________________
४०८
समवायंगसुत्ते ६३-६४-६५ टाणाई ।
[सू० ६३
६३. उसमे णं अरहा कोसलिए तेवढि पुव्वसतसहस्साई महारायवासमज्झावसित्ता मुंडे भक्त्तिा णं अगारातो अणगारियं पव्वंइते ।
हरिवास-रम्मयवासेसु मणूसा तेवट्ठीए रातिदिएहिं संपत्तजोव्वणा भवंति । निसढे णं पवते तेवहि सूरोदया पण्णत्ता । एवं नीलवंते वि ।
.६४. ६४. अट्टमिया णं भिक्खुपडिमा चउसट्ठीए रातिदिएहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहासुत्तं जाव भवति ।।
चउसटिं असुरकुमारावाससतसहस्सा पण्णत्ता । चमरस्स णं रण्णो चउसहि सामाणियसाहस्सीतो पण्णत्तातो।
सव्वे वि णं दधिमुहपव्वया पल्लासंठाणसंठिता सव्वत्थ समा 'विक्खंभुस्सेहेणं चउसीं चउसद्धिं जोयणसहस्साई पण्णत्ता।
सोहम्मीसाणेसु बंभलोए य तीसु कप्पेसु चउसहि विमाणावाससतसहस्सा पण्णत्ता।
सव्वस्स वि य णं रण्णो चाउरंतचक्कवट्टिस्स चउसट्ठीलठ्ठीए महग्धे मुत्तामणिमए हारे पण्णत्ते।
६५. जंबुद्दीवे णं दीवे पणसहि सूरमंडला पण्णत्ता।
थेरे णं मोरियपुत्ते पणसर्द्धि वासाई अगारमज्झे वसित्ता मुंडे भवित्ता णं २० अगारातो अणगारियं पव्वतिते ।
१. जे० विना-महारायमझाव खंमू० हे १ ला २। महारायवासमझे व हे २ ला १। महारायमज्झे व मु० । मगारावासमझाव खंसं०॥ दृश्यतां पृ०३६३ पं०५॥२. णं नास्ति खं०६१ला २॥३. तेवढीराजे० । तेवट्टिराला १। ४." यावत्करणात् महाकप्पं महामग्गं फासिया पालिया सोभिया तीरिया कित्तिया सम्मं आणाए आराहिया यावि भवतीति दृश्यम्"अटी० ॥ ५. विक्खंभेणं अटी० । विक्खंभुस्सेहेणं अटीपा० । “सर्वत्र समा विष्कम्भेन, मूलादिषु दशसहस्रविष्कम्भत्वात् तेषाम् , क्वचित्तु विक्खंभुस्सेहेणं ति पाठः, तत्र तृतीय कवचनलोपदर्शनाद् विष्कम्भेनेति व्याख्येयम् , तथा उत्सेधेन उच्चत्वेन चतुःषष्टिश्चतुःषष्टिरिति”-अटी०॥ ६. सटिल° मु० । “चउसट्ठिलट्ठीए त्ति"चतुःषष्टियष्टिक:-" अटी०॥ ७. मणिए ख० हे १ ला २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org