SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ २९२ ठाणंगसुत्ते [७०९ - अमणुण्णाइं मे सद्द जाव उवहरिस्सति ६, मणुण्णाइं मे सद्द जाव गंधाइं अवहरिसु अवहरइ अवहरिस्सति ७, अमणुण्णाइं मे सद्द जाव रस-रूवगंधाई उवहरिंसु उवहरति उवहरिस्सति ८, मणुण्णामणुण्णाई में सद्द जाव अवहरिंसु अवहरति अवहरिस्सति उवहरिंसु उवहरति उवहरिस्सति ९, अहं च णं आयरियउव५ ज्झायाणं सम्मं वट्टामि ममं च णं आयरियउवज्झाया 'मिच्छं विप्पडिवन्ना १० । ७०९. दसविधे संजमे पन्नते, तंजहा–पुढविकॉइयसंज॑मे आउ[काइयसंजमे] तेउ[काइयसंजमे] वाउ[काइयसंजमे] वणस्सति[काइयसंजमे बेइंदितसंजमे तेंदितसंजमे चउरिंदितसंजमे पंचेंदितसंजमे अजीवकायसंजमे। दसविधे असंजमे पन्नत्ते, तंजहा—पुढविकाइयअसंजमे जाव अजीवकायअंसजमे। दसविधे संवरे पन्नत्ते, तंजहा-सोतिदितसंवरे जाव फासेंदितसंवरे मण[संवरे] वेइ[संवरे] काय[संवरे] उवकरणसंवरे सूचीकुसग्गसंवरे । दसविधे असंवरे पन्नत्ते, तंजहा-सोतिंदितअसंवरे जाव सूचीकुसग्ग१५ असंवरे। ७१०. दसहिं ठाणेहिं अहमंती ति थंभिज्जा, तंजहा -जातिमतेण वा कुलमएण वा जाँव इस्सरियमतेण वा ८, णागसुवन्ना वा मे अंतितं हव्वमागच्छंति ९, पुरिसधम्मातो वा मे उत्तरिते अहोधिते णाणदंसणे समुप्पन्ने १०। ७११. दसविधा समाधी पन्नत्ता, तंजहा—पाणातिवायवेरमणे मुसा१. 'सु वा अव जे. पामू० मु०॥ २. हरतिंसु उव° पा० । रिंसु वा उव मु० ॥ ३. मे नास्ति मु०॥४. मिच्छं पडि मु०। “मिच्छ ति वैपरीत्यं विशेषेण प्रतिपन्नौ विप्रतिपन्नाविति" -अटी० ॥ ५, ८. 'कातित क० ला• विना ॥ ६. संजमे जाव वणस्सतिकायसंजमे मु०॥ ७. ति(ति)दितसं° पा०। तेइंदियसं° क० ला०॥ ९. वति जे० पा० ला०॥ १०. कात जे. पा०॥ ११. उवगर' क०॥ १२. “अहमंती ति अहं अंती इति अन्तो जात्यादिप्रकर्षपर्यन्तोऽस्यास्तीत्यन्ती, अहमेव जात्यादिभिरुत्तमतया पर्यन्तवर्ती, अथवा अनुस्वारः प्राकृततयेति अहम् अति अतिशयवानिति एवंविधोल्लेखेन"-अटी०॥ १३. कुलमएण वा नास्ति पा० ला०॥ १४." यावत्करणात् बलमएण रूवमएण सुपमएण तवमएण लाभमएणेति दृश्यम्"-अटी.॥ १५.रितमतेण जे० पा० ला०॥१६. अघोधिते जे. पामू०। आहोधिते पासं०। महोवधिते ला ३, ४। दृश्यतामाचाराङ्गसूत्रे पृ० २६७ टि० ४। “अहोधिए ति नियतक्षेत्रविषयोऽवधिः"-अटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy