SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ समवायंगत्ते पणुवीसट्टाणं । [सू० २५ ओरालियसरीरणामं, तेयगसरीरणामं, कंम्मगसरीरणामं, हुंड संठाणणामं, ओरालियसरीरंगोवंगणामं, सेवैवसंघयणणामं, वण्णनामं, गंधणामं, रसणामं, फासणामं, तिरियाणुपुव्विणामं, अंगरुलहुनामं, उवघातणामं, तसणामं, बादरणामं, अपज्जत्तयणामं, पत्तेय सरीरणामं, अथिरणामं, असुमणामं, दुभगणामं, अणादेज्जणामं, ५ अजसोर्कितीणामं निम्माणणामं २५ । ३७४ १५ २० गंगा-सिंधूओ णं महाणदीओ पणुवीसं गाउयाणि पुहत्तेणं दुहतो घडमुहपवत्तिणं मुत्तावलिहार संठितेणं पवातेणं पवडंति । रत्ता-रत्तवतीओ णं महानदीओ पणुवीसं गाउयाणि हत्तेणं जाव पवातेणं पवति । लोगबिंदुसारस्स णं पुव्वस्स पणुवीसं वत्थू पण्णत्ता | [२] इमीसे णं रतणप्पभाए पुढवीए अत्येगतियाणं नेरइयाणं पणुवीसं पलिओ माई ठिती पण्णत्ता । अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं पणुवीसं सागरोवमाई ठिती पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगतियाणं पणुवीसं पलिओवमाइं ठिती पण्णत्ता । सोहम्मीसाणे कप्पे अत्थेगतियाणं देवाणं पणुवीसं पलिओ माई ठिती पण्णत्ता । मज्झिमहेट्ठिमगेवेज्जाणं देवाणं जहणणेणं पणुवीसं सागरोवमाई ठिती पण्णत्ता । [३] जे देवा हेडमउवरिमगे वेज्जगविमाणेसु देवत्ताते उववण्णा तेसि णं देवाणं [उक्कोसेणं ?] पणुवीसं सागरोवमाई ठिती पण्णत्ता । ते णं देवा पणुवीसाए अद्धमासेहिं आणमंत वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं पणुवीसा वास सस्सेहिं आहारट्ठे समुप्पज्जति । १. कम्मणसरीरनामं हुंडगसंठाण' मु० ॥ २. छेवटू° मु० ॥ ३ प्रतिषु पाठाः - अगरुअलहुनामं खं०। अगरुयलहुयणामं जे० । अगरुयलहुणामं हे १ ला २ । अगुरुलहुनामं T हे २ मु० । अगरुलहुनामं ला १। तुला - पृ० ३७८ पं० ८ टि०८ ॥ ४. कित्ति जे० मु० ॥ ५. 'वित्ति' जे० मु० । “घडमुहपवत्तिएणं ति घटमुखादिव पञ्चविंशतिक्रोशपृथुलजिह्व कात् मकरमुखप्रणाात् प्रवृत्तेन " अटी० ॥ ६. पति मु० ॥ ७. पोहन्तेणं जे० विना । पुहुत्तेणं मकर मुहपचित्तिएण मुत्तावलिहारसंठिएणं पवातेण पडंति मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy