SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ २९६] बीओ उद्देसओ। ११९ समाणे कद्दमरागरत्तवत्थसमाणे खंजणरागरत्तवत्थसमाणे हलिद्दरागरत्तवत्थसमाणे । किमिरागरत्तवत्थसमाणं लोभमणुपविढे जीवे कालं करेइ नेरेइएसु उववज्जति, तहेव जाव हैलिद्दारागरत्तवत्थसमाणं लोभमणुपविढे जीवे कालं करेति देवेसु उववजति। २९४. चउव्विहे संसारे पन्नत्ते, तंजहा--णेरतियसंसारे जाव देवसंसारे। ५ चउव्विहे आउते पन्नंत्ते, तंजहा—णेरतिताउते जावं देवाउते । चउविहे भवे पन्नत्ते, तंजहा—निरतभवे जाँव देवभवे । २९५. चउव्विधे आहारे पन्नत्ते, तंजहा--असणे पाणे खाइमे साइमे । चउविहे आहारे पन्नत्ते, तंजहा--उवक्खरसंपन्ने उवक्खडसंपन्ने सभावसंपन्ने परिजुसितसंपन्ने। २९६. चउब्विधे बंधे पन्नत्ते, तंजहा--पगतिबंधे ठितीबंधे अणुभावबंधे पदेसबंधे। चउम्विधे उवक्कमे पन्नत्ते, तंजहा--बंधणोवक्कमे उदीरणोवक्कमे उवसामणोवक्कमे विप्परिणामणोवक्कमे । बंधणोवक्कमे चउव्विहे पन्नत्ते, तंजहापगतिबंधणोवक्कमे ठितिबंधणोवक्कमे अणुभावबंधणोवक्कमे पदेसबंधणोवक्कमे। १५ उदीरणोवक्कमे चउन्विहे पन्नत्ते, तंजहा-पंगतिउदीरणोवक्कमे "ठितीउदीरणोवक्कमे अणुभावउदीरणोवक्कमे पैदेसउदीरणोवक्कमे । उँवसामणोवक्कमे चउविहे पन्नत्ते, तंजहा-पगतिउवसामणोवक्कमे ठितिउवसामणोवक्कमे अणुभावउवसामणोवक्कमे १. नेरतिएसु जे० पा० ला०॥ २. वहेव जाव इत्यनेन ‘कहमरागरत्तवस्थसमाणं लोभमणुपविटे जीवे कालं करेति तिरिक्खजोणितेसु उववन्नति, खंजणरागरत्तवत्थसमाणं लोभमणुपविटे जीधे कालं करेति मणुस्सेसु उववजति' इति पाठोऽत्र ज्ञेयः॥ ३. हलिहराग मु० ॥ ४. जावशब्देनात्र ‘तिरिक्खजोणितसंसारे मणुस्ससंसारे' इति पाठो ज्ञेयः॥ ५. °तिभाउते क. जे. मु०॥ ६. जावशब्देन 'तिरिक्खजोणिताउते मणुस्साउते' इति पाठोऽत्र ज्ञेयः॥ ७. नेरइयभवे क० मु०। “निरये भवो निरयभचः"-अटी.॥ ८. जावशब्देन 'तिरिक्ख जोणितभवे मणस्सभ' इति पाठोऽत्र ज्ञेयः॥ ९. “पाठान्तरेण नो उपस्करसम्पनो हिङ्ग्वादिभिरसंस्कृत ओदनादिः"-अटी०॥ १०. परिझुसित पा० ला०॥ “परिजुसिय त्ति पर्युषितं रात्रिपरिवसनम् , तेन सम्पन्नः पर्युषितसम्पन्न इडरिकादिः, यतस्ताः पर्युषित. कलनीकृता आम्लरसा भवन्ति आरनालस्थिताम्रफलादिर्वेति"-~अटी०॥ ११. उचसम मु०॥ १२. पगती मु०॥ १३. ठिइ° क०। एवमग्रेऽपि सर्वत्र॥ १४. पतेस जे० पा० ला० । पएस क०॥ १५. उपसम° मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy