SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ૨૮૪ १० १५ समवायं सुत्ते तीसद्वाणं । साहारणड्डा जे 'केइ गिलाणम्मि उवट्ठिए । पण कुंणई किञ्चं मज्झं पि से न कुव्वति ॥ ४६ ॥ सढे 'नियडिपण्णाणे कलुसाउलैँचेयसे । अप्पणी ये बहीए महामोहं पकुव्वति ॥ ४७ ॥ जे काहिगरणाई संपउंजे पुणो पुणो । सव्वतित्थाण भेयाय महामोहं पकुव्वति ॥ ४८ ॥ जे य आहम्मिए जोए संपउंजे पुणो पुणो । साहाहेउं सहीदेउं महामोहं पकुव्वति ॥ ४९ ॥ जे य माणुस्सर भए अदुवा पारलोइए । "तेऽतिप्पयंतो आसयति महामोहं पकुव्वति ॥ ५० ॥ इड्डी जुती जसो वण्णो देवाणं बलवीरियं । तेसिं अवण्णिमं बाले महामोहं पकुव्वति ॥ ५१ ॥ अपस्समाणो पस्सामि देवे जक्खे य गुज्झगे | अण्णाणी जिणपूयट्ठी महामोहं पकुव्वति ॥ ५२ ॥ थेरे णं मंडियपुत्ते तीसं वासाइं सामण्णपरियागं पाउणित्ता सिद्धे बुद्धे जाव सव्वदुक्खष्पहीणे । Jain Education International [सू० ३०. एगमेगे णं अहोरते "तसं मुहुत्ता मुहुत्तग्गेणं पण्णत्ते । एतेसि णं तीसाए मुहुत्ताणं तीसं नामधेज्जा पण्णत्ता, तंजहा — रोद्दे, १. ई हे १, २ ला १, २ मु० ।। २. कुब्वई अटी० ॥। ३. नियइप खं० हे १ ला २ ॥ ४. यसा खं० हे १ ला २ ॥ ५. उला १ ॥ ६. अबोद्दीय मु० । “अबोधिको भवान्तराप्राप्तव्यजिनधर्मकः " अटी० ॥ ७. संपउंजिय पु खं० ॥ ८. भेयाणं मु० ॥ ९. लोए खं० ॥ १०. ते अतिप्प खंभू०, अत्तिप्प खंसं० । " ते त्ति विभक्तिपरिणामात् तैः तेषु वा अतृप्यन् तृप्तिमगच्छन् आस्वदते अभिलषति भाश्रयति वा ” – अटी० ॥ ११. प्रतिपाठाः — अवण्णिमं खंमू० ला १ अटी० । अवण्णिवं संसं० । भवण्णियं हे १ ला २ । भवण्णवं हे २ मु० । दृश्यतां पृ० ३८३ टि० ६ ॥ १२. तीसमुहुत्ते मु० ॥ १३. सित्ते ला १ । सेत्ते हे २ । ससे मु० । “ एगमेगस्स णं भंते । अहोरत्तस्स कइ मुहुत्ता पण्णत्ता ? गोयमा ! तीसं मुहुत्ता पण्णत्ता, तेजहा - रुद्दे सेए मित्ते वाउ सुबीए तहेव अभिचंदे । माहिंद बलव बंमे बहुचे चेव ईसा ॥ १ ॥ तट्ठे य भावियप्पा वेसमणे वारुणे य आणंदे । विजए य वीससेणे पायावच्चे उसमे य ॥ २ ॥ गंधव्व अग्गिवेसे सयवसहे आयवे य अममे य । अणवं भोमे वस सव्वट्टे रक्खसे चेव ॥ ३ ॥” इति जम्बूद्वीपप्रज्ञप्तौ सप्तमे वक्षस्कारे ॥ For Private & Personal Use Only "सेते, www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy