SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ५३६] छटुं अज्झयणं 'छट्ठाणं'। २१७ ५३३. छव्विहे भोयणपरिणामे पन्नत्ते, तंजहा—मणुण्णे, रसिते, 'पीणणिजे, बिहणिजे, मयणिजे, दैप्पणिजे । छविहे विसपरिणामे पन्नत्ते, तंजहा—डक्के, भुत्ते, 'निवतिते, मंसाणुसारी, सोणिताणुसारी, अट्ठिमिंजाणुसारी। ५३४. छव्विहे पट्टे पन्नत्ते, तंजहा—संसयपढे, बुग्गहपढे, अणुजोगी, ५ अणुलोमे, तहणाणे, अतहणाणे । ५३५. चमरचंचा णं रायहाणी उक्कोसेणं छम्मासा विरहिता उववातेणं । एगमेगे णं इंदट्ठाणे उक्कोसेणं छम्मासे विरहिते उववातेणं । अधेसत्तमा णं पुढवी उक्कोसेणं छम्मासा विरहिता उववातेणं । सिद्धिगती णं उक्कोसेणं छम्मासा विरहिता उववातेणं । ५३६. छविधे आंउयबंधे पन्नत्ते, तंजहा—जातिणामनिधत्ताउते, गतिणामणिधत्ताउते, ठितिनामनिवत्ताउते, ओगाहणाणामनिधत्ताउते, पैदेसणामनिधत्ताउते, अणुभावणामनिहत्ताउते। नेरतियाणं छविहे आउयबंधे पन्नत्ते, तंजहा—जातिणामनिहत्ताउते जाव अणुभाव[नाम]णिहत्ताउए । एवं जाव वेमाणियाणं। १. भोतण° पा०॥ २. ला २, ४, ५ विना-जे दप्पणिज्जे बिहणिजे मयणिजे जे० पा० । जे दप्पणेज्जे मयणेजे बीहणेज्जे क० । जे बिहणिज्जे [मयणणिजे दीवणिजे दप्पणिजे मु० । “मनोज्ञमभिलषणीयं भोजनम्...रसिकं...प्रीणनीयं...बृहणीयं...दीपनीयम्..., पाठान्तरे तु मदनीयं मदनोदयकारि, दर्पणीयं बलकरम्, उत्साहवृद्धिकरमित्यन्ये"-अटी । तुलना"सयपागेहिं सहस्सपागेहिं सुगंधवरतेल्लमादिएहिं पीणणिज्जेहिं दीवणिज्जेहिं दप्पणिज्जेहिं मदणिज्जेहिं बिहणिजे हिं...अन्भंगिए समाणे" इति ज्ञाताधर्मकथाङ्गसूत्रे प्रथमेऽध्ययने। “सयपागसहस्सपागेहिं सुगंधवरतिल्लमाइएहिं पीणणिज्जेहिं दीवणिज्जेहिं मयणिजेहिं बिहणिजेहिं दप्पणिज्जेहिं... अभंगिए समाणे” इति कल्पसूत्रे सू० ६१॥ ३. निवत्तिते जे०। निवतित्ते पा०॥ ४. “प्रश्नविभागमाह-छविहेत्यादि, प्रच्छनं प्रश्नः,...क्वचित् छविहे भट्टे इति पाठः, तत्र संशयादिभिरर्थो विशेषणीय इति"-अटी०॥ ५. चेंचा क०॥ ६. रातधाणी पा०॥ ७. हिते उव मु.। हि उव जे०॥ ८. °म्माला मु०॥ ९. माउतबंधे पा० । आतबंधे जे०॥ १०. निहित्ता क०। एवमग्रेऽपि सर्वत्र॥ ११. पतेस जे. पा० ला.॥ १२. भाग अटी०॥ १३. णेरतिताणं छविहे भाउबंधे पा० ॥ १४. मणीह जे. पा० ॥ मनिहि क० ॥ १५. भावणीह पा० । भावनिहि क० । भागणिह' ला २,४,५ अटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy