SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २०० १५ ठाणंग सुत्ते पंचमे अज्झयणे पंचट्ठाणे विसमं पवालिगो परिणमंति अणुसु देति पुप्फफलं । वाणसम्म वासति तमाहु संवच्छरं कम्मं ॥ ३९॥ पुढे विदगाणं तु रसं पुप्फफलाणं तु देति आदिच्चो । अप्पेण त्रि वासेणं सम्मं निप्फज्जए सासं ॥ ४० ॥ आदिच्चतेयतविता खण-लव- दिवसा उऊ परिणमंति । पूँरेति य थलताईं तमाहु अभिवड्डितं जाणे ॥ ४१॥ ४६१. पंचविधे जीवस्स णिज्ज्ञाणमग्गे पन्नत्ते, तंजहा – पातेहिं, ऊँरूहिं, उरेणं, सिरेणं, सव्वंगेहिं । पाएहिं णिज्जायमाणे "निरयंगामी भवति, ऊरूहिं " णिज्जायमाणे " तिरियगामी भवति, उरेणं "निज्जायमाणे मणुयगामी भवति, सिरेणं १० णिज्जायमाणे देवगामी भवति, सव्वंगेहिं निज्जायमाणे सिद्धिगतिपज्जवसाणे पण्णत्ते । [सू० ४६१ ४६२. पंचविधे छेदणे पन्नत्ते, तंजहा — उप्पाछेदणे वियच्छेयणे "बंधणच्छेयणे पैसच्छेदणे दोधारच्छेदणे । पंचविधे आणंतरिते पन्नत्ते, तंजहा — उपायणंतरिते वियाणंतरिते पसाणंतरिते मयाणंतरिते सामण्णाणंतरिते । ४६३. पंचविधे अणंतते पन्नत्ते, तंजहा—णीमाणतते ठेवणाणतते दव्वातते गणणाणतते पदे साणंतते । Jain Education International "" १. अणुडू क० ॥ भणदुसु पा० ॥ २. विमागं जे० ॥ ३. सासेणं जे० ॥ ४. निप्प जे० पा० ला० ॥ ५. सस्सं मु० ॥ ६. प्रतिष्वत्र पाठाः -पूरेति त थ° जे० पा० ला०। पूरे यथ क० । पूरिंति रेणुथ' मु० । “यश्च पूरयति वायूत्खातरेणुभिः स्थलानि ” – अटी० ॥ ७. जाण मु० । “जाणे (ण – मु० ) त्ति त्वमपि शिष्य तं तथैव जानीहि ” – अटी० ॥ *० पा० क० ॥ ८. पातेहिं पा० ॥ ९, ११. जे० विना-- णिज्जाणमाणे क० मु० । णिज्जातमाणे पा० ला० । 'नियन् जीवः " - अटी० ॥ १०. निरतंगामी पा० ला०। निरयगामी क० । " निरयगामि त्ति प्राकृतत्वादनुस्वार इति निरयगामी” – अटी० ॥ १२. तिरितगामी पा० ला० ॥ १३. गिज्जातमाणे जे० पा० ला० ॥ १४. सव्वेहिं मु० । भगवतो हि सव्वंगेहिं जेसं० ॥ १५. उष्पछे' पा० ला० । उप्पायछे जे० । “ उप्प त्ति उत्पादो देवत्वादिपर्यायान्तरस्य ” – अटी० ॥ १६. बंधच्छेयणे पा० ला० क० विना । " बन्धनस्य जीत्रापेक्षया कर्मणः, स्कन्धापेक्षया तु सम्बन्धस्य छेदनं विनशनं बन्धन (बन्ध - मु० ) च्छेदनमिति ” – अटी० ॥ १७. पंथच्छेयणे अटीपा० । “ प्रदेशच्छेदनस्थाने क्वचित् पंथच्छेयणे ति पठ्यते, तत्र पथिच्छेदनं मार्गच्छेदनं मार्गातिक्रमणमित्यर्थः- अटी० ॥ १८. अणंतरिए क० । आणंतरिए मु० ॥ १९. उप्पातयणं जे० पा० मु० ॥ २० वितत क० विना ॥ २१. समताणं मु० ॥ २२. अनंते मु० ॥ २३. नाम मु० ॥ २४. ठमणा पा० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy