SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ २९४ ठाणंगसुत्त [७१४७१४. दसविधे अंतलिक्खिते असज्झाइए पन्नत्ते, तंजहा—उक्कावाते, दिसिदोघे, गन्जिते, विजुते, निग्घाते, जूवैते, जक्खालित्तते, धूमिता, महिता, युग्घाते। दसविधे ओरालिते असज्झातिते पन्नत्ते, तंजहा-अहि, मसे, सोणिते, ५ असुतिसामंते, सुसाणसामंते, चंदोवराते, सूरोवराते, पडणे, रायवुग्गहे, उंवस्सगस्स अंतो ओरालिते सरीरगे। ७१५. "पंचेंदिया णं जीवा असमारंभमाणस्स दसविधे संजमे कज्जति, तंजहा-सोतीमताओ सोक्खाओ अवरोवेत्ता भवति, सोतामतेणं दुक्खेणं असंजोगेत्ता भवति, एवं जीव फासामतेणं दुक्खेणं असंजोएत्ता भवति । एवं १० असंजमो वि भाणितव्वो। ७१६. दस सुहुमा पन्नत्ता, तंजहा—पाणसुहुमे, पणगसुहुमे जाव सिणेहसुहुमे, गणितसुहुमे, भंगसुहुमे। ७१७. "जंबुमंदरदाहिणेणं "गंगासिंधूओ महानंदीओ दस महानदीओ समप्पंति, तंजहा—जउणा, सरऊ, आती, कोसी, मही, सतद्, "वितत्था, १५ विभासा, एरावती, चंदभागा। १. दाह क०॥ २. जूयते मु० । जूयए क० । “जूयए त्ति सन्ध्याप्रभा चन्द्रप्रभा च यद् युगपद् भवतस्तत् जूयगो त्ति भणितम् , सन्ध्याप्रभा-चन्द्रप्रभयोर्मिश्रुत्वमिति भावः, तत्र चन्द्रप्रभावृता सन्ध्या अपगच्छन्ती न ज्ञायते शुक्लपक्षप्रतिपदादिषु दिनेषु, सन्ध्याच्छेदे चाज्ञायमाने कालवेलां न जानन्ति, अतस्त्रीणि दिनानि प्रादोषिककालं न गृह्णन्ति, ततः कालिकस्यास्वाध्यायः स्यादिति”–अटी०॥ ३. लित्तए क० । लित्ते मु०। "जक्खालित्तं ति यक्षादीप्तमाकाशे भवति, एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवता छलना करोति"--अटी.॥ ४. रउग्धाते जे० ला०। रउघाते क०। रतउग्धाते मु०। “रयउग्घाए त्ति विश्रसापरिणामतः समन्ताद् रेणुपतनं रजउद्घातो भण्यते"-अटी० ॥ ५. अट्ठी क०॥ ६. मंसं मु०॥ ७. "पडणे त्ति पतनं मरणं राजामात्य-सेनापति-ग्रामभोगिकादीनाम्"-अटी० ॥ ८. रावुग्गहे पा०॥ ९. उवसगस्स पा०। उवसयस्स क. ला. मु०॥ "उपाश्रयस्य वसतेरन्तः मध्ये"-अटी.॥ १०. पंचेंदिए णं जीवे अस क० । दृश्यतां सू० ५२१ पृ० २१३ ॥ ११. रंभ क० ॥ १२. सोतामातो क० ला ३ । दृश्यतां सू० ५२१, ६१४ ॥ १३. दृश्यता सू० ५२१ ॥ १४. जंबू क० । जंबूमंदिर° मु०॥ १५. गंगासिंधु(धू-ला.) महा" पा० विना ॥ १६. नतीओ जे० पा०॥ १७. आदी क० । भावी मु०॥ १८. मही सिंधू विवच्छा मु०॥ १९. क. विना विवत्था जे० पा० ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy