SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ २५० ] पढमो उद्देसओ ! २४८. चउव्विहा देवाण ठिती पन्नत्ता, तंजहा -- देवे णामेगे १, देवसिणाते नामेगे २, देवपुरोहिते नामेगे ३, देवपज्जलणे नामेगे ४ । चविधे संवासे पन्नत्ते, तंजहा -- देवे णामेगे देवीए सद्धिं संवासं गच्छेजा, देवे णामेगे छवीते सद्धिं संवासं गच्छेजा, छवी णामेगे देवीए सर्द्धि संवासं गच्छेजा, छवी णामेगे छैवीते सद्धिं संवासं गच्छेज्जा । २४९. चत्तारि कसाया पन्नत्ता, तंजहा—कोधकसाए माणकसाए मायाकसाए लोभकसाए । एवं णेरइयाणं जाव वेमाणियाणं २४ । चउपतिट्ठिते कोधे पन्नत्ते, तंजहा -- आतपतिट्ठिते परपतिट्ठिए तदुभयपतिट्ठि अतिट्ठिए | एवं णेरइयाणं जाव वेमाणियाणं २४ । एवं जाव लोभे मणियाणं २४ | चउहिं ठाणेहिं कोधुप्पत्ती सिता, तंजहा - खेत्तं पडुच्चा, वत्थं पडुच्चा, सरीरं पडुच्चा, उवहिं पडुच्चा । एवं णेरइयाणं जाव वेमाणियाणं २४ । एवं जाव लोभे वेमाणियाणं २४ । चउग्विधे कोधे पन्नत्ते, तंजहा - अणंताणुबंधिकोधे, अपच्चक्खाणे कोधे, पच्चक्खाणावरणे कोधे, संजलणे कोधे । एवं नेरइयाणं जाव वेमाणियाणं २४ । एवं १५ जाव लोभे वेमाणियाणं २४ । ८ चउवि कोधे पन्नत्ते, तंजहा - आभोगणिव्वत्तिते अणाभोगणिव्वत्तिते उवसंते अणुवसंते । एवं नेरइयाणं जाव वेमाणियाणं २४ । एवं जाव 'लोभे जाव वेमाणियाणं २४ । २५०. जीवा णं चउहिं ठाणेहिं अट्ठ कम्मपगडीओ चिर्णिसु, तंजहाकोहेणं माणेणं मायाए लोभेणं । एवं जाव वेमाणियाणं २ । एवं चिणंति एस दंडओ, एवं चिणिस्संति एस दंडओ, एवमेतेणं तिन्नि दंडगा । एवं उवचिर्णिसु उवचिणंति उवचिणिस्संति, बंधिंसु ३, उदीरिंसु ३, वेदेंसु ३, निज्जरेंसु णिज्जरेंति निज्जरिस्संति, जाव वेमाणियाणं । एवमेक्वेक्के पदे " तिन्नि तिन्नि दंडगा भाणियव्वा जाव निज्जरिस्संति । १. देव हि क० ॥ २. णाममेगे मु० । एवमग्रेऽपि प्रायः सर्वत्र ॥ ३. संगच्छेजा ला०॥ ४. छब्वीए क० ॥ ५. मायक पा० कसं० ॥ ६. चक० । एवमग्रेऽपि । ७. क्खाणको हे मु० । कखाणक सातकोधे पा० ला २-५ ॥ ८. णितागं पा० ॥ ९. लोभे वेमा क० जे० ला ३,५। दृश्यतां पं० १२-१३, १६ ॥ १०. एवं च उव जे० ॥ ११. तिनि उ दंडगा पा० ला० ॥ Jain Education International ९७ For Private & Personal Use Only 安 २० www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy