SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ १५१ ३४४] चउत्थो उद्देसओ। ३४२. चउविहे वाही पन्नत्ते, तंजहा–वातिते, 'पित्तिते, सिंभिते, संनिवातिते। चउव्विहा तिगिच्छा पन्नत्ता, तंजहा—वेजो, ओसधाई, आउरे, परिचारते। चत्तारि 'तिगिच्छगा पन्नत्ता, तंजहा—आतंतिगिच्छते नाममेगे णो ५ परतिगिच्छते १, परतिगिच्छए नाममेगे ह [= ४] । ३४३. चत्तारि पुरिसजाया पन्नत्ता, तंजहा—वणकरे णाममेगे नो वणपरिमासी, वणपरिमासी नाममेगे णो वणकरे, एगे वणकरे वि वणपरिमासी वि, एगे णो वणकरे णो वणपरिमांसी। ___चत्तारि पुरिसजाता पन्नत्ता, तंजहा–वणकरे नाममेगे णो वणसारक्खी १० चत्तारि पुरिसजाता पन्नत्ता, तंजहा—वणकरे नामं एगे णो वर्णसारोही द [= ४]। ३४४. चैत्तारि वणा पन्नत्ता, तंजहा–अंतोसले नाममेगे णो बाहिंसले ४ । एँवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अंतोसल्ले णाममेगे णो १५ बॉहिंसले ह्व [ = ४]। चत्तारि वणा पन्नत्ता, तंजहा-अंतो दुढे नाम एगे णो बाहिं दुढे, बाहिं दुढे नाम एगे "नो अंतो ढुंढे | [४]। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अंतो दुढे नाममेगे नो बाहिं दुढे ह [ = ४] । १. पत्तिते पा० ला० ॥ २. परितारते जे० पा० ला० । परियारए क० ॥ ३, ४. तिगिंछ क. जे० ॥ ५. °च्छए मु० विना ॥ ६. “नो आततिगिच्छए, एगे आततिगिच्छए वि परतिगिच्छए वि, एगे नो आततिगिच्छए नो परतिगिच्छए” इति शेषपाठः॥ ७. “अथात्मचिकित्सकान् भेदतः सूत्रत्रयेणाह-चत्तारीत्यादि"-अटी०॥ ८. °मासी वि मु०॥ ९. 'वणसारक्खी नाममेगे नो वणकरे, एगे वणकरे वि वणसारक्खी वि, एगे नो वणकरे नो वणसारक्खी' इति शेषभङ्गाः ॥ १०. °संरोही जे० पा० ला० विना। 'व्रणं संरोहयति औषधदानादिनेति व्रणरोही"-अटी० ॥११. 'वणसारोही नाममेगे नो वणकरे, एगे वणकरे वि वणसारोही वि, एगे नो वणकरे नो वणसारोही' इति :शेषभङ्गाः॥ १२. “चत्तारीत्यादि चतुःसूत्री"अटी०॥ १३, १४, १५. बहिं क०॥ १६. एवामेव नास्ति क०॥ १७. नोंडते पा०॥ १८. दुढे नास्ति क० विना ॥ १९. 'एगे अंतो दुढे वि बाहिं दुढे वि, एगे नो अंतो दुढे नो बाहिं दुटे' इति शेषभङ्गौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy