SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ समवायंगसुत्ते ६५-६६-६७ ट्ठाणाई। ४०९ सोहम्मवंडेंसयस्स णं विमाणस्स एगमेगाए बाहाए पणसद्धिं पणसद्धिं भोमा पण्णत्ता। ६६. दाहिणड्रमणुस्संखेता णं छावहि चंदा पभासिंसु वा ३, छावडिं सूरिया तैवइंसु वा ३ । उत्तरड्रमणुस्सखेत्ता णं छावहि चंदा पभासिंसु वा ३ । छावढि सूरिया तैवइंसु वा । सेजंसस्स णं अरहतो छावडिं गणा छावटैि गणहरा होत्था । आभिणिबोहियनाणस्स णं उक्कोसेणं छावहिँ सागरोवमाइं ठिती पण्णत्ता। .६७. १० ६७. पंचसंवच्छरियस्स णं जुगस्स नक्खत्तमासेणं मिज्जमाणस्स सत्तसद्धिं नक्खत्तमासा पण्णत्ता। हेमवतेरण्णवतियातो णं बाहातो सत्तसद्धिं सत्तसटि जोयणसताइं पणपण्णाई तिण्णि य भागा जोयणस्स आयामेणं पण्णत्तातो। मंदरस्स णं पव्वतस्स पुरथिमिल्लातो चरिमंतातो गोयमदीवस्स णं दीवस्स १५ पुरिस्थिमिले चरिमंते एस णं सत्तसहि जोयणसहस्साई अबाधाते अंतरे पण्णत्ते । 1. खेत्ते अटीपा० । “दक्षिणार्द्धमनुष्यक्षत्रम् , तत्र भवा दाक्षिणार्द्धमनुष्यक्षेत्राः, णमित्यलङ्कारे, षट्षष्टिश्चन्द्राः प्रभासितवन्तः प्रभासनीयम् , अथवा लिङ्गव्यत्ययाद् दक्षिणानि यानि मनुष्यक्षेत्राणाम नि तानि तथा, तानि प्रकाशितवन्तः, पाठान्तरे दक्षिणा मनुष्यक्षेत्रे प्रभासनीयं प्रभासितवन्तः"-अटी.॥ २, ४. 'पभासिंसु वा पभासंति वा पभासिस्संति वा' इति '३' इत्यस्यार्थः ॥ ३, ५. तविंसु ३ मु०। 'तवइंसु वा तवइंति वा तवइस्संति वा' इति '३' इत्यस्यार्थः॥ ६. "आवश्यके तु षट्सप्ततिरभिहितेतीदं मतान्तरमिति"-अटीपा०॥ ७. हेमवयएरनवयाओ मु०॥ ८. गोयमस्प गं दीवस्स पु हे १ ला २। गोयमदीवस्स पु जे. ला १ मु०। अटी. कृतां समक्षं 'दीवस्स णं दीवस्स' इति 'दीवस्स' इति वा पाठ आसीदिति भाति, तथाहि -“मेरोः पूर्वान्ताजम्बूद्वीपोऽपरस्यां दिशि जगतीबाह्यान्तपर्यवसानः पञ्चपञ्चाशद् योजनसहस्राणि तावदस्ति, ततः परं द्वादश योजनसहस्राणि अतिक्रम्य लवणसमुद्रमध्ये गौतमद्वीपाभिधानो द्वीपोऽस्ति, तमधिकृत्य सूत्रार्थः संभवति, पञ्चपञ्चाशतो द्वादशानां च सप्तषष्टित्वभावात् । यद्यपि सूत्रपुस्तकेषु गौतमशब्दो न दृश्यते तथाप्यसौ दृश्यः, जीवाभिगमादिषु लवणसमद्रे गौतम-चन्द्र-रविद्वीपान् विना द्वीपान्तरस्याश्रयमाणत्वादिति"-अटी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy