SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३०७ ७५०] दसमं अज्झयणं 'दसट्ठाणं'। जं णं समणे भगवं महावीरे एग महं चित्तविचित्तपक्खगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे ससमयपरसमयियं 'चित्तविचित्तं दुवालसंग गणिपिडगं आघवेति पण्णवेति परवेति दंसेति निदंसेति उवदंसेति, तंजहा- आयारं जाव दिढिवातं ३। जंणं समणे भगवं [महावीरे एगं] महं दामदुगं सव्वरतणा जाव पडिबुद्धे ५ तं नं समणे भगवं महावीरे दुविहं धम्मं पण्णवेति, तंजहा–अगारधम्मं च अणगारधम्मं च ४। जं णं समणे भगवं महावीरे एगं महं सेतं गोवग्गं सुमिणे जाव पडिबुद्धे तं णं समणस्स भगवओ महावीरस्स चाउवण्णाइण्णे संघे, तंजहा—समणा समणीओ सावगा साविगाओ ५। जं णं समणे भगवं महावीरे एगं महं पउमसरं जाव पडिबुद्धे तं णं समणे भगवं महावीरे चउविहे देवे पण्णवेति, तंजहा-भवणवासी वाणमंतरे जोतिसिते वेमाणिते ६। जं णं समणे भगवं महावीरे एगं महं उम्मीवीची जाव पडिबुद्धे तं णं समणेणं भगवता महावीरेणं अँणातीते अणवदग्गे दीहमद्धे चाउरते संसारकंतारे १५ तिन्ने ७। जंणं समणे भगवं महावीरे एगं महं दिणकरं जाव पडिबुद्ध तन्नं समणस्स भगवतो महावीरस्स अणंते अणुत्तरे जीव समुप्पन्ने ८ । जणं संमणे भगवं महावीरे एगणं च महं हरिवेरुलित जाव पडिबुद्धे तं णं समणस्स भगवतो महावीरस्स सदेवमणुयासुरे लोगे उराला कित्तिवन्नसद्द- २० १. चित्त नास्ति पा० ला ३ भगवतीसूत्रे च । २. दिट्ठीवायं मु० ॥ ३. महावीरे एगं नास्ति मु० विना ॥ १. इत आरभ्याग्रे समणे भगवं महावीरे इत्यस्य स्थाने 'समणे' इति 'समणे भ' इति 'सम' इत्येवं वा संक्षिप्ताः पाठा हस्तलिखितादर्शेषूपलभ्यन्ते ॥ ५. सावग जे० पा० ॥ ६. मंतरा जोइसवासी वेमाणवासी मु० ॥ ७. अणादीए भणवयग्गे क० ॥ ८. 'रंत मु०॥ ९. “यावत्करणात् निब्वाधाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदं पणे ति दृश्यमिति"अटी०॥ १०. प्रतिपाठाः समणे भगवं महावीरे] तेगेणं महं(मह पा०) जे० पा०। सम[णे भगवं महावीरे] तेगेणं महं क० ला ३, ५। सम[णे भगवं महावीरे] एगेणं च महं ला २, ४। दृश्यता पृ० ३०७ पं० ६ टि० ४॥ समणे भगवं महावीरे एग महं मु०॥ ११. उरालकित्तिवन्नस्सहा क.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy