SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ २७८ ठाणंगसुत्ते [६९३परिव्वायते, अज्जा वि णे सुपासा पासावचिजा आर्गेमेस्साते उस्सप्पिणीते चाउज्जामं धम्मं पन्नवतित्ता सिज्झिहिंति जाव अंतं काहिति। - ६९३. एस णं अजो! सेणिए राया भिंभिसारे कालमासे कालं किच्चा इमीसे रतणप्पभाते पुढवीते सीमंतते नरए चउरासीतिवाससहस्सद्वितीयंसि निरयंसि 'नेरइएसु णेरैइयत्ताए उववैजिहिति, से णं तत्थ णेरैइए भविस्सति काले कालोभासे जीव परमकिण्हे वन्नेणं, से णं तत्थ "वेदणं वेदिहिती उज्जलं जाँव दुरहियासं। से णं ततो नैरतातो उव्वदे॒त्ता आगमेसाते उस्सप्पिणीते इहेव "जंबुद्दीवे दीवे भैरहे वासे वेयड्डगिरिपायमूले पुंडेसु जणवतेसु संतदुवारे णगरे संमुइस्स १. कुलकरस्स भैदाए मारियाए कुच्छिसि पुमत्ताए पञ्चायाहिती। तैए णं सा भद्दा भौरिया नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य रातिदियाणं वीतिवंताणं २०." श्राविकां श्रमणोपासिकां सुलसाभिभिधानां बुद्धः सर्वज्ञधर्मे भावितेयम्' इत्यवगतवान् श्राविका वा बुद्धा ज्ञाता येन स श्राविकाबुद्धः"-अटी० ॥२१. अमडो पा० ला० । अमूढो जे०॥ १. ब्वाते पा० । ब्वायगे क० ॥ २. गं नास्ति पा० ला० । “मार्यापि आर्यिकापि सुपार्शभिधाना पार्थापत्यीया पार्श्वनाथशिष्यशिष्या"-अटी०॥ ३. °मेसाते पा० क० ॥ ४. जामगं ला०॥ ५. पनवेत्ता क०॥ ६. सेणिते राता भिंहिसारे पा०। “भिभि त्ति ढक्का, सा सारो यस्य स तथा"-अटी०॥ ७. गरते पा० ला. ८. °ट्रिइयंसि नरयसि क०॥ ९. नेरइएसु नास्तिक.मु०। “नारकेषु मध्ये"-अटी.॥१०.रतितत्ताते पा०ला०॥ ११.°जिहिती पा० ला०॥ १२. नेरतिते पा०॥ १३. “यावत्करणात् गंभीरलोमहरिसे गम्भीरो महान् लोमहर्षों भयविकारो यस्य स तथा, भीमो विकरालः, उत्तासणए उद्वेगजनकः। परमकिण्हे वनेणं ति प्रतीतम्"-अटी.॥ १४.बेतणं पा० ला०॥ १५."यावत्करणात् त्रीणि मनोवाकायबलानि उपरिमध्यमाधस्तनकायविभागान् वा तुलयतीति वितुला, ताम् , क्वचिद् विपुलामिति पाठः, तत्र विपुला शरीरव्यापिनी, ताम् , तथा प्रगाढां प्रकर्षवतीम् , कटुका कटुकरसोत्पादिताम् , कर्कशां कर्कशस्पर्शसम्पादिताम् , अथवा कटुकद्रव्यमिव कटुकाम् अनिष्टाम् , एवं कर्कशामपि, चण्डो वेगवतीं झटित्येव मूच्र्योत्पादिकाम् , वेदना हि द्विधा-सुखा दुःखा चेति, सुखाव्यवच्छेदार्थ दुःखामित्याह, दुर्गा पर्वतादिदुर्गमिव कथमपि लऋयितुमशक्याम् , दिव्यां देवनिर्मिताम् , किंबहुना ? दुरविसहा सोढमशक्यामिति"-अटी० । एतदनुसारेणात्र तिउलं (विउलं-पाठान्तरेण) पगाढं कडुयं कक्खडं चंडं दुक्खं दुग्गं दिव्वं इति पाठो जावशब्दग्राह्यः प्रतीयते ॥ १६. दुरधितासं पा० ॥ १७. नरगाओ क०॥ १८. जंबूदीचे पा० ला० । जंबुदीवे भरहे वासे पुंडेसु क० । इदमत्र ध्येयम्-इत आरभ्य पृ० २८२ पं०५ पर्यन्तं. वर्णनं भगवतीसूत्रस्य पञ्चदशे शतके गोशालकाविकारेऽपि बहुशः समानप्रायं वर्तते॥ १९. भारहे मु०॥ २०. सयहवारे कः । तसुदुधारे जे०॥२१. भद्दाते भारिताते पा०॥ २२. पुत्तत्ताए क.। "पुमत्ताए त्ति पुंस्तया"-अटी०॥ २३. तते पा०॥ २४. भारिता पा०॥ २५. दतागं जे. पा. ला०॥ २६. वीइकंक०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy