SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ समवायंगसुत्ते सोलसट्ठाणं। पंचमाए णं पुढवीए अत्यंगतियाणं नेरझ्याणं पण्णरस सागरोवमाई ठिती पण्णत्ता। असुरकुमाराणं देवाणं अत्यंगतियाणं पण्णरस पलिओवमाई ठिती पण्णत्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं पण्णरस पलिओवमाई ठिती पण्णत्ता। महासुक्के कप्पे अत्थेगतियाणं देवाणं पण्णरस सागरोवमाई ठिती पण्णत्ता। [४]. जे देवा गंदं सुणंदं गंदावत्तं गंदप्पभं गंदकंतं गंदवण्णं णंदलेसं जाव णंदुत्तरवडेंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं पण्णरस सागरोवमाई ठिती पण्णत्ता। ते णं देवा पण्णरसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं पण्णरसहिं वाससहस्सेहिं १० आहारट्टे समुप्पजति । [५]. अत्थेगतिया भवसिद्धिया जीवा जे पन्नरसहिं भवग्गहणेहिं सिज्झिस्संति जाव अंतं करिस्संति। १६ [१]. सोलस य गाहासोलसगा पण्णत्ता, तंजहा-समए १, १५ वेयालिए २, उवसग्गपरिण्णा ३, इत्थिपरिण्णा ४, निरयविभत्ती ५, महावीरथुई ६, कुसीलपरिभासिए ७, वीरिए ८, धम्मे ९, समाही १०, मग्गे ११, समोसरणे १२, अहातहिए १३, गंथे १४, जमतीते १५, गाहा १६ । सोलस कसाया पण्णत्ता, तंजहा-अणंताणुबंधी कोहे, एवं माणे, माया, लोभे। अपञ्चक्खाणकसाए कोहे, एवं माणे, माया, लोभे। पञ्चक्खाणावरणे कोहे, २० एवं माणे, माया, लोभे । संजलणे कोहे, एवं माणे, माया, लोभे। १. पृ० २३२ पं० ४ । णंदलेसं गंदज्झयं गंदसिंगं गंदसिटुं गंदकूडं गंदुत्तर मु०॥ २. °स्संति बुज्झित्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतंमु०॥३. आहात°मु० । आहत्त जे०। "महातहिए त्ति यथा वस्तु तथा प्रतिपाद्यते यत्र तद् यथातथिकम्"-अटी०॥ ४. “प्राक्तनपञ्चदशाध्ययनार्थस्य गाना गाथा गाधा वा तत्प्रतिष्ठाभूतत्वादिति"-अटी०॥५. कोहे अणंताणुबंधी माणे भणंताणुबंधी माया भणंताणुबंधी लोभे अपञ्चक्खाणकसाए कोहे अपञ्चक्खाणकसाए माणे अपञ्चक्खाणकसाए माया अपञ्चक्खाणकसाए लोभे पञ्चक्खाणावरणे कोहे पश्चक्खाणावरणे माणे पञ्चक्खाणावरणा माया पञ्चक्खाणावरणे लोभे संजलणे कोहे संजलणे माणे संजलणे समा.. संजलणे लोभेमु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy