SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ३७२ समवायंगसुत्ते चउवीसट्ठाणं। [सू० २४सहस्साई णव बत्तीसे जोयणसते एगं च अट्ठत्तीसभागं जोयणस्स किंचिविसेसाहिताओ आयामेणं पण्णत्ताओ। चउवीसं देवट्ठाणा सइंदया पण्णत्ता। सेसा अहमिंदा अणिंदा अपुरोहिता। उत्तरायणगते णं सूरिए चउवीसंगुलिए पोरिसीछायं णिवत्तइत्ता णं ५ णियट्टति। गंगा-सिंधूओ णं महाणदीओ पंवहे सातिरेगे चउवीसं कोसे वित्थारेणं पण्णत्तातो। रत-रत्तवतीओ णं महाणदीओ पवहे सातिरेगे चउवीसं कोसे वित्थारेणं पण्णत्तातो। [२] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं णेरइयाणं चउवीसं पलिओवमाई ठिती पण्णत्ता। ___ अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं चउवीसं सागरोवमाई ठिती पण्णत्ता। असुरकुमाराणं देवाणं अत्थेगतियाणं चउवीसं पलिओवमाइं ठिती पण्णत्ता । सोहम्मीसाणेसु कप्पेसु अत्यंगतियाणं देवाणं चउवीसं पलिओवमाई ठिती पण्णत्ता। हेट्ठिमउवरिमगेवेजाणं देवाणं जहण्णेणं चउवीसं सागरोवमाइं ठिती पण्णत्ता। [३] जे देवा हेट्ठिममज्झिमगेवेजयविमाणेसु देवत्ताए उववण्णा तेसि णं २० देवाणं उक्कोसेणं चउवीसं सागरोवमाई ठिती पण्णत्ता। ते णं देवा चउवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उससंति वा णीससंति वा। तेसि णं देवाणं चउवीसाए वाससहस्साणं आहारट्टे समुप्पज्जति । [४] संतेगतिया भवसिद्धिया जीवा जे चउवीसाए भवग्गहणेहिं सिज्झिस्संति [जाव सव्वदुक्खाणं अंतं करेस्संति] । १. अट्टत्तीसभागं जे०। भट्टत्तीसहभागं मु०। अट्टवीसहभागं खं० ॥ २. पोरिसीयछाय निवत्तइत्ता जे०॥ ३. सिंधुओ खं०॥ ४. पवाहे मु० । “प्रवह इति यतः स्थानान्नदी प्रवहति ......न पुनर्योऽन्यत्र प्रवहशब्देन मकरमुखप्रणालनिर्गमः प्रपातकुण्डनिर्गमो वा विवक्षितः"अटी०॥ ५. रत्तारत्तवतीभो हे२ ला१मु०॥ ६. पवाहे मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy