SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ४४० समवायंगसुत्ते ‘णायाधम्मकहा-उवासगदसा'वण्णओ। [सू० १४२ ततो य कालक्कमचुयाणं जह य पुणो लद्धसिद्धिमग्गाणं अंतकिरिया, चलियाण य सदेवमाणुसधीरकरणकारणाणि 'बोधणअणुसासणाणि गुणदोसदरिसणाणि, दिद्रुते पच्चये य सोऊण लोगमुणिणो जैह य ट्ठिय सासणम्मि जरमरणणासणकरे, आराहित संजमा य सुरलोगपडिनियत्ता उति जह सासतं सिवं सब्वदुक्खमोक्खं, एते ५ अण्णे य एवमादित्थ वित्थरेण य। णायाधम्मकहासु णं परित्ता वायणा, संखेज्जा अणुओगदारा जाव संखेजातो संगहणीतो। से णं अंगठ्ठताए छठे अंगे, दो सुतक्खंधा, एकूणवीसं अज्झयणा, ते समासतो दुविहा पण्णत्ता, तंजहा-चरिता य कंडता य। दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाइयंसताई, एगमेगाए अक्खाइयाए पंच पंच उवक्खाइयसताई, एगमेगाए उवक्खाइयाए पंच पंच अक्खाईयउक्क्खाईयसताई, एवामेव सपुत्वावरेणं अद्भुट्ठातो अक्खाईयकोडीओ भवंतीति मक्खायाओ। एगूणतीसं उद्देसणकाला, एगूणतीसं समुद्देसणकाला, संखेन्जाइं पेयसतसहस्साई पयग्गेणं पण्णत्ते । संखेजा अक्खरा जाँव चरणकरणपरूवणया आधविजति । "से तं णायाधम्मकहातो। १४२. से किं तं उवासगदसातो? उवासगदसासु णं उवासयाणं णगराई, १५ उजाणाई, चेतियाइं, वणसंडा, रायाणो, अम्मापितरो, समोसरणाइं, धम्मायरिया, धम्मकहाओ, इहलोइया पारलोइया इडिविसेसा, उवासयाणं च सीलव्वयवेरमणगुणपच्चक्खाणपोसहोववासडिवजणतातो, सुयपरिग्गहा, तवोवहीणाई, पडिमातो, १. अत्र हस्तलिखितादर्शेषु खं० जे० हे १ ला २ मध्ये ‘वलियाण' इति पाठो भाति, टीकादशेषु "चलितानां च" इति अत्र व्याख्यातं दृश्यते, पुनश्च "आराहितसंजम ति एत एव लौकिकमुनयः संयमवलिताश्च जिनप्रवचनं प्रपन्नाः" इति पाठष्टीकायां दृश्यते, अतो व-चकारयोः समानप्रायत्वादत्र 'वलियाण-चलियाण' इति पाठये कतरः पाठः समीचीनतर इति सुधीभिः स्वयमेव विचारणीयम् ॥ २. बोधणुसासणाणि ला १ । बोधणसासणाणि जे० ॥ ३. जहटिय सगाणंमि जे० । जहटियासणंसि ला १ । जहट्ठियसासणंमि हे २ मु० । “ यथा च येन च प्रकारेण स्थिताः शासने"-अटी. ॥ ४. एवमाइअत्था मु०। “एवमादित्य त्ति, एवमादयः आदिशब्दस्य प्रकारार्थत्वादेवंप्रकारा अर्थाः पदार्था विस्थरेण यत्ति विस्तरेण, चशब्दात ...संक्षेपेणः” अटी० ॥ ५. कप्पिया य हे २ मु० । ६. °इयास ला १ मु०। ७. इयास हे २ मु०। ८. °इया' ला १॥ ९. °इया मु०॥ १०. एवमेव मु०॥ ११. °इयाकोडिओ मु०॥ १२. पयसहस्साई मु०॥ १३. पं० जे० । पूर्वानुसारेणात्र पण्णत्ते इति सम्यग् भाति। पण्णता जे० विना। दृश्यतां पृ० ४३४ पं० १६ टि. ९, पृ० ४४२ टि० ९॥ १४. दृश्यता पृ० ४३४ पं० १६ ॥ १५. से तं मु०॥ १६. इहपारलोइ डि जे० ला १। इहपरलोयइड्डि खं० हे १ ला २। इहपरइड्डि हे २। इहलोइयपरलोइयइडि मु०॥ १७. च नास्ति मु०॥ १८. "प्रतिपदनताः प्रतिपत्तयः”–अटी० ॥ १९. °हाणा पडि° मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy