SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ ७६० समवाया ४२ चंदचरियं ४३ सूरचरियं ४४ राहुचरि - ४५ गहचरियं ४६ सोभाकरं ४७ दोभाकरं ४८ विजागयं ४९ मंतगयं ५० रहस्सगयं ५१ सभासं ५२ चारं ५३ पडिचारं ५४ वूहं ५५ पडिवूहं ५६ खंधावारमाणं ५७ नगरमाणं ५८ वरथुमाणं ५९ ६० नगर निवे ६१ वत्थुनिवेसं धावारनिवे ६२ ईसत्थं ६३ छप्पयं ६४ आससिक्खं ६५ इत्थिसिक्खं ६६ धणुव्वेयं ६७ हिरण्णपाग ६८ सुवण्णपागं ६९ मणिपागं ७० धातुपागं ७१ बाहुजु ७२ दंडजुद्धं ७३ मुट्ठिजुद्ध ७४ अट्ठिजुद्धं ७५ जुद्धं ७६ निजुद्धं ७७ जुद्धातिजुद्ध ७८ सुतखेडुं Jain Education International ज्ञाताधर्मकथाङ्गे कागणिलक्खणं वरथुविजं खंधारमाणं नगरमाणं वहं पडिबू चारं पडिवारं चक्कवूहं गरुलवूह सगडवूहं जुद्धं निजुद्धं अष्टमं परिशिष्टम् जुद्धाइजुद्धं अजुद्धं मुट्ठि बाहुजु लयाजुद्धं ईसत्थं छरुप्पवायं घणुवेयं हिरण्णपागं सुवण्णपागं सुतखेड्ड वट्टखेड्ड नालिया खेड् पत्तच्छेज्जं कडच्छेज्जं सज्जीवं निज्जीवं सउणरुतं औपपातिके दंडलक्खणं अखिलक्खणं मणिलक्खणं काकणिक्खणं वथुविज्जं खंधारमाणं नगरमाणं थुनिवेस वूहं पडिवूहं चारं पडिचारं चक्कवूहं गरुलवूह गडवू जुद्धं निजुद्धं जुद्धा तिजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लयाजुद्धं इत्थं छरुप्पवाहं गुव्वेयं हिरण्णपागं सुवणपागं वट्टखे सुत्तखेडुं णालियाखेडुं पत्तच्छेज्जं कडगच्छेज्जं सज्जीवं निज्जीवं सउणरुतं For Private & Personal Use Only राजप्रश्नीये कागणिलक्खणं वत्थुविज्जं नगरमार्ण धवारमाण चारं परिचारं व्ह चकवूह गरुलवू हं गडवू जुद्धं नियुद्धं जुद्धजुद्धं अट्ठिजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लयाजुद्धं ईसत्थं छरुप्पवायं धणुवेयं हिरण्णपागं सुवणपागं मणिपागं घाउपाग सुत्तखेडुं खे णालियाखेडुं पत्तच्छेज्जं कडगच्छेज्जं सज्जीवं निज्जीवं सउणरु www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy