SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १८८ ठाणंगगसुत्ते पंचमे अज्झयणे पंचट्ठाणे [सू० ४१८ - गमएणं 'दित्तचित्ते जक्खातिढे उम्मायपत्ते निग्गंथीपव्वावियते समणे [णिग्गंथे] णिग्गंथेहिं अविजमाणेहिं अचेलए सचेलियाहिं णिग्गंथीहिं सद्धिं संवसमाणे णातिक्कमति । ४१८. पंच आसवदारा पन्नता, तंजहा–मिच्छत्तं अविरती पमादो ५ कसाया जोगा। पंच संवरदारा पन्नता, तंजहा—सम्मत्तं विरती अपमादो अकसातित्तमजोगित्तं। पंच दंडा पन्नता, तंजहा—अट्ठादंडे अणट्ठादंडे हिंसादंडे अॅकम्मादंडे दिट्ठीविप्परियासितादंडे। ४१९. *मिच्छदिट्ठियाणं णेरइयाणं पंच किरिताओ पन्नत्ताओ, तंजहा*आरंभिता १, पारिग्गहिता २, मातावत्तिता ३, अपञ्चक्खाणकिरिया ४, मिच्छादंसणवत्तिता "५। एवं सव्वेसिं निरंतरं जाव "मिच्छदिट्ठिताणं वेमाणिताणं, नवरं विगैलिंदिता "मिच्छदिट्ठि ण भण्णंति, सेसं तहेव। पंच "किरियातो पन्नत्ताओ, तंजहा--कातिता, अधिकरणिता, पातोसिता, १५ पारितावणिता, पाणातिवातँकिरिया। णेरैइयाणं पंच एवं चेव निरंतरं जाव वेमाणियाण १। पंच किरिताओ पन्नत्ताओ, तंजहा–आरंभिता जाव मिच्छादसणवत्तिता १८। णेरैइयाणं पंच किरिता[ओ एवं चेव] निरंतरं जाव वेमाणियाणं २। १. मु० विना-दित्ततित्ते जे० पा० ला० । दित्तइत्ते क० ॥ २. अचेलते पा० ला०॥ ३. कसाता जे. पा. ला० ॥ ४. अप्प क०॥५. अकस्सा जे०। अकम्हा मु०। अकस्सात् ला० । अकस्मात् अटी०। “अकस्माइंड त्ति मगधदेशे गोपालवालाबलादिप्रसिद्धोऽकस्मादिति शब्दः, स इह प्राकृतेऽपि तथैव प्रयुक्त इति"-अटी.॥ ६.रितासि पा० ला०॥ ७. * * एतदन्तर्गतपाठस्थाने क०ला ३ मध्ये 'मिच्छदिट्टियाणं पंच किरियाओ पं० तं० आरंभिया जाव मिच्छादसणवत्तिया। नेरइयाणं पंच किरियामओ पं० त०' इति पाठः । मु० मध्ये तु 'आरंभिया पंच किरितामो पं० त०' इति पाठः ।। ८. ताण णेरतिताणं पा०॥ ९. परि° मु०॥ १०. इतः परं मु० मध्ये 'मिच्छदिट्टियाण नेरइयाणं पंच किरियाओ पं०तं. जाव मिच्छादसणवत्तिया' इत्यधिकः पाठः ।। ११, १३. मिच्छद्दि क. मु०॥ १२. °लिंदिय मि क। "नवरं विगलिंदिएत्यादि, एक-द्वि-त्रि-चतुरिन्द्रियेषु मिथ्यादृष्टिविशेषणं न वाच्यम, तेषां सदैव सम्यक्त्वाभावेन व्यवच्छेद्याभावात् , सासादनस्य चाल्पत्वेनाविवक्षितत्वात्"-अटी.॥१४.किरितातो पा० ला०॥ १५. अधिकरिणता जे०। अहिगरिणता मु०। अहिगरगिया क०॥ १६. परियावणिया क०॥ १७. किरिता पा०॥१८.रतिताणं पा०ला०॥ १९. °णिताणं पा०॥२०. रतियाणं पा. ला॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy