SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ १७४ ठाणंगसुत्ते पढमे अज्झयणे पंचट्ठाणे . [सू० ३९२पंचहिं ठाणेहिं जीवा 'सोगतिं गच्छंति, तंजहा--पाणातिवातवेरमणेणं जाव परिग्गहवेरमणणं। ३९२. पंच पडिमांतो पन्नताओ, तंजहा-भद्दा सुभद्दा महाभद्दा सव्वतोभद्दा भदुत्तरपडिमा। ३९३. पंच थावरकाया पन्नत्ता, तंजहा-इंदे थावरकाए, बभे थावरकाए, सिप्पे थावरकाए, सम्मुती थावरकाए, पाजावच्चे थावरकाए। पंच थावरकायाधिपती पन्नत्ता, तंजहा-ईदे थावरकाताधिपती जाव पातावच्चे थावरकाताधिपती। ३९४. पंचहिं ठाणेहिं ओहिदंसणे समुप्पजिउकामे वि तप्पढमताते खंभातेज्जा, तंजहा—अप्पभूतं वा पुढविं पासित्ता तप्पढमताते खभातेजा, कुंथुरासिभूतं वा पुढविं पासित्ता तप्पढमताते खभातेजा, महतिमहालतं वा महोरगसरीरं पासित्ता तप्पढमताते खभातेजा, देवं वा महिड्रियं जाव महेसक्खं पासित्ता तप्पढमताते खभातेज्जा, पुरेसु वा पोराणाई महतिमहालयाई महानिहाणाई पहीणसामितीइं पहीणसेतुकाई पहीणगोत्तागाराई उँच्छन्नसामियाई उच्छन्नसेउयाई उच्छन्नगोत्तागाराई जाइं इमाई गामागर-णगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणासम १. सोग्गति ला०॥ २. माओ मु. बिना ॥ ३. काता पा० ला०॥ ४. काते पा०। एवमग्रेऽपि ॥ ५. ला० विना--संमती मु० । समुती जे. पा०॥ ६. पातावच्चे थावरकाते जे० पा० ला०॥ ७. °काताधि' मु० विना ॥ ८. खभातेजा मु०, एवमग्रेऽपि सर्वत्र । “ख (खं-मु.) भाएज ति क्षुभ्येत् चलतीत्यर्थः । अवधिदर्शने वा समुत्पत्तुकामे सति अवधिमानिति गम्यते क्षुभ्येद्"-अटी० । अत्रेदं ध्येयम्-अत्र अग्रे च मु० विना प्रायः सर्वेषु हस्तलिखितादशैषु खभातेजा इत्येव पाठ उपलभ्यते ॥ ९. महिइढितं पा० ला० । महढियं मु०। "तथा देवं महद्धिकं महाद्यतिकं महानुभागं महाबलं महासौख्यं दृष्टा विस्मयादिति"--अटी। अटी० अनुसारेण महिड्डियं महज्जुइयं महानुभागं महाबलं महेसक्खं (महासोक्खं ?) इति संपूर्णः पाठोऽत्र विवक्षितो भाति॥ १०. वा ओरालाई क० अटीपा० । “पुराणानि चिरन्तनानि मोरालाई ति क्वचित् पाठः, तत्र मनोहराणीत्यर्थः"---अटी० ॥ ११. लताई पा० ला०। °लतानि मु०॥ १२. तातिं मु०॥ १३. °सेउयाति मु०। °सेउयाई जे० पा० ला०॥ “प्रहीणाः सेक्तारः सेचकास्तेष्वेव उपर्युपरि धनप्रक्षेकाः पुत्रादयो येषां तानि तथा, अथवा प्रहीणाः सेतवः तदभिज्ञानभूताः पालयस्तन्मार्गा वा..."येषां तानि"-अटी. ॥ १४, १५, १६. उच्छिन्न मु.। " उच्छ(च्छि-मु०)नस्वामिकादीन्यपि..."उच्छ(च्छि-मु०)मा निर्नष्टसत्ताकाः"-अटी०॥ १७. °खब्बड पा० ॥ कब्बडदोणा मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy