SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ४४८ समवायंगसुत्ते 'दिठिवाय 'वण्णओ। [सू० १४७आजीवियाणि । छ चउक्कणइयाणि, सत्त तेरासियाणि । एवामेव सपुव्वावरेण सत्त परिकम्माई तेसीर्ति भवंतीति मक्खायाति । से तं परिकम्माई । से किं तं सुत्ताई १ सुत्ताइ अट्ठासीतिं भवतीति मक्खायाति, तंजहाउज्जगं परिणयापरिणयं बहुभंगियं विपञ्चवियं अणंतरपरंपरं सोमाणं संजूहं भिन्नं ५ आहव्वायं सोवत्थितं 'घटं गंदावतं बहुलं पुंट्टापुढे वियावत्तं एवंभूतं दुयावत्तं वत्तमाणुप्पयं समभिरूढं सव्वतोभदं पणसं दुपडिग्गहं २२। ईचेताई बावीसं सुत्ताई छिण्णच्छेपण याणि ससमयसुत्तपरिवाडीए, इचेताई बावीसं सुत्ताई अच्छिन्नच्छेयनइयाणि आजीवियसुत्तपरिवाडीए, इचेताई बावीसं सुत्ताइं तिकणझ्याणि तेरा सियसुत्तपरिवाडीए, ईंचेताई बावीसं सुत्ताइं चउक्कणयाणि ससमयसुत्तपरिवाडीए। १० एवामेव सपुव्वावरेणं अट्ठीसीती सुत्ताई भवंतीति मक्खायाइं। से तं सुत्ताई। से किं तं पुव्वगए ? पुब्बगए चोदसविहे पण्णत्ते, तंजहा–उप्पायपुव्वं अग्गेणियं वीरियं अत्थिणत्थिप्पवायं णाणप्पवायं सच्चप्पवायं आतप्पवायं कम्मप्पवायं पंचक्खाणं अणुप्पवायं अवंझं पाणाउं किरियाविसालं लोगबिंदुसारं १४ । उप्पायपुव्वस्स णं दस वत्थू, चत्तारि चूलियावत्थू पण्णत्ता। अग्गेणियस्स णं १५ पुवस्स चोदस वत्थू , बारस चुलियावत्थू पण्णत्ता। वीरियपुवस्स अट्ट वत्थू , १. तेसीतिं नास्ति खं० जे. जे१ हे १ ला २ । २. उजुगं हे २ मु० । नन्दोसूत्रे द्वाविंशतिसूत्रनाम्नां विविधप्रतिषु विद्यमानाः पाठभेदाः तत्र [पृ० ४४] निर्दिष्टात् कोष्ठकाज्ज्ञातव्याः ॥ ३. विपब्वियं १ ला २। विप्पञ्चहयं मु०। विनयपव्वतियं हे २॥ १. प्रतिषु पाठा:-अणंतरपरंपरं खं० जे हे १, २ ला १,२। भगंतरपरं जे०। अणंतरं परंपरं मु०॥ ५. समाणं ला १ मु.॥ ६. सजूहं खं० जे१ हे1, २ ला २॥७. संभिलं मु० ॥८. आहवायं खं० । महब्वायं हे २ अहव्वोयं ला १। अहच्चयं मु०॥ ९. घंटा गंदा हे १ ला २ ॥१०. पुढे विया खं०। पुट्टा विया हे १ ला २ । पुढपुढे विया' जे० ॥ ११. भूत दुया जे० ॥ १२. °माणप्पयं मु०॥ १३. पसणं जे०। पणामं ला १ मु०। पण्णासं हे २। नन्दीसूत्रे सर्वप्रतिषु पण्णासं इति पाठः ॥ १४. इच्छेइयाई हे २॥ १५. °इआई मु. अटी० । एवमग्रेऽपि ॥ १६. इच्छयाई ला १॥ १७. इच्चेइयाइं खं० हे २॥ १८. इच्चेइयाई खं० हे २॥ १९. °इयाई खं० हे १ ला २ मु०॥२०. °सीई खं० । °सीइ जे १ हे १ ला २ मु०॥ २१. सुत्ताणि भवंति त्ति मक्खायाणि जे० ला १॥ २२. से तं खं० जे ॥२३. पुव्वगयं २ चोइस खंमू० जे१ हे १ ला २ । अत्र 'से किं तं पुधगयं? पुन्वगए चोदस' इत्यपि पाठ एतदनुसारेण भवेत् । पुब्वगयं? पुन्वगर्य चोइसविहं पण्णत्तं मु०। “से कि तं पुव्वगएत्यादि"-अटी० ॥ २४. °णत्थीप खं० जे१ जे० हे १ ला १, २॥ २५. पञ्चक्खा गप्पवायं विजाणुप्पवाय हे २ मु०। पञ्चक्खाणप्पवायं विजप्पवाय हे १ ला २। पचखाणं विजाणुप्पवायं ला १॥ २६. पाणाउ खं०हे १ला २॥ पाणाऊ मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy