SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ १८७ ४१७] बीओ उहेसओ। पंचहिं ठाणेहिं इत्थी पुरिसेहिं सद्धिं संवसमाणी वि गभं नो धरेजा, तंजहा-उउम्मि णो णिगामपडिसेविणी तावि भवति, समागता वा से सुक्कपोग्गला पडिविद्धंसति, उदिन्ने वा से पित्तसोणिते, पुरा वा देवकैम्मुणा, पुत्तफले वा नो 'निविद्वे भवति । इच्चेतेहिं जाव नो धरेज्जा ४।। ४१७. पंचहिं ठाणेहिं निग्गंथा ये निग्गंधीओ य एंगतओ ठाणं वा सेनं ५ वा निसीहियं वा चेतेाणा णातिकमंति, तंजहा—अत्थेगइया निग्गंथा र्यं निग्गंथीओ य एगं महं अगामितं छिन्नावायं दीहमद्धमडविमणुपविट्ठा, तत्थेगयतो ठाणं वा सेजं वा निसीहियं वा चेतेमाणा णातिकमंति १, अत्थेगतिया णिग्गंथों य णिग्गंथीओ य गामंसि वा णगरंसि वा जीव रायहाणिंसि वा वासं उवगता, एगतिता यत्थ उवस्सयं लभंति, एगतिता णो लभंति, तत्थेगततो ठाणं वा जाव नातिकमंति २, अंत्थेगतिता १० निग्गंथा ये निग्गंथीओ य नागकुमारावासंसि वा सुवण्णकुमारावासंसि वा वासं उवगता तत्थेग येओ] जाव णातिकमंति ३, आमोसगा दीसंति, ते इच्छंति निग्गंथीओ चीवरपडिताते पंडिगाहेत्तते, तत्थेगतओ ठाणं वा जाव णातिकमंति ४, जुवाणा दीसंति ते इच्छंति निग्गंथीओ मेहुणपडिताते पंडिगाहित्तते, तत्थेगततो ठाणं वा जाव णातिकमंति ५। इच्चेतेहिं पंचहिं ठाणेहिं जाव नातिकमंति। १५ पंचहिं ठाणेहिं समणे निग्गंथे अँचेलए सैचेलियाहिं निग्गंथीहिं सद्धिं संवसमाणे नाइक्कमति, तंजहा— खित्तचित्ते समणे णिग्गंथे निग्गंथेहिमविजमाणेहिं अचेलए सचेलियाहिं निग्गंथीहिं सद्धिं संवसमाणे णातिक्कमति १, एवमेतेणं .................. १. उदुसि पा० ॥ २. कम्मणा मु०॥ ३. निविटे जे० । निद्दिढे मु०॥ ४, ८. य नास्ति जे० मु०॥ ५. एगंतो जे० पा० ला० । “एगयओ त्ति एकत्र"-अटी०॥ ६, ९. निसीहितं पा०॥ ७. °माणे मु०॥ १०. °माणे णातिक्कमति मु०॥ ११. णिग्गंथा २ गामंसि इति प्रतिषु पाठः ।। १२. जाव रातहा° पा० । दृश्यतां पृ० १७४ पं० १५॥ १३. उवागता मु०। “उपगता निवासं प्राप्ता इत्यर्थः"-अटी०॥ १४. जत्थ जे०। “एगइया यस्थ त्ति एकका एकतरा निर्ग्रन्था निर्ग्रन्थिका वा, चः पुनरर्थः, मत्र ग्रामादौ उपाश्रयं गृहपतिगृहादिकमिति"--अटी०॥ १५. उवसतं क०॥ १६. °गो क०॥ गतितो पा०॥ १७. “अस्थेति अथ गृहपतिगृहादिकमुपाश्रयमलब्ध्वा एगइया एके केचन नागकुमारावासाद वासमुपागताः, अथवा अत्थेति इह सम्बध्यते अस्ति सन्ति भवन्ति निवासमुपगता इति"अटी०॥ १८. या पा० । वा क० ॥ १९. उवागता मु०॥ २०. °यओ मु०मध्ये एव विद्यते॥ २१, २२. पडिग्गाहेत्तए तस्थेगो क०॥ २३. गतिता जे० पा० । दृश्यता पृ० १८७५० ५, १०॥ २४. अचेलते पा०॥ २५. सचेलिताहिं जे. पा०॥ २६. खित्तइत्ते जे. पा० ला॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy