SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ २९८ ठाणंगसुत्ते [७२८ उप्पातपन्वते दस जोयणसताइ उड्ढउच्चत्तेणं, दस गाउयसताई उव्वेहेणं, मूले दस जोयणसयाई विक्खंभेणं पण्णत्ते । चमरस्स णमसुरिंदस्स असुरकुमाररण्णो जमस्स महारन्नो जमप्पमे उप्पातपव्वते एवं चेव, एवं वरुणस्स वि, एवं वेसमणस्स वि।। बलिस्स णं वेइरोयर्णिदस्स वैइरोयणरण्णो रुयगिंदे उप्पातपव्वते मूले दस बावीसे जोयणसते विक्खंभेणं पण्णते। बलिस्स णं वइरोयणिंदस्स वइरोयणरण्णो सोमस्स एवं चेव, जधा चमरस्स लोगपालाणं तं चेव बलिस्स वि। धरणस्स णं णागकुमारिंदस्स णागकुमाररण्णो धरणप्पभे उप्पातपव्वते दस १. जोयणसयाई उड्डंउच्चत्तेणं, दस गाउयसताई उव्वेहेणं, मूले दस जोयणसताई विक्खंभेणं । धरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो कालवालस्स महारण्णो काल[वाल १]प्पभे उप्पातपव्वते दस जोयणसताई उड्ढं एवं चेव, एवं जाव संखवालस्स । एवं भूताणंदस्स वि, एवं लोगपालाणं पिसे जधा धरणस्स । एवं १५ जाव थणितकुमाराणं सलोगपालाणं भाणितव्वं, सव्वेसिं उप्पायपव्वता भाणियव्वा सरिणामगा। सक्कस्स णं देविंदस्स देवरण्णो सक्कप्पभे उप्पातपव्वते दस जोयणसहस्साई उड्ढउच्चत्तेणं, दस गाउतसहस्साइं उव्वेहेणं, मूले दस जोयणसहस्साई विक्खंभेणं पण्णत्ते । सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महारन्नो जधा सक्कस्स तधा सव्वेसिं लोगपालाणं सव्वेसिं च इंदाणं जीव अचुतस्स त्ति, सव्वेसिं पमाणमेगं । - ७२८. बाँदरवणस्सतिकातिताणं उक्कोसेणं दस जोयणसताई सरीरोगाहणा पण्णत्ता। १. ई मोवे जे. पा.। °ई उवे क० ॥ दृश्यतां पृ. २९६ टि० २, १७॥ २. वतिरो° पा० ला० ॥ ३. वतिरोतण क० विना ॥ ४. सोमस्स नास्ति जे. ला० । सोमणस्स एवं पा०। सोमस्स गं एवं क०॥ ५. उवेहेणं क. पा०॥ ६. °स्स नागकुमारिदस्स नं नाग मु०॥ ७. स्स महारणो महाकालप्पभे मु० । “कालवालस्य कालवालप्रभः" -अटी०॥ ८. दस नास्ति पा० ला० विना ॥ ९. से एवं जधा पा० ला०॥ १०. सरिसणा मु०॥ ११. °णसयाई उड्ढंउच्चत्तेणं, दस जोयणसयाई उवेहेणं क० ॥ १२. उवेघेणं पा०॥ १३. जावचुयस्स त्ति क० ॥ जाव अञ्चुत त्ति क० विना ॥ १४. “योजनसाहस्त्रिकावगाहनासूत्रत्रयम्-बादरेत्यादि"-अटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy