SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ १५८] समवायंगसुत्ते कुलगरणामाई । अस्संजलं जिणवसभं वंदे य अनंतयं अमियणाणिं । उवसंतं च यरयं वंदे खलु गुत्तिसेणं च ॥ १४३ ॥ अतिपासं च सुपासं "देवीसरवंदियं च मरुदेवं । निव्वाणगयं च धरं खीणदुहं सामकोट्टं च ॥ १४४ ॥ जियरागमग्गिणं वंदे खीणरयमग्गिउत्तं च । 'वो कसिय पेज्जदोसं चं वारिसेणं गतं सिद्धिं ॥ १४५ ॥ जंबुद्दीवे दीवे रहे वासे आगमेसाते उस्सप्पिणीए सत्त कुलगरा भविस्संति, तंजा— "मित्तवाहणे सुभूमे य सुँप्पभे य सयंपभे । दत्ते सुँहुमे सुबंधू य ऑगमेसाणं " होक्खति ॥ १४६॥ जंबुद्दीवे णं दीवे [भरहे वासे ] आगमेसाते उस्सप्पिणीते दस कुलकरा भविस्संति, तंजहा — विमलवाहणे सीमंकरे सीमंधरे खेमंकरे खेमंधरे दढघणू दस सयधणू पडसुई सम्मुईति । Jain Education International जंबुद्दीवे णं दीवे भैरहे वासे आगमेसाए उस्सप्पिणीए चउवीसं "तित्थकरा भविस्संति, तंजहा १. अस्संजल जे० । असंजलं मु० । असंजल अटी०, अस्संजल अटीपा० । दृश्यतां पृ० ४७४ टि०८ ॥ २. अनंतयं ला १ विना । दृश्यतां पृ० ४७४ टि० ८ ॥ ३. अमियणाणी जे० खं० हे १ ला २ । अमियणाणि ला १ । ४. धुवरयं खं० हे १, २ ला १,२ ॥ ५. देवेसर मु०॥ ६. वरं मु० ॥ ७. 'राय' मु० । दृश्यतां पृ० ४७४ टि० ८ ॥ ८. वोक्क मु० ॥ ९ च नास्ति ला १ मु० । १०. भा° हे १ ॥ ११. प्रतिषु पाठाः- -भोस खं० जे० । उस° हे १, २ ला २ । उस्स ला १ मु० । अत्र उस्स' इति ओस' इति पाठयोः कतरः पाठः समीचीनतर इत्यत्रास्माकं सन्देहः । दृश्यतां पृ० ४६३ पं० ३, ७ टि० ५ । दृश्यतां टि० १७ ॥ १२. मियवा मु० । गाथेयं स्थानाङ्गेऽपि वर्तते सू० ५५६ ॥ १३. पुप्फसेया सयंपभे खं० हे १ ला २ । सुप्पमेय नास्ति जे० ॥ १४. सुहमे हे १, २ ला २ । सुमुहे जे० ला १ ॥ १५. आगमिस्साण मु० ॥ १६. होक्खंति ला १ । होति खं० हे १, २ ला २ । १७. प्रतिषु पाठाः - भोस खं० जे० हे १ ला २। उस° ला १ । उस्स' हे २ मु० । दृश्यतां टि० ११ । उसप्पिणीए एरवए वाले दस मु० ॥ १८. प्रतिषु पाठाः -- संमुई त्ति खं० हे १ ला २ । समुत्ति जे० । सुमुत्ति ला१ । सुमतित्ति रहे मु० । दृश्यतां स्थानाङ्गे सू० ७६७ ॥ १९. भारहे मु० ॥ २०. ओस जे० । उस ला १ ।। २१. तित्थंकरा खं० ॥ For Private & Personal Use Only ४७५ १० १५ www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy