SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते [७२१७२१. लवणस्स णं समुदस्स दस जोयणसहस्साई गोतित्थविरहिते खेत्ते पन्नते। __ लवणस्स णं समुदस्स दस जोयणसहस्साई उदगमाले पन्नत्ते। सव्वे वि णं महापाताला दस दसाई जोयणसहस्सौणमुव्वेहेणं पण्णत्ता, ५ मूले दस जोयणसहस्साई विक्खंभेणं पन्नत्ता, बहुमज्झदेसभागे एंगपएसिताते सेढीते दस दसाइं जोयणसहस्साणं विक्खंभेणं पन्नत्ता, उवरिं मुहमूले दस जोयणसहस्साई विक्खंभेणं पण्णत्ता। तेसि णं महापातालाणं कुड्डा सव्ववइरामता सव्वत्थ समा दस जोयणसयाई बाहलेणं पन्नत्ता। सव्वे वि णं खुद्दापाताला दस जोयणसताई उव्वेहेणं पन्नत्ता, मूले दस १० दसाई जोयाणं विक्खंभेणं पन्नत्ता, बहुमज्झदेसभागे एगपएसिताते सेढीते दस जोयणसताई विक्खंभेणं पन्नत्ता, उवरिं मुहमूले दस दसाई जोयणाणं विक्खंभेणं पन्नत्ता, तेसि णं खुद्दापातालाणं कुड्डा सव्ववइरामता सव्वत्थ समा दस जोयणाई बाहल्लेणं पण्णत्ता। ७२२. धौयतिसंडगा णं मंदरा दस जोयणसयाई उव्वेधेणं, धरणितले १५ देसूणाई दस जोयणसहस्साई विक्खंभेणं, उवरिं दस जोयणसयाई विक्खंभेणं पन्नत्ता । पुक्खरवरदीवडगा णं मंदरा दस जोयण एवं चेव । ७२३. सव्वे वि णं वट्टवेयडूपव्वता दस जोयणसयाई उडूंउच्चत्तेणं, दस गाउयसताईमुव्वेहेणं, सव्वत्थ समा पलंगसंठिता, दस जोयणसताई विक्खंभेणं पन्नत्ता। १. जोवण° पा०। एवमग्रेऽपि ॥ २. क. विना-स्साइं उब्वे जे० ला० मु०। °स्साई मोग्वे पा०। “दश दशकानि शतं योजनसहस्त्राणां लक्षमित्यर्थः"-अटी। दृश्यता पं० ६, १०, ११ टि. ४, ७, ११॥ ३. "मूलविष्कम्भादुभयत एकैकप्रदेशवृद्धया विस्तर गच्छता या एकप्रदेशिका श्रेणी भवति तया, अनेन प्रदेशवृद्धिरुपदर्शिता, अथवा एकप्रदेशिकायां श्रेण्याम् अत्यन्तमध्ये, ततोऽध उपरि च प्रदेशोनं लक्षमित्यर्थः"-अटी०॥ ४. °स्साई क. विना। दृश्यता पं० ४, १०, ११ टि. २, ७, ११॥५. मया पा० ला• विना॥ ६. उथे क० पा०॥ ७. णाई क. विना ॥ दृश्यतां पं० ४, ६, ११ टि० २, ४, ११॥ ८. पन्नत्ता नास्तिां मु० ॥ ९. °पतेसि पा० ला०॥ १०. उवरि क० विना ॥ ११. °णाई क० जे० विना । दृश्यत पं० ४, ६, १० टि० २, ४, ७॥ १२. खुड्डा मु०॥ १३. धातति° पा० ला० ॥ १४. उवेधेणं पा० । उहेणं क० ॥ १५: °वद्धगा मु०॥ १६. सव्वस्थ वि जे० ॥ १७. इंमोवेहेणं पा० । दृश्यता टि० २॥ °इमुवेहेणं क० ॥ १८. गसंठाणसंठिता मु०॥ .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy