SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ १४७] समवायंगसुत्ते ‘दिट्टिवाय 'वण्णओ। ४४९ अट्ट चूलियावत्थू पण्णता । अत्थिणंत्थिप्पवायस्स णं पुवस्स अट्ठारस वत्थू , दस चूलियावत्थू पण्णत्ता । णाणप्पवायस्स णं पुवस्स बारस वत्थू पण्णत्ता। सच्चप्पवायस्स णं पुन्वस्स दो वत्थू पण्णत्ता। आतप्पवायस्स णं पुव्वस्स सोलस वत्थू पण्णत्ता। कम्मप्पवायस्स गं पुवस्स तीसं वत्थू पण्णत्ता । पञ्चक्खाणस्स णं पुव्वस्स वीसं वत्थू पण्णत्ता। अणुप्पवायस्स णं पुन्वस्स पण्णरस वत्थू पण्णत्ता। ५ अवंझस्स णं पुव्वस्स बारस वत्थू पण्णत्ता। पाणाउस्स णं पुवस्स तेरस वत्थू पण्णत्ता। किरियाविसालस्स णं पुव्वस्स तीसं वत्थू पण्णत्ता। लोगबिंदुसारस्स णं पुव्वस्स पणुवीसं वत्थू पण्णत्ता। दस चोइस अट्ठऽहारसेव बारस दुवे य वत्थूणि । सोलस तीसा वीसा पण्णरस अणुप्पवायम्मि ॥६१॥ बारस एक्कारसमे बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे चोदसमे पण्णवीसाओ ॥ ६२॥ चत्तारि दुवालस अट्ठ चेव दस चेव चूलवत्थूणि । आतिल्लाण चउण्हं सेसाणं चूलिया णत्थि ॥ ६३॥ से तं पुव्वगतं । से किं तं अणुओगे ? अणुओगे दुविहे पण्णत्ते, तंजहा—मूलपढमाणुओगे य गंडियाणुओगे य। से किं तं मूलपढमाणुओगे ? मूलपढमाणुओगे एत्थ णं अरहंताणं भगवंताणं पुव्वभवा, देवलोगगमणाणि, आउं, चयणाणि, जम्मणाणि य, अभिसेया, रायवरसिरीओ, सीयाओ, पव्वज्जाओ, तवा य, भत्ता, केवलणाणुप्पाता, तित्थपवत्तणाणि य, संघयणं, संठाणं, उच्चत्तं, आउँ, वण्णविभौगो, सीसा, २. गणा, गणहरा य, अज्जा, पवत्तिणीओ, संघस्स चउब्विहस्स जं वा वि परिमाणं, १. °णत्थी जे० ला १॥ २. विज्जाणुप्प हे २ मु०॥ दृश्यतां पृ० ३५१ पं० २०, पृ० ४४८ पं० १३ टि. २५॥ ३.चउद्दसमे हे २ मु०॥४. य नास्ति खं० हे १ ला २॥ ५. प नास्ति जे० ॥ ६. प्रतिपाठाः-ओगे एत्थ णं अर' हे २ मु०॥°ओगे २ एत्थं भर खं० हे १ ला २। भोगे २ एत्थ णं अर' जे० ला १। एतदनुसारेणात्र ‘से किं तं मूलपढमाणुभोगे? मूलपढमाणुमओगे एस्थ गं' इति पाठो भाति। नन्दीसूत्रे तु ‘से किं तं मूलपढमाणुभोगे ? मूलपढमाणुओगे गं' इति पाठः॥ ७. चवणाणि खंमू० मु०॥ ८. °प्पयता तित्थ° खं० । प्पतया तित्थ हे १ ला २। °प्पायता तित्थ हे २। पाया य तित्थ मु.। "केवलनाणुप्पयाओ तित्थपवत्तणाणि य" इति नन्दीसूत्रे पाठः ॥ ९. आउयं खं० हे १ ला २॥१०.विभातो खं० जे० हे १ ला १, २॥ ११. पवित्ति खं०॥ स.२९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy