SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ १६० ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [सू० ३५५चउबिहा पव्वजा पन्नता, तंजहा—पुरओ पडिबद्धा, मग्गओ पडिबद्धा, दुहतो पडिबद्धा, अपडिबद्धा २। चउन्विहा पव्वजा पन्नत्ता, तंजहा-ओवातपव्वजा, अक्खातपव्वज्जा, संगारपव्वजा, 'विहगपव्वज्जा ३। चउव्विहा पव्वजा पन्नत्ता, तंजहा—तुयावइत्ता पुँयावइत्ता 'मोयावइत्ता परिपूयावइत्ता ४। चउविहा पव्वजा पन्नत्ता, तंजहा—नडखंइया भडखंइया सीहखंइया "सियालखइया ५। चव्विहा किसी पन्नता, तंजहा- वाविता परिवाविया प्रिंदिता परिणिं१० दिता ६। एवामेव चउँव्विहा पव्वज्जा पन्नता, तंजहा-वाविता परिवाविता णिदिता परिणिदिता ७। १. उववात जे०। “मोवाय त्ति सद्गुरूणां सेवा, ततो या प्रव्रज्या साऽवपातप्रव्रज्या"अटी०॥ दृश्यतां सू० १६५, पृ० ६३ ॥ २. विहगगइपवजा मु० ला ५ अटी० । “विहगगइ त्ति विहगगत्या पक्षिन्यायेन परिवारादिवियोगेनैकाकिनो देशान्तरगमनेन च या सा विहगगतिप्रव्रज्या, क्वचिद् विहगपग्वजेति पाठः, तत्र विहगस्येवेति दृश्यमिति, विहतस्य वा रियादिभिररिभिर्वेति"-अटी० ॥ ३. तुयावतित्ता पा० ला०। दृश्यतां सू० १६५, पृ० ६३। “तुयावइत्त त्ति तोदं कृत्वा तोदयित्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते। उ(मो-B)यावइत्त त्ति क्वचित् पाठः, तत्र भोजो बलं शारीरं विद्यादिसत्कं वा, तत् कृत्वा प्रदर्य या दीयते सा ओजयित्वा इत्यभिधीयते"-अटी.॥ ४. पुवावतित्ता पा० ला०। “पुयावइत्त त्ति ‘प्लुङ् गतौ' [पा० धा० ९५८] इति वचनात् प्लावयित्वा अन्यत्र नीत्वा आर्यरक्षितवत् , पूतं वा दूषणव्यपोहेन कृत्वा या सा पूतयित्वेति"अटी०॥ ५. बुयावइत्ता अटी०, मोयावइत्ता अटीपा०। “बुयावइत्त त्ति संभाष्य गौतमेन कर्षकवत् , वचनं वा पूर्वपक्षरूपं कारयित्वा निगृह्य च, प्रतिज्ञावचनं वा कारयित्वा या सा तथोक्ता। क्वचित् मोयावइत्त त्ति पाठः, तत्र मोचयित्वा साधुना तैलार्थदासत्वप्राप्तभगिनीवदिति"अटी०॥ ६. परिपूयावतित्ता पा०। “परिवुयावइत्त त्ति घृतादिभिः परिप्लुतभोजनः परिप्लुत एव, तं कृत्वा परिप्लुतयित्वा सुहस्तिना रङ्कवत् या सा तथोच्यते"--अटी० ॥ ७. खतिता ला। खतित्ता पा०॥°खइवा अटीपा० । “नटस्येव संवेगविकलधर्मकथाकरणोपार्जितभोजनादीनां खइय त्ति खादितं भक्षणं यस्यां सा नटखादिता, नटस्येव वा खइव त्ति संवेगशून्यधर्मकथनलक्षणो हेवाकः स्वभावो यस्यां सा तथा, एवं भटादि वपि"-अटी०॥ ८. °खतिता ला० । खत्तिता पा.॥ ९. खतिता पाला॥१०.सितालखतिता पा०। सियालखाइता ला.। सियालक्खइया मु०॥ ",१२. °विधा पा० ला० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy