SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ समवायंगसुत्ते पणुवीसट्ठाणं। ३७३ .२५. [१] पुरिमपच्छिमंताणं तित्थगराणं पंचजामस्स पंणुवीसं भावणाओ पण्णताओ, तंजहा-इरियासमिति, मणगुत्ती, वइगुत्ती, आलोयभायणभोयणं, आदाणभंडनिक्खेवणासमिति ५, अणुवीतिभासणया, कोहविवेगे, लोभविवेगे, भयविवेगे, हासविवेगे१०, उग्गहअणुण्णवणता, उग्गहसीमजाणणता, सयमेव उग्गह- ५ अणुगेण्हणता, साहम्मिय उग्गहं अणुण्णविय परिभुंजणता, साहारणभत्तपाणं अणुण्णविय परिभुजणता१५, इत्थी-पसु-पंडगसंसत्तसयणासणवजणता, इत्थीकहविवजणया, इत्थीए इंदियाणमालोयणवजणता, पुव्वरत-पुव्वकीलियाणं अणणुसरणता, पणीताहारविवजणता२०, सोइंदियरागोवरती, एवं पंच वि इंदिया२५ । मल्ली णं अरहा पणुवीसं धणूतिं उडूंउच्चत्तेणं होत्था । सव्वे वि णं दीहवेयडूपव्वया पणुवीस पणुवीसं जोयणाणि उच्उच्चत्तेणं, पणुवीसं पणुवीसं गाउयाणि उव्वेणं पण्णत्ता। दोचाए णं पुढवीए पणुवीसं णिरयावाससयसहस्सा पण्णत्ता। आयारस्स णं भगवतो सचूलियायस्स पणुवीसं अज्झीणा पण्णत्ता। मिच्छादिद्विविगलिंदिए णं अपजत्तए संकिलिट्ठपरिणामे णामस्स कम्मस्स १५ पणुवीसं उत्तरपगडीओ णिबंधति, तंजहा—तिरियगतिणाम, वियलिंदियजातिणाम, १.मगाण मु०॥ २. पणवीसं मु०॥ ३. समिती खंसं० । समिई मु०॥ ४. मालोयणभायण° जे. हे २ ला!। “भालोकभाजनभोजनम् आलोकनपूर्व भाजने पात्रे भोजनम्"-अटी० ॥ ५. भंडमत्तनिक्खे मु०। दृश्यतां पृ. ३३४ टि. ११॥ ६. उग्गहं खं० जे० ला १ विना। "उग्गहमिति अवग्रहस्यानुग्रहणता"-अटी०॥ ७. °णविपरि° जे०॥ ८. पडिभु° खं० मु०॥ ९. पुन्धरतकीलियाणं जे०॥ १०. वरई चक्खिंदियरागोवरई घाणिदियरागोवरई जिभिदियरागोवरई फासिंदियरागोवरई मु० । “श्रोत्रेन्द्रियरागोपरत्यादिकाः पञ्चमस्य। अयमभिप्रायः-यो यत्र सजति तस्य तत् परिग्रहेऽवतरति। ततश्च शब्दादौ रागं कुर्वता ते परिगृहीता भवन्तीति परिग्रहविरतिर्विराधिता भवति, अन्यथा त्वाराधितेति। वाचनान्तरे त्वेता भावश्यकानुसारेण दृश्यन्ते"-अटी०॥ ११. धणूणि हे १ ला २। धणूइ ला १। धणु मु०। १२. °त्तेणं पण्णत्ता ५० हे २ ला १ मु०॥ १३. उवेघेणं जे०॥ १४. अज्झयणा हे २ ला १। “अज्झयणा पं० त० सस्थपरिण्णा १ लोगविजओ २ सीओसणीम ३ सम्मत्तं ४। भावंति ५ धुय ६ विमोह ७ उवहाणसुयं ८ महपरिण्णा ९॥१॥ पिंडेसण १०सिजिरिया ११-१२ भासज्मयणा य १३ वत्थ १४ पाएसा १५। उग्गहपडिमा १६ सत्तिकसत्तया २३ भावण २४ विमुत्ती २५ ॥२॥ निसीहायणं पणु(ण-मु०)वीसइमं ला १ मु०॥ १५. °त्तए णं सं° खं० हे २ ला १ मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy