SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ४४६ समवायंगसुत्ते 'विवागसुत्त'वण्णओ। [सू० १४६जह पावकम्मसेसेण पावगा होंति फलविवागा वह-वसणविणास-णांस-कण्णोद्वंगुट्ठकर-चरण-नहच्छेयण-जिब्भच्छेयण-अंजण-कडग्गिदाहण-गयचलणमलण-फालणउँलंबण-सूल-लता-लउड-लट्ठिभंजण-तउ-सीसग - तत्ततेल्लकलकलअभिसिंचण - कुंभिपाग-कंपण-थिरबंधण-वेह-वज्झकत्तण-पतिभयकरकरपलीवणादिदारुणाणि दुक्खाणि अणोवमाणि, बहुविविहपरंपराणुबद्धा ण मुंचंति पावकम्मवल्लीए, अवेयइत्ता हु णस्थि मोक्खो, तवेण घितिधणियबद्धकच्छेण सोहणं तस्स वा वि होजा । एत्तो य सुभविवागेसु सील-संजम-णियम-गुण-तवोवहाणेसु साहुसु सुविहिएसु अणुकंपासयप्पयोगतिकालमतिविसुद्धभत्तपाणाई पययमणसा हितसुहनीसेसतिन्वपरिणामनिच्छियमती पयच्छिऊणं पयोगसुद्धाइं जह य निव्वत्तेंति उ बोहिलाभं जह य परित्तीकरेंति णर-णिरय-तिरिय-सुरगतिगमणविपुलपरियट्ट-अरति-भय-विसाय-सोकमिच्छत्तसेलसंकडं अण्णाणतमंधकारैचिक्खल्लसैंदुत्तारं जर-मरण-जोणिसंखुभितचक्कवालं सोलसकसायसावयपयंडचंडं अणातियं अणवयग्गं संसारसागरमिणं, जह य णिबंधति आउगं सुरगणेसु, जह ये अणुभवंति सुरगणविमाणसोक्खाणि अणोवमाणि, ततो य कालंतरे चुयाणं इहेव नरलोगमागयाणं आउ-वपु-वण्णरूव-जाति-कुल-जम्म-आरोग्ग-बुद्धि-मेहाविसेसा मित्तजण-सयण-धणधण्णविभवसमिद्धिसारसमुदयविसेसा बहुविहकामभोगुब्भवाण सोक्खाण सुहविवागुत्तमेसु, अणुवरयपरंपराणुबद्धा असुभाणं सुभाणं चेव कम्माणं भासिया बहुविहा विवागा विवागसुयम्मि भगवता जिणवरेण संवेगकारणत्था, अन्ने वि य एवमादिया, बहुविहा १. विसण खंसं० । “वृषणविनाशो वर्धितककरणम्”-अटी०॥ २. °नासा मु० ॥३. गो?' खं० जे १ हे १ ला २॥ ४. उलं° खं० जे१ हे १ ला २॥ ५. °लताउल° खंमू० हे १ ला २। लतालउल' खंसं जे १॥ ६. बहुविह' हे १ ला १, २॥ ७. मुंचंति खं० हे १ ला २॥ ८. °गेसु णं सील हे २ मु०॥ ९. साहूसु मु०॥ १०. तेक्काल° खं० जे१ हे १ ला २ । तेकाल° जे० । ११. पतयमाणसा खं०जे१जे० ला १, २॥ १२. °सुरगमण हे २ मु० । ""सुरगतिषु यजीवानां गमनं परिभ्रमणं स एव विपुलो विस्तीर्णः परिवर्तः''-अटी० ॥ १३. °चिक्खिल्ल' हे, ला २ मु०॥ १४. सुदुत्तारं खं•। सुत्तदुत्तारं ला ।। १५. भणवतग्गं जे १ हे १ ला २ । अणतवगं खंमू०, अणदवग्गं खंसं०॥१६. य नास्ति खंजे १ हे १ ला २॥ १७. वपुपुण्ण मु०॥ १८. भोगब्भ खं० जे०॥ १९. एवमादि बहुखं• जे१ हे १ ला २ । “ “अन्येऽपि चैवमादिका 'आख्यायन्ते' इति पूर्वोक्तक्रियया वचनपरिणामाद्वा उत्तरक्रियया योगः। एवं बहुविधा विस्तरेणार्थप्ररूपणता भाख्यायत इति”-अटी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy