SearchBrowseAboutContactDonate
Page Preview
Page 873
Loading...
Download File
Download File
Page Text
________________ शुद्धिपत्रकम् शुद्धिपत्रकम् [अत्रेदमवधेयम् -एतग्रन्थमुद्रणावसरेऽस्माकं दृष्टिदोषाद् येऽशुद्धाः पाठा अत्र मुद्रितास्तेऽत्र शुद्धिपत्रके संशोधिताः। किञ्चान्यत् , केचित् शुद्धपाठा हस्तलिखितादर्शेषु विद्यमाना अपि अस्माकं दृष्टिपथं पूर्व ग्रन्थमुद्रणकाले नायाताः पश्चात्तु दृष्टिपथमायातास्तेऽपि अत्र शुद्धिपत्रके संगृहीताः, केचित् पाठा मुद्रणसमये टिप्पणेषु पाठभेदरूपेणोपन्यस्ताः पश्चात्तु ते समीचीनतरा इत्यस्माकं मनसि प्रतिभातं ते पाठा अपि अत्र शुद्धिपत्रके समीचीनतरत्वेन संगृहीताः, ते चात्र स्वस्तिकचिह्नन अङ्किताः, स्वस्तिकचिह्नस्य पुरतश्च येषु आदर्शेषु ते पाठा उपलभ्यन्ते तेषां हस्तलिखिताद्यादर्शानां संकेता अपि उपन्यस्ताः। यत्र च x ईदृशं चिह्न कृतं तत्र स पाठो निष्कासनीय इति तदर्थो ज्ञेयः। यत्र पङ्क्त्यकोऽस्माभिः शुद्धिपत्रकेऽत्र न निर्दिष्टः स पाठस्तस्मिन् पृष्ठे शीर्षकस्थ इति ज्ञेयम् ।] पृ० पं० मुद्रितम् शुद्धम् सिमीचीनतरं वा] प्रतयो प्रतयो * * * तदाश्रित शरीरिका, दी एवं च सर्वत्र वगण्णा खांधणं एगट्टाणं णक्खते जीवच्चेव सोचच्चेव अभिसमेच्चच्चेव * د بر س م م م م ه ه ه ه ه ه ه م : د تر ه ده तदाश्रित्य शरीरिकाः, दी एवं सर्वत्र वाणा खंधाणं एगट्ठाणं णक्खत्ते जीव च्चेव* सोच्च च्चेव अभिसमेच्च च्चेव घेव केवलि मंस-सोणित झुसणा झूसण झुसियाणं योग परिपाडिजति ' विद्धस्संतिक जे. पा० ला० मद्वितीया कवलि मंससोणित° जूसणा * * * * * * * * => जूसण जूसियाणं योग परिप(पा)डिजति विद्धंसंति मादृतीया • एवमप्रेऽपि ४-५-६ पंक्तिषु ‘अजीव चेव। [१] तस चेव थावर चेव १, सजोणिय चेव अजोणिय च्चेव २, साउय चेव अणाउथ चेव ३, सइंदिय चेव अणिंदिय चेव ४' इति शुद्धं ज्ञेयम् । १. पाटणनगरे श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाने कागजपत्रोपरिलिखिते एकस्मिन् प्राचीने - आदर्शेऽयं शुद्धपाठो दृष्टोऽस्माभिः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy