SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ४६ ठाणंगसुत्ते बीए. अज्झयणे विट्ठाणे चउत्थो उद्देसओ। [सू० १२५ - कुमारे कप्पे देवाणं जहन्नेणं दो सागरोवमाइं ठिती पन्नत्ता ४। माहिंदे कप्पे देवाणं जहन्नेणं साइरेगाइं दो सागरोवमाई ठिती पन्नत्ता ५। दोसु कप्पेसु कैप्पित्थियाओ पन्नत्ताओ, तंजहा—सोहम्मे चेव ईसाणे चेव१। ५ . दोसु कप्पेसु देवा तेउलेस्सा पन्नत्ता, तंजहा-सोहम्मे चेव ईसाणे चेव २। दोसु कप्पेसु देवा कार्यपरियारगा पन्नत्ता, तंजहा-सोहम्मे चेव ईसाणे चेव ३। दोसु कप्पेसु देवा फासपरियारगा पन्नत्ता, तंजहा—सणंकुमारे चेव माहिंदे चेव ४ । दोसु कप्पेसु देवा रूवपरियारगा पन्नत्ता, तंजहा-बंभलोगे १० चेव लंतगे चेव ५। दोसु कप्पेसु देवा सद्दपरियारगा पन्नत्ता, तंजहा—महासुक्के चेव सहस्सारे चेव ६। दो इंदा मणपरियारगा पन्नत्ता, तंजहा—पाणते चेव अच्चुते चेव ७। १२५ जीवा णं द्वाणणिवत्तिते पोग्गले पावकम्मत्ताए 'चिणिंसु वा 'चिणंति वा चिणिस्संति वा, तंजहा—तसकायनिव्वत्तिते चेव थावरकायनिव्व१५ तिते चेव १। एवं उवचिणिंसु वा उचिणति वा उवचिणिस्संति वा २, बंधिंसु वा बंधंति वा बंधिस्संति वा ३, उदीरिंसु वा उदीरेंति वा उदीरिस्संति वा ४, वेदेंसु वा वेदेति वा वेदिस्संति वा ५, णिज्जरिंसु वा णिजरिंति वाणिज्जरिस्संति वा ६। १२६. दुपएसिता खंधा अणंता पण्णत्ता। दुपदेसोगाढा पोग्गला अणंता २० पन्नत्ता। एवं जाव हुँगुणलुक्खा पोग्गला अणंता पण्णत्ता। ॥४॥ दुट्ठाणं समत्तं॥ १."देवलोकप्रस्तावात् स्यादिद्वारेण देवलोकद्विस्थानकावतारं सप्तसूच्याह-दोसु इत्यादि" -अटी०॥ २. कप्प मु०॥ ३. कायप्पविया क०॥ ४. दोहाणणेवत्तिए क०॥ ५. चिणंसु ला.॥ ६. चिणिति जे०॥ ७. चिणिति पा० ला०॥ ८.बंधिति जे०॥ ९. उदीरेंस क०॥ १०. दुगुणा जे०॥1.बिट्टाणस्स चउत्थो उद्देसगो सम्मत्तो। तस्स समत्तीए बिट्राणं च समत्तं क०॥ १२. सम्मत्तं जे. ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy