SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ FOREWORD The description of the five paper manuscripts is as follows: 1, These two manuscripts belong to the Śrī Hemacandrācārya Jaina Jñana Mandira, Patan. 62 1, These two manuscripts belong to the L. D. Institute of Indology, Ahmedabad. Honākaḥ sajjanajyeṣṭhaḥ śreṣṭhi Kumarasimhakaḥ I Somākaḥ śrāvakaśreṣṭhaḥ siṣṭadhir Arisimhakaḥ "4" Kaḍuyākaś ca susreṣṭhi Saṁgāka iti sattamaḥ Khimvākaḥ Suhaḍākaś ca dharmakarmaikakarmaṭhaḥ #5||| etanmukhaḥ śrāvakasamgha eṣo'nyada vadānyo jinaśāsanajñaḥ | sada sadācāravicāracārukriyāsamācāraśucivratānām 16 # śrimajJagaccandramunindrasiṣya śrīpujyaDevendrasūrīśvarāṇām / tadādyasiṣyatvabhṛtāṁ ca Vidya nandakhyavikhyātamuniprabhūņām "7" tatha guruṇām sugunair gurūņām śriDharmaghoṣābhidhasūrirājām | saddeśanam evam apapabḥāvām śuśrāva bhāvāvanatottamāngaḥ #1811 visayasukhapipäsor gehinaḥ kvästi silam karanavaśagatasya syat tapo va'pi kidrk anavaratamadabhrārambhiņo bhāvanāḥ kā stadiha niyatam ekam dānam eväsya dharmaḥ "9" kiñca dharmaḥ sphūrjati dānam eva grhiņāṁ jñānābhayopagrahaistredha tad varam adyam atra yad ito niḥseṣadanodayaḥ jñānam cädya na pustakair virahitam datum ca latum ca và śakyam pustakalekhanena krtibhiḥ kāryas tadartho'r thavan // 10 # śrutveti samghasamavāyavidhiyamāna jñānārcanodbhavadhanena mithaḥ pravṛddhim / nitena pustakam idam śrutakośavrddhyai baddhadaras ciram alekhayad esa hṛṣṭaḥ #11 # yāvajjinamatabhānuḥ prakāśitāśeṣavastuvistāraḥ | jagati jayatiha pustakam idam budhair vācyatām tavat 12" chha " samvat 1349 varse Maghasudi 13 adyeha Dayavaṭe śre. Honā śre. Kumarasimha śre. Somaprabhṛtisamghasamavāyasamārabdhapustakabhāṇḍāgāre le. Sihākena śrī. Samavāyavrttipustakam likhitam !" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy