SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ २०५] चउत्थो उद्देसओ। ततो अणवठ्ठप्पा पन्नत्ता, तंजहा—साहम्मियाणं तेणं करेमाणे, अन्नधम्मियाणं तेणं करेमाणे, हत्थातालं दलयमाणे। २०४. ततो णो कप्पति पव्वावेत्तए, तंजहा-पंडए, वातिए, कीवे १। एवं मुंडावेत्तए २, सिक्खावेत्तए ३, उवट्ठावेत्तए ४, संभुंजेत्तए ५, संवासित्तते ६। ततो अवायणिजा पन्नत्ता, तंजहा-अविणीते विगतीपडिबद्धे अविओ- ५ सवितपाहुडे। ततो कप्पंति वाँतित्तते, तंजहा—विणीते अविगतीपडिबद्धे 'विओसवियपाहुडे। तओ दुसन्नप्पा पन्नत्ता, तंजहा–दुढे मूढे वुग्गाहिते। तओ सुंसन्नप्पा पन्नत्ता, तंजहा—अदुढे अमूढे अवुग्गाहिते। १० २०५. ततो मंडलिया पव्वता पन्नत्ता, तंजहा—माणुसुत्तरे कुंडलवरे रुयगवरे। ततो महतिमहालैया पन्नत्ता, तंजहा–बुदीवते मंदरे मंदरेसु, सयंभुरमणे समुद्दे समुद्देसु, बंभलोए कप्पे कप्पेसु। १. अन्नधम्मिताणं पा० ला० । अन्नसाहम्मियाणं जे०॥ २. “हस्तेनाताडनं हस्तातालः, तं दलमाणे ददत् ,...अथवा अत्थायाणं दलमाणो त्ति पाठः, तत्र अर्थादानं द्रव्योपादानकारणमष्टाङ्गनिमित्तम् , तद् ददत् प्रयुञ्जान इत्यर्थः, अथवा हत्थालंबं दलमाणे त्ति पाठः, तत्र हस्तालम्ब इव हस्तालम्बः, तं हस्तालम्बं ददद्, अशिव-पुररोधादौ तत्प्रशमनार्थमभिचारकमन्त्रविद्यादि प्रयान इत्यर्थः"--अटी.॥ ३. त्तते जे. पा. ला०॥ ४. वातिते मु०। वाधिए जे। “वातोऽस्यास्तीति वातिकः,...कचित्त वाहिये त्ति पाठः, तत्र व्याधितो रोगीत्यर्थ:"अटी० ॥ ५. संभुज्जे (भुंजि-पा०)त्तए क० पा० । संभुंजित्तते मु०॥ ६. भविओसंवित° पा०। अविमोसित मु०। “अव्यवशमितमनुपशान्तं प्राभृतमिव प्राभृतं नरकपालकौशलिक परमकोधो यस्य सोऽव्यवस(श)मितप्राभृतः"-अटी०॥ ७. तमओ क० मु०॥ ८. वातेत्तए पा० ला० । वाएत्तए क० ॥ ९. विभोसियपा° मु०॥ १०. सुस्स' क० ॥ ११. रुतग° पा० ला.॥ १२. लता जे० पा० ला०। “अतिमहान्तश्च ते आलयाश्च आश्रया अतिमहालयाः, महान्तश्च तेऽतिमहालयाश्चेति महातिमहालयाः, अथवा लय इत्येतस्य स्वार्थिकत्वात् महातिमहान्त इत्यर्थः ।...अव्युत्पन्नो वायमतिमहदर्थे वर्तत इति"-अटी० ॥ १३. जम्बूद्वीपक इत्यर्थः । जंबूदीवमंदरे जे० । जंबुद्दीवे मंदरे मु० । “मंदरेसु त्ति मेरूणां मध्ये जम्बूद्वीपकस्य सातिरेकलक्षयोजनप्रमाणत्वात् शेषाणां सातिरेकपञ्चाशीतियोजनसहस्रप्रमाणत्वादिति" -अटी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy