SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ३८८ समवायंगसुत्ते बत्तीसट्टाणं । [सू० ३२धितीमती य १६ संवेगे १७, पणिही १८ सुविहि १९ संवरे २० । अत्तदोसोवसंहारे २१, सव्वकामविरत्तया २२ ॥५५॥ पञ्चक्खाणे २३-२४ 'विओसग्गे २५, अप्पमादे २६ लवालवे २७ । झाणसंवरजोगे ये २८, उदए मारणंतिए २९॥५६॥ संगाणं च परिण्णा य ३०, पायच्छित्तकरणे ति य ३१ । आराहणा य मरणंते ३२, बत्तीसं जोगसंगहा ॥ ५७॥ बत्तीसं देविंदा पण्णत्ता, तंजहा-चमरे, बलि, धरणे, भयाणंदे जाव घोसे, महाघोसे, चंदे, सूरे, सक्के, ईसाणे, सणंकुमारे जाव पाणते, अच्चुते । कुंथुस्स णं अरहओ बत्तीसं जिणा बत्तीसं जिणसया होत्था । सोहम्मे कप्पे बत्तीसं विमाणावाससतसहस्सा पण्णत्ता । रेवतिणक्खत्ते बत्तीसतितारे पण्णत्ते । बत्तीसतिविहे णट्टे पण्णत्ते । [२] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं बत्तीस पलिओवमाइं ठिती पण्णता। अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं पत्तीस सागरोवमाई ठिती पण्णत्ता। __असुरकुमाराणं देवाणं अत्थेगतियाणं बत्तीसं पलिओवमाइं ठिती पण्णत्ता। १. वितोसग्गे खं० हे १ ला २। विउस्सग्गे ला १ मु०। विउसग्गे जे. हे २। 'उ-ओ' इत्यनयोरक्षरयोः हस्तलिखितेषु समानप्रायत्वात् 'विभोसग्गे' इति पाठोऽत्र खं० प्रभृत्यनुसारेण स्वीकृतः॥ इदं गाथापञ्चकम् मावश्यकनियुक्ती [गा० १२८८-१२९२] अपि वर्तते, तत्र च 'विउस्सग्गे' इति पाठ इत्यपि ध्येयम ॥ २. य नास्ति जे०॥ ३. °ण्णा पायजे°ण्णाया पाय मु०॥ ४. रणेऽवि य मु.। "पायच्छित्तकरणे इ यत्ति प्रायश्चित्तकरणं च कार्यम्" -अटी०॥ ५. बली मु०॥ ६. “इन्द्रसूत्रे यावत्करणात् वेणुदेवे वेणुदारी हरिकते हरिस्सहे अग्गिसीहे अग्गिमाणवे पुण्णे वसिट्टे जलकंते जलप्पहे अमियगई अमियवाहणे वेलंबे पहंजणे इति दृश्यम् ।"-अटी०॥ ७. “यावत्करणात् माहिंदे बंभे लंतए सुक्के सहस्सारे त्ति द्रष्टव्यम्" -अटी. ॥८. बत्तीसहिया बत्तीसं मु०॥ दृश्यतां सू० ७५ । “कुन्थुनाथस्य द्वात्रिंशदधिकानि द्वात्रिंशत् केलिशतान्यभूवन्”–अटी० ॥ ९. “.द्वात्रिंशद्विधं नाटयमभिनयवस्तुभेदाद् यथा राजप्रश्नकृताभिधानद्वितीयोपाङ्ग इति संभाव्यते। द्वात्रिंशत्पात्रप्रतिबद्धमिति केचित्"-अटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy