SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ३९० समवायंगसुत्ते तेत्तीसटाणं । [सू० ३३ वा वाहरमाणस्स अजो! के सुत्ते के जागरे ? तत्थ सेहे जागरमाणे राइणियस्स अपडिमुणेत्ता भवइ, आसायणा सेहस्स १३ । सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता तं पुम्वामेव सेहतरागस्स आलोएइ पच्छा राइणियस्स भवइ, आसायणा सेहस्स १४ । सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता तं पुवामेव सेहतरागस्स उवदंसेइ पच्छा राइणियस्स भवइ, आसायणा सेहस्स १५। सेहे असणं वा.,....पडिगाहित्ता तं पुष्वामेव सेहतरागं उवणिमंतेइ पच्छा राइणियं भवइ, आसायणा सेहस्स १६ । सेहे राइणिएणं सद्धि असणं वा पाणं वा खाइमं साइमं वा पडिगाहित्ता तं राइणियं जगापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स खलु २ तं दलयइ, नासायणा सेहस्स १७ । सेहे असणं वा ४ पडिगाहित्ता राइणिएणं सद्धं भुंजमाणे तत्थ सेहे खद्धं खद्धं डागं डागं ऊसढं ऊसढं रसियं रसियं मणुलं मणुन्नं मणाम मणामं निद्धं निद्धं लुक्खं लुक्खं आहारिता भवइ, आसायणा सेहस्स १०. सेहे सैइणियस्स वाहर(आलव)माणस्स अडिसुणित्ता भवइ, आसायणा सेहस्स १९ । सेहे राइणियस्स वाहरमाणस्स तत्थ गए चेव पडिसुणित्ता, भवइ, आसायणा सेहस्स २० । सेहे रायणियस्स किं ति वत्ता भवइ, आसायना सेहस्स २१। सेहे राइणियं तुमं ति वत्ता भवइ, आसायणा सेहस्स २२। सेहे राइणियं खलु खद्धं वत्ता भवइ, आसायणा सेहस्स २३१ सेहे राइणियं तजाए] [२] पडिहणित्ता भवइ, आसायणा सेहस्स २४ । सेहे राइणियस्स कहं कहेमाणस्स इति एवं वत्ता भवइ, आसायणा सेहस्स २५। सेहे राइणियस्स कहं कहेमाणस्स णो सुमरसीति वत्ता भवइ, आसायणा सेहस्स २६ । सेहे राइणियस्स कहं कहेमाणस्स णो सुमणसे भवइ, आसायणा सेहस्स २७ । सेहे राइणियस्स कहं कहेमाणस्स परिसं भेत्ता भवइ, आसायणा सेहस्स २८ । सेहे राइणियस्स कहं कहेमाणस्स कहूं, अच्छिदित्ता भवइ, आसायणा सेहस्स २९ । सेहे राइणियस्स कहं कहेमाणस्स तीसे परिसाए अणुट्ठियाए अभिन्नाए अवुच्छिन्नाए अवोगडाए दोचपि तचंपि तमेव कहं कहित्ता भवइ, आसायणा सेहस्स ३० । सेहे राइणियस्स सिज्जासंथारगं पाएण संघट्टित्ता हत्थेण अणणुताविता [अणणुण्णवित्ता] गच्छइ भवइ, आसायणा सेहस्स ३१ । सेहे राइणियस्स सिजासंथारए चिट्ठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ, आसायणा सेहस्स ३२। सेहे राइणियस्स उच्चासणंसि वा समास'सि वा चिट्ठित्ता वा निसौइत्ता वा तुयट्टित्ता वा भवइ, आसायणा सेहस्स ३३ । एयाओ खलु ताओ थेरेहि भगवंतेहिं तेत्तीसं आसायणाओ पण्णत्ताओ॥ ३. रायणि खं० हे१ ला२॥ ५. श्यस्स सपक्खं मु०। अटी. मु० विना यस्स पक्खं इति सर्वेषु हस्तलिखितादर्शेषु पाठ उपलभ्यते। “सपक्खे त्ति (क्खन्ति) समानपक्षं समपार्श्व यथा भवति समश्रेण्या गच्छतीत्यर्थः”–अटी०। दशाश्रुतस्कन्धे 'सपक्खं' इति पाठो दृश्यते, दृश्यतां टि० २, भावश्यकसूत्रस्य प्रतिक्रमणाध्ययनस्य हारिभद्रयां वृत्तौ उद्धते दशाश्रतस्कन्धपाठे तु पक्ख त्ति पाठो लभ्यते, तथाहि-“पक्ख त्ति पक्षाभ्यामपि गन्ताऽऽशातनावानेव, अतः पक्षाभ्यामपि न गन्तव्यम् ....." असम्मोहार्थ तु दशासूत्रैरेव प्रकटाथैाख्यायन्ते, तद्यथा'पुरओ त्ति सेहे रायणियस्स पुरओ गंता भवइ, आसायणा सेहस्स १, पक्ख त्ति सेहे राइणियस्स पक्खे गंता भवइ, आसायणा सेहस्स २" इति भावश्यकसूत्रस्य हारिभद्रयां वृत्तौ पृ. ७२५॥ ६. “ यावत्करणाद् दशाश्रुतस्कन्धानुसारेणान्या इह द्रष्टव्याः ....." त्रयस्त्रिंशत्तमा तु सूत्रोक्तैवरालिकस्य अलपतस्तगत एव आसनादिस्थित एव प्रतिशणोति, आगत्य हि प्रत्युत्तरं देयमिति शैक्षस्य आशीतनेति"-अटी०॥ ७. तस्थगए चेव पडिसुणित्ता भवइ भासायणा सेहस्स ३३ । चमरस्स मु०॥ ८. 'चिय'स्थाने हस्तलिखितेषु विय' इति दृश्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy