SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [सू० २९३ - णाममेगा पराजिणति, पराजिणित्ता णाममेगा जयति, पराजिणित्ता नाममेगा पराजिणति ४ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा–जतित्ता नाममेगे जयति ह [४], ५। २९३ [१] चत्तारि केतणा पन्नता, तंजहा-वसीमूलकेतणते मेंढ५ विसाणकेतणते गोमुत्तिकेतणते अवलेहणितकेतणते । एवामेव चउँविधा माया पन्नत्ता, तंजहा—वंसीमूलकतणासमाणा जावं अवलेहणितासमाणा । वंसीमूल. केतणासमाणं मायं अँणुपविढे जीवे कालं करेति णेरैइएसु उववजति, मेंढविसाणकेतणासमाणं मायमणुंपविढे जीवे कालं करेति तिरिक्खजोणितेसु उववज्जति, "गोमुत्ति जाव कालं करेति मणुस्सेसु उववजति, अवलेहणिता जावं देवेसु उववजति । [२] चैत्तारि थंभा पन्नत्ता, तंजहा--सेलथंभे अट्टिथंभे दारुथंभे तिणिसलताथंभे । एवामेव चउव्विधे माणे पन्नत्ते, तंजहा—सेलथंभसमाणे जीव तिणिसलतार्थभसमाणे। सेलथंभसमाणं माणं अणुपविद्वे जीवे कालं करेति नेतिएसु उववजति, एवं जाव तिणिसलताथंभसमाणं माणं अणुपविढे जीवे काले करेति १५ देवेसु उववज्जति। [३] चत्तारि वत्था पन्नत्ता, तंजहा—किमिरागरत्ते कदमरागरत्ते खंजणरागरत्ते हलिद्दारागरत्ते । एवामेव चउविधे लोभे पन्नत्ते, तंजहा-किमिरागरत्तवत्थ १. ह [= ४] इत्यनेन सेनावद् भङ्गचतुष्टयं ज्ञेयम् ॥ २. “क्रोधस्योत्तरत्रोपदर्शयिष्यमाणत्वान्मायादिकषायत्रयप्रकरणमाह।...केतनं सामान्येन वक्र वस्तु, पुष्पकरण्डकस्य वा सम्बन्धि मुष्टिग्रहणस्थानं वंशविदलकम् , तच वक्रं भवति, केवलमिह सामान्येन वक्र वस्तु केतनं '-अटी.॥३. “गोमत्रिका प्रतीता"-अटी०। अत्र गोमुत्ति त कतणते इत्यपि पाठो भवेत् , दृश्यता टि० १०॥ ४. °विधा ला०॥ ५. केतणस जे०॥ ६. जावशब्देन 'मेंढविसाणकेतणासमाणा गोमुत्तिकेतणासमाणा' इति पदद्वयं ज्ञेयम्॥ ७. अणुप्प पा० जे०॥ ८. णेरतितेसु पा० ला० जे०॥ ९. °मणुप्प पा० ला० विना॥ १०. गोमुत्तित जाव पा. ला० । अयमपि पाठः समीचीनो भाति, दृश्यतां टि० ३॥ जावशब्देनात्र समाणं मायमणुप्पविढे जीवे इति पाठो ग्राह्यः॥ ११. °समाणं मायमणुप्पविटे जीवे कालं करेति इति पाठो जावशब्देन ग्राह्यः ॥ १२. "एवं मानादयोऽपि। वाचनान्तरे तु पूर्व क्रोध-मानसूत्राणि, ततो मायासूत्राणि”—अटी० ॥ १३. जावशब्देनात्र ‘अट्टिथंभसमाणे दारुथंभसमाणे' इति पाठो ग्राह्यः॥ १४. °तितेसु पा० ला०॥ १५. एवं जावशब्देनात्र ‘अटिथंभसमाणं माणं अणुपविढे जीवे कालं करेति तिरिक्खजोणितेसु उववजति, दारुथंभसमाणं माणं अणुपविढे जीवे कालं करेति मणुस्सेसु उववज्जति' इति पाठो बोध्यः ॥ १६. हलिद्दराग मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy