SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ २७९ ६९३] .. नवमं अज्झयणं 'नवटाणं'। सुकुमालपाणिपातं अहीणपडिपुन्नपंचेंदियसरीरं लक्खणवंजण जाव सुरूवं दारगं पयाहिती। जं रैयणिं च णं से दारगे पयाहिती तं रयणिं च णं संतदुवारे णगरे सम्भंतरबाहिरए भारग्गसो य कुंभग्गसो त पउमवासे त रयणवासे ते वासिहिति । तए णं तस्स दारगस्स अम्मापितरो एक्कारसमे दिवसे वीइक्वंते जीव बारसाहे दिवसे अयमेतारूवं गोणं गुणनिप्फण्णं नामधिज काहिति । जम्हा णं अम्हमिणसि ५ दौरगंसि जातंसि समाणंसि सतद्वारे नगरे सभितरबाहिरए भारग्गसो या कुंभग्गसो य पउमवासे य रतणवासे ये वासे वुढे तं "होउ णमम्हमिमस्स दारगस्स १. °दितस पा०॥ २. °वंजणगुणोववेयं माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंग ससिसोमाकारकंतपियदसणं सुरूवं-अटी० । “तथा लक्षणं पुरुषलक्षणं ..."मानोन्मानादिक पा, व्यञ्जनं मषतिलकादि, गुणाः सौभाग्यादयः, अथवा लक्षणव्यञ्जनयोर्थे गुणाः तैरुपेतो लक्षणव्यञ्जनगुणोपेतः, उववेओ ति तु प्राकृतत्वाद् वर्णागमतः, उप अपेत इति स्थिते शकन्ध्वादिदर्शनादकारलोप इत्युपपेत इति लक्षणव्यञ्जनगुणोपपेतः, तम् ,..."विशेषणान्तरमाह-माणुम्मणेत्यादि, तत्र मानं जलंद्रोणप्रमाणता......"उन्मानं तुलारोपितस्यार्धभारप्रमाणता, प्रमाणम् आत्माङलेनाष्टोत्तरशताङगुलोच्छयता....... ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णाणि सुष्टु जातानि सर्वाण्यङ्गानि शिरःप्रभृतीनि यस्मिंस्तत् तथाविधं सुन्दरमङ्गं शरीरं यस्य स तथा, तं मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दराङ्गम् , तथा शशिवत् सौम्याकारं कान्तं कमनीयं प्रियं प्रेमावहं दर्शनं यस्य स शशिसौम्याकारकान्तप्रियदर्शनः, तम् , अत एव सुरूपमिति दारकं प्रजनिष्यति भद्रेति सम्बन्धः"-अटी० ॥ ३. सहवं पा०॥ ४. पताहिती पा०॥ ५. रतणि पा०॥ ६. पताहिती पा०॥ “से दारए पयाहिइ त्ति स दारकः प्रजनिष्यते उत्पत्स्यते इति"-अटी०॥ ७. तसुदुवारे जे०। पृ. २७८ टि. २०॥ ८. रते पा० ला। °रिए क०॥ ९. त नास्ति जे.। त वासे वासि मु.। “विंशत्या पलशतैर्भारो भवति, अथवा पुरुषोत्क्षेपणीयो भारो भारक इति यः प्रसिद्धः, अग्रं प्रमाणम् , ततो..." भाराप्रशो भारपरिमाणतः, एवं कुम्भारशः, नवरं कुम्भ आढकषष्ट्यादिप्रमाणः। पद्मवर्षश्च रत्नवर्षश्च वर्षिष्यति भविष्यतीत्यर्थः"-अटी०॥ १०.तते गं से तस्स पा० ला० । 'तए णं तस्स ..."गुणनिप्फणं' इति पाठस्य स्थाने जे० मध्ये तए गं तस्स दारगस्स अम्मापियरो तए णं से तस्स दारगस्स मधिज महापउमे इति पाठः, एवं चाशुद्धेऽपि द्विर्भूते जे० पाठे 'तए णं से तस्स' इति दृश्यत इति ध्येयम् ॥ ११. “जाव ति करणात् निष्वत्ते असुइजाइकम्मकरणे संपत्ते .त्ति दृश्यम्, तत्र निर्वृत्ते निर्वर्तित इत्यर्थः, पाठान्तरता निवत्ते वा निवृत्ते उपरते, भशुचीनाम् अमेध्यानां जातकर्मणां प्रसवव्यापाराणों करणे विधाने, सम्माते आगते बारसाहदिवसे ति द्वादशानां पूरणों द्वादशः, स एवाख्या यस्य स द्वादशाख्यः, स चासौ दिवसश्चेति विग्रहः, अथवा द्वादशं च तदहश्च द्वादशाहः, तन्नामको दिवसो द्वादशाहदिवस इति"-अटी०॥ १२. अतमे पान “अयं ति इदं वक्ष्यमाणतया प्रत्यासन्नम्" , -अटी०॥ १३. निप्पन पा०॥ १४. काहिति पा०॥ १५. दारगंसि नास्ति जे. . पा० ॥ १६. सयदुवारे क०॥ १७. 'रते पा०॥ १८. त जे० पा० ला॥ १९. छोऊ नु०॥ २०. °स मधेज महापा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy