SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ४५२ समवायंगसुत्ते जीवाजीवरासि-णिरयावासवण्णओ। [सू० १४९ अणंता असिद्धा आधविनंति पण्णविनंति परूविजंति दंसिर्जति निदंसिर्जति उवदंसिर्जति । १४९. दुवे रासी पण्णत्ता, तंजहा—जीवरासी य अजीवरासी य। अजीवरासी दुविहा पण्णता, तंजहा—विअजीवरासी ये अरूविअजीवरासी ५ य। से किं तं अरूविअजीवरासी? अरूविअजीवरासी दसविहा पण्णत्ता, तंजहा-धम्मत्थिकाए जाव अद्धासमए, जाव से किं तं अणुत्तरोववातिया ? अणुत्तरोववातिया पंचविहा पण्णत्ता, तंजहा—विजय-वेजयंत-जयंत-अपराजियसव्वट्ठसिद्धया, से तं अणुत्तरोववातिया, से तं पंचेंदियसंसारसमावण्णजीवरासी। दुविहा णेरइया पण्णता, तंजहा–पज्जत्ता य अपजत्ता य, एवं दंडओ भाणियव्वो १. जाव वेमाणिय त्ति। इमीसे णं रयणप्पभाए पुढवीए केवइयं ओगाहेत्ता केवइया णिरया पण्णता ? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए आसीउत्तरजोयणसयसहस्सबाहल्लाए उवार एग जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वजेत्ता मज्झे अट्टहत्तरे जोयणसयसहस्से एत्थ णं रयणप्पभाए पुढवीए णेरइयाणं तीसं निरयावाससयसहस्सा भवंतीति मक्खाया। ते णं णरया अंतो वट्टा, बाहिं चउरंसा, जाव अँसुभा निरया असुभातो णरएसु वेयणातो । एवं सत्त वि भाणियव्वाओ जं जासु जुज्जति १. मु० विना हस्तलिखितप्रतिषु पाठाः-विजंति परू. पण्ण० देसि खं० हे १, २ ला १, २ । विजंति परू. दंसि जे०। पूर्वपाठानुरोधेन मु० निर्दिष्टः क्रमोऽत्रास्माभिरादृतः, दृश्यतां पृ०४३४ पं० १८,पृ० ४३५ पं० १॥२. जंति एवं दुवालसंगं गणिपिडगं इति मु०॥ ३. प्रतिषु पाठाः -रासि य अजी जे०। रासी अजी जे. विना ॥ ४. रूबी जे० ला १ विना। ५. य नास्ति हे १ ला२ मु०। ६. अरूवी जे० ला १ विना। एवमग्रेऽपि॥ ७. हे २ विना-काए अद्धासमए जाव से किं तं खं० हे १ ला १,२। गाए जाव से किं तं जे०। काए जाच भद्धासमए, रुवी अजीवरासी अणेगविहा प० जाव से किं तं मु०॥ दृश्यता प्रज्ञापमासूत्रे प्रथमपदम् ॥ ८. जियासव्वट्ठसिद्धया खं० हे १ ला २। °जियासव्वट्ठसिद्धिया ला १। °जियासब्वट्टसिद्धिा मु०। °जियासव्वसिद्धिया हे २॥ ९. से तं खं० हे १ ला १, २॥ १०. केवइयं खेत्तं ओग्गाहेत्ता केवइया णिरयावासा पण्णत्ता मु०॥ ११. असी हे २ ला १ मु०॥ १२. अट्ठसत्तत्तरे हे १ ला २ । भट्टसत्तरि मु०॥ १३. नरया खं० हे १ ला २॥ १४. मक्खायं हे १, २ ला २ T.॥ १५. गिरयावासा मु०। “ते गं णिरता इत्यादि"-अटी•॥ १६. "यावत्करणादिदं दृश्यं यदुत अधः क्षुरप्रसंस्थानसंस्थिताः......निश्चंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहा मेयवसापूयरुहिरमंसचिक्खललित्ताणुलेवणतला असुई वीसा परमदुब्भिगंधा काऊअगणिवण्णाभा कक्खडफासा दुरहियासा इति"-अटी०॥ दृश्यतां सूत्रकृताङ्गे पृ. १८१॥ १७. “अत एव अशुभा नरका अत एव च अशुभा नरकेषु वेदना इति"-अटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy