________________
७०८
षष्ठं परिशिष्टम्
पृष्ठाः
४६५
४६८
गाथार्धम् णग्गोहे सत्तिवण्णे साले णाभी जियसत्तू या णिच्चोउगो असोगो णिधयो पुरिसज्जाया तं कालं तं समय तं तिप्पयंतो भावेति तत्तो किरियविसालं तत्तो पसेणईए तत्तो य णंदणे खलु तत्तो य धम्मसीहे
४१४ ४७६ ३४८ ४७८
तत्तो हवति मिगाली तस्स लुब्भइ वित्तम्मि तस्स संपगहीयस्स तहियं वसुधारातो तहेवाणतणाणीणं तित्थप्पवत्तयाणं एते तित्थप्पवत्तयाणं पढमा
४७९ ३८१ ४७९ ૨૮૮
३६२
पृष्ठाङ्क: गाथार्धम् ४६७ दिण्णे य इंददिण्णे ४६४ दिण्णे वरदत्ते धन्ने ४६८ दिण्णे वाराहे पुण ४३६ दीव-दिसा-उदधीणं
दीव-दिसा-उदहीणं ३८३ दीवायणे य कण्हे ३५१
दुओणय जहाजायं दुविठू य८ तिविठू य ९
देवई चेवं सञ्चति ४६५ देवकुर उत्तरकुरा ४६७ देवाणंदे य अरहा
देवोववाए अरहा २३ ३८२ देवोववाए अरहा ३८२ धंसेई जो अभूयेणं ४६७ धम्मज्झए य अरहा ३८३ धितीमती य १६ संवेगे १७ ४६४ नंदिफले १५ अवरकंका १६ ।। ४६८ नवमो य महापउमो
नेयाउयस्स मग्गस्स ४५३ निव्वाणगयं च धरं
पउमा सिवा सुयी
पउमावती य वप्पा ४७८ पउमे य महापउमे ४७२ पउमे य सोमदेवे ३८१ पच्चक्खाणे २३-२४ विओसग्गो २५ ४४९ पचत्थिमेण असुरा
पच्छा वहंति सीयं ३६१ पढमा होइ सुभदा ४६८ पढमेत्थ उसभसेणे ३८३ पढमेत्थ वतिरणामे ३८४ पढमेत्थ विमलवाहण
पण्णा चत्तालीसा छच्च ३८४ पभू ण कुणइ किच्चं
पयावती य बंभे ४४९ पलियंक १५ निसिज्जा य १६ ३४८ पाणिणा संपहित्ताणं ३६२ । पासो मल्ली वि य अट्टमेण
३८३ ४७५
४६८
४६९
४००
४६४
४६७ ૨૮૮
तिण्णेगे पंचूर्ण तिण्णेव गाउयाई तिन्नेव उत्तराई तिलए य लोहजंघे तिविठू य जाव तिव्वासुभ समायरे तीसा पुण तेरसमे तीसा य पण्णवीसा तुंबे अ६ रोहिणी ७ मल्ली ८ तेंदुग पाडलि जंबू ते चेव खिंसती बाले तेऽतिप्पयंतो आसयति तेसिं अवणिम बाले
४६८ ४६५ ४६३ ४५३ ३८४
दत्ते सुहुमे सुबंधू य दस चोद्दस अट्ठऽट्ठारसेव दायणे य निकाए य दावहवे ११ उदगणाते १२
૨૮૧
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org