SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ठाणंसु [सू० ३१ ३१. एगे मणे देवा - सुर-मणुयाणं तंसि तंसि समयंसि । ३२. एगा वैती देवा-सुर - मणुयाणं तंसि तंसि समयंसि । ३३. एगे कायवायामे देवा--ऽसुर- मणुयाणं तंसि तंसि समयंसि । ३४. एगे उट्ठाण-कम्म-बल-वीरिय - पुरिसकार - परक्कमे देवा - सुर- मणुयाणं ५ तंसि तंसि समयंसि । १० १५ ३५. ऐँगे नाणे । एगे दंसणे । एगे चरिते । ३६. एगे समए । एगे पसे । एगे परमाणू । ३७. एगा सिद्धी । एगे सिद्धे । एगे परिनिव्वाणे । एगे पॅरिनिव्वुडे । ३८. एगे सद्दे । एगे रूवे । एगे गंधे। एगे रसे । एगे फासे । एगे सुब्भस । एगे दुब्भिसद्दे | एगे सुरूवे । एगे दुरूवे । एगे दीहे। एगे रँहस्से। एगे वट्टे । एगे तंसे । एगे चउरंसे । एगे पिहुले । एगे परिमंडले । एगे किण्हे । एगे णीले । एगे लोहिते । एगे हालिदे । एगे सुक्किले । एगे सुब्भिगंधे। एगे दुब्भिगंधे । एगे तित्ते। एगे कडुए। एगे कसाए । एगे अंबिले । एगे महुरे । एगे कंक्खडे जाव लक्खे । " १. इदं ३२-३३ सूत्रद्वयं मु०मध्ये नास्ति । " तथा वागिति वाग्योगः, स चैषामेकदा एक एव,‘‘“तथा कायव्यायामः काययोगः, स चैषामेकदा एक एव ” – अटी० ॥ २. “ उत्थानं च चेष्टाविशेषः कर्म च भ्रमणादिक्रिया बलं च शरीरसामर्थ्यं वीर्यं च जीवप्रभवं पुरुषकारश्च अभिमानविशेषः पराक्रमश्च पुरुषकार एव निष्पादितस्वविषय इति विग्रहे द्वन्द्वैकवद्भावः " अटी० ॥ ३. 'पुरिसक्कार' ला० ॥ ४. “ ज्ञानादीनि निरूपयन्नाह - एगे नाणे इत्यादि सूत्रत्रयम् " -- अटी ० ॥ ५. परिनिष्ते पा० । परिनिब्वुए ला २ मुं० । “परिनिब्बुए परिनिर्वृतः शारीरमानसास्वास्थ्यविरहित इति भावः ” – अटी० ॥ ६. हस्से मु० ॥ ७ “ पिहुले त्ति पृथुल विस्तीर्णम्, अन्यत्र पुनरिह स्थाने आयतमभिधीयते, तदेव चेह दीर्घ- ह्रस्व - पृथुलशब्दैर्विभज्योक्तम् आयातधर्मश्वादेषाम् ··· यच्चायत मेदयोरपि ह्रस्व-दीर्घयोरादावभिधानं तद् वृत्तादिषु संस्थानेष्वायतस्य प्रायोवृत्तिदर्शनार्थे विचित्रत्वाद्वा सूत्रगतेरेवमुपन्यास इति” – अटी● ॥ ८. हलिछे मु० ॥ ९. " कर्कशः कठिनोऽनमनलक्षणः । यावत्करणाद् मृद्वादयः षडन्ये, तत्र २ मृदुः सन्नतिलक्षणः, ३ गुरुरधोगमनहेतुः ४ लघुः प्रायस्तिर्यगूर्ध्वगमनहेतुः ५ शीतो वैशयकृत् स्तम्भनस्वभावः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy