SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ चउत्थो उद्देसओ। ३६२. चउव्विहे कम्मे पन्नत्ते, तंजहा-सुभे नाममेगे सुभे, सुभे नाममेगे असुभे, असुभे नाम० ह [४]।। चउँविहे कम्मे पन्नत्ते, तंजहा—सुभे णाममेगे सुभविवागे, सुभे णाममेगे असुभविवागे, अँसुभे नाममेगे सुभविवागे, असुभे नाममेगे असुभविवागे । चउँविहे कम्मे पन्नत्ते, तंजहा-पगडीकम्मे, 'ठितीकम्मे, अणुभाव- ५ कम्मे, पदेसकम्मे । ३६३, चउँविहे संघे पन्नत्ते, तंजहा—समणा समणीओ सावगा साविगाओ। ३६४. चउँविहा बुद्धी पन्नत्ता, तंजहा-उप्पत्तिया वेणइया कॅम्मया पौरिणामिया। चउविधा मती पन्नत्ता, तंजहा-उग्गहमती ईहामती अवायमती धारणामती। अहवा चैउन्विहा मती पन्नता, तंजहा–अरंजरोदेंगसमाणा "वियरोदगसँमाणा सरोदसुसमाणा सागरोदर्गसैमाणा। ३६५. चउँविहा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-"णेरइता १५ तिरिक्खेजोणिया मणुस्सा देवा । काक्यादय उपसर्गयेयुरिति”--अटी०॥ २२. "संवेत(य-कोणिज्जा पा० ला० क० । “आत्मसंचेतनीयाः"--अटी०॥ २३-२६. °णया क०। “घनता घट्टनया वा......प्रपतनता प्रपतनया वा......स्तम्भनता स्तम्भनया वा......श्लेषणता श्लेषणया वा"--अटी.॥ १. "चउब्विहेत्यादि सूत्रत्रयम्'-अटी०॥ २. असुभे०४ पा० । असुभे नाम नास्ति क० । "असुभे नाममेगे सुभे, भसुभे नाममेगे असुभे' इति संपूर्णः पाठः॥ ३. °विहे पा०॥ ४. * * एतदन्तर्गतः पाठो नास्ति क. पा.। तत्स्थाने ह इति क०मध्ये पाठः, ४ इति पा० मध्ये पाठः॥ ५. विहे पा०॥ ६. ठिबकम्मे पा०॥ ७. °विधे पा०॥ ८. °विधा पा० ला०॥ ९. उप्पत्तिता वेणतिता क. विना॥ १०. क. विना-कम्मिया जे० मु०। कम्मिता पा. ला०॥ ११.परिणामिता जे० पा०। पारिणामिता ला०॥ १२. विधा पा०॥१३. अथवा म०॥१४. चउविहा पा०॥ १५.दरसामाणा पा० ला० । दगलामाणा क०। “अरञ्जरम् उदकुम्भः, अलारमिति यत् प्रसिद्धम् , तत्रोदकं यत् तत्समाना प्रभूतार्थग्रहणोत्प्रेक्षणधारणसामर्थ्याभावेनाल्पत्वादस्थिरत्वाच्च"-अटी० ॥ १६. वीयरो° जे०। “विदरो नदीपुलिनादौ जलार्थो गर्तः"-अटी०॥ १७, १८. सामाणा क० पा० ला०॥ १९. °सामाणा पा. ला०॥ २०. °विधा पा०। “जीवसूत्राणि पश्च"-अटी०॥ २१. रतिया पा० ला०॥ २२. जोणिता पा० ला०। जोणीया मु.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy