SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रस्य चतुर्थ परिशिष्टम् भूतपुब्ब, भिस्खवे, मूंगपक्खो नाम सस्था अहोसि...पे०...भरनेमि नाम सत्या अहोसि...पे०... कुहालको नाम सत्था अहोसि...पे....हत्यिपालो नाम सत्था अहोसि...पे०...जोतिपालो नाम सत्था अहोसि...पे०...अरको नाम सत्था अहोसि तित्थकरो कामेसु वीतरागो। अरकस्त खो पन, भिक्खधे, साथुनो अनेकानि सावकसतानि अहेसु । अरको नाम सत्था सावकानं ब्रह्मलोकसहब्यताय धम्म देसेसि । ये खो पन, भिक्खवे, अरकस्स सत्थुनो ब्रह्मलोकसहब्यताझ धम्म देसेन्तत्स चित्तानि नप्पसादेसु, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपज्जिसु । ये खो पन, भिक्खवे, अरकस्स सत्थुनो ब्रह्मलोकसहन्यताय धम्म देसेन्तस्स चित्तानि पसादेसुं, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपग्जिसु। तं किं मनथ, भिक्खवे, यो इमे सत्त सत्थारे तित्थकरे कामे वीतरागे अनेकसतपरिवारे ससावकसङ्घ पदुद्दचित्तो अक्कोसेय्यं परिभासेय्य, बहुं सो अपुझं पसवेय्या ति? एवं भन्ते। यो, भिक्खवे, इमे सत्त सत्त सत्थारे तिस्थकरे कामेसु वीतरागे अनेकसतपरिवारे ससावकसङ्घ पदुट्ठचित्तो अक्कोसेय्य परिभासेय्य, बहुं सो अप्पुझं पसवेय्य । यो एक दिहिसम्पन्नं पुगलं पदुट्ठचित्तो अक्फोसति परिभासति अयं ततो बहुतरं अपुज पसवति । तं किस्स हेतु ? नाहं, भिक्खवे इतो बहिद्धा एवरूपिं खन्ति वदामि या मं सब्रह्मचारीसु । । तस्मातिह, भिक्खमे, एवं सिक्खितब्ब - “न नो सब्रह्मचारीसु चित्तानि पदुट्ठानि भविस्सन्ती' ति । एवं हि वो, भिक्खवे, सिक्खितब्बं ति।" इति अंगुत्तरनिकाये ७।७।९। पृ० २५६ -२५७ ॥ पृ० ३०१ पं० ३ दसविहे सोक्खे...। तुला-"द्वेमानि, भिक्खवे, सुखानि । कतमानि द्वे? गिहिसुखं च पब्बजितसुखं च । इमानि खो, भिक्खवे, द्वे सुखानि । एतदग्गं, भिक्खवे, इमेसं द्विन्नं सुखानं यदिदं पन्बजितसुखं" ति । द्वेमानी, भिक्खवे, सुखानि । कतमानि द्वे ? कामसुखं च नेक्खम्मसुखं च । इमानि खो, भिक्खवे, द्वे सुखानि । एतदग्गं, भिक्खवे, इमेसं द्विन्नं सुखानं यदिदं नेक्खम्मसुखं ति।" ...उपधिसुखं च निरुपधिसुखं च । ...सासवसुखं च अनासवसुखं च । ...सामिसं च सुखं निरामिसे च सुखं । ...अरियसुखं च अनरियसुखं च । ...कायिकं च सुखं चेतसिकं च सुखं । ...सप्पीतिकं च सुखं निप्पीतिकं च सुखं । ...सातसुखं च उपपेक्खासुखं च । ...समाधिसुखं च असमाधिसुखं च । ...सप्पीतिकारम्भणं च सुखं निप्पीतिकारम्भणं च सुखं । ...सातारम्भणं च सुखं उपेक्खारम्भणं च सुखं । ...रूपारम्भणं च सुखं अरूपारम्भणं च सुखं ।" इति अंगुत्तरनिकाये २७११, २१ पृ०७४-१५॥ "चत्तारिमानि, गहपति, सुखानि अधिगमनीयानि गिहिना कामभोगिना कालेन कालं समयेन समयं उपादाय । कतमानि चत्तारि ? अस्थिसुखं भोगमुखं आनण्यसुखं अनवजसुखं । कतमं च, गहपति, अस्थिसुखं १ इध, गहपति, कुलपुत्तस्स भोगा होन्ति उठानविरियाधिगता बाहाबलपरिचिता सेदावक्खित्ता धम्मिका धम्मलद्धा । सो 'भोगा मे अस्थि उद्यानविरियाधिगता बाहाबलपरिचिता सेदावक्खित्ता धम्मिका धम्मलद्धा' ति अधिगच्छति सुखं, अधिगच्छति सोमनस । इदं धुच्चति, गहपति, अस्थिसुखं ।। कतमं च, गहपति, भोगसुखं ? इध, गहपति, कुलपुत्तो उद्यानविरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि परिभुञ्जति पुआनि च करोति । सो उद्यानविरियाधिगतेहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy