SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते तइए अज्झयणे तिट्ठाणे [सू० २०१२०१. तिविधा देवकिब्बिसिया पन्नता, तंजहा-तिपलिओवमद्वितीता, तिसागरोवमट्टितीता, तेरससागरोवमद्वितीया । कहि णं भंते! तिपलितोवमद्वितीता देवकिब्बिसिया परिवसंति ?, उप्पि जोतिसिताणं हैट्वि सोहम्मीसाणेसु कप्पेसु एत्थ णं तिपलिओवमद्वितीता ५ देवकिब्बिसिता परिवसंति १। कहि णं भंते! तिसागरोवमद्वितीता देवकिब्बिसिता परिवसंति ?, उप्पि सोहम्मीसाणाणं कप्पाणं हड्विं सणकुमार-माहिंदेसु कप्पेसु एत्थ णं तिसागरोवमद्वितीया देवकिब्बिसिया परिवसंति २। कहि णं भंते! तेरससागरोवमद्वितीया देवकिब्बिसिता परिवसंति ?, उप्पिं १० बंभलोगस्स कप्पस्स हँट्विं लंतगे कप्पे एत्थ णं तेरससागरोक्मद्वितीता देवकिब्बिसिता परिवसंति ३। २०२. सक्कस्स णं देविंदस्स देवरण्णो बाहिरपरिसाते देवाणं तिन्नि पंलिओवमाई ठिती पन्नत्ता। सक्कस्स णं देविंदस्स देवरण्णो अभंतरपरिसाते देवीणं तिन्नि पल्लिओवमाई ठिती पन्नत्ता। ईसाणस्स णं देविंदस्स देवरण्णो १५ बाहिरपरिसाते देवीणं तिन्नि पलिओवमाई ठिती पण्णत्ता। __ २०३. तिविहे पायच्छित्ते पन्नत्ते, तंजहा---णाणपायच्छिते, दंसणपायच्छित्ते, चरित्तपायच्छित्ते। ___ ततो अणुग्घातिमा पन्नत्ता, तंजहा—हत्थकम्मं करेमाणे, मेहुणं सेवमाणे, राँतीभोयणं मुंजमाणे। तओ पारंचिता पन्नत्ता, तंजहा–दुढे पारंचिते, पमत्ते पारंचिते, अन्नमन्नं करेमाणे पारंचिते। १. “देवाश्च ते किल्बिषिकाश्चेति देवकिल्बिषिकाः मनुष्येषु चाण्डाला इवास्पृश्याः"-अटी० ॥ २. जोइसियाणं क० मु०।। ३. हिडिं मु० । अटी० मध्ये मुद्रिते यद्यपि हिटिं' इति पाठो वर्तते तथापि हस्तलिखितादर्शेषु तत्रापि हवि इति पाठः, तथाहि-"उपि उपरि, हन्धि अधस्तात्-" अटी० ॥ “सोहम्मीसाणेसु त्ति षष्ठयर्थे सप्तमी"-अटी० ॥ ४. या देवा किब्बिसिया क० मु० ॥ ५. देवा किब्बिसिया मु०॥ ६. दृश्यता टि० ३ ॥ ७. क. विना-°कुमारमाहिंदे कप्पे एत्थ जे० मु० । कुमारे कप्पे एस्थ पा० ला०॥ ८. श्यतां टि० ३॥ ९. सिया मु०॥ १०. “सक्केत्यादिसूत्रत्रयम्"-भटौ०॥ ११. पलितोष पा•॥ १२. अम्भित मु० ॥ १३. °स्स दे° क०॥ १४. राईभो पा० विना ॥ १५. दुट्टपारंचिते पमत्तपा मु.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy