SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ६३७] अट्ठमं अन्झयणं 'अट्टहाणं'। ६३७. जंबुमंदरस्स पव्वतस्स पुरत्थिमेणं सीताते महानंतीते उभतोकूले अट्ठ वक्खारपव्वता पन्नत्ता, तंजहा—चित्तकूडे, पम्हकूडे, नलिणकूडे, एगसेले, तिकूडे, वेसमणकूडे, अंजणे, मायंजणे १। जंबुमंदरपञ्चत्थिमेणं 'सीतोताते महानतीते उभतोकले अट्ठ वक्खारपव्वता पन्नता, तंजहा-अंकावती पम्हावती आसीविसे सुहावहे चंदपव्वते सूरपव्वते ५ गांगपव्वते देवपव्वते २। जंबुमंदरपुरस्थिमेणं सीताते महानतीते उत्तरेणं अट्ठ चक्कवट्टिविजया पन्नत्ता, तंजहा—कच्छे सुकच्छे महाकच्छे कच्छगावती आवत्ते जांव पुक्खलावती ३। ___जंबुमंदर[पुरस्थिमेणं] सीताते महानंतीते दाहिणेणं अट्ठ चक्कवैट्टिविजया १० पन्नत्ता, तंजहा—वच्छे सुवच्छे जीव मंगलावती ४। जंबुमंदरैपञ्चत्थिमेणं "सीतोताते महानदीते दाहिणेणं अट्ठ चक्कवट्टिविजया पन्नत्ता, तंजहा--पम्हे जीव सलिलावती ५। जंबुमंदरपच्चत्थिमेणं "सीतोताए महानदीए उत्तरेणं अट्ठ चक्कवट्टिविजया पन्नत्ता, तंजहा—वप्पे सुवप्पे जाव गंधिलावती ६। जंबुमंदरपुरस्थिमेणं सीताते महानतीते उत्तरेणं अट्ठ राँयहाणीतो पन्नत्ताओ, तंजहा-खेमा खेमपुरा चेव जाव पुंडरिगिणी ७ । १. जंबू मु० । प्राय एवमग्रेऽपि । अत्र जंबुद्दीवे दीवे मंदरस्स पव्वतस्स पुरथिमेणं इति संपूर्णः पाठः संभाव्यते, एवमग्रेऽपि ज्ञेयम् ॥ २. नदीए क० । एवमग्रेऽपि ॥ ३. बंभकूडे क० ॥ ५. सीतोदाए क० ॥ ६. °नदीते जे० ॥ ७. सू० १०० मध्येऽत्र क्रमभेदः, दृश्यतां सू० ३०२, सू० १०० पृ. ३५ पं० २१॥ ८. 'जता जे० पा० ला०॥ ९. "जाव पुक्खलावद त्ति भणनाद् नंगलावत्ते पुक्खले त्ति द्रष्टव्यम्”–अटी० । दृश्यतां पृ० ३६ पं० १३ ॥ १०. नदीते जे०॥ ११. °वट्टी पा० ला०॥ १२. “जाव मंगलावइ त्ति करणात् महावच्छे वच्छावई रम्मे रम्मए रमणिजे इति दृश्यम्”–अटी० ॥ दृश्यतां पृ० ३६ पं० १४ ॥ १३. पश्च० क०॥ १४. सीतोदामहा क०। सीतोतामहा" जे० मु०॥ १५. "जाव सलिलावइ त्ति करणात सपम्हे महापम्हे पम्हावई संखे नलिणे कमए त्ति दृश्यम'-अटी०। दृश्यतां पृ० ३६ पं० १५॥ १६. सीतोदाए क०॥ १७. "जाव गंधिलावइ त्ति करणात् महावप्पे वप्पावई वग्गू सुवग्गू गंधिले त्ति दृश्यम्"-अटी० ॥ दृश्यता सू० ३७ पं० १॥ १८. रातधाणीतो पा० ला०॥ १९. °पुरी मु०॥" खेमपुरा चेव जाव त्ति करणात् भरिट्ठा रिट्ठावई खग्गी मंजूसा ओसहिपुरी ति दृश्यम्"-अटी० ॥ दृश्यतां पृ० ३७ पं० ४ ॥ २०. रीगिणी मु० । रिंगीणी क० । रगिणी जे०॥ ठग. १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy