SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ २६४ ठाणंगसुत्ते [सू० ६५०भवति ७, साधम्मिताणमधिकरणंसि उप्पन्नंसि तत्थ अंनिस्सितोवस्सिते अपक्खग्गाही मज्झत्थभावभूते 'केहं णु साहम्मिता अप्पसदा अप्पझंझा अप्पत्तु मा' उवसामणताते अब्भुढेयव्वं भवति ८ । ६५०. महासुक्क सहस्सारेसु णं कप्पेसु विमाणा अट्ट जोयणसताई उडूं५ उच्चत्तेणं पन्नत्ता। ६५१. अरहतो णं अरिट्ठनेमिस्स अट्ठ सया वादीणं सदेवमणुयासुराते परिसाते वादे अपराजिताणं उक्कोसिता वादिसंपता होत्था। ६५२. अट्ठसमंतिए केवलिसमुग्धाते पन्नत्ते, तंजहा–पढमे समते दंडं करेति, बीए समते कवाडं करेति, ततिए समते "मंथं करेति, चउत्थे समते लोगं १० पूरेति, पंचमे समते लोगं पडिसाहरति, छठे समते मंथं पडिसाहरति, सत्तमे समते कवाडं पडिसाहरति, अट्ठमे समते दंडं पडिसाहरति । ६५३. सैमणस्स णं भगवतो महावीरस्स अट्ठ सया अणुत्तरोववातिताणं गतिकलाणाणं जीव आगमेसिभदाणं उक्कोसिता अणुत्तरोववातितसंपता होत्था। ६५४. अट्ठविधा वाणमंतरदेवा पन्नत्ता, तंजहा–पिसाया, भूता, १५ जक्खा, रक्खसा, किन्नरा, किंपुरिसा, महोरगा, गंधव्वा । एतेसि णं अँट्टविहाणं वाणमतरदेवाणं अट्ट चेतितरुक्खा पन्नत्ता, तंजहा कलंबो 3 पिसायाणं, वडो जक्खाण चेतितं । तुलसी भूयाण भवे, रक्खसाणं च कंडओ ॥१११ ॥ असोगो किन्नराणं च, किंपुरिसाण ये चंपतो। नागरुक्खो अयंगाणं, गंधव्वाण य तेंदुओ॥११२॥ १. अनिस्सिंतोवस्सिते पा० ॥२. कह क० विना ॥ ३. अप्पसंझा क० ॥ ४. 'तुमंतुमा मु.। “अल्पतुमुतुमा विगतकोषकृतमनोविकारविशेषा भविष्यन्तीति भावयता उपशमनाय अधिकरणस्याभ्यस्थातव्यं भवतीति"-अटी०॥ ५. उवसाणमणताते पा०॥ ६. उडढउम पा०॥ ७. णमरिट्टनेमिता अट्ट पा० ॥ ८. °मतिते जे० पा० ला०॥ ९. बितीते पा० ला०॥ १०. ततिते जे० पा० ला०॥ ११. मंथु पा० । मंथानं मु०॥ १२. लोगंतं क०॥ १३. °हरेइ क० । एवमग्रेऽपि ॥ १४. “समणस्सेत्यादि सूत्रपञ्चकम्” अटी० ॥ १५. जावशब्देन ठितिकल्लाणाणं इति ग्राह्यम् ॥ १६. देवा प° मु०। ° रा प क०॥ १७. अट्टण्हं वा मु०॥ १८. मंतराणं अट्ठ क०॥ १९. य मु०॥ २०. सुलसी पा०। व्यन्तरदेवानां यानि चिह्नानि वर्तन्ते तत्र सुलसोऽपि श्रूयत इति ध्येयम् । “चैत्यवृक्षा मणिपीठिकाना. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy