SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३३४ समवायंगसुत्ते पंचट्ठाणं। [सू०५'पंच महव्वया पण्णत्ता, तंजहा—सव्वातो पाणातिवातातो वेरमणं, सव्वातो मुसावायातो वेरैमणं, सव्वातो जाव परिग्गहाओ वेरमणं । पंच कामगुणा पण्णता, तंजहा—सद्दा रूवा रसा गंधा फासा। 'पंच आसवदारा पण्णत्ता, तंजहा–मिच्छत्तं अविरति पमाए कसाए जोगा। पंच संवरदारा पण्णत्ता, तंजहा—सम्मत्तं विरति अप्पमादो अकसायया अजोगया। पंच निजरट्ठाणा पण्णत्ता, तंजहा-पाणातिवातातो वेरमणं, मुसावायातो वेरमणं, अदिण्णादाणातो वेरमणं, मेहुणातो वेरमणं, परिग्गहातो वेरमणं । "पंच समितीतो पण्णत्ताओ, तंजहा—इरियासमिती भासासमिती एसणा१० समिती आयाणभंडनिक्खेवणासमिती उच्चार-पासवण-खेलै-सिंघाण-जल्लपारिद्वावणिया समिती। "पंच अस्थिकाया पण्णता, तंजहा-धम्मत्थिकाए अधम्मत्थिकाए आगासथिकाए "जीवत्थिकाए पोग्गलत्थिकाए। [२] "रोहिणीनक्खत्ते पंचतारे पण्णत्ते । पुणव्वसू नक्खत्ते पंचतारे पण्णत्ते हत्थे नक्खत्ते पंचतारे पण्णते। विसौहानक्खत्ते पंचतारे पण्णते। धणिट्ठानक्खत्ते पंचतारे पण्णत्ते। 1. दृश्यता स्थानाङ्गे सू० ३८९॥ २. वेरमणं नास्ति खं० जे० हे २॥ ३. सव्वाओ अदत्तादागाओ वेरमणं सव्वाओ मेहुणाओ वेरमणं सव्वाओ परिग्गहाओ मु०॥ ४. वेरमगं नास्ति खं० जे० हे २॥ ५. दृश्यतां स्थानाङ्गे सू० ३९० ॥ ६. दृश्यतां स्थानाङ्गे सू० ४१८॥ ७. मिच्छत्त अविरति(त जे.) खं० जे० हे १ ला २। मिच्छतं अविरता ला १। मिच्छत्तं अविरति(अविरई-मु०) पमाया कसाया जोगा हे २ मु० ॥ ८. दृश्यता स्थानाङ्गे सू० ४१८॥ ९. अप्पमत्तदा हे २ । अप्पमत्तया अकसाया मु० ॥ १०. दृश्यता स्थानाङ्गे सू० ४५७ ॥ ११. भंडमत्तनिक्खेव० मु० अटी० । दृश्यतां पृ० ३३९, ३७४ । “मादाने ग्रहणे भाण्डमात्राया उपकरणपरिच्छेदस्य निक्षेपणेऽवस्थापने समिति: सुप्रत्युपेक्षितादिसांगत्येन प्रवृत्तिश्चतुर्थी, तथा उच्चारस्य पुरीषस्य प्रश्रवणस्य सूत्रस्य खेलस्य निष्ठीवनस्य सिंघानस्य नासिकाश्लेष्मणो जल्लस्य देहमलस्य परिष्ठापनायां परित्यागे समितिः स्थण्डिलादिदोषपरिहारतः प्रवृत्तिरिति पञ्चमी" -अटी०॥ १२. सिंघा०पंच पत्थि हे २ मु० विना ॥ १३. स्थानाओं सू० ४४१:॥ १४. जीव पोग्गलस्थिकाए मु० विना॥ १५. स्थानाने सू० ४७२॥ १६. पुणब्वसुन मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy