Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra
Catalog link: https://jainqq.org/explore/002716/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रेष्ठि-देवचन्द्र लालभाइ-जैनपुस्तकोद्धारे ग्रन्थाङ्कः ७६. - - - - श्रीउमास्वातिवाचकप्रवरप्रणीतम् ॥ तत्त्वार्थाधिगमसूत्रम् ॥ स्वोपज्ञभाष्येण श्रीसिद्धसेनगणिकृतटीकया च समलङ्कृतम् । -->ore-- तस्य चायं पञ्चाध्यायीमयो द्वितीयो विभागः। संशोधकःगुर्जरदेशान्तर्गतसूर्यपुरवास्तव्यश्रीयुतरसिकदासतनुजो हीरालाल एम्. ए. इत्युपपदविभूषितो न्यायकुसुमाञ्जल्यादिग्रन्थानां विवेचनात्मकभाषान्तरकर्ता । प्रसिद्धिकारक: जहेरीत्युपाहः साकरचन्द्रात्मजो जीवनचन्द्रः। अस्य कोशस्यैकः कार्यवाहकः । प्रथमसंस्करणे प्रतयः १२५० । वीरात् २४५६] [विक्रमात् १९८६ पण्यं रूप्यकषदकम् । Page #2 -------------------------------------------------------------------------- ________________ पुनर्मुद्रणायाः सर्वेऽधिकारा एतत्संस्थाकार्यवाहकानामायत्ताः स्थापिताः । Page #3 -------------------------------------------------------------------------- ________________ Sheth Devchand Lalbhai Jain Pustakoddhar Fund Series, No. 76. TATTVĀRTHADHIGAMASUTRA ( A Treatise on the Fundamental Principles of Jainism ) Part II-Chapters VI–X BY HIS HOLINESS S'RĪ UMĀSVĀTI VĀCHAKA TOGETHER WITH HIS OWN GLOSS Elucidated by S'RI SIDDHASENAGANI EDITED WITH INTRODUCTIONS IN SANSKRIT & ENGLISH BY HĪRĀLĀL RASIKDĀS KĀPADĪĀ, M. A., Translator of Nyāyakusumāñjali, Šringāravairāgyatarangiņi, etc. PUBLISHED BY JIVANCHAND SAKERCHAND JAVERI, A Trustee of Sheth Devchand Lalbhai Jain Pustakoddhar Fund. All rights reserved. First Edition. ) A.D. 1930. [1250 Copies, Price Rs. 6-0-0, Page #4 -------------------------------------------------------------------------- ________________ Printed by M. N. Kulkarni, at the Karnatak Printing Press, 318/A, Thakurdwar, Bombay AND Published by Jivanchand Sakerchand Javeri, Trustee, Sheth Devchand Lalbhai Jain Pustakoddhar Fund, Badekhan Chakla, Surat, Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ प्रशान्त तपस्वी तपोगच्छाचार्य श्रीमद् १००८ विजयसिद्धिसूरीश्वर. 86826025026038888888888888888888888883 R358358858335SEXSEXSESE885835225303088058885088SEASESSSSSSSEXSEXSAREESEX *CECE02682682508 जन्म वि. सं. १९११ श्रावणशुक्ल १५ राजन गरे. दीक्षा वि. सं. १९३४ ज्येष्ठकृष्ण २. राजनगरे. पंन्यासपदं वि. सं. १९५७ आषाढशुक्ल ११ सूर्यपुरे. सूरिपदं वि. सं. १९७५ माघशुक्ल ५ महेशानपुरे. Lakshmi Art, Bombay 8. Page #7 -------------------------------------------------------------------------- ________________ समर्पणपत्रम् । अयि प्रशमपीयूषपयोनिधि-शान्त-तपोमूर्ति-मूरिमन्त्राराधक-तपागच्छाधिपति प्रातःस्मरणीय-आचाय्येवर्य-श्री १००८ विजयसिद्धिसूरीश्वरपादाः! समाकृष्टमस्ति मन्चेतो भगवत्पादानामप्रतिमैः शमदमादिगुणगणैः । सुविहितनामधेयानां भवतां गभीरता, “मुधादायी मुधाजीवी" इत्यादिशास्त्रीयवचनानुसारिण्युपदेशप्रवृत्तिश्चापूर्वा वर्तत इति तु सर्वजनाऽविगानमेव । 'सा मम समग्रस्य कुटुम्बस्य सधर्मजीवनं निर्मातुमतीवोपयोगिन्यभूत्' इत्येतत् सूचयति खलु मां प्रति निरतिशयं वात्सल्यं सदा संस्मरणीयानां श्रीमताम् । समग्रमाणिगणहितपरायणानां भगवत्पादानां प्राग् दर्शिताया एतस्याः स्तुत्योपकृतस्तथा 'अस्मदीयसंस्थायै श्रीमद्भिर्वितीर्यमाणायाऽनानुमतेविश्वोपकारकसर्वोत्तमसाहित्यसंशोधनप्रचारकर्मणि स्वकीयस्वहस्तसंशोधितानेकशास्त्रप्रतिप्रदानादिना मम परोपकारैकनिष्ठेमुनिपुङ्गवैर्भवद्भिर्विहितं भूरि भूरि साहाय्यं' तस्य च चिरस्मरणाय महनीयेभ्योऽपि महनीये भवतां कराम्भोजे समर्प्यतेऽयमपूर्वग्रन्थो मया भवदभिलाषाहतेऽपि । सकलवस्तुतत्त्वप्रज्ञापके श्रीमहावीरदेवशासने द्रव्यानुयोगाद्यनेकमेदभिन्नं ज्ञानादिरत्नत्रयप्रापकमत एव सकलशास्त्रेभ्योऽतिशयितं त्रिभुवनाश्चर्यकरं साहित्यनिधानं वरिवर्ति । तस्य प्रचारकर्मणि चतुस्त्रिंशदतिशयशालि-सकलसुरासुरसंसेवितसकलोपमातीत-देवाधिदेव-श्रीमहावीरदेवाज्ञापरिपालनपरैः श्रीवीरशासनवियत्प्रकाशनहिमांशुभिर्महर्षिभिः शासनरसिकैः श्राद्धरत्नैश्च कामं कामं व्यवसितं तस्याग्रे मम प्रयत्नास्तु सर्वथाऽकिञ्चित्करा एव, तथापि ते फलेग्रहिणोऽभूवन् तत् कृपावतां भवादृशां कृपाफलमित्येव मन्येऽहम् । साहित्यप्रचारकस्य मम स्वल्पा अपि यत्नाः फल वैपुल्यभाजो भवन्त्विति मनोभिलाषपूर्वकं विरमाम्यहम् । सूर्यपूर्याम् वि.सं. १९८६ भवदीयचरणसेवासमुत्सुकः आषाढमासे अमावास्यां शुक्रवासरे साकरचन्द्रात्मजो जीवनचन्द्रः। ("दिवासा'पर्वदिने) Page #8 -------------------------------------------------------------------------- ________________ Page #9 -------------------------------------------------------------------------- ________________ Dedication TO THE CALM, HOLY & ALJICRO ĀCHĀRYA S’RĪ 1008 VIJAYASIDDHISŪRĪS'VARA THE HEAD OF THE TAPĀ-GACHCHA. Your great and incomparable merits such as control over senses have captivated my heart. Your selflessness and the subjects you select for delivering sermons are indescribable. My entire family owes a deep debt of gratitude to your Holy self for the fatherly tenderness and care with which you have drawn us to the path of religion. I beg leave to dedicate this invaluable work to you as an humble tribute and holy offering in recognition of the incomparable services you have rendered to the spread of Jaina literature by placing at my disposal rare manuscripts that you were careful to go through and correct yourself and by giving me on all occasions and at all times your invaluable sympathy, help, advice and guidance in every matter of difficulty, thus rendering my task of publication as easy and smooth as it should become. I am paying this tribute as a spontaneous and heart-felt offering in spite of your wishes to the contrary. Compared with the efforts that the Jaina scholars—the ascetics and laymen as well, have made in the past to spread the sacred literature of Jainism far and wide, out of mere love of learning and kno as a matter of pious duty owed by them to Lord Mahavira of holy and imperishable memory, my publishing work is like a mere drop in the ocean. But I do feel that what little I have been able to do so far is the fruit of your Holiness's blessing and encouragement. With the prayer and wish that my work may grow and prosper by your grace and favour, I beg to remain, Your most obedient servant, JIVANCHAND SAKERCHAND JAVERI. Page #10 -------------------------------------------------------------------------- ________________ Page #11 -------------------------------------------------------------------------- ________________ शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरिविनेयरत्नानां न्यायतीर्थन्यायविशारदपदसमलङ्कृतानाम् उपाध्यायश्रीमङ्गलविजयानाम् अभिप्रायः। -->00<-- नमो नमः श्रीप्रभुधर्मसूरये । ___ अयि भाग्यवन्तः सज्जनमहोदयाः ! आर्यावर्तेऽस्मिन् प्राक्काले चतुर्थारकलक्षणेऽनेके महात्मानः स्वपरदर्शने सञ्जातास्तथाऽस्मिन् पञ्चमारकेऽपि बहवः स्वपरदर्शनज्ञाः समभूवन् , दर्शनान्यपि पोढा मुख्यतया प्रचलितानि । अपि च तैः सर्वैर्दर्शनकारमहानुभावैः स्वकीयखकीयदर्शने यानि यानि तत्त्वान्यभिमतानि सन्ति तत्प्रतिपादकानि शास्त्राण्यपि स्वानुकूलयुक्तियुक्तानि निपुणबुद्धिशालिगम्यानि निरूपितानि । अधुनाऽपि विद्यन्ते तेषां समस्तानां महाशयानां प्रधानतयोद्देशस्तु मोक्षनिरूपणविषयक एव । किञ्च तैर्निरूपितं शास्त्रं पूर्णमपूर्ण वेति न चर्च्यतेऽप्रस्तुतत्वात् , परन्तु तेषां मध्ये गीर्वाणगिरायां जैनदर्शनविषयकं श्रीउत्तराध्ययनभगवतीप्रभृतिसूत्रग्रन्थरत्नेभ्यः पूज्यपादभगवदुमास्वातिमहर्षिणा सगृहीतं तत्त्वार्थसूत्राख्यं शास्त्रं खोपज्ञभाष्ययुक्तं यदाऽऽलोकितं तदा निर्णायीदमेव शास्त्रं सम्पूर्णतया मोक्षमार्गनिरूपणपरम् । अत्र प्रतिपादकशैल्यपि अतीव गम्भीरा मुमुक्षोमुक्तिमार्गस्याश्वाश्वासनीभूतार्थाद् विश्वासाधायिनी । अत्रत्यः क्रमोऽपि योऽपूर्वो वर्तते सोऽपि स्पष्टतया प्रदर्श्यते अस्य दशाध्यायात्मकस्य शास्त्रस्योत्थानभूतं सम्पूर्णतया मोक्षमार्गप्रदर्शक महामङ्गलस्वरूपं प्रथमाध्यायस्य प्रथमं सूत्रम्-"सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इत्येव प्रथममुपन्यस्तम् । किञ्च दर्शनान्तरे तु न तादृशः क्रमः, किन्तु ज्ञानमेव केवलं मोक्षसाधक प्रज्ञप्तम् । यदि च क्रियां विनापि ज्ञानादेव केवलाद् मोक्षप्राप्तिः स्यात् तर्हि समग्रोऽष्टाङ्गयोगप्रकारो व्यर्थः स्यात् , तस्मात् पूर्णश्रद्धापूर्वकज्ञानचारित्रद्वारा एव मोक्षप्राप्तिरित्युपर्युक्तो मार्ग एव मोक्षसाधकः स्यानापरः। किञ्चैतत् सूत्रमवलम्ब्यैव सकलं शास्त्र प्रवृत्तम् , अर्थादिदमेव सूत्रं सम्पूर्णशास्त्रविरचने बीजभूतम् । . अधुना विषयविभागोपर्यपि दृष्टिपातः क्रियते । तथाहि-तावत प्रथमाध्याये सम्यग्दर्शनज्ञानयोर्निरूपणावसरेऽत्रात्यन्तोपकारिजीवतत्त्व-नय-निक्षेप-प्रमाणप्रभृतीनामपि निरूपणमत्यन्तगम्भीररूपेण कृतम्, अर्थात् शब्दतः सङ्कपतयाऽर्थतो विशदरूपेण निरूपणमकारि । , द्वितीयेऽध्याये जीवानां स्वतत्त्वरूपौपशमिकादिभावपञ्चकानां व्याख्यानं जीवस्वरूपप्रदर्शनपूर्वकं तथेन्द्रियाणां द्रव्यभावभेदपूर्वकनिरूपणसहकृतजन्मयोनि-शरीरपञ्चकानामपि प्ररूपणं सम्यक्तया कृतम् । तृतीये नरकस्थानभूतनरकावास-नरकसङ्ग्यानिर्देश-जम्बूद्वीपस्थमेरुभरतादिक्षेत्रप्ररूपणापुरस्सरद्वीपसमुद्रपरिधिप्रभृतीनां निरूपणेन सह मनुष्यतिरश्चामपि स्पष्टरूपेण भेदनिरूपणं कृतम् । Page #12 -------------------------------------------------------------------------- ________________ अभिप्रायः चतुर्थे देवयोनिप्रदर्शनेन देवविभागं विस्तृतरूपेण निरूप्याध्यायोऽयं पूर्णीकृतः। पञ्चमे जीवानां साक्षात् परम्परया चोपकारिभूतानां धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायपुद्गलास्तिकायकालेत्यजीवतत्त्वानांलक्षणप्रभेदावगाहप्ररूपणपूर्वकं सुस्पष्टतया निरूपणं कृतम् । षष्ठसप्तमाष्टमेषु च जीवानां संसारमोक्षावस्थासाधकबाधकानां स्वरूपं युक्तिपूर्वकं प्रदर्शकमास्रवबन्धाख्यं तत्त्वद्वयं विस्तरेण प्रतिपादितम् । नवमेऽध्याये मोक्षसंसारावस्थासाधकबाधकानां लक्षणस्वरूपभेदप्रभेदनिरूपणपूर्विका संवरनिर्जराख्यतत्त्वद्वयी प्ररूपिता। दशमे मोक्षस्वरूपप्रतिपादकं मोक्षतत्त्वं निरूपितम् ।। किश्च यथाऽस्य स्वोपज्ञभाष्यभूषितस्य सूत्रस्योपरि अनेकाष्टीका सम्प्रत्यप्युपलभ्यन्ते तथैव केवलसूत्रोपर्यपि सम्प्रदायान्तरिका वार्तिकवृत्त्यादिरूपा बहवष्टीका दृष्टिपथमवतरन्ति । तासु सर्वासु टीकासु मदीयं मनस्तु पूज्यपादभगवसिद्धसेनगणिविरचितवृत्त्या यादृशमाकृष्टं तादृशं न कयाऽपि टीकया । पठिता अपि प्रायोऽनेकाष्टीकाः, परन्तु न्यायशैलीपूर्वकसिद्धान्तप्ररूपणमतीवगम्भीररूपेणात्र यादृशं प्रतिभाति तादृशमन्यत्र न । अत्र तु भवभीरुणा श्रीमता भगवता सिद्धसेनमुनिवरेण तथाविधमपि कष्टसाध्य कार्य सम्पूर्णतया कृतम्। वृत्तिरपि सार्धद्वाविंशतिश्लोकसहस्रप्रमाणा विशालकाया गम्भीरार्थप्रतिपादिका दृश्यते । अपरश्च तत्र सूत्रार्थनिष्कर्षरूपाणि वाक्यान्यपि प्रचुरतयोपलभ्यन्तेऽत एव ज्ञायते प्रौढपाण्डित्यसूचिकेयं वृत्तिः प्राचीनतरापि। भाष्यमपि सर्व विशदरूपेण व्याख्यातमनेन महर्षिणा, अन्यैस्तु स्वकीयस्वार्थसाधकत्वं तत्राविलोक्य नैतदुमास्वातिप्ररूपितमित्युक्त्वा विलुम्पकैर्विलुम्पितं, परन्तु न तत्र तादृशापलापकार्यकरणे मनागपि अधोदृष्टम् । किञ्च भवभीरुणा श्रीसिद्धसेनगणिना तु पूज्यतया सूत्रसहितं भाष्यं प्रामाणीकृत्य व्याख्यातम् । षडधिकद्विशत (२०६)तमे पृष्ठे भाष्यवृत्तिगतोल्लेखस्य भावार्थस्तु प्रक्षिप्तकारस्य प्रमत्तत्वकथनद्योतकं, न तु पूज्यपादभाष्यकारस्य, यतस्तत्त्वरत्नानामाकरमर्पयितुरुपकारस्थाने दोषारोपणं कः सुधीः कुर्यात् । किञ्च वृत्तिकारमहाशयानामाशयानभिज्ञेन केनचित् पण्डितंमन्येनाक्षेपो वृत्तिकारोपरि कृतः, स तु निनान्तभ्रममूलकोऽवगन्तव्यः। अपरश्चेयं वृत्तिरपि सूत्रभाष्यसमेता जैनसमाजस्य भाग्योदयेन महानुभावैः सज्जनमहोदयैर्देवचन्द्र लालभाइ जैनपुस्तकोद्धारसंस्थाकार्यवाहकैर्विपुलद्रव्यव्ययपूर्वकं महत्पुण्यस्वायतीकृत्य मुद्रापिता । किञ्च तादृशग्रन्थरत्नस्य प्रशंसनीयं संशोधनकार्य महापरिश्रमपूर्वकमनेकग्रन्थसम्पादकानुवादकविवेचकविद्वद्वर्यप्रोफेसर हीरालाल रसिकदास कापडिया एम्. ए. इत्युपाधिधारिणा विशिष्टप्रस्तावनाटिप्पण्यादिविषयविभागविशदपूर्वकं कृतं तेन पाठकानां पठनपन्था अतीव सरलः कारितः । यादृशं संशोधनकार्यमन्यैः कर्तुं दुःशकं तादृशमनेन 'महाशयेन कृतम् । पाठान्तराण्यपि न विस्मृतानि । अन्तत एतत्संस्थाकार्यवाहकश्रेष्ठिवर्यजीवनचन्द्रसाकरचन्द्रप्रभृतयः श्रद्धापूर्वकसंशोधनकार्यकर्तारः प्रोफेसरहीरालालमहाशया अपि धन्यवादमर्हन्ति । एते सर्वेऽपि एतादृक्साहित्योद्धारकार्यकरणे निरन्तरदक्षा भवन्त्विति शासनदेवं प्रति विज्ञप्यते न्यायतीर्थमुनिमङ्गलविजयेन । Page #13 -------------------------------------------------------------------------- ________________ Page #14 -------------------------------------------------------------------------- ________________ THE LATE SHETH DEVCHAND LALBHAI JAVERI. BORN 1853 A. D. SURAT. DIED 13TH JANUARY 1906 A. D., BOMBAY श्रेष्ठी देवचन्द लालभाई जहवेरी. जन्म १९०९ वैक्रमाबदे कार्तिकशुक्लैकादश्यां (देवदीपावलादिने) सूर्यपूरे. निर्याणम् १९६२ वैक्रमाब्दे पौषकृष्णतृतीयायाम् (मकरसंक्रान्ततिथी) मोहमयीनगर्याम्. Lakshmi Art, Bombay 8. Page #15 -------------------------------------------------------------------------- ________________ શ્રીવીર આમુખ શ્રીતરવાર્થાધિગમસૂત્રનો બીજો વિભાગ અધ્યાય ૬ થી ૧૦ અદ્યાપિ પ્રસિદ્ધ થયો ન હતો તે અમે શેઠ દેવચંદ લાલભાઈ જૈન પુસ્તકાહારે ગ્રંથાંક ૭૬ તરીકે પ્રસિદ્ધ કરવા ભાગ્યશાળી થયા . પ્રથમ વિભાગની પેઠે આ દિતીય વિભાગનું કાર્ય પણ છેફેસર હીરાલાલ રસિકદાસ કાપડિયા M.A. દ્વારા કરાવવામાં આવ્યું છે. તેઓએ ગ્રંથકારને પરિચય વગેરે પ્રાસંગિક બાબતો ઉપર બન્યું એટલે સુન્દર પ્રકાશ પાડ્યો છે એટલે એ સંબંધે હમારે કશું ઉમેરવા જેવું રહેતું નથી. પ્રથમ વિભાગ સંબંધે વિત્ય અને પાશ્ચાત્ય વિદ્વાનોના અભિપ્રાયો મળ્યા છે તે ઉપરથી વાંચક વર્ગ આ અપૂર્વ ગ્રન્થનું મૂલ્ય આંકી શકશે એમ ધારિયે છિયે. અભિપ્રાય અંતમાં દાખલ કરવામાં આવ્યા છે. અમારા પ્રકાશન કાર્યમાં વિના સંકેચે સહાયતા કરનાર પરમ પૂજ્ય આચાર્યવય શ્રીવિજ્યસિદ્ધિસૂરીશ્વરજીના કરકમળમાં પ્રથમ વિભાગની જેમ આ દ્વિતીય વિભાગ પણ સમર્પણ કરી પ્રદિત થઈયે છિયે. દ્વિતીય વિભાગનું પણ પાઠાંતરપૂર્વક શુદ્ધિપત્રક તૈયાર કરી આપવા માટે ન્યાયતી ન્યાયવિશારદ ઉપાધ્યાય શ્રીમંગલવિજયજી મહારાજશ્રીને અમે ત્રણ છિયે. સદર ગ્રંથની પ્રાચીનમાં પ્રાચીન તાડપત્રીની પ્રત પાલણપુરના એક યતિજીના ભંડારમાં છે એવી અમને ખબર મળતાં તે મંગાવવા બનતા પ્રયાસ સે પણ તેમાં ફલીભૂત થઈ શક્યા નહિ. પાલણપુર જઈ ત્યાં લાંબો સમય રોકાઈ કાર્ય કરાવી શકવાની અનુકૂલતા હતી નહિ તેથી તે પ્રતિનો લાભ લઈ શકાય નથી પણ ભવિષ્યમાં ઉપયોગી થઈ પડે એ આશાએ અમે એની અત્ર ટુંક નેંધ લેવી દુરસ્ત ધારીએ છ્યુિં. સુરત, ગોપીપુરા, સં ૧૯૮૬ જેઠ સુદ ૧ | ગુસ્વાર તા. ૨૯ મે ૧૯૩૦. } લિ.' જીવણચંદ સાકરચંદ જવેરી પિતે અને બીજા ટ્રસ્ટીઓ વતી. Page #16 -------------------------------------------------------------------------- ________________ विषयः विषयसूचीपत्रम् - TABLE OF CONTENTS समर्पण Dedication ( अर्पणपत्रिका ) अभिप्रायः आमुखम् (Foreword ) किञ्चिद् विज्ञापनम् Preface ( सम्पादकीयं निवेदनम् ) प्रस्तावना Introduction ( उपोद्घातः ) तत्वार्थाधिगमसूत्रं स्वोपज्ञ भाग्यश्रीसिद्धसेनगणिवरविरचितवृत्तिविभूषितम् षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः सूत्रक्रमेणान्तराधिकारसूचा श्वेताम्बरीय-दिगम्बरीयसूत्र पाठभेदसूची पाठान्तराणि अनुभवधारेणाशुद्धिशोधनपत्रकम् अभिप्रायाः ( Opinions ) 6 पृष्ठाङ्कः ७ ११ १३–१४ १५-१६ १७ 1 १-३२८ १–४० ४१-१२० १२१-१७९ १९८० - २९२ २९३-३२८ ३२९-३४६ ३४७-३५५ ३५६-३५९ ३६०-३६६ ३६७-३६९ Page #17 -------------------------------------------------------------------------- ________________ किञ्चिद् विज्ञापनम् । चिरत्नग्रन्थरत्नगवेषकाः ! सानन्दं निवेदयामि तत्रभवद्भ्यः शेमुषीशालिभ्यो यदुत बहाल्पसूत्रस्य श्रीतत्त्वार्थाधिगमसूत्रेतिनामधेयस्यास्य ग्रन्थरत्नस्य प्रथम विभागप्रस्तावनाप्रान्ते 'द्वितीय विभागं यथामति संशोध्य धीधन करकमले समर्पयिष्यामी'ति याऽभिलाषा प्रदर्शिता मया तत्पूर्तिः सञ्जाता सम्प्रति देवगुरुकृपाकटाक्षेण । परं न चायं मे प्रयासो विघ्नविकलः, यतो लघिष्ठभ्रातुः खुशमनलालस्य वर्षद्वयपर्यन्तानारोग्येण न केवलं नानाकदर्थना मम सञ्जाताः, किन्तु तत्परलोकगमनेन चिरस्थायी मर्मस्पर्शी उद्वेगश्चानुभूतो मया । किश्च 'श्रीमोहनलालजीजैनसेन्ट्रललाइब्रेरी सत्कक-संज्ञकप्रत्याधारेणारब्धे अद्यावध्यप्रकाशितैतद्विभागमुद्राप्यमाणपुस्तिकाकर्मणि गरीयांसं तापं समन्वभवम्, अशुद्धिपाठपातादिप्राचुर्यात् । श्रीयुतजीवनचन्द्रद्वारा प्राप्ता श्रीविजयसिद्धिमूरिवरसत्का ख-प्रतिरपि तद्दरीकरणे न प्रभविष्णुरभूत् । अतः प्रायः सार्धषष्ठाध्यायात गेतिसंज्ञानिर्धारितस्या मदीयजन्मभूमि'सूर्यपुर स्थ'जैनानन्दपुस्तकालय'प्रत्या आधारेण मुद्राप्यमाणा पुस्तिका कथमपि सम्पूर्णतामानिन्ये । __एवं महता कष्टेन विहितायां पुस्तिकायां 'एशियाटिक सोसायटी ऑफ़ बेन्गॉल' इति संज्ञया सुप्रसिद्धसंस्थया मुद्रापितस्य घ-संज्ञितस्य पुस्तकस्य साहाय्येन मूत्रभाष्यपाठानां संशोधनसमये महती चिन्ताऽऽपतिता यत् किं करणीयं शेषसन्दिग्धस्थलपरिस्खलनापरिमाजने । प्रकाशकमहाशयाय निवेदितेस्मिन् सङ्कटे तेन कतिपयमासान्तरे कस्याश्चन प्रतेः प्रतिलेखो मह्यं प्रददे। तत्र प्रतिलेखकस्य प्रमादात् लिपेरनभिज्ञानत्वाच शुद्धा अपि पाठा अशुद्धीभूता दृष्टिगोचरमागताः, तथापि किमपि साहाय्यमलेभि ङ-संज्ञकयाऽनया प्रत्या, अतो मूलप्रतिप्रापणे प्रयत्नोऽकारि किन्तु स न सफलीबभूव । ___एवं पुस्तकपञ्चकसाहाय्येन कथमपि निष्पादिता मुद्रणालयोचितपुस्तिका यन्त्रालये एव प्रेषिता । अत्रायं हेतुयेद् ग्रामानुग्रामविहारकरणप्रवृत्तानामागमोद्धारक-व्याख्याप्रज्ञजैनाचार्यश्रीआनन्दसागरसूरिवराणामेकत्र स्थिरताऽभावात् तत्सविधे पुस्तिकाप्रेषणे नावकाशः, विलम्बकरणं तु दुःसहं द्वितीयविभागपाठनतत्परजनानां वारंवारपृच्छनादित्वात् । सत्यामप्येवंविधपरिस्थित्यां ग्रन्थस्यास्य द्वितीयवेलाशोधनपत्राणि (revised proofs) तु मया प्रहितानि जैनागमप्रसिद्धिसेवाहेवाकिनां सार्वसिद्धान्तप्रवीणानां श्रीमतां आनन्द Page #18 -------------------------------------------------------------------------- ________________ किञ्चिद् विज्ञापनम् सागरसूरिपादानां सविधे । एभिः सूरितसत्तमैर्विहारावस्थायामपि यावच्छक्यं पाठस्थलच्छायादिभिः सङ्कलय्य संशोधितानि तानि पत्राणि । १४ २४० पृष्ठेषु तु मुद्रितेषु एवंविधमपि साहाय्यं दत्तुमसमर्था अभूवन् सूविरा विहारादिव्यग्रचित्ताः । तथापि संशोधनकर्मणि स्वसौजन्यख्यापकेन यावता साहाय्यदानेनानुगृहीतोऽस्मि तावता तेभ्यो ददामि शतशो हार्दिकान् धन्यवादान् । अपरञ्चावशिष्टस्य विभागस्य संशोधने मुख्यत्वेनोपकर्तॄणां दक्षिणविहारिमुनिवरश्री अमर विजय शिष्य श्रीचतुरविजयानां नामधेयं कीर्तयाम्यनेकशः । अत्रेदमपि निवेदनमावश्यकं यद् १०४ पृष्ठमुद्रणानन्तरं प्रकाशकेनान्यत् प्रतियमलं ममदाय | तत्र एका च संज्ञका प्रतिः अमदावादस्थहेले ति नाम कोपाश्रयभाण्डागार - सत्का, ज-संज्ञका तु एतदपेक्षया प्राचीना कतिपयजीर्णपत्रमया 'जैनानन्दपुस्तकालय - सत्का यत्सहायतया ग-प्रतिर्लिखितेति मां प्रतिभाति । एतत् प्रतियुगलमभूत् किमप्युपयुक्तं सन्देहनिराकरणावसरे । छ सञ्ज्ञप्रतिरुपाध्यायानां न्यायतीर्थ न्यायविशारदे तिपदवीद्वय विराजितॄणां श्रीमङ्गलविजयानां यदुपयोगः क्वचिदेव कृतोऽत्र मया । अन्तेऽस्य २०६८० श्लोकप्रमाणकस्य ग्रन्थस्य प्रकाशनेन जैनतत्वजिज्ञासुनां प्राच्यपाश्चात्यविपश्चितां साहाय्यकारिणः, मदीयसूचनानुसारेण प्रो. यकोबी- विन्टर्निटस् लॉयमेनगरिनोप्रमुखविद्वद्वरेभ्योऽग्रवचनरूपां प्रस्तावनासम्बन्धिनीं वा लेखसामग्री विज्ञप्तिपत्रद्वारा याचमानस्य च श्रेष्ठिप्रवरस्य श्रीयुतसा कर चन्द्रात्मजजीवन चन्द्रस्य प्रयासमिममनुमोदयन्, ग्रन्थस्य द्वितीयस्यापि विभागस्य शुद्धिपत्रकस्य विधातॄणां न्यायव्याकरणतत्त्वज्ञान विषयकनानाग्रन्थप्रणेतॄणां उपाध्यायश्रीमङ्गलविजयानां कृतज्ञतापूर्विकामुपकृति संस्मरन् कृपापीयूषपाथोधिभ्यो विवेकविचक्षणेभ्यः स्खलनासम्बन्धिनीं च क्षमां याचमानो विरमाम्यस्माद् विज्ञापनाप्रस्तावाद् विबुधवृन्दारविन्दमकरन्दन्दिन्दरो हीरालालः । Page #19 -------------------------------------------------------------------------- ________________ PREFACE It is a matter of great solace to me to mention that I have fortunately succeeded in fulfilling my promise of editing this important and interesting work, though the progress in the direction of completing this arduous task was seriously hampered by the untimely death of my youngest brother Khushmanlal. He appeared for the B. Sc. examination with Chemistry from the Elphinstone College, the Almameter of mine also, in 1921 A. D. and secured the first class. Soon after, he joined the St. Xavier's College as an Assistant Professor of Chemistry, the College wherein, I, too, have worked as Assistant Professor of Mathematics, though, for a term. He continued to discharge his duties till the cruel hand of Death snatched him away from the midst of his relations, friends and acquaintances, on the 28th August 1926, after he had suffered from a protracted illness for about two years. This is not the place where I should even briefly record his career; so, without dilating upon my personal worries and shocks, I had to put up with, owing to the premature deaths of three members of my family who passed away though young, within a period of 15 months, I shall now add a few words in connection with the completion of the press-copy, in addition to what I have said in the preface of the first part of this voluminous work. It was indeed very difficult for me to prepare the press-copy of this work, since, the manuscripts herein designated as Ka and Kha were unreliable. I would have been obliged to give up this attempt, after the sixth chapter and a part of the seventh were copied out, had I not succeeded in procuring the Ms. from the Jainānanda Pustakālaya of Surat which is here named as Ga. This, too, did not facilitate my work very much; for, it only partially helped me in clearing some doubts. In course of time, I was supplied by the publisher with a hand-written copy of this work prepared by a scribe, who, ignorant as he must be of the Sanskrit language had even failed to decipher the charactres. Anyhow, this was useful to me in tackling some knotty points, a fact that led me to suggest to the publisher that he should kindly supply me with the original Ms., which I am sorry to mention, proved a fruitless attempt for him. Under these circumstances, on the one hand, I was inclined to proceed rather slowly with a view that I may get better materials to work with, while on the other, my attention was being drawn to the continuous demand for the second part, from the various sources. 1 A brief sketch is outlined in the St. Xavier's College Magazine ( September 1926 ). Page #20 -------------------------------------------------------------------------- ________________ PREFACE It was after 13 formes of this part were printed that I was supplied by the publisher with a Ms. belonging to the Dehla Bhandar of Ahmedabad which gave me some relief. This is the very Ms. which is here referred to as Ca. This will explain the lot of inconvenience I had to undergo in compiling the presscopy. Over and above this, unfortunately, not only was Śrī Ānandasāgarasuri unable to go through my press-copy but also he could not assist me even by examining the revised proofs; for, this sort of valuable assistance was available only up to the printing of 30 formes. For the rest of the work I was obliged to solicit help from two or three Munis out of whom Śrī Caturavijaya deserves to be specially mentioned as he has favoured me by going through the revised proofs of Sanskrit Introduction and a major part of the portions appended to the text. Before concluding, I may gladly record my repeated thanks and gratitude to Śrī Ānandasāgarasūri, an erudite scholar of Jainism, without whose willing and valuable co-operation it would have been indeed extremely difficult for me to complete this work, I shall be failing in my duty if I did not cordially thank Nyāya-tirtha Nyāyāvis'ārada Upadhyāya Śrī. Mangala. vijava who has exerted himself not only in removing the discrepancies which must have crept in this work owing to my inefficiency, by preparing the errata, but also has furnished the reader with different readings by comparing the printed formes with the Ms. in his possession, here designated as Cha. Furthermore, I may offer my heartiest congratulations to the publisher for the service he has rendered to the cause of Jainism by undertaking the publication of this gigantic work of immense value. In the end, I may avail myself of the present opportunity to acknowledge my indebtedness to Pandit Sukhalal as well as other authors whose works may have been useful to me in preparing the Introductions. H. R. KĀPADIA. Page #21 -------------------------------------------------------------------------- ________________ प्रस्तावना "परब्रह्माकारं सकलजगदाकाररहितं ___ सरूपं नीरूपं सगुणमगुणं निर्विभु-विभुम् । विभिन्न सम्भिन्नं विगतमनसं साधुमनसं पुराणं नव्यं चाधिहृदयमधीशं प्रणिदधे ॥" इह हि निःसीमसंसारपारावारनिमज्जनत्रस्तानामाधिव्याध्युपाधिग्रस्तानां परिस्फुरज्जन्मजरामरणमोहानां करालकलिकालकवलितशेमुषीसन्दोहाना सङ्गितरुचीनां भव्यसत्त्वानां परोपकारसम्पादनमेव सर्वोत्तमा स्वार्थसिद्धिः सौजन्यसौशील्यसारल्यशेवधीनां सार्वसिद्धान्तसारपीयूषपानपीवराणां श्रीजिनेश्वरशासनप्रभावनाप्रभाऽऽविर्भावभास्कराणामिति मत्वा परोपकृतिकर्मकर्मठैः श्वेताम्बरपरम्परानुसारेण पञ्चशतप्रकरणप्रणेभिरप्रतिमप्रतिभामण्डलैर्वाचकाखण्डलैः श्रीउमास्वातीतिसुभगनामधेयैनं केवलं सन्दृब्धस्तत्वार्थाधिगमसूत्रनामा व्यक्तविषयात्मको महामूल्यो ग्रन्थः, किन्तु सङ्कलितोऽयं भवसन्ततिदारिकाभिरशेषक्लेशनिराकारिकाभिरुपोद्धातरूपिकाभिः सम्बन्धकारिकाभिः, समलङ्कृतश्च गीर्वाणगीर्गुम्फितेन सूत्रार्थप्रदीपकेन सरलसरससुश्लिष्टस्वोपज्ञभाष्येणेति समवगम्यते प्रथमविभागगवेषकैः। अद्याद्ययावदनुद्धृतस्यास्य ग्रन्थस्य प्रस्तावना प्रस्तूयते प्रतिज्ञापालनार्थ मन्दमेधसाऽपि मया । अवतार्यते तावन्मीमांसाभूमिकायां प्रश्नोऽयं यत् प्रथमं केन जैनमुनिरत्नेन संस्कृतभाषायां सिद्धान्तप्रणयनमकारि । प्रत्येकतीर्थङ्करशासने द्वादशाङ्गी रच्यते गणधरनामकर्मोदयवर्तिभिर्बीजबुद्धिभिर्गणधरदेवैः । तत्र दृष्टिवादसञ्ज्ञकं द्वादशाङ्गं प्रायो गीर्वाणगीगुम्फितं समस्ति । उक्तं च श्रीवर्धमानसूरिभिरवतरणरूपेण आचारदिनकरे निजप्रणयने "मुत्तूण दिहिवायं कालियउकालियंगसिद्धतं । थीबालवायणत्थं पाययमुइयं जिणवरेहिं ॥" अनेन निरस्यते मतमिदं केषाश्चिद् यदुत श्रीवीरनिर्वाणसमयानन्तरमेव जैनैः संस्कृतभाषाज्ञानं सम्पादितम् । अपरञ्च एतन्निरसने निम्नलिखिते गाथे अप्युपयुक्ते " सकया पागता चेव दुहा भणितीओ आहिया। सरमंडलम्मि गिजंते पसत्था इसिभासिता ॥" -स्थानाङ्गे सप्तमे स्थानके ३९४तमे पत्रे १ श्रीसिद्धसेनगणिवरैर्भाष्यकारिकेति नाम निरदेशि विंशतितमे पृष्ठे। २-३ छाया-मुक्त्वा दृष्टिवाद कालिकोत्कालिकाङ्गसिद्धान्तम् । स्त्रीबालवाचनार्थ प्राकृतमुदितं जिनवरैः ।। संस्कृता प्राकृता चैव द्विधा भणिती आहिते। स्वरमण्डले गीयेते प्रशस्ते ऋषिभाषिते ॥ Page #22 -------------------------------------------------------------------------- ________________ प्रस्तावना "सकया पायया चेव भणिईओ होंति दोण्णि वा। सरमण्डलम्मि गिजते पसत्था इसिभासिया ॥" -अनुयोगद्वारे सू० १२७, १३१तमे पत्रे एवं परिस्थित्यां सत्यां गीर्वाणगिरायां सिद्धान्तप्रणयनमनादिकालीनम् , यत् अनन्तानि तीर्थानि प्रवर्तितान्यद्यावधि । अतः केन प्रथममेवं कृतमिति प्रश्नस्य कोऽवकाशः ?। किञ्च श्रीमहावीरस्वामिसत्तायां श्रीइन्द्रभूतिप्रमुखैर्गणधरै रचितानि चतुर्दश पूर्वाणि विहायास्या हुण्डावसर्पिण्या अस्मिन्नरे गीर्वाणभाषामयः कः प्रथमो ग्रन्थ इति जिज्ञासातृप्त्यर्थं यथेष्टसाधनानामभावः, परन्तु वर्तमानकाले समुपलब्ध साहित्यमाश्रित्य तत्त्वार्थाधिगमसञकमिदं शास्त्रं प्राथमिकं स्थानमलङ्करोतीति कथने न मनागपि सन्देो वर्तते, सर्वेषां पूर्वाणामुच्छेदत्वात् । बालस्त्रीमन्दमूर्खानामप्युपकारिणी प्राकृतभाषां परिहाय कस्माद् हेतोर्गीर्वाणगिराऽऽश्रयि तत्त्वार्थसूत्र-प्रशमरतिप्रभृतिग्रन्थग्रथनकलानर्तकीनाट्याचार्यैवाचकवर्यैरित्यपि प्रश्नः समुपजायेत, किन्तु तस्य सन्तोषकारकमुत्तरं दातुं नाहमलम् । वाचकवारिधिसत्चासमये संस्कृतभाषायाः प्राधान्यं, दर्शनान्तरीयसाहित्यस्य एतभाषाद्वारा सुप्रचारस्यावलोकन, तेषां संस्कृतभाषाभाषिक्षेत्रेषु विहारः, तेषां ब्राह्मणजातिरित्यादिसम्भावनारूपप्रेरकबलेन तैस्तत्त्वार्थसूत्रस्य स्वोपज्ञभाष्यपूर्वकस्य प्रणयनं कृतं संस्कृतभाषायामिति सम्भाव्यते। १ छाया प्राय उपरिवत् । २ अन्तिमाश्चतुर्दशपूर्वधराः श्रीस्थूलभद्राः, प्रान्तिमा दशपूर्वधराः श्रीवज्रस्वामिनः, सार्धनवपूर्वधराः श्रीआर्यरक्षितसूरयोऽन्त्याश्चैकपूर्वविदः श्रीदेवर्द्धिगणिक्षमाश्रमणाः । श्रीवीरनिर्वाणात् वर्षसहस्र व्यतीते पूर्वविच्छेद इति भगवत्यां ( श. २, उ. ८, सू. ६७८ ) निर्देशः । स चायम् "जंबुद्दीवे णं भंते । दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवतियं कालं पुव्वगए अणुसजिस्सति । गोयमा। णं दीवे भारहे वासे इमीसे उ(ओ?)स्सप्पिणीए ममं एग वाससहस्सं पुव्वगए अणुसज्जिस्सति ।" [जम्बूद्वीपे भदन्त ! द्वीपे भारते वर्षेऽस्यामवसर्पिण्यां देवानुप्रियाणां कियन्तं कालं पूर्वगतमनुसंक्ष्यति । गौतम । द्वीपे भारते वर्षेऽस्यामवसर्पिण्या ममैकं वर्षसहस्रं पूर्वगतमनुसंक्ष्यति ।] किश्च निम्नावतारितोऽप्युल्लेखो वरीवर्तिः "वोलीणमि सहस्से, वरिसाणं वीरमोक्खगमणाउ । उत्तरवायगवसभे, पुव्वगयस्स भवे छेदो ॥ वरिससहस्से पुण्णे, तित्थोग्गालिऍ वद्धमाणस्स । नासि ही पुव्वगतं, अणुपरिवाडिएँ जं जस्स ॥" [व्यतीते सहा वर्षाणां वीरमोक्षगमतात् । उत्तरवाचकवृषभे पूर्वगतस्य भवेत् छेदः ॥ वर्षसहने पूर्णे तीर्थोदूगालिते वर्धमानस्य । नाशि ही पूर्वगतमनुपरिपाटितो यद् यस्य ॥] ३ प्राकृतभाषायां ये साम्प्रदायिका विचारा सुबद्धा आसंस्ते गीर्वाणगिरायां सुप्रसन्नसङ्क्षिप्तसरलशुद्धशैल्या वाचकवयः सफलं गुम्फिताः। अनेनानुमीयते यदुत वाचकवर्यसमयात् प्राकालीना जैनमुनिपुङ्गवाः संस्कृतभाषायां मन्थनिर्माणे न केवलं समर्था आसन्, किन्त्वेतस्यां दिशि सफलः प्रयासोऽपि तैः कृतः स्यात् । Page #23 -------------------------------------------------------------------------- ________________ प्रस्तावना श्रीदेवगुप्तसूरिविचार: यद्यपि द्वितीये विभागेऽस्मिन् न कोऽपि सम्बन्धः साक्षात् समस्ति श्रीदेवगुप्तसूरिप्रस्तावस्य तथापि प्रथमविभागगतसम्बन्धकारिकाप्रणेतृत्वपरिचयप्रकाशनपटु किमपि वक्तव्यं नासङ्गतिमङ्गति । संशोधनार्थ मया समासादितासु सर्वासु तत्त्वार्थाधिगमसूत्रप्रतिषु श्रीदेवगुप्तीया टीका श्रीसैद्धसेनीयायाः पूर्वमुल्लेखिता दरीदृश्यते । तत्र केनापि कारणेन भवितव्यमिति तर्के सति प्रतिभाति विकल्पोऽयं यदुत श्रीदेवगुप्तसूरयः श्रीसिद्धसेनसूरिभ्यः पूर्वगामिनो ज्यायांसो वा भवेयुः । अथवैतैः प्रणीतायाष्टीकायाः सम्बन्धकारिकाटीकाया एवोपलब्धिः पूर्वोल्लेखने कारणं भवेत् । गन्धहस्तिपदपरामर्श: गन्धहस्तिपदमुपलभ्यते श्वेताम्बरीये दिगम्बरीये च साहित्ये । तावत् प्रथमं श्वेताम्बराणां साहित्य लक्ष्यीकृत्य किश्चिदुच्यते । शकस्तवेत्यपरनामधेये 'नमोत्थुणं 'नाग्नि प्राचीने स्तोत्रे 'पुरिसवरगन्धहत्थीण' इति परमकारुणिकचतुस्त्रिंशदतिशयधारिधर्मदेवश्रीतीर्थङ्करस्य विशेषण विद्यते, परन्तु न चास्यात्र किमपि विशिष्टं प्रयोजनं वर्तते । वृद्धवादिश्रीदेवसूरिशिष्यरत्नश्रीसिद्धसेनदिवाकराणां गन्धहस्तिरूपेणोल्लेखोऽकारि न्यायाचार्यन्यायविशारदमहामहोपाध्यायश्रीयशोविजयगणिभिः स्वनिर्मिते वीरस्तुतिरूपे न्यायखण्डखाये (श्लो. १६, पृ. १६) निम्नलिखितपङ्क्तिप्रणयनेन “अनेनैवाभिप्रायेणाह गन्धहस्ती सम्मतौ" किन्तु भ्रान्तिमूलकोऽयमुल्लेख इत्यवगम्यते, यतः श्रीयशोविजयान् विहाय न केनापि ग्रन्थकारेण श्रीसिद्धसेनदिवाकराणां विषये तेषां सुनिश्चितां काञ्चन कृतिं तद्गतावतरणसमुद्धरणप्रसङ्गं वाऽऽश्रित्य 'गन्धहस्तीति विशेषणं प्रायुञ्जि । अपरञ्च श्रीसिद्धसेनदिवाकराणां जीवनवृत्तान्तस्य ये प्राचीना अर्वाचीनाश्च प्रबन्धाः सम्प्राप्यन्ते तत्रापि तेषां पदवीरूपेण उपनामरूपेण वा गन्धहस्तिपदं न दृष्टिपथमवतरति । तेषां दिवाकरेत्युपाधिस्तु दरीदृश्यतेऽन्यान्यस्थलेषु, यथाहि--श्रीहरिभद्रसूरिवरकृते पश्चवस्तुनामके ग्रन्थे (गां. १०४८) सन्मतितकस्य श्रीअभयदेवमूरिकृतायां व्याख्यायां च प्रथमे पृष्ठे ।। किश्च गन्धहस्तिनामधेयाः केपि सूरय आसन्नित्यनुमीयते जम्बूद्वीपप्रज्ञप्तेः श्रीशान्तिचन्द्रवाचकविहितप्रमेयरत्नमञ्जूषाभिधवृत्तिगतेन निम्नलिखितेन पद्येन १ एतत्सम्पादकमतेन 'सम्मति' नाम वास्तविकम् । २ श्रीभद्रेश्वरविरचितकथावलीगतः श्रीसिद्धसेनप्रबन्धः, प्रभावकचरित्रगतो वृद्धवादिप्रबन्धातर्गतः श्रीसिद्धसेनप्रबन्धः, प्रबन्धचिन्तामणिगतः श्रीसिद्धसेनप्रबन्धश्च । .३ "आयरियसिद्धसेणेण सम्मईए पइट्ठिअजसेणं । दूसमणि दिवागर'कप्पत्तणओ तदक्क्षणं ॥" ४“सिद्धसेनदिवाकरः तदुपायभूतसम्मत्याख्यप्रकरणे० ।" Page #24 -------------------------------------------------------------------------- ________________ प्रस्तावना "सर्वानुयोगसिद्धान् वृद्धान् प्रणिदध्महे महिमऋद्वान् । प्रवचनकाञ्चननिकषान् सूरीन् गन्धहस्तिमुखान् ॥ २॥" __ अपरञ्च दशमशताब्दीयैः सन्मतिटीकाकारैः श्रीअभयदेवसूरिभिः सन्मतितकस्य द्वितीय काण्डगताद्यगाथाव्याख्यायां तत्त्वार्थाधिगमसूत्रस्य प्रथमाध्ययस्य नवमात् द्वादशपर्यन्तानां मूत्राणामवतरणपूर्वकं ५९५तमे पृष्ठे येत् प्रोक्तं तृतीयकाण्डस्य चतुश्चत्वारिंशद्गाथागतहेतुवादपदव्याख्याऽवसरेऽग्रिमं सूत्रमवतार्य यच्चै ६५१तमे पृष्ठे समुद्गीणं ताभ्यामपि निर्देशाभ्यां गन्धहस्तीति सुभगनामधेयाः केऽपि मुनिवरा बभूवुरिति समर्थ्यते। किञ्च कोट्याचार्येत्यपराभिधानैः श्रीशीलाङ्कमरिभिः स्वकीयायामाचाराङ्गटीकायां निम्नलिखितौ " 'शस्त्रपरिज्ञा 'विवरणमतिबहुगहनं च गन्धहस्तिकृतम्" (पृ. १) ""शस्त्रपरिज्ञा'विवरणमतिगहनमितीव किल कृतं पूज्यैः।। श्रीगन्धहस्तिमित्रैर्विवृणोमि ततोऽहमवशिष्टम् ॥" (पृ. ८२) -उल्लेखौ कृतौ । अनेनापि दृढीभवति पूर्वोक्तं मन्तव्यम् । ___ अपरश्च गन्धहस्तिनामनिर्देशपूर्वकाणि यान्यवतरणानि समुपलभ्यन्ते तानि समग्राणि स्वल्पेन परिवर्तनेन युक्तानि भावसाम्यपुरस्सराणि वाधिगम्यन्ते तत्त्वार्थभाष्यस्य श्रीसिंहसूरीणां प्रशिष्यैः श्रीभास्वामिनां शिष्यैः श्रीसिद्धसेनगणिवरैर्विरचितायामस्मिन् ग्रन्थे प्रसिद्धिं च नीतायां टीकायाम् । तद्यथा (१) “निद्रादयो यतः समाधिगताया एव। (१) “आह च गन्धहस्ती-निद्रादयः दर्शनलब्धेः उपयोगघाते प्रवर्तन्ते, चक्षुर्दर्शना- समधिगताया एव दर्शनलब्धेरुपघाते वर्तन्ते, वरणादिचतुष्टयं तूद्गमोच्छेदित्वान्मूलघातं नि- | दर्शनावरणचतुष्टयं तू द्गमोच्छेदित्वात् समूलहन्ति दर्शनलब्धिमित्यतो०।" घातं हन्ति दर्शनलब्धिमिति।" । __ -तत्त्वार्थ( अ. ८, सू. ८)वृत्तौ -प्रवचनसारोद्धारेटीकायां (पृ. १३५) ३५८तमे पत्रे (२) "या तु भवस्थकेवलिनो द्विविधस्य (२) " यदाह गन्धहस्ती-भवस्थसयोगाऽयोगभेदस्य सिद्धस्य वा दर्शनमोह- केवलिनो द्विविधस्य सयोगायोगभेदस्य सिद्धस्य नीयसप्तकक्षयादपायसद्व्यक्षयाचोदपादि सा वा दर्शनमोहनीयसप्तकक्षयाविभूता सम्यग्दृष्टिः सादिरपर्यवसानेति।" सादिरपर्यवसाना इति ।" -तत्त्वार्थ(अ. १, सू. ७)वृत्तौ (पृ. ६०)-नवपदवृत्तौ ८८तमे पत्रे विशेषशतके च १ “अस्य च सूत्रसमूहस्य व्याख्या गन्धहस्तिप्रभृतिभिर्विहितेति न प्रदश्यते।" २“तथा गन्धहस्तिप्रभृतिभिर्विक्रान्तमिति नेह प्रदर्यते विस्तरभयात् ।” ३ अत इम एव गणिवरा 'गन्धहस्ति'बिरुदधारिण इति पण्डितसुखलालाः। ४ अयमेव पाठो गन्धहस्तिनामपूर्वको वर्तते श्रीदेवेन्द्रसूरिकृतप्रथमकर्मग्रन्थ( गा. १२)टीकायाम् । ५ १२४८तमे वैक्रमीयान्दे श्रीसिद्धसेनसूरिभी रचितेयम् । ६ श्रीजिनचन्द्रैः श्रीदेवगुप्ताचार्यैस्त्युत्तरनामधेयैः १०७३तमे वैक्रमीऽब्दे प्रणीतेयम् । ७ उपाध्यायश्रीसमयसुन्दरकृतोऽयं ग्रन्थः। Page #25 -------------------------------------------------------------------------- ________________ प्रस्तावना २१ (३ ) "तत्र याऽपायसद्व्यवर्तिनी (३) " यदुक्तं गन्धहस्तिना तत्र-याश्रेणिकादीनां सद्व्यापगमे च भवति | ऽपायसद्व्यवर्तिनी अपायो-मतिज्ञानांशः अपायसहचारिणी सा सादिपर्यावसाना, " सद्रव्याणि-शुद्धसम्यक्त्वदलिकानि तद्वर्तिनी -तत्त्वार्थ(अ. १, सू. ७)वृत्तौ (पृ. ५९) श्रेणिकादीनां च सद्व्यापगमे भवत्यपाय सहचारिणी सा सादिसर्पयवसाना इति" -नवपदवृत्तौ ८८तमे पत्रे विशेषशतके च (४) "प्राणापानावुच्छ्वासनिःश्वासक्रिया-| (४) “यदाह गन्धहस्ती-प्राणापानौ लक्षणी" | उच्छ्वासनिःश्वासौ इति ।" -तत्त्वार्थ(अ. ८, सू.१२)वृत्तौ (पृ.१६१) -धर्मसङ्ग्रहणीवृत्तौ ४२तमे पत्रे (५)" हरयो विदेहाश्च पञ्चालतुल्याः " । (५) “यदाह तत्त्वार्थमूलटीकाकृत् गन्ध-तत्त्वार्थ(अ.३, सू.१०)वृत्तौ (पृ. २५३) हस्ती 'हरयो विदेहाश्च पञ्चालादितुल्याः' इति" | -बृहत्क्षेत्रसमासविवृतौ १९तमे पत्रे । (६) "सम्यक्त्वं च मोहशुद्धदलिकानु- (६) "एतासु च प्रेमद्वेषप्रत्ययक्रियाद्वयभवः, प्रायेण तत्प्रवृत्ता क्रिया सम्यक्त्वक्रिया- स्थाने सम्यक्त्वमिथ्यात्वक्रिये गन्धहस्तिप्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्ष- नोक्ते, तयोश्च शुद्धमिथ्यात्वमोहदलिकानुभवणजीवादिपदार्थविषयाश्रद्धा, जिनसिद्धगुरू- प्रवृत्तप्रशमादिलिङ्गगम्यजीवादिपदार्थविषयश्रपाध्याययतिजनयोग्यपुष्पधूपप्रदीपचामरातपत्र- द्धारूपा, जिनसिद्धाचार्योपाध्यायसाधुयोग्यनमस्करणवस्त्राभरणानपानशय्यादानाद्यनेक- | पुष्पधूपप्रदीपचामरातपत्रनमस्करणवस्त्रानपानवैयावृत्त्याभिव्यङ्गया च सम्यक्त्वसद्भाव- शय्यादानाद्यनेकवैयावृत्त्याभिव्यङ्गया, शुद्धसंवर्धनपट्टवी सद्वेद्यबन्धहेतुर्देवादिजन्मप्रतिलम्भ- सम्यक्त्वादिभाववृद्धिहेतुर्देवादिजन्मसद्वेद्यबन्धकारणम् " . | कारणं सम्यक्त्वक्रिया ।" ___-तत्त्वार्थ(अ. ६, सू.६)वृत्तौ (पृ. ११) -नवतत्त्वप्रकरणभाष्ये ३१तमे पत्रे (७) “समन्तानुपातक्रिया स्त्रीपुरुषनपुं- (७) “पूर्वव्याख्यानं तु गन्धहस्त्यसकपशुसम्पातदेशे उपनीयवस्तुत्यागः। प्रमत्त- भिप्रायेण कृतम्" संयतानां वा भक्तपानादिकेऽनाच्छादितेऽवश्य- -नवतत्त्वप्रकरणभाष्ये ३३तमे पत्रे त्याज्ये समन्तादनुपातो भवति सम्पात्यसत्त्वा- तच्चैवम् – “समन्तात् सर्वत उपनिपतनमुपनिनाम् ।" पात-आगमनं ख्यादीनां सम्पात्यसवानां वा -तत्त्वार्थ(अ. ६, सू. ६)वृत्तौ (पृ. १२) यत्र देशे भोजनाद यत्र देशे भोजनादौ वा स समन्तोपनिपातः।" -नवतत्त्वप्रकरणभाष्ये ३०तमे पत्रे १ श्रीमलयगिरिसूरिकृतेयम् । २ श्रीमलयगिरिसूरिकृतेयं वृत्तिः । ३ श्रीअभयदेवसूरिविरचितमिदम् । Page #26 -------------------------------------------------------------------------- ________________ २२ वानां च ( ८ ) " अत एव च भेदः प्रदेशानामवय- (८) " यद्यप्यवयवप्रदेशयोर्गन्धहस्त्याये न जातुचिद् वस्तुव्यतिरेकेणोप- |दिषु भेदोऽस्ति । " लभ्यन्ते ते प्रदेशाः, ये तु विशकलिताः परिकलितमूर्तयः प्रज्ञापथमवतरन्ति तेऽवयवाः इत्यत० ।" - स्याद्वादमञ्जर्यं ६३तमे पृष्ठे -तत्त्वार्थ(अ. ५, सू. ६) वृत्तौ (पृ. ३२८ ) प्रस्तावना अथ दिगम्बर साहित्ये गन्धहस्तिपरत्वे कीदृश उल्लेखाः सन्तीति विचार्यते । शकीयदशैकादशशताब्दीयेषु दिगम्बरीय शिलालेखेषु एकस्य सुभटस्य गन्धहस्तीत्युपाधिरवलोक्यते, परन्तु न चायमुल्लेखोऽत्रोपयुक्तो विशेषतः । दिगम्बरपरम्परानुसारेण आप्तमीमांसादिप्रणयितृभिः श्रीसमन्तभद्राचार्यैस्तत्त्वार्थसूत्रस्य मोक्षशास्त्रेत्यपराह्नस्य या टीका निरमायि सा गन्धहस्तिरूपेण प्रसिद्धिं गता, परन्तु प्रमाणोपलब्धि विना कथं स्वीक्रियतेऽभिप्रायो ऽयम् ।। अपरश्च इयं टीका श्रीसमन्तभद्राचार्याणां कृतिरित्यङ्गीकरणेऽपि सर्वार्थसिद्धौ तत्वार्थराजवार्तिके वा तस्या नामधेयं किमप्यवतरणं न दृष्टिपथमवतरति, अतः किं फलति ? | यदि साऽभविष्यत् तर्हि सा नाशं गता, न केवलं श्रीअकलङ्कदेवसमयात् प्राक्, किन्तु श्रीदेव - नन्दीतिमूलनामधेयानां षेष्ठशताब्दीयपूज्यपाद समयादपि । परन्तु न चेयं सम्भावना विश्वासभाजनप्राया, यतः श्रीवीरसेनाचार्यैः ७३८ तमे शकसंवत्सरे प्रणीतायां धवलाख्यटीकायां वर्तते निम्नलिखितमवतरणमिति न्यायालङ्कारपण्डितबंशीधराः “उक्तं च पुनर्गन्ध हस्तिभाष्ये उपपदो जन्म प्रयोजनं येषां त इमे औपपादिकाः विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धाख्यानि पञ्चानुत्तराणि अनुत्तरे स्वौपपादिकाः ऋषिदासधन्य-सुनक्षत्र- कार्तिकेय - नन्द - शालिभद्रा-भय- वारिषेण - चिलातपुत्रा इति । " अनेन गन्धहस्तिभाष्यस्य विद्यमानता श्रीअकलङ्कदेवसत्तासमयरूपवैक्रमीयनव मशताब्दी पर्यन्तेत्यनुमीयते । -- किञ्च 'गन्धहस्ति' सञ्ज्ञात्मिका टीका तत्त्वार्थसूत्रं विहाय अन्यस्य कस्यचिद् दिगम्बरीयसैद्धान्तिकग्रन्थस्यापि न सम्भवतीति कथने निम्नलिखितादुल्लेखादन्यत् किमपि प्राचीनं प्रमाणं वर्तते इति न मे श्रुतिपथं दृष्टिगोचरतां वा गतम् “भगवद्भिरुमास्वातिपादैराचार्यवर्यैरसूत्रितस्य तत्त्वार्थाधिगमस्य मोक्षशास्त्रस्य गन्धहस्त्याख्यं महाभाष्यमुपनिबन्तः स्याद्वाद विद्याग्रगुरवः श्रीस्वामिसमन्तभद्राचार्याः । " १ श्री हेमचन्द्रसूरिवरनिर्मिताया स्याद्वादकारिकेत्यपराह्वया अन्ययोगव्यवच्छेदिकाद्वात्रिंशिकाया वृत्तिरियं श्रीमल्लिषेणसूरिप्रणीता । २ प्रेक्ष्यतां दिगम्बर साहित्यगवेषक श्रीयुतजुगलकिशोररचितः स्वामिसमन्तभद्रनामको निबन्धः (पृ. १४१-१४३ ) । Page #27 -------------------------------------------------------------------------- ________________ प्रस्तावना अपरश्च गन्धहस्तिमहाभाष्यकर्तारः श्रीसमन्तभद्राचार्या दिगम्बरीया एवैति सुनिश्चयो न सञ्जायेत निम्नलिखितपदवीक्षणोनोत्पद्यमानशङ्काया निरसनं विना । "अथो गुरुश्चन्द्रकुलेन्दुदेव-कुलादिवासोदितनिर्ममत्वः।। समन्तभद्रः १७ श्रुतदिष्टशुद्ध-तपस्क्रियः पूर्वगतश्रुतोऽभूत् ॥ वृद्धस्ततोऽभूत् किल देवसूरिः १८, शरच्छते विक्रमतः सपादेः ।" सहस्रावधानिश्रीमुनिसुन्दरमरिकृताया गुर्वावल्या अवतरणमिदम् । अनेन श्रीसमन्तभद्रसमयो यो ध्वन्यते स एव दिगम्बरसम्प्रदाये श्रीसमन्तभद्रसमयरूपेण सुप्रतिष्ठितः । अतः समुपतिष्ठति शङ्का यदुत किमिमे श्वेताम्बरीया दिगम्बरीया वा । एवं परिस्थित्यां सत्यां दिगम्बरीयश्रीसमन्तभद्राचार्गन्धहस्तिनाम्नी टीका प्रणीतेति निर्णयात्मक कथनं दुःशकं प्रतिभाति । वाचकविचार: वाचकशब्दस्यार्थत्रितयं समस्ति-(१) पूर्ववित्त्वं, (२) उपाध्यायत्वं, (३) वाचकवंशीयत्वं च । श्रीउमास्वातीनुद्दिश्य उपाध्यायत्वं न सङ्गच्छते, आचार्यरूपेण तेषां सुप्रसिद्धत्वात् । एते वाचकवंशे सञ्जाता अतस्तेषां वाचकत्वं श्रीधनगिरि-सिंहगिरिवत , न तु विद्ययेत्यपि पक्षो नादरणीयः तत्समये पूर्वानुच्छेदात्, अनधिकारिषु पदवीप्रदानासम्भवात् , स्वस्य वाचकरूपेण स्वयं ग्रन्थकारकृतनिर्देशाद, घोषनन्दिक्षमणानामेकादशाङ्गवित्त्वरूपेणैव न तु वाचकपदद्वारोल्लेखात , उच्चैर्नागरस्य वाचकवंशस्य शाखारूपेण कथनस्यानुपलब्धेश्च । पण्डितसुखलालैर्वाचकवंशीयत्वेनैव तेषां वाचकत्वमिति कल्पना कृताऽस्ति, किन्तु साऽसमीचीना भाष्यगतप्रशस्तेः समुचितानवधारणात् तदुत्पत्तेः, अतः प्राथमिक एव अर्थोत्र स्वीकर्तव्यः । किश्च न कस्यापि श्वेताम्बरमुनिवरस्यास्य विषये विसंवादो दृश्यते । भाष्यं तत्कर्तृत्वं च १ “समन्तभद्रः शान्तारिधर्माचार्यों दयानिधिः" इति जिनसहस्रनामगतपद्यार्थसूचितः समन्तभद्रो नात्र विवक्षितः, तस्य 'जिन'शब्दस्य पर्यायत्वात् । महर्षिबुद्धस्यापि पर्यायोऽयम् , परन्तु सोऽप्यत्रानपेक्षणीयः । २ इमे श्वेताम्बराचार्याः। ३ इयं तु अद्ययावत् नैवोपलब्धा । ४ एतदुल्लेखः समस्ति निम्नलिखितगाथायाम् " वायगवरवंसाओ तेवीसइमेण धीरपुरिसेणं । दुद्धरधरेण मुणिणा पुव्वसुयसमिद्धबुद्धीणं ॥" ५ प्रेक्ष्यतां सभाष्यसटीकस्य तत्त्वार्थाधिगमसूत्रस्य प्रथमो विभागः (पृ. १, ३, १०)। ६ विलोक्यतामाङ्ग्लभाषानिबद्ध उपोद्धातः (पृ. ५)। ७ सूत्रभाष्यगतविशिष्टताऽपि व्यनक्ति तेषां पूर्ववित्त्वम् । Page #28 -------------------------------------------------------------------------- ________________ प्रस्तावना भाष्यं स्वोपझं समस्ति न वेति प्रश्न उत्तरतो विचारयिष्यते । अत्र तावत् तदङ्ग समीक्ष्यते। एकत्रिंशत्सम्बन्धकारिका दशमाध्यायस्य सप्तमसूत्रस्य विवरणात्मिका द्वात्रिंशत् श्लोकाः प्रशस्तिश्च भाष्यस्याङ्गानीति ज्ञायते । यद्येषां सूत्ररूपेण गुम्फितेन मूलग्रन्थेन सहाङ्गाङ्गिभावरूपः पक्षः कक्षीक्रियते तर्हि भाष्ये तद्विवरणं किं नास्तीति प्रश्नस्य सन्तोषकारि समाधानं दुःशकम् । श्वेताम्बरटीकाकारादिभिर्भाष्यस्य स्वोपज्ञत्वं स्वीकृतं, दिगम्बरैस्तु अनादृतम् । एवं सत्यपि मुद्रिततत्त्वार्थराजवार्तिकप्रान्ते श्रीअमृतचन्द्रकृते तत्त्वार्थसारे च पूर्वोक्ता द्वात्रिंशत् श्लोका अङ्कादिरूपस्वल्पपरिवर्तनपूर्वका दृष्टिपथमायन्ति । अष्टमः श्लोक औमास्वातिक इति मत्वा श्रीहरिभद्रसूरिवरैः शास्त्रवातासमुच्चयसञ्ज्ञायां स्वकीयकृतौ ६९३तमपद्यरूपेणोदधारि । सम्बन्धकारिकाणामेकोनत्रिंशत्तमा तथैवोद्धृता श्रीमुनिचन्द्रसूरिभिर्धर्मबिन्दुवृत्तौ । कचित् आह उक्तं चेत्यादि निर्देशपुरस्सरं तदुल्लेखरहितानि वा यानि कतिपयानि पद्यानि भाष्ये दृश्यन्ते तान्यपि भाषाशैलीसमानत्वाद् भाष्यकारस्यैव सम्भवेयुः । शैली-साम्प्रदायिकाभिनिवेशा-ऽर्थविकासरूपैस्त्रिभिदृष्टिबिन्दुभिः परीक्ष्यमाणयोः भाष्यसर्वार्थसिद्धयोर्भाष्यस्य प्राचीनता पोस्फुरीति । अतस्तुष्यतु दुर्जन इति न्यायेन यदि भाष्यस्य स्वोपज्ञता न स्वीक्रियते तद्यपि उपलब्धव्याख्यानिकाये भाष्यस्य सर्वोपरि प्राचीनतेति कथने न मनागपि सन्देहो निष्पक्षप्रतिभाशालिनां सम्भवति । याकिनीमहत्तरासूनुश्रीहरिभद्रसूरिशेखर-श्रीसिद्धसेनगणिवरप्रभृतिभिः समस्तैः श्वेताम्बरमुनिवर्भाष्यस्य स्वोपज्ञत्वं स्पष्टतयाऽङ्गीकृतमिति निर्विवादम् । प्रो. यकोबी-प्रो. विन्टर्नित्म-पं. सुखलालाद्याधुनिकविद्वद्वरैरपि तथैव कृतम् । अनेन किं न फलति यदुतेदं मतं प्रामाणिकम् ? । भवतु, द्वे युक्ती अपि निर्दिश्यते । तावत् कतिपयासु सम्बन्धकारिकासु भाष्येऽपि कुत्रचिदुपदेक्ष्यामः वक्ष्यामि वक्ष्याम इति प्रतिज्ञाद्वारा ये विषयाः सूचितास्तेषां प्ररूपणं सूत्रेषु दृश्यते, न तु भाष्ये। अतोऽनुमीयते सूत्रभाष्ययोरेककत्वमर्थाद् भाष्यस्य स्वोपज्ञता वरीवर्ति। अपरञ्च मूलकारव्याख्याकारयोर्यत्र भिन्न व्यक्तित्वं वर्तते तत्र प्रायः सूत्रपाठानां विसंवादिस्वरूपं तदर्थविषयकं विकल्पजालं सन्दिग्धत्वं सूत्रपाठभेदश्चेति दरीदृश्यते। निदर्शनार्थ समीक्ष्यतां सर्वार्थसिद्धिप्रमुखदिगम्बरटीकासाहित्यं श्रीवादरायणप्रणीतस्य ब्रह्मसूत्रस्य शारीरकसूत्रेत्यपराहस्य व्याख्यान वा। ईदृपरिस्थितेरभावो भाष्ये समर्थयति तत्स्वोपज्ञत्वमिति मे मतिः। सूत्रभाष्ययोवैशिष्टयम्१ सन्तुल्यतामयं निम्नलिखितया श्रीऔपपातिकसूत्रगतया गाथया " बीआण पुणरवि अग्गिदड्ढाणं अंकुरुप्पत्तीण भवइ । एवामेव सिद्धार्ण कम्मबीए दइडे पुनरपि जम्मुपत्ती न भव॥" Page #29 -------------------------------------------------------------------------- ________________ प्रस्तावना २५ तत्त्वार्थसूत्रे स्वोपज्ञे भाष्ये च कतिपया उल्लेखाः सन्ति ये श्वेताम्बरीयागमादिषु ग्रन्थेषु दिगम्बरीयप्रधानभूतेषु वा न दृष्टिपथमवतरन्ति । ते चैमे (१) तत्त्वार्थसूत्रे (१-४) तत्त्वसप्तकस्य निर्देशः। जैनसम्प्रदायद्वये तु पुण्यपापपूर्वक सप्तकमिदमर्थात् नैवतत्त्वनिरूपणम् । एवं सति विरोधप्रसङ्ग इति चेन्न, 'शुभः पुण्यस्य' 'अशुभः पापस्य' इति सूत्रद्वयेन पुण्यपापयोस्तत्वरूपेण सूत्रकारैः स्वीकृतिः । किञ्च पुण्यपापयोः फलस्वातन्त्र्यमपि प्रदर्शितं 'सम्यक्त्वहास्यरतिपुंवेदशुभायुर्नामगोत्राणि पुण्यम्' इति सूत्रग्रथनेन । ननु प्रज्ञापना-स्थानाङ्गा-ऽनुयोगद्वारेषु जीवाजीवेति तत्त्वद्वयं निर्दिष्टम् । किमनेनास्रवादेरपलापो वक्तुं न शक्यते ? नैव, किन्तु सत्यमेतद् यदुत पुण्यपापयोः स्वतन्त्रतत्त्वरूपेणाङ्गीकृतिर्न कृता वाचकमुख्यैः, एकनिष्ठदृष्टया प्ररूपितं तत्त्वसप्तकम् ।। (२) अस्मिन् ग्रन्थे (१-३४) नयानां प्रथमं पञ्चविधता प्रदर्शिता । तदनन्तरं (१-३५) पञ्चमस्य त्रैविध्यं प्रतिपादितम् । तत्र साम्प्रतमित्येकस्य नयस्य संज्ञा समस्ति साऽन्यत्र कुत्रापि न दृश्यते । एवं नयनिरूपणे वैशिष्टयं वर्तते । नैगमस्य सङ्ग्रहव्यवहारयोरन्तभोवं कृत्वा श्रीसिद्धसेनदिवाकरैनेयस्य सङ्ख्या षड् निर्धारिता । किञ्च विशेषावश्यकभाष्ये (गा.२२६४) नयपञ्चकप्रपञ्चो विद्यते स औमास्वातिकपरम्पराप्रतिबिम्बरूप इत्यनुमीयते । अनुयोगदारे वसतिप्रदेशविषयकनयवर्णनावसरे शब्दसमभिरूढवम्भूतानां गणनैकरूपेण कृता । १ एतदुल्लेखसमर्थनाय कतिपयान्यवतरणादीनि दीयन्ते, यथाहि (अ)"अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवरनिजरकिरियाहिगरणबंधप्पमोक्खकुसला" इत्यादि श्रावकज्ञानसमृद्धिवर्णनं भगवत्याम् । (आ) उत्तराध्ययनसूत्रे मोक्षमार्गगतिसञकेऽध्ययने निम्मलिखिता गाथा-- "जीवाजीवा य बंधो य, पुण्णं पावासवो तहा। संवरो निज्जरा मोक्खो, संते ए तहिया नव ॥१४॥" (इ) वाचकवर्यप्रणीतायां प्रशमरतौ १९०तमपद्यादारभ्य १२१तमपर्यन्तानि पद्यानि । (ई) श्रीदेवेन्द्रसूरिविनिर्मितधर्मरत्नप्रकरणवृत्त्युद्धृता १०७ गाथाः । २“अस्या प्रज्ञापनायां षदात्रिंशत् पदानि, तत्र प्रज्ञापनाबहुवक्तव्यविशेषचरमपरिणामसज्ञेषु पञ्चसु पदेषु जीवाजीवानां प्रज्ञापना । प्रयोगपदे क्रियापदे चाश्रवस्य 'कायवाङ्मनःकर्म योग आश्रव' इति वचनातू । प्रकृतिपदे बन्धस्य प्ररूपणा । समुद्रातपदे केवलिसमुद्धातप्ररूपणायां संवरनिजैरामोक्षाणां त्रयाणाम, शेषेष त स्थानादिषु पदेषु क्वचित् कस्यचित्" इति प्रज्ञापनावृत्तौ श्रीमलयगिरिसूरयः। ३ इदमनुसृत्य कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभिस्त्रिषधिशलाकापुरुषचरिते श्रीदेवानन्दसूरिभिः समयसारे, न्यायतीर्थन्यायविशारदोपाध्यायश्रीमङ्गलविजयैर्जेनतत्वप्रदीपेच तत्त्वसप्तकविरचनाऽकारीति प्रतिभाति। ४ सज्ञाऽभिनवस्वे समीक्ष्यतां पञ्चमे सूत्रे निक्षेपस्थाने न्यासपदप्रयोगः । Page #30 -------------------------------------------------------------------------- ________________ २६ प्रस्तावना (३) श्राद्धानां गुणवतशिक्षात्रतानां यो क्रमोऽस्मिन् ग्रन्थे (७-१६) समादृतः स श्वेताम्बरपरम्परायां न नयनगोचरतां गतः। अत्रेदं ध्येयं यदुत व्रतग्रहणे क्रमस्य गौणत्वम् , न त्वमुकक्रमेण तद्ब्रहणस्य प्रतिपादनं कुत्रचिद् विद्यते । (४) अष्टमेऽध्याये षइविंशे सूत्रे पापपुण्यप्रकृतिविभागप्रदर्शनावसरे पुरुषवेद-हास्यरति-सम्यक्त्वमोहनीयेति प्रकृतिचतुष्कं पुण्यरूपेण व्यावर्णितम् । कर्मप्रकृतिप्रमुखकर्मग्रन्थादिषु नवतत्त्वविषयकेषु विविधेषु च ग्रेन्थेषु द्विचत्वारिंशत् पुण्यप्रकृतयः प्रदर्शितास्तत्र न एतच्चतुष्कस्य समावेशः कृतः। एतद्विरोधपरिहारकरणे टीकाकारा नालमिति स्वयं कथयन्ति द्वितीये विभागे १७८तमे पृष्ठे । एषा मान्यताऽऽसीदन्येषामिति तु निर्दिष्टं तैः १७९तमे पृष्ठे । अनुकूलतया यद् वेद्यते-अनुभूयते तत् पुण्यम्, प्रतिकूलतया तु यद् वेद्यते तत् पापमितिकथनपूर्वकं कस्मिंश्चिन्मासिके आगमानुरागीत्युपनामधारिणा केनापि भाष्यगतव्याख्यायाः सङ्गतिः साधितेति मां स्फुरति । (५) नवमेऽध्याये द्वाविंशे सूत्रे प्रायश्चित्तस्य नवविधत्वं निरदेशि । उत्तराध्ययनादिषु तु तस्य दशविधता प्रोक्ताऽस्ति । परन्त्वेतदभिप्रायभिन्नतयोः समाधान टीकाकारैः समसूचि २५३तमे पृष्ठे इत्यानन्दस्य प्रसङ्गः। छेदमूलप्रायश्चित्तयोरैक्यं कथञ्चित साधयितुं शक्यते । यतः साधुपर्यायस्यांशतश्छेदनं छैदः, सर्वथा छेदनं मूलम् । एवं छेदविवक्षया मूलस्यापि छेदेति सज्ञा स्यात् । अनवस्थाप्यप्रायश्चित्तेऽमुकं कालं पर्यन्तं महाव्रतारोपणं न विधीयते इति निष्कर्षः, परिहारेऽप्येवम्। उपस्थापनशब्देन स्थितिकरणात्मकोऽर्थो ध्वन्यते । प्रायश्चित्तस्य चिरकालेन पारं गत्वा स्थेयमित्यर्थात्मकः पाराश्चिकः । अनेनोपस्थापनेऽनवस्थाप्यपाराञ्चिकयोरन्तर्भावः । अपरश्च पाराश्चिकस्य प्रायश्चित्तस्य सद्भावश्चतुर्दशपूर्वधरानाश्रित्य । तेषामनुपलब्धौ एतदनुल्लेखोऽपि समीचीन इति केचित् । १ सर्वार्थसिद्धौ वार्तिकद्वयेऽपि सूत्रपाठभेदः समस्ति। २ नवतत्त्वप्रतिपादनपरिष्कृतानां कतिपयानां ग्रन्थानां नामानि सूच्यन्ते, यथाहि(अ) श्रीदेवगुप्तसूरिसूत्रितं नवतस्वप्रकरणम् । श्रीअभयदेवसूरिसन्दृब्धेन भाष्येण विभूषितम् । (आ) श्रीजयशेखरसूरिविरचितं नवतत्त्वप्रकरणम् । (इ) चिरन्तनाचार्यकृतावचूरि-श्रीसाधुरत्नप्रणीतावचूर्णि-श्रीदेवेन्द्रसूरिनिर्मितवृत्ति-वृहनवतत्त्वप्रक्षिप्तगाथासदवचूर्णिविभूषितं नवतत्त्वप्रकरणम् । (ई) श्रीभाग्यविजयादिकृतनवतत्वस्तवनादिगूर्जरगीर्गुम्फितो ग्रन्थसङ्ग्रहः । एतत्पृथङ्नामनिर्देशार्थ विलो. क्यतां श्रीजैनग्रन्थप्रकाशकसभाद्वारा प्रसिद्धिं नीतस्य नवतत्त्वविस्तरार्थस्य विषयानुक्रमणिकायास्त्रयोदशं पृष्ठम् । ३ त्रिंशत्तमेऽध्ययने एकत्रिंशत्तमायां गाथायाम् । Page #31 -------------------------------------------------------------------------- ________________ प्रस्तावना (६) भगवती-ज्ञाताधर्म-स्थानाङ्गादिषु सुप्रसिद्धेष्वागमेषु लोकान्तिका नवविधाः प्रज्ञप्ताः, तत्वार्थे त्वष्टविधाः । अत्र समाधानमिदम्-लोकस्यान्ते भवा-ब्रह्मलोकपर्यन्तवासिनो लोकान्तिका इति लोकान्तिकशब्दस्य व्युत्पत्तिमनुलक्ष्य सूत्रं निरमायि सूत्रकारैः। अथ भाष्यगतपाठानां परामर्शः क्रियते । तथाहि(१) १-८ भाष्ये सम्यग्दर्शनसम्यग्दृष्टयोरर्थान्तरता प्रकटीकृता । (२) २-१७ भाष्ये उपकरणेन्द्रियस्य द्वैविध्यं निर्दिष्टम् । एतदुद्दिश्य प्रोक्तं टीकाकारैः "आगमे तु नास्ति कश्चिदन्तर्बहिर्भेद उपकरणस्येत्याचार्यस्यैव कुतोऽपि सम्प्रदाय इति ।" (३) षण्णवतेरन्तरद्वीपानां निर्देशो नास्त्यधुनोपलभ्यमाने भाष्ये, किन्तु तथाविध आसीदित्यवगम्यते टीकाकारवचनात् (पृ. २६७ )। इदं स्मरणीयं यदेतागुल्लेखे दिगम्बराणां सम्मतिः, श्वेताम्बराणां तु विमतिः । अनेनानुमीयते यदुत केनापि तादृक् वर्णनं श्रीसिद्धसेनगणिवरेभ्यः प्राक्काले तत्समये वा भाष्ये प्रक्षिप्तम् , तदनन्तरं केनचित् तद् भाष्यान्निरस्तं तत्स्थाने च श्वेताम्बरसम्प्रदायानुसारि निदर्शनं पुनः कृतम् । अथवा शुद्धं भाष्यमुपलब्धम् । (४) ८-३२ भाष्ये द्वितीयसंहननस्य सज्ञार्धवर्षभनाराचमिति, परन्तु नान्यत्र तथाविधमभिधानं समवलोक्यते । (५) पर्याप्तीनां सुप्रसिद्धपट्सङ्ख्यास्थाने पञ्चेत्युल्लेखः, किन्तु इदं न विस्मरणीयं यद् राजप्रश्नीयसूत्रे ९८तमे पत्रे भाषामनसोरक्यं मत्वा पञ्चानां निर्देशः समस्ति । . (६) दशविधयतिधर्मवर्णनप्रसङ्गे भिक्षोर्टादशप्रतिमाप्ररूपणेऽष्टमी सप्तरात्रिकी नवमी चतुर्दशरात्रिकी दशमी त्वेकविंशतिरात्रिकीति प्रतिपादितम् , किन्तु न चेयं पद्धतिरागमानुसारिणी। _ (७) निर्ग्रन्थनिरूपणे पुलाकबकुशादीनां यत् श्रुतं निर्दिष्टं तच्चागमविसंवादि। दिगम्बरग्रन्थेषु तु तथाविधो निर्देशः समस्ति । एवं कचित् श्वेताम्बरीयागमेभ्यः पृथग्रूपा, कुत्रचिद् सम्प्रदायद्वयान्यतरा कर्हिचिद् दिगम्बरामतानुसारिणी च प्ररूपणा श्वेताम्बरमान्ये मूलग्रन्थे भाष्ये च वर्तते । १ तच्च यथा" एतच्चान्तरद्वीपकभाष्यं प्रायो विनाशितं सर्वत्र कैरपि दुर्विदग्धैर्येन षण्णवतिरन्तरद्वीपका भाष्येषु दृश्यन्ते।" 'भाष्येषु' इति प्रयोगेण भाष्यस्य विविधा हस्तलिखिताः प्रतयः सम्भवेयुरथवा ' टीकासु' इत्यर्थकोऽयं प्रयोगः स्यात् । २ स चायम् ___“ देवे अहुणोववण्णमित्तए चेव समाणे पंचविहाए पज्जत्तीए पज्जत्ती भावं गच्छइ......" ३ विलोक्यता मदीयाऽऽर्हतदर्शनदीपिकाभिधा कृतिः (पृ. १०३४-१०३५)। Page #32 -------------------------------------------------------------------------- ________________ प्रस्तावना सूत्रभाष्यपाठमीमांसा तत्त्वार्थाधिगमसूत्रभाष्यगतानां कतिपयानां पाठानां शाब्दिकार्थिकसादृश्यमजैनग्रन्थेष्वपि दरीदृश्यते । तत्र महर्षिश्रीपतञ्जलिप्रणीते योगदर्शने श्री व्यासपिविरचिते भाष्ये च शब्द-विषय-प्रक्रिया-सम्बन्धिनी समानता तु यथातत्त्वार्थ योग० (१) भवप्रत्ययो नारकदेवानाम् । (१) भवप्रत्ययो विदेहप्रकृतिलयानाम् । (१-२२) (२) शेषा मनुष्यास्तिर्यग्योनिजाः सोप- (२) आयुर्विपाक कर्म द्विविधम् सोपक्रम क्रमा निरुपक्रमाश्चापवायुषोऽनपवायुषश्च निरुपक्रमं च । तत्र यथाऽऽर्द्रवस्त्रं वितानीतं भवन्ति ।........ लघीयसा कालेन शुष्येत् तथा सोपक्रमम् । .. यथाहि संहतस्य शुष्कस्यापि तृणराशे- | यथा च तदेव सपिण्डं चिरेण संशुष्येद् रवयवशः क्रमेण दह्यमानस्य चिरेण दाहो एवं निरुपक्रमम् । यथा वाऽग्निः शुष्के कक्षे भवति तस्यैव शिथिलप्रकीर्णोपचितस्य सर्वतो | मुक्तो वातेन वा समन्ततो युक्तः क्षेपीयसा युगपदादीपितस्य पवनोपक्रमाभिहतस्यार्थस्या- | कालेन दहेत् तथा सोपक्रमम् । यथा वा स शु दाहो भवति तद्वत् ॥ यथा वा सङ्ख्थाना- | एवाग्निस्तृणराशौ क्रमशोऽवयवेषु न्यस्तश्चिरेण चार्यः करणलाघवाथै गुणकारभागहाराभ्यां | दहेत तथा निरुपक्रमम् । (३-२२ भा०) राशिं छेदादेवापवर्तयति, न च सङ्खयेयस्यार्थस्याभावो भवति, तद्वदुपक्रमाभिहतो मरणसमुद्धातदुःखातः कर्मप्रत्ययमनाभोगपूर्वकं करणविशेषमुत्पाद्य फलोपभोगलाघवार्थ कर्मापवर्तयति, न चास्य फलाभाव इति ॥ किश्चान्यत्-यथा वा धौतपटो जलार्द्र एव संहतश्चिरेण शोषमुपयाति, स एव च वितानितः सूर्यरश्मिवायुभिर्हतः क्षिप्रं शोषमुपयाति । (२-५२ भा०) (३) सम्यग्दर्शनज्ञानचारित्राणि मोक्ष- (३) विवेकख्यातिरविप्लवा हानोपायः । मार्गः । (१-१) (२-२६) (४) कायवाङ्मनाकर्म योगः। (६-१) (४) क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मस आस्रवः । (६-२) वेदनीयः । (२-१२) १-२ एते द्वे दृष्टान्ते वर्तेते आवश्यकनियुक्तौ ( गा० ९५६ ) विशेषावश्यके ( गा० ३०६१ ) च । Page #33 -------------------------------------------------------------------------- ________________ प्रस्तावना तत्त्वार्थ योग० (५) शुभः पुण्यस्य । (६-३) अशुभः (५) ते हादपरितापफलाः पुण्यापुण्यपापस्य । (६-४) हेतुत्वात् । (२-१४) (६) सकषायाकषाययोः साम्परायिके- । (६) (२-१२)। सति मूले तद्विपाको पिथयोः। (६-५) जात्यायु गाः। (२-१३) (७) हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विर- (७) अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा तिव्रतम् । (७-१) यमाः । (२-३०) (८) हिंसादिष्विहामुत्र चापायावद्यदर्श- (८) वितर्कवाधने प्रतिपक्षभावनम् । नम् । (७-४) (२-३३) वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानन्तफला इति प्रतिपक्षभावनम् । (२-३४) (९) दुःखमेव वा । (७-५) (९) दुःखमेव सर्व विवेकिनः । (२-१५) (१०) मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि स- (१०) मैत्री करुणामुदितोपेक्षाणां सुखस्वगुणाधिकक्लिश्यमानाविनेयेषु । (७-६) । दुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसाद नम् । (१-३३) (११) मिथ्यादर्शनाविरतिप्रमादकपाय- (११) प्रमाणविपर्ययविकल्पनिद्रास्मृतयः। योगा बन्धहेतवः । (८-१) | (१-६) अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः । (२-३) (१२) सकषायत्वाज्जीवः कर्मणो योग्यान् (१२ ) द्रष्टदृश्ययोः संयोगो हेयहेतुः । पुद्गलानादत्ते । (८-२) स बन्धः । (८-३)| (२-१७) (१३) आस्रवनिरोधः संवरः । (९-१) (१३ ) योगश्चित्तवृत्तिनिरोधः । (१-२) (१४) स गुप्तिसमितिधर्मानुप्रेक्षापरीपह- (१४ ) अभ्यासवैराग्याभ्यां तनिरोधः । जयचारित्रैः। (९-२) तपसा निर्जरा च । (१-१२ ) यमनियमासनप्राणायामप्रत्याहार(९-३) धारणाध्यानसमाधयोऽष्टावङ्गानि (२-२९) (१५) पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रति- (१५) वितर्कविचारानन्दास्मितारूपापातिव्युपरतक्रियाऽनिवृत्तीनि। (९-४२)। नुगमात् सम्प्रज्ञातः। (१-१७) तत्र शब्दार्थतत् त्र्येककाययोगायोगानाम् । (९-४३) ज्ञानविकल्पैः सङ्कीर्णा सवितको समापत्तिः । एकाश्रये सवितर्के पूर्वे । (९-४४ ) वितर्कः (१-४२) स्मृतिपरिशुद्धो स्वरूपशन्येवार्थ १ एतत्स्थाने जैनदर्शने 'अनुमत 'शब्दस्य प्रयोगः । प्रेक्ष्यतां तत्त्वार्थसूत्रम् (६-९)। Page #34 -------------------------------------------------------------------------- ________________ प्रस्तावना तत्त्वार्थ योग श्रुतम् । (९-४५) विचारोऽर्थव्यञ्जनयोग- मात्रनिर्भासा निर्वितर्का । (१-४३) एतसङ्क्रान्तिः । (९-४६)। यैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता । (१-४४) (१६) मोहक्षयाज्ज्ञानदर्शनावरणान्तराय- (१६) तारकं सर्वविषयं सर्वथाविषयमक्रम क्षयाच केवलम् । (१०-१) चेति विवेकजं ज्ञानम् । (३-५४) (१७) (९-३) कृत्स्नकर्मक्षयो मोक्षः। (१७) तद्भावात् संयोगाभावो हानं तद् (१०-३) दृशेः कैवल्यम् । (२-२५) तत्त्वार्थसूत्रे (६-११) 'ज्ञानावरण 'प्रयोगः, योगदर्शने (२-५२, ३-४३) 'प्रकाशावरण 'प्रयोगः । तत्त्वार्थ(८-१२ )भाष्ये 'वज्रर्षभनाराचसंहनन 'प्रयोगः, योगदर्शने (३-४६) 'वज्रसंहनन'प्रयोगः । तत्त्वार्थे (६-१४) 'केवलि 'शब्दः, योगदर्शन(२-२७)भाष्येऽप्ययं शब्दः । योगदर्शने (२-४ ) अविद्यायाः प्रधानता, यथा जैनदर्शने मिथ्यात्वस्य । योगदर्शने (२-२४) अनादिसंयोगस्याधीनतारूपेणाविद्याया उल्लेखः, यथा जैनदर्शने अनादिबन्धस्याधारो मिथ्यादर्शनम् । योगदर्शने (२-३९, ३-१६) संयमजनितविभूतीनां दिग्दर्शनम् एवं तत्त्वार्थेऽपि । वाचकसमयपरामर्श: प्रणीतप्रवचनोन्नतिहेतुप्रशमरति-तत्त्वार्थाधिगम-पूंजाप्रकरणाद्यनेकमहाशास्त्राणां पूर्वगतवेदिनां श्रीउमास्वातिवाचकवर्याणां सत्तासमयनिर्णयात्मकानि साधनानि स्वल्पानि प्राप्यन्ते । भाष्यान्तगतप्रशस्तौ तेषां तदीक्षागुरुप्रगुर्वादीनां वा समयनिर्देशो नास्ति । उच्चैनांगरशाखोल्लेखस्तु वर्तते किन्तु किमियं कल्पसूत्रस्थविरावलीनिर्दिष्टाऽऽर्यशान्तिश्रेणिकनिर्गता चास्ति न वेति शङ्कास्पदम् । एवं परिस्थित्यां सर्वार्थसिद्धर्भाष्यस्य प्राचीनतेति निर्णयः कञ्चन प्रकाशं जनयति । अनेन वैक्रमीयपञ्चमीषष्ठीशताब्दीतो वाचकवर्या नार्वाचीना इति फलति । समयनिर्णये विविधानि मतान्तराण्यवतरणानि च सहायकारीणि, परन्तु तत्तत्कर्तृविषयकं ज्ञानमपि न यथास्थितमिति निरुपाया वयम् । १ समीक्ष्यतां यदुक्तं शौचप्रकरणमाश्रित्य तत्त्वार्थटीकाया द्वितीये विभागे ७७तमे पृष्ठे । २ प्रेक्ष्यतां चन्द्रकुलाम्बरनिशाकरश्रीशान्तिसूरिसङ्कलिते स्वोपज्ञवृत्तिविभूषिते च धर्मरत्नप्रकरणे ६६ तमं पत्रम्। ३ एतेषां सत्तासमयो वीरनिर्वाणात् ४७१ वर्षप्रायः। ४ एतदर्थ विलोक्यन्तां ४४, ५१, ७५, १०९, १६२ इत्याद्यकात्मकानि पृष्ठानि प्रथमस्य विभागस्य । ५ एतत्स्थलानि ४४, ११०, १६२ इत्याद्यङ्कितानि पृष्ठानि । अत्र पाणिनिप्रणीतव्याकरणगते अवतरणे पूर्वस्य शब्दप्राभृताभिधग्रन्थगते इत्यनुमीयते तत्त्वार्थटीकायाः ५०तमपृष्ठावलोकनेन । ६ अनेन ( अ. ३, सू. १) भाष्यगतः खण्डनात्मक उल्लेखोऽनुवीचि ( भा० ७,३ )-पेडा ( भा० १०,६ )देशीशब्दप्रयोगोऽपि ज्ञेयौ। Page #35 -------------------------------------------------------------------------- ________________ प्रस्तावना श्रीसिद्धसेनगणीनां समय: श्रीसिद्धसेनगणीनां परिचये स्वनिर्मिततत्त्वार्थटीकाप्रशस्तिः साधनम् । परन्तु तत्र तेषां तद्गुर्वादीनां वा समयनिर्देशात्मक उल्लेखो न विद्यते । एवं सति टीकानिरूपणेनैव तेषां समयस्य निर्णयः कथञ्चित् भवेत् । तत्र निर्दिष्टग्रन्थावतरणादीनां मूलस्थलानामवगमने मार्गः सरलः स्यात् । एभिर्वसुबन्धु-धर्मकीयादिविदुषां नामधेयान्युल्लिखितानि । धर्मकीर्तेः समयः सप्तमा शताब्दी। अनेनेदं स्फुटं भवति यदुतैते नैतेषां पूर्वगामिनः । यद्यपि हिमवन्तपट्टावल्यांद्याधारैण श्रीसिद्धसेनगणयः श्रीगन्धहस्तिभ्यो भिन्ना इत्यवगम्यते तथापि पण्डितसुखलालाभिप्रायो यदि स्वीक्रियते तर्हि श्रीआचाराङ्गटीकायां तत्प्रणेतृभिः श्रीशीलाङ्कसूरिभिः कृताभ्यामुल्लेखाभ्यामेतेषां सत्ता नवमशताब्दीतो पूर्विकेत्यनुमीयते। सङ्ख्यावन्त इतिहासज्ञा निर्णय करिष्यन्तीति तेभ्यः प्रार्थयामि सहृदयसाक्षरकृपाकानी हीरालाला। १-३ ग्रन्थसूचीविशिष्टनरनगरादिसूचिरवतरणानामकाराद्यनुक्रमश्च मया रच्यमाना वर्तन्ते, परन्तु प्रकाशनविलम्बनसहनाक्षमेण प्रकाशकेनात्र तन्मुद्रापणं दुःशकं भाति । ४ तर्करहस्यदीपिकायाः ८१तमे पत्रेऽयमुल्लेखः ___“ यथोक्तं श्रीगन्धहस्तिना महातर्के-द्वादशाङ्गमपि श्रुतं विदर्शनस्य मिथ्या ।" 'तदुक्तं च प्रवचने ' इत्युल्लेखपुरस्सरेयं पतिरवतरणरूपेणावतारिता श्रीदेवगुप्तसूरिभिस्तरवार्थटीकायां द्वितीये पृष्ठे । यदीयं सन्दब्धा पण्डितसुखलालमतानुसारेण श्रीगन्धहस्तिभ्योऽभिन्नैः श्रीसिद्धसेनगणिभिस्तर्हि श्रीदेवगुप्तसूरयः एतत्पूर्वानुगामिनो नेत्यनुमीयते। इयं पतिः श्रीसिद्धसेनगणिगुम्फिततत्त्वार्थटीकायां न दृश्यते मया। कदाचित् सत्यामपि श्रीगन्धहस्तीति नामपूर्वकाणां विविधानां निर्देशानामत्र सर्वाङ्गीणसादृश्याभावेन श्रीसिद्धसेनगणयः श्रीगन्धहस्तिभ्यो भिन्ना इति मे मतिः। अपरश्च सम्बन्धकारिकाटीकाप्रारम्भगतेन तृतीयेन पद्येनानुमीयते यदुतैतट्टीकाया विस्तृततरा अपि कतिपया विवृतय आसन् । तासु विशालतमकाया विवृतिः श्रीगन्धहस्तिप्रणीता स्यादिति मां भाति । निर्णयात्मकनिर्देशकरणे तु विशेषज्ञा अलम् । Page #36 -------------------------------------------------------------------------- ________________ Page #37 -------------------------------------------------------------------------- ________________ INTRODUCTION We have briefly outlined the life of our venerable and prolific author in the introduction to the first part (p. 7) of this work; but, as some issues have arisen in the meanwhile, we shall commence this introduction by examining his parentage and gotra (lineage). Generally speaking, there are two kinds of genealogy namely (1) janma-vamsa and (2) vidyā-varśa. The former refers to the line of ancestors, while the latter to that of preceptors. Both of these seem to have been current in India from a very remote period, even before the time of Sri Panini, the great grammarian; for, there is a side-reference to these in his Aşțādhyāyi (4-3-77). Furthermore, the second type of genealogy is twofold due to the duplicate nature of a guru. He may be -guru, that is to say, one who initiates an individual and admits him as a member of the holy order of ascetics or a vidyā-guru meaning one who imparts spiritual knowledge to such an individual. In the case of our venerable author Umāsvāti, the colophon (praśasti) given at the end of the bhāsya supplies us with information on all these points. For, from the third verse we learn that the name of his father is Svāti, that of his lineage Kaubhīşana, and his mother's "Vatsa, her being Umā. The latter fact is of course based upon the interpreta tion of the learned commentator Śrī Siddhasena Gani. As his is the oldest record available at present in this connection we need not doubt its vera 1 Parentage Svāti Umā (Kaubhisanin) (Vātsi) Umāsvāti 2 "gamla " i. e. to say "the affixat comes, in the sense of 'thence come' after a word denoting a person connected through the relationship of learning or family origin."-Eng. trans. by Srisa Chandra Vasu, B. A. 3" Fulfat Pagdar faecat grat'HTETI tortafor’at Farfaita 'arreftgaares 11 20" 4 References to this gotra are found in "History of Mediæval Hindu India" (vol. II, pp. 50-51 ) by C. V. Vaidya, M.A., LL.B. In connection with the antiquity of this gotra may be mentioned the following lines from "Vedic Index of names and subjects" (vol. II, p. 284) by Prof. Macdonell and Dr. Keith: " "Võtsi-putra, son of a female descendant of Vatsa', as the name of a teacher mentioned in the last Vamsa (list of teachers) of the Bfhadaranyaka Upanişad, as a pupil of Pārāśarīputra according to the Kāņva recension (VI, 5, 2), as a pupil of Bhāradvajiputrā according to the Madhyamdina (VI, 4, 31). Page #38 -------------------------------------------------------------------------- ________________ INTRODUCTION city unless we come across a solid argument contradicting it, even if it may be that this is his ingenious invention to explain the significance of the word Umāsvāti, of which the latter part is admitted by all the Svetāmbaras as denoting the name of the father of the author. Looking to the 'tradition of the Hindus that the members of the same lineage are no sible for marriage (that is to say consanguineous marriages are prohibited) it is but natural that the author should mention the lineage of his mother rather than her name especially when it is easily inferrable as in the present case. Pandit Sukhlal, however, considers Vātsī to be the very name of Umāsvāti's mother ( vide p. 5 of paricaya); but, strange to say, in support of this, he advances no argument. Moreover, a closer examination of his introduction (i.e., paricaya p. 35) reveals the fact that he, too, considers Vātsi as the name of the gotra of Umāsvāti's mother; so, his former statement loses its significance. Spiritual descent We shall now turn to Umāsvāti's 'spiritual line. From the first two verses of the colophon we learn that his dikşā-guru is "Śrī Ghosanandin, a kşamāśramana well-versed in the 11 'angas and a disciple of Sri Sivasri, a Vācaka-mukhya of great renown, whereas his vidyā. guru is Śrī Müla who is a Vācakācārya and who has as his guru Sri Mundapāda, a Mahā-vācaka kşamaņa. Significance of the word 'Vācaka The word Vācaka is used in the praśasti (v. 1,2 & 65) as an appellation for Sivaśrī, Mundapāda, Mula and even for Umāsvāti. Thus the only individual left out is Ghoşanandin, even though the colophon is composed by 1 See "Hindu Law and Custom” (pp. 137-140) by Prof. Julius Jolly. 2 Line of vidyā-gurus Line of dikşā-gurus Munda pada Sivasri Müla Ghoşanandin Umāsvāti Umāsväti 3 "वाचकमुख्यस्य शिवश्रियः प्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दिक्षमाश्रमणस्यैकादशाङ्गविदः॥१॥ वाचनया च महावाचकक्षमणमुण्डपादशिष्यस्य । शिष्येण वाचकाचार्यमूलनाम्नः प्रथितकीर्तेः ॥२॥" 4 Replace "who was" by "and a" in the English introduction pt. I, p. 7, 1. 22. 5 Prof. Albrecht Weber has treated these angas, etc., in his article" Uber die heiligen scriphen der Jainas" published in Indischen Studien vol. XVI-XVII. This article was subsequently translated into English and published in Indian Antiquary (XVII 279,339 ; XVIII 181,369 ; XIX 62; XX 18,170,365; XXI 14,106 etc.) 6."yaaraat aragareT GETEI तत्त्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् ॥ ५॥" Page #39 -------------------------------------------------------------------------- ________________ INTRODUCTION his very pupil. For him, however, is reserved the less dignified title of Ekādasaigavid, the knower of 11 angas. Thiscircumstance deserves a careful examination; so, first of all we shall note what Vacaka means. At the very outset, it may be pointed out that there is practically no Digambara source much less one which reliably throws light on this word. Therefore, we have to turn our eye only to the Svetāmbara literature. Vācaka is a learned degree given to one who is conversant with the Pūrva literature. This is what is borne out by Brhatkalpa, Siddhasena Gani's commentary (pt. II, p. 206,) APrajnapanā-vrtti (p.5) and 'Pañcāśaka-vrtti (p. 122). It also signifies Upadhyāya, or a sub-preceptor i.e. one whoimparts spiritual vacanā. This meaning is indi vasyaka-niryukti (v.82), Avasyaka-cirmi (p.86) and Visesavasyaka (sv. 1260). Over and above this it refers to a Vācaka-vamsa so to say a dynasty of the Vācakas as is clear from Nandīsūtra (v.: 30-36), etc. The inter 1 As regards its meaning, causes of being lost etc., Prof. Jacobi has expressed his opinion in his introduction to the Sacred Books of the East (vol. XXII, pp. XLIV. XLV), from which I humbly beg to differ. 2 "पूर्वगतं श्रुतं सूत्रमन्यच्च विनेयान् वाचयतीति वाचकः । पूर्वगतश्रुतधारिणि, बृ. ६ उ.।" -अभिधानराजेन्द्रे ( भा. ६, पृ. १०८४) 3" वाचको हि पूर्ववित् कथमेवंविधमार्षविसंवादि निबध्नीयात् ॥" 4 " वाचकाः पूर्वविदः" इति श्रीमलयगिरिसूरयः। 5 " वाचकः पूर्वधरोऽभिधीयते । स च श्रीमानुमास्वातिनामा महातार्किकः प्रकरणपञ्चशतीकर्ताऽऽचार्य: सुप्रसिद्धोऽभवत्।" 6" एकारस वि गणहरे पवायए पवयणस्स वंदामि । सव्वं गणहरवंसं वायग'वंसं पवयणं च ॥" 7" सव्वं गणहरवंसं अज्जसुहम्मे हिं थेरावलिया वा जेरिं जाव अम्हें सामाइयमादीयं वादितं । वायगवंसो णाम जेहिं परंपरएणं सामाइयादि अत्थो गंथो य वादितो अन्नो गणहरवंसो अन्नो य वायगवंसो तेण पत्तेयं क्रियते ।" These two quotations apparently seem to refer to Vācakavamsa but so far as I remember, the interpretation for this as well as for Ganadharavamsa is that the former means a line of Vacanā nāyakas or Upādhyāyas and the latter, a succession of Gaccha. nāyakas or Ācāryas. Hence, these two are here bracketed with Viseşāvasyaka. 8 The 1260th gatha of this work here referred to is the same as the one quoted in ft. note 6. 9 "वइढउ 'वायग'वंसो जसवंसो अज्जनागहत्थीणं । वागरणकरणभंगियकम्मपयडीपहाणाणं ॥३०॥ जच्चंजणधाउसमप्पहाण मुद्दियकुवलयनिहाणं । वडूढउ 'वायग 'वंसो रेवइनक्खत्तनामाणं ॥३१॥ 'अयल 'पुरा णिक्खंते कालियसुयआणुओगिए धीरे । 'बंभद्दीवग'सीहे वायगपयमुत्तमं पत्ते ॥ ३२ ॥ जेसि इमो अणुओगो पयरइ अज्जावि अड्ढ'भरह'म्भि। बहुनयरनिग्गयजसे ते वंदे खंदिलायरिए॥३३॥ तत्तो हिमवंतमहंतविक्कमे घिइपरक्कममणते । सज्झायमणंतधरे हिमवंते वंदिमो सिरसा ॥ ३४ ॥ कालियसुय अणुओगस्स धारए धारए य पुव्वाणं । हिमवंतखमासमणे वंदे णागज्जुणायरिए ॥३५॥ मिउमद्दवसंपन्ने अणुपुत्वी वायगत्तणं पत्ते । ओहसुयसमायारे नागज्जुणवायए वदे ॥ ३६ ॥" 10 Cf. the following verses quoted by Śrī Malayagiri in his commentary to Prajnapanashtra (p. 5.): ""वायग'वरवंसाओ तेवीसइमेण धीरपुरिसेणं । दुद्धरधरेण मुणिणा पुव्वसुयसमिद्धबुद्धीणं ॥ सुयसागरा विणेऊण जेण सुयरयणमुत्तमं दिनं । सीसगणस्य भगवओ तस्स नमो अजसामस्स ॥" Page #40 -------------------------------------------------------------------------- ________________ INTRODUCTION pretation of Avaśyaka-niryukti etc., a meaning no doubt etymologically correct is not applicable here; for, the learned commentator 'Śrī Devagupta Sūri as well as the exegetist 'Siddhasena Gani distinctly inform us that he is Ācārya, So, we have to fall back upon the first and the last interpretations. This presents some difficulty ; for, while accepting the first interpretation our author's knowledge shall have to be admitted to be superior to and wider than that of his guru; since, the Pūrvas form a part of the 12th anga and thus the status of a Pūrvavid (Vācaka) is much higher than that of an Ekādaśāngavid. But such a circumstance is not certainly impossible. The very fact that our author's Svidyā-guru is different from his dīksā-guru (though the latter is well-versed in the 11 angas), seems to be suggestive. It may be that our author's thirst for drinking the nectar of knowledge was not to be quenched by his dīkşā-guru and so his training was to be entrusted to a sādhu superior in knowledge. Such a sādhu here is of course Vācakācārya 6 Mūla, pupil of Mahāvācaka Mundapāda. These two being well-versed in the Purvas, it is not unnatural, if their student, our competent author should become equally clever and earn the unique title of Vācaka. Another question that may confront us at this stage is about the self-praise or boasting of our author. Our thoroughly educated and cultured author will not like to belittle his dikṣā-guru's merits, much less can we expect him to be puffed up with pride and announce his vācakatva, and only ekādaśangavittva of his guru. But, he had no other go; the fact could not be denied. The phrase uccairnāgaravācakena is, no doubt, capable of being construed in two ways: (1) meaniny one belong to the uccanāgara śākhā of the Vācaka-vamsa and (2) implying one belonging to the uccanā gara branch and Vācaka (conversant with the Pūrva literature); but the former is hardly admissible as we shall presently see. 1 See pt. I, pp. 1, 3, 4 and 10. 2 Vide pt. I pp. 26, 31, 41, 56, 59, 63, 65, 66, 68, 78, 80, 93, 108, 120, etc., and pt. II p. 308, etc. 3-4 In the Sthavirävalī of Kalpasūtra or any other pattāvali we do not come across the names of these two. 5 Compare the cases of Sri Vajrasvāmin and Sri Aryarakṣita Sūri, who respectively studied from Sri Bhadragupta and Sri Vajrasvāmin. ** 6 It may be added that Sri Sivasri, the guru of Umāsvāti's dikşā-guru could have taught him ; but, perhaps, owing to his old age or death, he had to receive instructions at the feet of Müla, Page #41 -------------------------------------------------------------------------- ________________ INTRODUCTION Let us see if the third interpretation can hold good so that if it does, the first may be discarded in its favour. This would mean that our author is styled Vācaka, merely because he happens to be a member of that dynasty like Sri Dhanagiri and Sri Simhagiri. To put it plainly, a son of a Vakil is also so designated, even if he has not passed the LL.B. examination. Similar will be the case with our author. This will surely be an open insult and an outrage to his profound scholarship. Moreover, are we prepared to admit that even in the days of our author the practice of conferring degrees to the undeserving was in vogue ? Has he not flourished in a period when persons used to acquire their dignified titles rightly? Furthermore, is there any conclusive data by means of which it can be established that ucсanāgara branch which is founded by Sri Sānti-śrenika belongs to Vācaka-vamsa so that the first construction embodied in the third interpretation may be unquestionably admitted ? Over and above this, it should not be forgotten that the tradition of the Digambaras, too, supports his high standard of proficiency. The following inscription of Epigraphica Karnatika (vol. 8, Nr. 46, p. 268.) bears testimomy to this: "geariaznait-ghiwalagajatą 1 श्रुतकेवलिदेशीयं, वन्देऽहं गुणमन्दिरम् ॥" 1 The three interpretations are: (1) conversant with the Pūrva literature, (2) Upadhyāya and (3) belonging to the Vācaka-vamsa. 2 This vamša seems to be only traceable till there were some individuals conversant with at least one Pūrva. In other words the disappearance of knowledge of a Pūrva synchronizes with the termination of this dynasty. Furthermore, it is rather strange to note, that in this dynasty we do not come across the names of Umāsvāti, Sivasri, Müla and Mundapāda. Are even the last three holding a bogus title of Vācaka ? 3 By the time (Vira samvat 980 i. e. A. D. 453) the reduction of Jaina canon took place under the leadership of Sri Devardhi Gani, at least knowledge of one Pūrva did exist and our author has flourished undoubtedly before him. However, according to the Digambaras the Pūrvavid flourished up to 345 years after the liberation of Lord Mahāvīra i.e. till B. C. 182. They maintain that Umāsvāti lived from 135 A. D. to 219 'A. D.; so, in that case he cannot be considered by them as conversant with one or more Pūrvas. 4. This is borne out by Sthavirāvali of Kalpasūtra :“थेरेहिंतो णं अजसंतिसेणिएहितो 'माढरस'गुत्तेहिंतो एत्थ णं 'उच्चानागरी' साहा निग्गया।" . Page #42 -------------------------------------------------------------------------- ________________ INTRODUCTION At this stage, it may be mentioned that Pandit Sukhlal, however, endorses the third interpretation. But, so far as I can see, he is forced to take up this attitude as he does not remember the verse correctly-a fact that leads him to an erroneous interpretation. He believes that Văcaka and Ekādaśangavid are the two qualifications simultaneously mentioned in the case of Ghoşanandin. So, the resulting incongruity can only be accounted for by interpreting Văcaka as denoting the dynasty and not the required knowledge. But, how can we attach any weight to an interpretation based upon unreality? The very fact that văcakatva is not attributed to Ghoşanandin rather establishes our proposition. Moreover, it should be borne in mind that there are certain statements in the sūtras and the bhāsya as well, which chalk out altogether a new path-the path astounding to but at the same time admired by even the orthodox Jainas. This is a task worthy of one conversant with at least one Pūrva ; otherwise, by this time, our author would have been ridiculed and thrown into oblivion by at least the orthodox Jainas. The fact is, however, just the reverse, Under these circumstances, I, for one, am inclined to consider the first interpretation as legitimate. There remains, all the same, a problem to be solved as to the number of Purvas our author had mastered. The general trend is in favour of nine or so. But, this statement may be left for more comprehensive intellects to be amended or altered. Uccairnāgara sākhā In Prakrit we find a name uccānāgari. See the 4th ft-note on p. 5. This branch seems to have been named after some city or village. But the identification is rather difficult; for, there are many villages and cities having nāgara as their last member. Cunnigham believes it to be associated with uñchanāgar (vide Archæological survey of India, vol. 1 I am sorry to mention that Pandit Sukhlal is blind from his very birth; so, unfortunately he has to get the required portion read by some one else; hence I have not used the word “misreads". 2 See Sanskrit introduction pp. 25-27, Page #43 -------------------------------------------------------------------------- ________________ INTRODUCTION 14, p. 147). This branch originated from Ārya śāntiśreņika who is the fourth in descent from Śrī Ārya Suhastin Sūri who left this mortal world in Vīra samvat 584 (A. D. 57). Materials for composing 'Tattvārthadhigama-sūtra and its gloss Our celebrated author :Vācaka-mukhya Umāsvāti was singularly fortunate in inheriting the proficiency in the sacred 4āgamas, which form the seed, germ or essence of Jainism and which are fully respected by the Jainas as the highest, the most direct and unique authority in religious and spiritual matters. His tour in the Bihar and other districts and perhaps his birth in a Brahmin family helped him a great way in becoming thorough 1 Arya Suhastin Suri Susthita Supratibaddha Indradinna Dinna Árya Sreņika Arya Vajra Arya Sinhagiri 2 This name is suggested by the author himself in the 22nd Sambandha. karikā. It is also designated as Tattvārtha by Śrī Devagupta Sūri in the very beginning of his commentary to Sambandhakārikās. Sri Malayagiri Sūri, too, has used this very title in his commentary to Prajñāpanā (vide my introduction in Sanskrit pt. I, p. 16) and in his commentary to Bịhat-kşetra-samāsa ; for, there he has said :" एतच्चाभिहितं प्रपश्चतस्तस्वार्थटीकायामिति नेहाभिधीयते।" In his commentary to Jīvājīvābhigama sūtra (p. 9), he has however styled it as Tattvarthasūtra. 3 This is how he is often quoted by the subsequent writers. See Prasamarati. (v.1), vrtti-Gunasthānakramāroha, (v. 1)-vrtti and my Sanskrit introduction (pt. I, p. 20.) 4 The Jainas give to these the same importance and prominence as some of the other Hindus give to the Vedas. 5 See the 3rd couplet of the colophon. Page #44 -------------------------------------------------------------------------- ________________ İNTRODUCTION ly conversant with the Sanskrit language. This gave him a splendid opportunity of studying the important non-Jaina works composed in Sanskrit in the aphoristic style, in case we admit that Maharsis Kanāda and Patañjali were his predecessors or senior contemporaries. Thus our author's keen insight in the āgamika literature, his complete mastery over the Sanskrit language and his perfect familiarity with the style of presenting the different subjects in *sūtras enabled him to introduce a new line in the Jaina literature. So far as the available literature of the Jainas is concerned, he is the first to have presented the fundamental principles of this grand religion in *sūtras in Sanskrit. Later on, several eminent Jaina scholars adopted this style while composing works on different subjects like gram. mar, logic, rhetorics, etc. The Object of Composition Every Indian writer has more or less the attainment of salvation for his aim and object, in composing a work, even if his work is of a secular 1 As to the date when this language became an object of study for Europeans may be cited the following remark of Prof. Jarl Charpentier made by him in his article "A Treatise on Hindu Cosmography from the 17th century" (Brit. Mus. Ms. Sloane 2748A) and published in "Bulletin of the School of Oriental Studies London Institu. tion": "Antique and mediæval Europe never had as far as we are able to ascertain the slightest acquaintance with the literature and śāstrās of the Hindus; nor do we know of any European from the most remote times up to the sixteenth century who possessed even the scantiest knowledge of either Sanskrit or any other Indian language." 2 Sūtras or “the short and pregnant half-sentences" serve to hold before the reader the lost thread of memory of elaborate disquisitions with which he is already thoroughly acquainted. They aim pre-eminently at brevity and therefore there is no room for repetitions of the same ideas, in a compact system of sūtras. Prof. Theodor Goldstücker has elsewhere suggested that the sūtra style may have arisen from the scarcity of materials for writing. 3 The bhaşyakara who will be hereafter identified with the author himself gives this designation as can be seen from the bhāşya of I. 35, II. 2 etc. 4 Cf. what Dr. A. B. Keith, D. C. L., D. Litt., says in "A History of Sans. krit Literature (p. 497): "Jaina philosophy, originally written in Prākrit, was driven by the advantage of Sanskrit to make use also of that language, and in that Tattvārthādhigamasutra of Umāsvāti we find in Sūtras and commentary a very careful summary of the system. His example was followed widely; Samantabhadra wrote in the seventh century the At พรพสิที่เสน........ Page #45 -------------------------------------------------------------------------- ________________ INTRODUCTION nature, to say the least even if it deals with erotics and eugenics.1 Under these circumstances it is but natural that the object of philosophical and metaphysical works may be the same. This is corroborated by a number of works. For instance, Kanāda, the founder of the Vaišesika system points out in the 34th sūtra that the discussion of the prameyas will lead to absolution. rī Gautama, the helmsman of the Nyāya philosophy starts with the firm belief that his logical system will land him on the beautiful island of liberation. 3 Sri fśvara Krsna, the author of the Sankhya-kārikā sails in the same boat as could be seen from his second couplet. This rule applies even to the Yoga darśana, the Brahma-mīmāṁsā, the Buddhistic philosaphy etc. Our learned author, too, commences this noble and ennobling work of his with the same view viz., that the ultimate goal of even philosophical quest is not knowledge but the achievement of true and transcendental freedom from bondage. He points out the way to salvation to the ignorant and the misguided as well. It may be added that the 28th chapter of Uttarādhyayanasūtra which is designated as mokşa-mārga and in which the Jaina philosophical conceptions are very beautifully epitomised (or to express it 1 As for example Vätsyāyana (identified with Kautilya, by Śrī Hemacandra Sūri, one of the stars of the first magnitude in the galaxy of the Jain writers), the author of Kāmasūtra which embraces these two sciences in its scope winds up his thesis by saying that the trivarga must be worked out in such a way that there may be no conflict among these three and one should not be unmindful of the fourth or final good of mankind, viz., mokşa, the ultimate release from the limitations that check the eternal growth of his soul. In support of this may be quoted the following verses from his work: " अधिकारवशादुक्ता, ये चित्रा रागवर्धनाः। तदनन्तरमत्रैव, ते यत्नाद् विनिवारिताः ॥" " तदेतद् ब्रह्मचर्येण, परेण च समाधिना । विहितं लोकयात्राथ, न रागार्थोऽस्य संविधिः ॥" "रक्षन धर्मार्थकामानां, स्थितिं स्वां लोकवर्तिनीम् । अस्य शास्त्रस्य तत्त्वज्ञो, भवत्येव जितेन्द्रियः॥" “ Fiat TATET " 2 "धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधाभ्यां तत्त्वज्ञानान्निः1447 ( 9-9-8)." 3 "प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां Fararata:24mfa: ( 87. 9, T. 9, H. 9)." 4" Ezaaitafari:, a afagianfrag: 1 afecta: 1417, 2274 fagrara u ll " In this connection we may quote the following Sūtra of the Sankhya system of thought : "Te Gafrag:arcara Falleredragarei:" Page #46 -------------------------------------------------------------------------- ________________ 10 INTRODUCTION figuratively where the Lord of Philosophy is married to the Muse of Poetry) may have suggested the starting point to our author who utilized his wonderful ability in expanding these principles and in exhibiting them in a scientific way. This work of his is known amongst the Digambaras as moksa-śāstra. The Method of Composition Tattvārthasūtra is divided into 10 short chapters, styled as iadhyā. yas as is the case with the Vaišeșika sūtra, the number of the sūtras of the fomer being 344, whereas that of the latter 333. But it may be noted that these adhyāyas of the Tattvārtha are not further subdivided as the āhnikas (daily lessons) or the pādas, and thus they differ both from the Vaiseșika sūtra and the Yoga darśana which are respectively divided into the āhnikas and the pādas. Of course, this remark is applicable only to the Svetāmbaras; for, such a task is subsequently undertaken by the Digambara commentators like Sri Akalankadeva and others. One of the striking features is that like the Yoga darśana, this Tattvārtha goes on treating the subjects on axiomatic basis. It does not wait to add pros and cons to establish their veracity as is the case with the Vaićeșika and Nyāya systems. The form of the sūtras of Tattvārtha is hardly metrical. So it differs from those of Jaimini, Bādarāyana and others. For, a very large number of sūtras or parts of sūtras of Jamini are identical in form with metrical pieces: slokas, three fourths of ślokas, hemistiches and pādas. Even, in the Vedānta sūtras on the whole there are 30 metrical pādas. In Katyāyana-srauta-sūtras too, there are 13, the total number of the sūtras being 256. 1. Umāsvāti is the first Jaina, it seems to have used this term instead of the current term adhyayana. 2. Nyāya darśana is, too, divided into adhyāyas but their number is 5; the number of the āhnikas is however 10, that of the sūtras 528 and that of the padas 196. So is Mimāmsā darśana or Jaiminīya sūtra. 3. Yoga darśana consists of 195 sūtras grouped under four heads called padas. The Brahmasūtras or the Šariraka sūtras as they are called are also arranged as padas, the complete work consisting of 555 sütras in four adhyāyas, each subdivided into four pādas. 4. Cf. 192777 Har:” (X. 3) which forms a pāda. 5. For details see "Proceedings and transactions of the fifth Oriental Confe. rence" (vol. II, pp. 842-852), Page #47 -------------------------------------------------------------------------- ________________ INTRODUCTION 11 Selection of the subject-matter There are certain systems of philosophy e.g., the Vaišeşika, the Sankhya and the Vedānta which assign a prominent place to knowledge (jñāna), whereas there are others, for instance the Buddhistic and the Yoga systems of philosophy, which attach a greater importance to the character or translation of knowledge into action (cāritra). That the co-operation of jñāna and cāritra and not their exclusiveness is the only right source of attaining the desired goal viz., liberation, is the verdict of the Jaina School of Thought. Lord Mahāvīra has so arranged his synopsis of tattvas that on the one hand he describes the Universe under the groups of jīva and ajīva (the animate and the inanimate substances), while on the other hand he treats character by explaining āsrava, samvara, etc., which after all, are only different phases of the first or the second group according to the stand-point we take. These two divisions may be roughly styled as jñeyamimāṁsā and caritra-mīmārsā. Our author deals with the seven tattvas and as his work is a means of acquiring knowledge pertaining to them, it is designated by him as Tattvārthādhigamasūtra. He has not failed even to include in this excellent work of his the jñāna-mīmāmsā or pramāna-mimāṁsā which had probably attracted the attention of other darśanakāras. Thus, we find that the present work deals with jñāna, jñeya and caritra, all the three types of the mīmāṁsā. Classifications of Subjects The 1st chapter is busy with the discussion of jñāna, the 2nd up to the fifth with that of jñeya, and the remaining 5 with cāritra. To put it a little more explicitly, the first chapter mainly deals with the following 8 subjects : (1) Knowledge classified as pramāṇa and naya, (2) the wellknown five kinds of knowledge, mati and the rest and t under the headings pratyaksa and paroksa (the immediate and the mediate), (3) the means of the generation of mati-jñana, its divisions and sub-divisions and the process of their developments, (4) 'the authority of the scriptures 1. In this connection may be quoted the opinion of Prof. A. Chakarvartinayanar M.A., L.T., who observes in his introduction to Pañcāstikāya (p. XLV): "This is not given the super-eminent place which it has in the other Hindu systems of thought. The Vedas form the ultimate Pramāna for the Brahmanical systems. Every other principle of knowledge is subordinated to the Vedic revelation which itself must be implicitly accepted. But the Jainas recognise Sruta Jnana as only one of the Pramānas and even then it is only subordinate. Direct and Immediate apprehension is the ultimate standard of truth." This remark, however, seems to be questionable. Page #48 -------------------------------------------------------------------------- ________________ 12 INTRODUCTION described as śruta, (5) avadhi, manah-paryāya and kevala-jñāna, defined and divided, (6) the scope for each kind of knowledge and the possibility of co-existence of the different kinds of knowledge, (7) the true and the perverse nature of the different kinds of knowledge, and (8) the divisions and sub-divisions of nayas. As already stated iñeya-mīmāmsā is covered up by the 2nd, 3rd, 4th and 5th chapters. Therein the first three deal with jīvatattva only. The 2nd chapter is engaged in pointing out the ordinary nature of the mundane living beings and their various classifications. In the third chapter we find as it were the geography of the subterranean world long with that of our globe. The fourth chapter treats of celestial beings, their longevity, etc., and is also occupied in presenting the Jaina aspects of a stroomy. The fifth deals with the essential characteristics of each of the six substances viz., jīva, ajīva, dharma, adharma, ākāśa, pudgala and kāla, and their natural and striking differences. Thus the jñeya-mīmāṁsā includes 16 subjects as under : (1) The nature of jīva-tattva, (2) the varieties of the mundane beings, (3) organs of sense with their names, provinces and their distribution in different living beings, (4) the stage of the transmigration of the soul, inds of births, their nuclei, etc., (6) different sorts of bodies, their characteristics and owners and the possibility of their co-existence, (7) the sexes and the two kinds of the period of longevity, (8) the different strata of the subterranean earth, the abodes of hellish beings and their life-periods, etc., (9) continents, oceans, mountains, countries, etc., on the surface of this globe and life-spans of human beings, birds, beasts, etc., (10) different grades of gods, their attendants, locations, means of enjoyment, and the solar system, (11) kinds of substances, their similar and dissimilar qualities, their location and operations, (12) the nature of pudgala (matter), its varieties, etc., (13) the rational explanation of conceptions of sat and nitya, (14) the formation of electrons and molecules, (15) the definition 1. For a splendid description the reader is referred to Professor Kirfel's work "Die Kosmographie der Inder nach den Quellen dargestellt" (Bonn. and Leipzig, 1920) (pp. 208-331), which is a systematic treatise based upon almost all available sources belonging to the Brahmanic, Buddhist and Jaina lore. 2. This has been dealt with by Dr. G. Thibau in his article "Astronomic, Astrologic and Mathematic" in Grundriss der Ind. Arischen Philologic und Altertumscunde III, 9 (Strassburg, 1899). Page #49 -------------------------------------------------------------------------- ________________ INTRODUCTION 13 of dravya and the reality or unreality of time, and (16) characteristics of properties and modifications along with the various types of the latter." The caritra-mīmārsā commences with the sixth chapter and goes up to the last (10th). The outline of 'these chapters is already drawn in the introduction to the 1st part (vide page 5); all the same it is being treated here once more with a view to facilitate the comparison of the subjects treated herein with those in the different systems of Indian philosophy. It mainly discusses the following 11 points : (1) The nature of āsrava, its varieties, and the kinds of karmans they give rise to, (2) the meaning of vratas, the types of vratins and the ways of achieving stability in their observance, (3) the disadvantages accruing from himsā, etc., and partial transgressions of vratas, (4) donation and its characteristics with its corresponding grades, (5) causes of the amalgamations of karmans with the soul and the various kinds of bondages, (7) sarvara or restraint, means for its achievement and its divisions and subdivisions, (8) shedding off of the kārmika particles and the ways of accomplishing this object, (9) the different grades of the sādhakas and their limitations, (10) causes leading to the attainment of omniscience and the nature of liberation, and (11) the path of liberation, the motion of the liberated, etc. Comparison of Subjects, etc. Jñāna-mīmārsă deals with knowledge. Its treatment is very near that in Nandīsutra inasmuch as it treats of the varieties of knowledge, their provinces, and their distinguishing characteristics. It, thus, differs from Pravacanasāra where the subject is examined logically and philosophically. The 7th sūtra will remind a Latinist of 'quis quid ubi quibus auxilis cur quomods quando. The order of the development of avagraha, iha, etc., (1.15-19) may be compared with nirvikalpa and savikalpa types of knowledge of the Nyāya philosophy and the corresponding 1. Out of these sixteen the first seven items form the basis of the 2nd chapter : the 8th, 9th and the 10th are the topics of the 3rd and the 4th chapters; and the rest are those of the 5th. 2. Analysis of the previous chapters, too, forms a part of the introduction to the 1st part, but the reason why it has been here taken up in details will be now obvious. 3. (1) comes within the compass of the 6th chapter, (2) to (5) of the 7th, (6) of the 8th, (7) to (9) of the 9th, and (10) and (11) of the 10th. 4. Who, what, where, by what means, why, how and when. 5. For example consider the following couplet of Muktāvali: “ari galdeTE4, Tarafa i HETI fait co-Roi Tu Tahu YG !" etc. Page #50 -------------------------------------------------------------------------- ________________ 14 INTRODUCTION prakriyā dealt with in Abidhammatthasangaha (ch.4, p. 18) of the Buddhists. Avadhi, manahparyāya and kevala, the three kinds of immediate or direct knowledge (I. 21-26) remind us of siddha, yogin and Tśvara of the Naiyāyika and Buddhistic systems. The treatment of manahparyāya seems to resemble paracitta-jñāna of the Yoga and Bauddha darsānas. The two divisions of pramāna (I. 10-12) as pratyakşa (including avadhi, manahparyāya and kevala jñānas) and parokşa (including mati and śruta jñānas) are, as it were, a synthetic and systematic synopsis of the various types of pramanas of the different non-Jaina systems of philosophy viz., two of the BVaisesika and sBauddha systems, three of the 'Sankhya and sYoga darśanas, four of the 'Nyāya darśana and six of the 1°Mīmāṁsā darśana. The line of demarkation drawn between knowledge and ignorance (I. 33) is similar to that drawn between yathārtha buddhi and ayathārtha buddhi of 11 Nyāya darśana and that between pramāna-buddhi and viparyaya of the 18Yoga system. The lucid and clear description of the nayas (I. 34-35) stands 1. "कथं ? उप्पादहितिभंगवसेन खणत्तयं एकचित्तक्खणं नाम ॥ तानि पन सत्तरस चित्तकूखणानि रूपधम्मानमाय ॥ एकचित्तक्खणातीतानि वा बहुचित्तक्खणातीतानि वा ठितिप्पतानेव पश्चारम्मणानि पश्चद्धारे आपाथमागच्छन्ति ॥"etc. 2. Cf. what Prasastapāda has observed in Nyāyakandalī. (p. 187). 3. "प्रत्ययस्य परचित्तज्ञानम् ॥३-१९॥" 4. For instance it is said in Abidhammatthasangaha (ch. 9, p. 50.) :"अभिजा च नाम इद्धिविधं दिब्बसोतं, परचित्तविजानना । पुब्बेनिवासानुस्तति, दिब्बचक्खू ति पञ्चधा ॥" For further corroboration may be consulted Nāgārjuna's Dharmasangraha (p. 4.) 5. Cf. Nyāyakandali (p. 213). 6. Cf. Nvayabindu (ch. I)-" द्विविधं सम्यग्यज्ञानं प्रत्यक्षमनुमानं च।" 7. Cf. the following couplet of Sankhya-karika"दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥४॥" 8. Cf. Yoga darsana___“प्रत्यक्षानुमानागमाः प्रमाणानि । १-७॥" 9. Cf. Nyaya sūtra (1. I, 3) "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ॥" 10. Cf. the Sabara bhasya of the Jaiminiya sutra (I. I. 5.):"औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत् प्रमाणं बादरायणस्यामपेक्षत्वात् ।" 11. See the following 35th section of Tarkasangraha (Bombay Sanskrit Series No. LV): स (अनुभवः) द्विविधो यथार्थोऽयथार्थश्च । तद्वति तत्प्रकारकोऽनुभवो यथार्थः यथा रजत इदं रजतमिति झानम । स एव प्रमेत्युच्यते । तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः । यथा शुक्ताविदं रजतमिति ज्ञानम्।" 12. Consider the following sutra of Yoga darsana:"प्रमाणविपर्ययविकल्पनिद्रास्मृतयः। १-६।" Page #51 -------------------------------------------------------------------------- ________________ INTRODUCTION 15 however unparalleled. In short, the jñāna-mīmāṁsā of Umāsvāti gives us xact idea of what Jainism has to say, in place of the pramānamīmāṁsā of the Vedic and the Buddhistic systems. Most of the topics included in jñeya-mīmāṁsā, are scattered here and there in the āgamas, hence their concise and connected treatment is the special characteristic of this work. The jñeya-adhikāra of Pravacana. sāra and the dravya-adhikāra of Pañcāstikāya no doubt cover up the province of the fifth chapter; but, their treatment is altogether on a different basis ; for, they resort to logic and deal at length with the topics. The subject matter of the chapters second to the fourth has been presented in a systematized way in its entirety ; such is not the with the original Brāhmana or Bauddha works written in sūtras. The third and fourth chapters of Brahmasutra, no doubt, deal with subjects like the stage after death, evolution, different kinds of jīvas, etc., which may stand in comparison with the corresponding portions of the Tattvārthasūtra and its bhāșya. Upayoga, the main characteristic of an animate object pointed out in Tattvārtha (II.8) does not seem to differ very much from jñāna or caitanya of the ātma-vādin darśanas. Though the description of the organs of sense in Tattvārtha (II. 15-21) appears to be different from those of the Vaiseșika and Nyāya systems, yet their names, objects, etc., tally almost word for word.1 The description of the five kinds of body, pārthiva etc., in the Vaišesika darśana and that of the two kinds of the body viz., sūksma linga and sthūla śarīra of the Sankhya system seem to differ from that in Tattvārtha (II. 37-49). But, does not the closer observation reveal the fact that they only represent the different sides of the same sort of experience ? The two kinds of the life-period and their propriety dealt with in Tattvārtha (II. 52) fairly resemble the corresponding treatment in Yoga 1. Cf. Nyāyasūtra I. 1, 12, 14. 2... See Tarkasangraha, sections 10-13 pertaining to přthvi etc. (B. S. S. No. LV). 3. See Sankhya-kārikā (v. 40-42): " पूर्वोत्पन्नमसक्तं नियतं महदादि सूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैरधिवासित लिङ्गम् ॥ ४० ॥ चित्रं यथाऽश्रयमृते स्थाण्वादिभ्यो विना यथा छाया । तद्वद् विना विशेषैस्तिष्ठति न निराश्रयं लिङ्गम् ॥ ४१ ॥ पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन । प्रकृतेर्विभुत्वयोगानूनटवद् व्यवतिष्ठते लिङ्गम् ॥ ४२॥" Page #52 -------------------------------------------------------------------------- ________________ 16 INTRODUCTION ('III. 22) and its 'bhāşya. Of course, the cosmography treated in the third and the fourth chapters is not to be found in any of the sutra-granthas. All the same, we find the same topic on a smaller scale in the bhāsya of Yoga da sana (III. 26) and in the Buddhistic works like Dharmasangraha (pp. 29-31), Abidhammatthasangaha (ch.5, p. 23), etc. The fifth chapter resembles the Vaiseșika and Sänkya darśanas more than any other in point of matter, method, etc. The six dravyas remind us of the six padarthas of the Vai. seșika darśana (I. I. 4). The way in which the similar and dissimilar attributes of these substances are represented in Tattvārtha resembles the one adopted in the Vaiseșika darśana. Though it is a fact that dharmastikāya and adharmāstikāya (V. 1, 17) belong exclusively to the Jaina metaphysics and that the nature of the soul viz., sconsciousness (V. 15-16) singularly differs from the one described in the other darśanas, yet there are some points relating to ātma-vāda and pudgala-vāda which Jainism shares as a common property with the other systems such as Vaišeşika, Sankhya, etc. Just as Jainism admits a plurality of souls (V.2) so do Nyāya, 'Vaiseșika and 'Sankhya systems. The pudgala-vāda of Jainism (V. 23-28) is considered by some scholars as a synthetic representation of the paramānuvāda . 1. " 99 F695897 TATETT Hexa at I 1-331" 2. See Sanskrit introduction. 3. This deals with the naraka-bhūmis, their supports like water, wind, etc., and denizens of hells; it describes madhyama-loka, etc., its mountains such as Meru, Nişa. dha, Nila, etc., its divisions like Bharata, Ilavrtta, Jambūdvipa and other continents. Lavana and other oceans; it treats of the upper loka along with the description of heavens, their residents, their paraphernalia etc. 4. Continents, oceans, pātālas, nārakas, gods, etc., form the subject matter. 5. " aty Pal, Razala, affiatatt, sport a TTA CITET E ! " etc. 6. “ T arrat qerautat ateriapizzi arafaifaTa 19-9-891". 7. See Nyāyakandali (p. 16 f.). 8. A student of modern psychology knows it too well that consciousness performs threa functions--a fact assumed by Jainism. 9. It may be added that the Jainas accept the puruṣa or rather an infinite number of the purūsas; but, in their hands not only do these cease to be passive spectators, but they become active architects of their own destiny, and through their own effort attain final emancipation bearing all the while full moral responsibility for conduct. Similarly prakrti is also reconstructed; it is made more definite, and is denied many of its psychological implications, and is given an atomic constitution. 10. “ 74979ra art" sa atiqangala (3-2-20) 11. See the following couplet of sankhya-kārikā : जन्ममरणकरणानां प्रतिनियमादयुगपत् प्रवृत्तेश्च । 96996ra fars gula | 9C U " . . Page #53 -------------------------------------------------------------------------- ________________ INTRODUCTION of the Vaiseșika idarśana and prakrtivāda of the Sankhya darśana ; for, it embraces both ārambha-vāda and parināma-vāda. The characteristics of ®kāla as defined in Tattvārtha (v. 22) and the question of its admission as an entity (v. 38) have a very great resemblance with those mentioned in the Vaiseșika darśana (II. 2. 6). This system looks upon time as a separate entity, whereas the Sānkhya does not. The definitions of sat and dravya can be compared very easily with pariņāminitya defined in the Sankhya and Yoga systems. The necessary environment for drapyārambha as regards the paramānus of the Vaiseșika system differs widely from the one for paud galika-bandha-dravyārambha of Tattvārtha (v. 32--35). The definitions of dravya and guna mentioned in Tattvartha 7,40) are very near those of the Vaisesika darśana ( I. 1-15, 'I. 1-16). The technical words for parināma-vāda used in Tattvārtha and in the Sankhya system are practically the same. The representation of sat as draoya, guna and paryāya in Tattvārtha reminds us of the treatment of 1. See Tarkasangraha, sect. 10-13. 2. See the following couplet of Sankhya-karikā: “प्रकृतेर्महस्तितोऽहकारस्तस्मात् गणश्च षोडशकः। Teniu ty TATT : 94 a 113 11” etc. 3. For the detailed description of this see my work Arhata.darśana-dipika (pp. 590-610). 4. “ STEFAAT gure part o f repeat I 7-7-4." 5. See Nyāyakandali (p. 48.) 6-7. Prof. A. Chakravartinayanar observes in his introduction (pp. XXIX and XXX) to Pañcāstikāya : "The term Dravya denotes any existence which has the important characteristic of persistence through change. Jaina conception of reality excludes both a permanent and unchanging real of the Permedian type and also the mere eternal flux of Heraclites. An unchanging permanent and mere change are unreal and impossible abstractions. Jaina Bystem admits only the dynamic reality or Dravya. ........................ The approximate parallel conceptions in the western thoughts will be Spinoza's substance, qualities and modes. Of course for Spinoza, there was only one substance whereas here we have six distinct substances or Dravyas. The term 'attribute' is used in a technical sense by Spinoza whereas it means merely the qualities in Jaina Metaphysics." 8. " Pengata 649RARTAR Toys , 19-9-942" 9. "Tapparuert einfatisarenportant sa T UTA, I 9-9-981" Page #54 -------------------------------------------------------------------------- ________________ 18 INTRODUCTION sat and pariņāma-vāda in the Sankhya system and that of dravya, guna and karman in the Vaisesika one. Chapters 6-10 answer the following questions and the like : What activities should be given up in life? What is the main origin of the undesirable activities? What are the consequences of not avoiding them? What are the means of avoiding them, if such a thing is possible? What activities should be indulged in, with a view to replace these? What will be the ultimate gain accruing from it? This entire subject is treated in Tattvārtha and other Jaina works in a style and technicality peculiar to itself. So, one is led to assume that Jainism has nothing in common with the other systems of thought. But careful and comprehensive study of the Bauddha and 'Yoga systems wherein cāritra plays an important rôle brings to light the wonderful resemblance between Jainism and these systems. No doubt, these systems use their own technical words; but the ideas underlying do point out a common background. In other words, all of them seem to enjoy the hereditary property consisting of the thoughts and deeds of the Aryans their ancestors. The treatment of cāritra-mīmāṁsā in Tattvārtha differs from that of the same subject in Pravacanasāra of Sri Kundakundācārya ; for, the latter does not deal with āsrava, etc., in the way these are expounded in Tattvārtha, and it only draws a picture of the life of a that too, of a Digambara sādhu. Pañcāstikāya and Samayasārā have developed caritra-mimāṁsā by resorting to īsrava etc., as in Tattvārtha, but there is a striking difference in their expositions. For, in these two Digambara works, we find logic and niscaya-naya holding the best card. To express it in clear terms Tattvārtha has dealt more with the vyāvahārika aspect than with the naiścayika one; every vow is treated exhaustively; all walks of life of both a layman and an ascetic forming the bases of the Jaina church are treated in toto. 1. A few of points of similarity may be pointed out. The four bhāvanās known as the Brahmavihāras treated in Visuddhi-magga (ch. IX) etc., the four kinds of meditation, the idea conveyed by nirvana, the third ārza-satya, and the five abhijnās dealt with in Dharma-sangraha (p. 4) and Abhidhammatthasangraha (ch. 9, para 24) etc., may be studied side by side with Tattvārtha (VII. 6, IX. 42-46, I. 12 and X. 7.) . 2. See Sanskrit introduction. Page #55 -------------------------------------------------------------------------- ________________ INTRODUCTION 19 It may be mentioned that there are certain subjects to which different degrees of attention have been paid by the different systems. Consequently that subject on which a special stress is laid by a particular system comes to be known as its unique subject or its distinguishing characteristic. For instance, examine the theory of Karman. The fundamental principles at least in their vague or crude form, are present in the Bauddha and Yoga systems, too; but their clear and exhaustive treatment is a speciality of Jainism. So, while dealing with Karmans in cāritra mīmārsā, Tattvārtha (VI. 11-26, VIII. 4-26) includes the entire subject in a nut-shell. As another example, may be cited the ideal of caritra. Jainism, Buddhism and the Yoga system as well define cāritra as annihilation of kaşāyas and klesa; but each system has been obliged to adopt its own plan for achieving this goal. Jainism is said to be emphasising deha-damana, Buddhism dhyāna, and Yoga system prānāyāma, śauca, etc. These within their limits are quite welcome, but when carried to extreme, they become objects of ridicule, and one darśanakāra is tempted to prove the nonvalidity of the means adopted by the other. As for example 3 Majjimanikaya looks down upon the penance of the Jainas. The easy-going life and the meditative attitude of a Buddhist has been jeered at, by Silanka Sūri, in his commentary to Sūtrakrtanga (III. 4,6). Prānāyāma, śaucha etc., meet with a similar fate at his hands in the same work (VII. 14 f.). Under these circumstances there is nothing unusual if there is not a single sūtra in Tattvārtha dealing with prānāyāma, etc., and if it does not point out the practical methods for meditation, described in the Bauddha and Yoga systems. The spheres of these discussions have been however utilised for the full treatment of parisaha and tapa, to which equal importance is hardly attached by the other systems. Though jñāna and cãritra as well are admitted in Jainism, Buddhism and Yoga system, yet they differ as to whether jñāna is to be recognised as the immediate and direct means of attaining freedom from metempsychosis. "Jainism holds the brief for cãritra; for, it looks upon jñāna as subsidiary and leading to cāritra. The other two systems hold the opposite view, inasmuch as they replace cāritra by jñāna, and consider the former as a subordinate of the latter. Before we close this chapter, we shall just cast a glance at the nature of moksa as expounded in different schools of thought. All the ārya schools 1. See Yogadarśana:(11. 3-14). 2. Sep Daśavaikālika (VIII. 2) where it is said " SETT AT ".. 3. See the 14th sūtra, * Page #56 -------------------------------------------------------------------------- ________________ 20 INTRODUCTION are unanimous in considering the complete cessation of misery for ever as mokşa. The Naiyāyika, "Vaišeșika, Yoga and Bauddha systems do not admit any other positive element as existing in the state of liberation. Complete and permanent absence of misery is in their opinion tantamount to happiness to be expected in this state. The Jaina and Vedānta systems however maintain that there is supersensuous and natural happiness besides the total non-existence of misery. Jainism goes a step forward and proclaims that not only knowledge but even other natural attributes of the soul shine in full effulgence in this liberated condition. Which is that place which the liberated occupy is a question that confronts Jainism only; for, in Buddhistic metaphysics, there is no room for an independent entity like ātman, and other systems like Vedānta have not to deal with this question as they recognise ātman as all-pervading or omnipresent. Tattvārtha answers this question, the reply being that a liberated soul goes vertically up to the top of loka and remains there for ever, never, never, entering the physical encasement for any reason whatsoever. It also assigns reasons for its upward motion, one of them being the previous activity, reminding us of the first law of motion enunciated by Sir Isaac Newton, This comparison could have been dilated upon but consideration of space does not permit us to do so. So, we have to close this chapter and open a new one fairly akin to it. Tattvārtha and some of the modern branches of knowledge. 5Tattvārthādhigamasutra and its bhāsya deal with many branches of knowledge, some of which have been pointed out by me in the English in 1. See the following sūtra of Nyāya darśana -"agerlaatista: I 9-9-731" 2. See Vaiseșika darśana :-" HO ZITATISATCHIV AIUT: 1 Y-R-701" 3. It has been remarked somewhere that Jainism is an uncompromising apotheosis of knowledge, and in a way, in Jainism, omniscience also is experimental, almost einpirical. This omniscience again is a negation of Noetics. There is no science or progression in omniscience. It is just the seeing of the whole Truth. 4. The Jaina idea of mokşa is absolute freedom from samsāra which is after all the entanglement of the soul in the vortex of karmans. Thus the life of the bhavya soul in samsāra is an infinite series without beginning but with an end which is mokşa. 5. This holds a prominent place even from the point of Jaina logic. Dr. S. Dasgupta M.A., Ph.D., observes in his work "A History of Indian Philosophy" (vol. I, p. 309) as follows: "In Jaina logic Daśavaikälikaniryukti of Bhadrabāhu (357 B.C.), Umāsvāti's Tattvārthādhigamasūtra, (1-85 A.D.), Nyāyāvatāra of Siddhasena Divākara (533 A.D.)............ deserve special notice." 6. This may be one of the reasons why Umāsvati is assigned a highly illus. trious place in the Jainą annals, and is held in great veneration by the Jainas, feel freedom from Thus ta which is not pri si Page #57 -------------------------------------------------------------------------- ________________ INTRODUCTION 21 troduction (p. 6) to the first part. Qut of them, we may treat here, the primitive zoology, as Prof, Winternitz names it or Umāsvāti's classification nals, the title under which this subject is treated in "The Positive Sciences of the Ancient Hindus" (pp. 188) by Dr. Brajendranath Seal M.A., Ph.D., in his own words : “A more thorough classification of animals is found in the ancient Jaina work, the Tattvārthādhigama of Umāsātvi, which the Jaina chronological lists enable us to assign with great probability to the fourth or fifth decennium after Christ (circa 40 A. D.). Umāsvāti's classification is a good instance of classification by series, the number of senses possessed by the animal being taken to determine its place in the series. Perhaps only senses actively determining the life-habits were counted. 1. First come animals with two senses, viz. touch (as evidenced by contractility of tissue) and taste (as involved in the selection and rejection of food). This division comprises (a) Apadika (Vermes without lateral appendages, Scolecids). (b) Nūpuraka (ring-like, with pendants, Vermes with unsegment ed lateral appendages, Annelids). (c) Gandupāda (knotty-legged, Arthropoda, including Crustacea, Myriapoda, etc.). (d) Some forms of Mollusca e.g. Sankha (Conchifera, Lamelli branchiata), Suktika (Pearl-mussel, Lamelli-branchiata), and Sambuka (Helix). (e) Jalūkā, Leeches (Annelids). II. Next come the animals with three senses, namely, smell in addition to the primordial senses of touch and taste involved in the contraction of tissues and the appropriation of food. Here also well-developed and active senses alane were perhaps intended; rudimentary or dormant senses were not reckoned. This division comprises (a) Pipilikā (ants, Formicidæ, Hymenoptera). (b) Rohinikā, Red ants (Formicidæ, Hymenoptera). (c) Upachikā, Kunthu, Tuburaka, Bugs and Fleas (Hemiptera, Hemimetabola). 1. This section forms also a part of Appendix B to "The positive background of Hindu sociology" Bk.I, an attractive work of Prof. Benoy Kumar Sarkar, M.A. The observa. tion is made after Dr. Seal has treated in this Appendix Caraka, Prasastapāda, Uda. yana, Patañjali, Sus'ruta, Dalvana, Chāndogya and Sankara, the dietary animals in Caraka and Şuśruta, snakes in Nāgārjuna, and snakes in the Purānas, - Page #58 -------------------------------------------------------------------------- ________________ INTRODUCTION (d) Trāpusavija and Karpāsāsthikā, Cucumber- and Cotton weevils and Lice (Aptera, Ametabola). (e) Šatapadi and: Utpataka, Spring-tails (Aptera-Ametabola). (f) Trinapatra, Plant-lice. (g) Kāştha-hāraka, Termites, White ants (Neuroptera, Hemimes tabola). III. Then come the animals with four well-developed and active senses, i.e. sight, smell, taste and touch. This division comprises (a) Bhramara, Varața, and Sāranga-Bees, Wasps and Hornets (Hymenoptera, Holometabola). (b) Maksikā, Puttikā, Dansa and Maśaka, Flies, G flies, and Mosquitoes (Diptera, Holometabola). (c) Vrischika and Nandyāvarta, Scorpions and Spiders (Arach nida, Arthropoda). (d) Kita, Butterflies and Moths (Lepidoptera, Holometabola), and (e) Patanga-Grasshoppers and Locusts (Orthopteral Hemime tabola). IV. Finally come the animals (man and the Tiryak-yonis) with five well-developed and active senses. Omitting man, this division comprises (a) Matsya, fishes. (b) Uraga. (c) Bhujanga. (d) Pakşi, Birds, and (e) Chatuśpada, Quadrupeds. Uraga and Bhujanga in popular use mean reptiles; but here evidently.Bhujanga is taken to mean oviparous limbed animals (limbed reptiles and Batrachians) and not creatures whose movements are crooked or in the form of a bent bow; and Uraga stands for apodal reptiles, including snakes (Ophidæ). It will be seen that the first three divisions fall under the Invertebrata, and the fourth is identical with the Vertebrata. This last division (the Vertebrata) is sub-divided on a different basis, viz. the mode of reproduction. The sub-divisions are three : A.--Andaja, oviparous (Pisces, Reptilia and Batrachia), e.g. Şarpa (Snakes Ophidia, Reptilia), Godha, (Varanjdæ, Liza Page #59 -------------------------------------------------------------------------- ________________ INTRODUCTIO rds, Reptilia), Krikalāsa (Chameleons, Reptilia), Grihagolika (Common Lizards, Lacertilia), Matsya (Pisces), Kūrma (Tortoises, Chelonia, Reptilia), Nakra (Crocodiles, Reptilia), Siśumāra (Dolphin or Porpoise, Cetacea) and Birds proper with feather wings--the Lomapakşa pakşis. Porpoises are erroneously put here, being really viviparous like other Cetacea. Frogs are not mentioned in this list. The omission is strange. Perhaps (as in Suśruta) frogs were believed to be Udvijja (eruptive or metamorphic) and not Andaja (oviparous). But Susruta mentions the frogs after the quadrupedal and centipedal Reptilia (Kanava, Godheraka, Galagolika and Satapadī). B.-Jarāyuja, mammals born with placenta, including all mam mals other than the Potaja (here Jarāyuja is used in a restricted sense): (1) Man, (2) Cow, (3) Buffalo, (4) Goat and Sheep, (5) Horse, (6) Ass, (7) Camel, (8) Deer, (9) Yak (Chamara), (10) Hog, (11) Bos Gavæus (Gavaya) - Ungulata, (12) Lion, (13) Tiger, (14) Bear, (15) Panther, (16) Dog, (17) Jackal, (18) Cat (Carnivora), etc. The apes, though not expressly mentioned, are also to be included. C.-Potaja, a class of placental mammals comprising the Deci duata with the exception of Man, the Apes and Carnivora, e.g. Sallaka (Porcupine, Rodentia), Hasti (Elephant, Proboscidea), Svavit and Lāpaka (Hedgehogs and other creatures that lap up, Insectivora), Saśa and Sayika (Hare, Rabbit, and Squirrel, Rodentia), Nakula (Ichneumon, which though carnivorous is supposed to come under the Deciduata), Mūșik (Mice, Rodentia), and the Charma-paksa Paksis, so-called birds with leathern wings (Bats, Chiroptera) e.g. Valguli (Flying-Fox), Pakşivirāla (Flying-cat, Micro-Chi. roptera) and Jalukā (apparently meaning blood-sucking Bats or Vampires, though these are scarcely found in the Old world). The Potaja class thus comprises the following Deciduata: Probo. scidea, Rodentia, Insectivora and Chiroptera. The term Potaja is intended to signify that these animals are born without the placenta which is thrown off as an after-birth, whereas such of the Jarāyujas as are not Potajas are born with placenta attached to the Page #60 -------------------------------------------------------------------------- ________________ INTRODUCTION embryo. But it is not easy to explain why Man, the Apes and the Carnivora should not also be reckoned among the Potajas." As regards the opinion of Dr. Seal about atoms, matter etc., as gathered by him from Tattvārtha sutra and its bhāsva. I may quo work (pp. 93-97) above-referred to the atomic theoroy of Jainas :-- “Of the nine categories of the Jainas, that of Ajiva (the not-soul or non-Ego) consists of five entities, four of which are immaterial (stad), viz., merit, demerit, space and time, and the fifth, material (a, possessing figure). The last is called Pudgala (matter), and this alone is the Vehicle of Energy, which is essentially kinetic, i.e. of the nature of motion. Everything in the world of not-soul (the non-Ego) is either an entity (ru), or a change of state in an entity (regia). Pudgala (Matter) and its changes of state (92447) whether of the nature of subtile motion (IFTR) or of evolution (pon), must furnish the physical as opposed to the metaphysical basis of all our explanations of Nature. Padgala (Matter) exists in two forms,--Añu (atom) and Skandha (aggregate). The Jainas begin with an absolutely homogeneous mass of Pudgalas, which, by differentiation () breaks up into several kinds of atoms qualitatively determined, and by differentiation, integration, and differentiation in the integrated (TTTTT, HET, HEHET-Umāsavāti, chap V, Sūtra 26), forms aggregates (Skandhas). An Añu has no parts, no beginning, middle or end. An Añu is not only infinitesimal, but also eternal and ultimate. A Skandha may vary from a binary aggregate ( 6) to an infinitum (STF ). A binary Skandha is an aggregate of two Añus (atoms), a tertiary Skandha is formed by the addition of an atom (Añu) to the binary (aws) and so on ad infinitum. The ascending grades are (1) what can be numbered (6), (2) indefinitely large (BTHETH), (3) infinity of the first order (1977), (4) infinity of the second order (79501977), and so on. General Properties of matter. The special characters of the Pudgalas (Matter) are of two kinds, (1) those which are found in atoms as well as aggregates, and (2) those which are found only in aggregates. Qualities of touch, taste, smell and colour come under the first head. The original Pudgalas being homogeneous and indeterminate, all sensible qualities, including the infra-sensible qualities of atoms, are the result of evolution (RUTH). Every atom thus 1. It may be added that this article is published as an appendix in the chapter on the "Mechanical, Physical and Chemical theories of the Ancient Hindus," in Dr. P. C. Ray's Hindu Chemistry (vol. II, pp. 178-183). Page #61 -------------------------------------------------------------------------- ________________ 25 evolved possesses an infra-sensible (or potential) taste, smell and colour, (one kind of each) and two infra-sensible tactile qualities, e.g. a certain degree of roughness or smoothness (or dryness and moistness?) and of heat or cold. Earth-atoms, Ap-atoms, etc. are but differentiations of the originally homogeneous Pudgalas. The tactile qualities (,,,a) appear first, but qualities of taste, smell and colour are involved in the possession of tactile qualities. An aggregate (Skandha), whether binary, tertiary or of a higher order, possesses (in addition to touch, taste, smell, and colour) the following physical characters:-(1) sound, (2) atomic linking, or mutual attraction and repulsion of atoms, (3) dimension, small or great, (4) figure, (5) divisibility, (6) opacity and casting of shadows, and (7) radiant heat-and-light. INTRODUCTION Sensible qualities.-Tactile qualities are of the following kinds :hardness or softness, heaviness or lightness (degrees of pressure), heat or cold and roughness or smoothness (or dryness and viscosity ?). Of these, the atoms (Añus) possess only temperature, and degrees of roughness or smoothness, but all the four kinds of tactile qualities in different degrees and combinations characterise aggregates of matter from the binary molecule upwards. The Jainas appear to have thought that gravity was developed in molecules as the result of atomic linking. Simple tastes are of five kinds-bitter, pungent, astringent, acid and sweet. Salt is supposed by some to be resolvable into sweet, while others consider it as a compound taste. Smells are either pleasant or unpleasant. Mallishena notes some elementary varieties of unpleasant smell, e.g. the smell of asafoetida, ordure, etc. The simple colours are five-black, blue, red, yellow and white. Sounds may be classed as loud or faint, bass (thick) or treble (hollow), clang or articulate speech. The most remarkable contribution of the Jainas to the atomic theory relates to their analysis of atomic linking, or the mutual attraction (or repulsion) of atoms, in the formation of molecules. The question is raised in Umāsvāti's Jaina Sūtras (circa A. D. 40?)-what constitutes atomic linking? Is mere contact (or juxtaposition) of atoms sufficient to cause linking? No distinction is here made between the forces that bind together atoms of the same Bhuta, and the chemical affinity of one Bhuta to another. The Jainas hold that the different classes of elementary substances (Bhutas) are all evolved from the same primordial atoms. The intra-atomic forces which lead to the formation of chemical compounds do not therefore differ in kind from those that explain the original linking of atoms to form molecules. 4 Page #62 -------------------------------------------------------------------------- ________________ 26 INTRODUCTION Mere juxtaposition (in) is insufficient ; linking of atoms or molecules must follow before a compound can be produced. The linking takes place under different conditions. Ordinarily speaking, one particle of matter (96) must be negative, and the other positive (faqayt); the two particles must have two peculiar opposite qualities, roughness and smoothness (47 and ffaria, or dryness and viscosity ?) to make the linking possible. But no linking takes place, where the qualities, though opposed are very defective or feeble (597 ). We have seen that, ordinarily speaking, two homogeneous particles, i.e. both positive, or both negative do not unite. This is the case where the opposed qualities are equal in intensity. But if the strength or intensity of the one is twice as great as that of the other, or exceeds that proportion, then even similar particles may be attracted towards each other. In every case, change of state in both the particles is supposed to be the result of this linking, and the physical characters of the aggregate depend on the nature of this linking. When particles of equal intensity (negative and positive) modify each other, there is mutual action; in cases of unequal intensity, the higher intensity transforms the lower, it being apparently thought that an influence proceeds from the higher to the lower. All changes in the qualities of atoms depend on linking. A crude theory, of the chemical combination, very crude but immensely suggestive, and possibly based on the observed electrification of smooth and rough surfaces as the result of rubbing. The interpretation of Fe and fie as dry and viscous must be rejected in this connection as untenable. The Tattvārthādhigama of Umāsvāti which expounds the theory, most probably dates back to the first half of the first century A. D." Jaina cosmography As already observed, the third and the fourth chapters of Tattvārtha deal with cosmography. Instead of giving its outline, I shall ther place before the reader the inferences drawn by Dr. R. Shamasastry, B.A., Ph.D. about the divisions etc. of Jambūdvīpa. He commences his article "The Home of the Ancient Hindus and their policy of racial fusion" by observing that “fabulous as is the geographical account of the world given in the Brāhmaṇic and Jaina lite. rary works, it seems to contain some reliable facts, though too difficult to Page #63 -------------------------------------------------------------------------- ________________ INTRODUCTION 27 recognise at a mere glance." He has examined Vişnupurāna (II.) on the one hand and Tattvārtha and 1 Tattvārtha-rājavārtika on the other. According to this Vārtika (II. 10) "the Bhārata land is so called on account of king Bharata who ruled over it for the first time, and is situat. ed in the midst of the Himalayas (in the north) and the three oceans the east, south and west). The Haima vata land is not far from the Himalayas and is situated between the lower range of the Himalayas in the south and the higher range of the Himalayas north and between the Eas. tern and Western oceans, Evidently Bhärata-land is India proper from lat. 8° to 32° north, the Haimavata is a long strip of land comprising central part of China, Tibet, Turkistan and Asia Minor enclosed between the latitudes 320-40° north." Then the Vārtikas, 9, 10, go on defining the Harivarsa as follows:-- "The Harivarsa is so called because of the white colour of the inhabitants resembling the colour of hari, a lion. It is situated between the Nisadha land in the north and the higher range of the Himālayas in the South and in the midst of the oceans in the east and the west." It needs no saying that it is a strip of land comprising the north of China, the lower portion of Russia, both Asiatic and European and of Europe adjacent to the Caspian, the Black and the Mediterranean Seas comprised within the north latitudes 40° and 430, "The Videha is so called because of the people making no attempt at getting rid of their body (birth) or at embellishing their body with reli. gious rites for emancipation; and it is situated between the Nisadha land in the south and the Blue (Nilavata) Mountains in the North and between the eastern and western Oceans. It is divided into four parts: the Eas. tern Videha, the Western Videha, the Uttara Kurus and Deva Kurus. Some say that the Eastern Videha is situated to the east of Meru (axis of the earth) the Western Videha to its West; and the northern and the southern parts of the centre) of this land are called Uttara Kurus and Deva Kurus respectively. But this is wrong. The strip of land situated bet. ween Nila and the Nisad ha countries between the Meru in the north and : 1. The bhāşya and its commentary do not give the complete description of the different kşetras, necessary for deduction, perhaps because they are well-known and are completely treated in Jambūdvīpaprajñapti etc, Page #64 -------------------------------------------------------------------------- ________________ 28 INTRODUCTION . . the sea in the south is the Eastern Videha; the Western Videha is situats ed to the West of Nisadha, to the east of (another) Nila, to the north of the sea and to the south of Meru. The Uttara Kuru is situated to the West of the Gandha mādana Mountain, to the east of Malayavat, to the north of the Nile, and to the south of Meru; and the Deva Kuru is situated in the midst of the Saumanasa Mountain in the north, the Vidyutprabha in the West, Nisadha in the south and Meru in the North." .. Evidently Videha comprising Nisadha and the Kurus seems to be a name given to the strip of land running from the sea of Japan in the east as far as the Bay of Biscay in the West and across Roumania between latitudes 43-46°; for Ramyaka Varsa, the land comprising Roumania is the next division which is defined (II. 10, 14, 15) as follows:-- * ""The Ramyaka is so called because of the charming scenery of the land and is situated between the Nila, Mountain in the south and the gold yielding mountain or land (Hairanya) in the north and between the eastern and western oceans.” Clearly this is a strip of land running from the Pacific Ocean in the east, across north Roumania to the Bay of Biscay in the West, between latitude 46°–51. .. "The Hairanyavata land is so called because of its not being far from the Hairanyavata or Rukmi Mountain and is situated in the midst of Rukmi in the south, Sikharī in the north, the eastern and western Oceans.” "Airāvata is so called on account of a king of that name having once ruled over the country; and is situated in the midst of Sikhari -Mountain in the south and the three oceans, eastern, western and the northern. . : Clearly Airāvata land is the Arctic Region and below that must necessarily be the Hairanyavata land.” ' The problem of the UniverseThe problem of the Universe comprising the animate and the inani cts is so wide and intricate, that it has attracted the attention of the great thinkers from the hozry past down to the present day. The solutions of this difficult problem are varied and even at times conflicting. According to some this universe is a creation of the Almighty God. Some interpret the world-process as the creation of something out of nothing. Some make use of the spider's web in explaining the projection we Page #65 -------------------------------------------------------------------------- ________________ INTRODUCTION 29 and final reabsorption of a real universe, while to some it is nothing but a. dream-like reality. To many a scientist the creation by the Will of God is unacceptable; the evolution of the cosmos is according to them based upon the eternal, unerring and self-adjusting laws of nature interacting between matter and energy. Thus we see that not only do the theologians differ in their opinions but as we shall see even the scientists propound different theories to account for the origin of the cosmos. For instance Laplace, a celebrated Mathematician of the 18th century resorted to an explanation technically known as the Nebular Hypothesis. Physics and chemistry both agree in proclaiming that there is con mass and that matter is indestructible. The well-known physicist Sir Oliver Lodge observes : . “We may all fairly agree, I think, that whatever really and fundamentally exists, so far as bare existence is concerned be independent of time. It may go through many changes, and thus have a history; that is to say, must have definite time-relations, so far as its changes are concerned; but it can hardly be thought of as either going out of existence or as coming into existence, at any given period, though it may completely change its form and accidents; everything basal must have a past and a future of some kind or other, though any special concatenation of arrangement may have a date of origin and of destruction.” . With this may be compared the very definition of sat given in Tattvārtha (V. 29). In this connection may be cited McDougall's Physiological psychology whereby the immortality of the soul is easily established. The modern experimental psychology is generally coming round to the view that the soul is a simple substance and as such deathless and immortal. In the words of Mr. C. R. Jain, Bar-at-Law "it is incapable of disintegration or of being destroyed, because what is not made up of parts cannot be pulled to pieces in any way." Thus, in the true self or soul there is no difference, no diversity, no meum and tuum. It is well-known to students of modern Mathematics and Science that a new field has been opened by Professor Albert Einstein, the celebrated German physicist and Mathematician who has been prea . 1. The present shape of the earth viz., an ellipsoid bulged out at the equator and flattened at the poles and the formation of the rings of Saturn are cited as the verification of this theory. Page #66 -------------------------------------------------------------------------- ________________ 30 INTRODUCTION ching his " Theory of Relativity” since 1905 A. D. in the teeth of bitter opposition and unpleasant criticism. Before we mention its fundamental propositions, we shall just touch upon the theory of Sir Isaac Newton which is surpassed by it. According to Newton, there are three fundamentally independent entities-time, space and matter, He conceived of time as not depending upon space and matter for its existence. According to him flow of time will remain unaffected even if the entire world were reduced to a point and will go on even if there were no events to take place. Space is independent of both time and matter, It will pull on whether it was occupied by matter or not. Matter is equally independent of time and space; for, matter must exist somewhere and somewhen is an idea based upon its occupying space and time, since it is practically impossible to conceive of space lasting for no time and matter unoccupying space and time, the two great categories of the critical philosophy of Kant. 1. In this connection the attention of the learned reader may be drawn to the special following cable sent from Pasadena (California) Feb. 5 and published in The Times of India p. 9. on the 6th February 1931: "Prof. Einstein has formed a new theory of cosmography. The audience at Mount Wilson Carnegie Institute grasped with astonishment yesterday when Prof. Einstein declared that "No matter what equations are used, space can never be anything similar to the old symmetrical spherical space of theory." In these few words he swept away his original concept of the Universe. Prof. Einstein added that the foundation of the general principle of relativity was unsatisfactory and required further development." 2. This is due to the fact that the precision and accuracy of the Newtonian theory was thrice successfully challenged by Prof. Einstein. The first case was in connection with the motion of the perihellion of the orbit of Mercury. The second refers to the deflection of light under gravitational field as predicted by Einstein. This was verified at the time of the two total solar eclipses of the years 1919 and 1922 and proved to be true. The third case is connected with his prediction about the vibration of an atom on the sun being slower than that of a similar atom on the earth, This was verified in 1926 A. D. 3. According to Zeno and Chrysippus, time is to be defined as "the extension of the motion of the world"-a ceaseless motion of the universe, an endless succession of eternal events. See Zeller's "Stoics, Epicureans and Sceptics" (pp. 186-187). 4. He declares in his "Critique of Pure Reason": "time does not change, but phenomena change in time"; also "everywhere space has three dimensions and cannot in any way have more" and again "there is only one time and there is only one space." In short according to Kant time and space are absolute. 5. In this connection we may quote from the introduction to Pañcāstikāya (xx): "The Jaina system of thought is so peculiarly consistent with modern realism and modern science, that one may be tempted to question its antiquity. Still it is a fact, that such a system flourished in India several centuries before the Christian era," Page #67 -------------------------------------------------------------------------- ________________ INTRODUCTION 1A Brief Sketch of the Theory of Relativity It follows according to Newton's mechanics that there is nothing motionless in an absolute sense and motion can be discovered in relation to something else assumed to be at rest. Rotatory motion on the other hand appears to have an absolute existence and can be inferred from the presence of centrifugal forces. Thus rotating bodies disclose their secrets, whereas bodies at rest or in translation keep their secrets. Possibility of absolute motion necessitated its discovery. Michelson and Morley's Light-Experiments on the absolute motion of the earth could not discover this motion. Einstein's explanation explained this dilemma. He says that a question as to whether a body is really in motion or at rest is meaningless and ought not to be asked. Motions with regard to different systems of reference will of course be different; but one is not to be thought of as more real than another. 31 Einstein's doctrine about absolute and relative motion is plain common sense, but its consequences when it is taken seriously are revolutionary and startling. A given spatio-temporal arrangement of the events of the world has validity for a particular reference-system at rest. For any reference-s ystem in motion with regard to these the spatio-temporal arrangement is different. In other words time flows in a different manner for observers in relative motion and each observer has his special kind of timeflow. Thus space and time are interdependent and relative. Measures of space and time carried out by observers in relative motion will be different and even the idea of absolute simultaneity has to be given up. The law of momentum which has held its ground so long thus loses its significance. Even the mass varies according to the motion of the mass. Search for a law which will explain this behaviour of the mass led Einstein to discoveries of the facts of utmost importance. He showed that energy and matter were convertible terms, and gain in energy meant gain in mass. If we apply unflinchingly this principle of relative motion to bodies in various states of motion, it is no longer possible to admit the objective existence of forces. In fact force regarded as a potential pull lying in wait to seize a body and drag it through space must be relegated with the old fashioned ether to the limbo of mathematical fictions. If the old idea of force is to be given up how are we to account for a permanent gravitational field? Einstein's reply is that we must regard the irreducible accelerations as expressing intrinsic characters of space and time occupied by the attracting body. Space itself has quasi-phy1 For this article I am indebted to my friend Prof. M. L. Chandratreya, M. A, Page #68 -------------------------------------------------------------------------- ________________ 32 INTRODUCTION sical properties correlated with those of matter' immersed in it. It is these properties, not the sun's action at a distance which determine the behaviour of bodies in its gravitational field. Thus the law of gravitation which Einstein offers as a substitute for Newton's law is about the metrical properties of space around the attracting mass. In short, space is said to be curved'. Since it is to have universal validity it must be a mathematical formula whose form is preserved when change is made from any one system to any other; and since each system has its own time-measures as well as its own space-measures, time as well as space must be involved in the metrical properties with which the law deals. Thus Einstein has shown that the old view of the world was extremely simple, and that its events are not contained in the two great receptacles of space and time but exist in an endless variety of modes of spatio-temporal connection. But a spatio-temporal system is not unreal simply because it turns out that there is a multiplicity of them instead of only one, nor is the unity of nature or the universality of physical laws destroyed. The idea of curvature of space (spatio-temporal continuum) leads to the idea of the magnitude of the universe. From observations we can realize that the average density of matter in the universe is the same everywhere. According to Newton's Theory this points to stellar universe being an island in infinite space which is being gradually and systematically impoverished. According to Einstein's theory universe is an irregularly curved surface something like the rippled surface of a lake. As the average density of the world must be positive, however smallit may be, the universe will be quasi-spherical. The theory supplies a connection between the spaceexpanse of the universe and the average density of matter in it. Thus the universe is finite but it does not mean that it is rounded. It is like the surface of a sphere which is finite but has no boundaries and an observer can go on continuously travelling without ever arriving at the end of his journey. De Sitter has calculated the average density of matter in the Universe as 10-28 times the density of water, of course relying upon the new theory of gravitation propounded by Prof. Einstein. On the basis of this density, the circumference of the Universe comes to 100 million "light-years, its total mass is found to be 1054 grams or 1020 times the 1. Light is assumed to be travelling at the rate of 86,000 miles per second ; so, one light year is equal to the distance covered up by light at the end of a year. A light year is a unit of distance selected for measuring interstellar distances, and its approximate value is equal to 63000 times the distance from the Earth to the Sun. Page #69 -------------------------------------------------------------------------- ________________ INTRODUCTION 33 mass of the sun, and the total number of electrons to be 1078, one of the many Universal constants recognized in Physics. The Jain metaphysics According to Jainism, we have the adualism of the animate and the inanimate; both of these though distinct and alien in nature can be however grouped under the head of sat or dravya. Thus Jainism is both monistic and dualistic, of course from different stand-points. Under the animate come the infinite number of souls, each endowed with the capacity for infinite, all-embracing knowledge, bliss unfettered by time and space, and thus baffling understanding, etc. These capacities are rather latent in the case of the unliberated, which may be compared with the latent power of electricity in an electrifying machine requiring only the operation of a suitable apparatus in order to be elicited. The liberated state may be expressed by an equation ātman=paramātman. The inanimate include dharma, Sadharma, bākāśa (space), pudgala (matter) and kāla (time). Thus, in all, we have six substances, out of which time is according to the Svetāmbaras a quasi-substance i.e. to say it is figuratively called a substance. Dharma and adharm peculiar to Jainism. They may be designated as non-psychical substances, in a sense accounting for 'motion and rest. All the six substances, are uncreate and indestructible. There never was a time when these six 1. Those who cannot think of these high numbers may refer to "The New Physics” by Arthur Hass Ph. D. (pp. 152-153) where he gives an illustration of the development of bacteria. 2. There are other systems, too, where we find dualism of some sort or other. For instance the Sankhya philosophy admits the dualism of puruşa and pradhāna and the Vedānta of the Brahman and Māyā. 3. With this may be compared the fact that Jainism is both monotheistic and polytheistic monotheistic because it holds that God is all-knowing or omniscient and that there is one kind of omniscience, and polytheistic because it holds that the number of the omniscient is not only one, a dozen or so, but is infinite. 4-6. Motion in Jaina doctrine is intimately associated with these three cate. gories. Moreover, to accept the reality of motion of physical objects we have to postu. late the reality of space. 7. Motion has always been an unintelligible perplexity-a riddle of Sphinx to the idealists. Both in the east and the west, they have fought shy of this by taking refuge in the conception of mayā or appearance. Zeno trying to defend the unchangeable adamantine Absolute of Parmenides introduced four arguments against the reality of motion which were considered as invincible for several centuries and which figure in some form or other in Kantanian antimonies and Hegelian dialetic. It may be mentioned that these arguments are refuted by modern Mathematicians. 8. The school of Heraclitus asserted that there was no real rest and that everything was constantly in flux and hence, in motion. The school of Parmenides on the other hand contended that motion was an impossibility and that rest which was ever immutable was essential to Reality. Page #70 -------------------------------------------------------------------------- ________________ 34 INTRODUCTION were one homogeneous substance or when they were not differentiated. This remark applied to the past holds good for the future, too. That is to say each remains what it is. A soul never becomes a non-soul and vice versa. Space never becomes matter. Matter never becomes a conscious thing. To put in a nutshell, the six dravyas, in spite of their common characterstic of sattva are fundamental and irreducible, one to another. These six do not need causes; some of them are themselves the causes of events. To speak metaphorically, they form the stage of the whole drama of the Universe. • 1Dharma and adharma are both real substances; they are not illusive or unreal. They are eternal, amurta, devoid of touch, etc. and co-terminous with one another as well as with lokākāśa, or filled space. They are therefore non-existent in the aloka or the infinite space left to itself. As jiva and pudgala move of and by themselves, dharma is strictly passive. Similarly adharma also is a 'passive substance; for, the jiva and pudgala stop or come to rest of their own accord. Dharma and adharma are thus only instrumental in motion and rest respectively, that is to say, they are devoid of any kind of direct causal potency. It may be pointed out that we cannot treat any one of them as logically prior to the other. Nor can we conceive that one of them tends to counteract the effect of the other and thereby the order in the universe is brought about as the resultant. Furthermore, it is not possible to maintain that dharma and adharma resemble the principles of Love and Hate, the principle guaranteeing motion within limits and the principle of gravitation respectively, or the electro-magnetic influences, positive and negative like those inherent in the constitution of an atom. Moreover, we cannot attribute to them any sort of dynamic energising just as we cannot think of them as centripetal and centrifugal forces. Thus dharma and adharma are the accompanying conditions of motion and rest i.e. are assistant in making the moving object move and the stationary object stationary. They are never, the dynamic, active or productive causes of motion and rest. 1. The picture of dharma and adharma which is depicted here is mainly based upon the article "Adharma" published in the Jaina Gazette (Vol. XXIII, Nos. 10-12) 2. If adharma were active and it alone were to function in the Universe there would be absolute rest and universal cosmic paralysis; in such a case, there will be the necessity of a counteracting force roughly called dharma which would guarantee free movements. Page #71 -------------------------------------------------------------------------- ________________ INTRODUCTION 35 Though these two substances have the same place ( deśa) as both pervade the whole of lokākāśa, have the same extent (sansthāna), operate in the same time, are cognizable in the same way (darśana), are interpervasive (avagādha) inasmuch as they pervade each other through and through, are knowable and are without form (rupa), yet they are not essentially only one substance; for, their functions are essentially different. Form, taste, etc., are found in one and the same substance, in the same time and so on. But are we justified in completely identifying the former with the latter ? We cannot also reasonably assume that ākāśa can replace dharma and adharma, as it cannot perform their functions. For, the function of ākāśa is simply to give space. If the functions of dharma and adharma can be also attributed to it, there would be no difference between loka and aloka, and so some of the animate and inanimate objects will be lost to us forever. The very fact that we have the ordered universe-a cosmos and not a chaos as well as the unlimited empty space shows that motion and rest cannot be associated with ākāśa but must have distinct substances as their accompanying causes. It is no doubt true that in the absence of ākāśa as the locating substance, dharma and adharma will cease to function. But that is not a justification to identify ākāśa with them. In the Vaiseșika system we find kāla, dik and ātmans recognized as distinct substances. These cannot operate without ākāśa, yet ākāśa as a substance is differentiated from them. If we can attribute different modes of functioning to one and the same substance, why should the Nyāya philosophy admit the doctrine of the plurality of souls? Why should also the Sankhya system say that there are three fundamental attributes of the prakrti viz., sattva, rajas and tamas? Why should it not premise that one and the same attribute manifests itself in three essentially different ways ? And what again would be the justification for the Sankhya theory for the multiplicity of the puruşas? If we turn to the Buddhistic system, do we not find that it recognises no less than five skandhas viz., rūpa-skandha, vedanā-skandha, sanjñā-skandha, saņskāra-skandha and vijñāna-skandha ? Is it not there admitted that the four skandhas cannot operate without the rest ? Yet does the Buddhistic philosophy deny the doctrine of the five different skandhas ? It may be contended that since dharına and adharma are formless they cannot help other substances in their moving or stopping. Against this contention it may be said that even formless substances can be operative. Does not ākāśa give space to substances though it is formless ? Is not pradhāna formless as it is supposed to be evolving for the sake of puruşa ? Is not vijñāna of the Buddhists though formless accepted as the condition of the genesis of nāma, rūpa, etc.? Is there not a similar case with apūrva of the Vaiśesika philosophy ?. Page #72 -------------------------------------------------------------------------- ________________ 36 INTRODUCTION We may just examine the attempt made by some to trace and establish a connection between the metaphysical and ethical significances of these two words, dharma and adharma. We know what they mean in Jainism. In Indian ethics they signify merit and demerit or virtue and vice.1. There is a tendency to think that the metaphysical sense of dharma is its old and original significance which has determined its ethical sense later on. It is pointed out that according to Jainism the liberated have a natural tendency to go upwards and dharma is the principle of motion which assists them in their upward motion to the land of the blissful. A jīva is enabled to go upwards only by doing meritorious deeds. Thus, the word dharma came to signify a good or a pious act. Similar is the case with adharma. However clever this hypothesis may be, the obliged connection between the metaphysical and ethical senses of dharma or adharma does not appeal to me as logical or chronological. For, in Jain metaphysics, dharma assists even a soul descending to even the seventh hell. Furthermore, it does not only help the jīvas but material bodies too, in their motions in any direction. In the case of adharma it assists the liberated souls to stay in the blissful upper region, just as well as it helps a soul even in the seventh hell--a fact hardly consistent with its ethical sense. So does it not seem futile to attempt to find out a connection between the metaphysical and ethical senses of dharma and adharma, the peculiar and sole property of Jain metaphysics ? The bhāşya and its authorship We shall now examine the question of the identity of the sūtrakāra and the bhāsyakāra. At the very outset, I may mention that even now, I hold the same opinion as I expressed in the introduction (p. 9) to the first part of this work. For, I have not come across any valid argument that obliges me to alter it. On the contrary the closer examination leads me to stick to it with greater force. To start with, it may be stated that the śvetāmbara com mentators, authors and others as well consider the introductory couplets, 1. With these two opposite principles which are considered by some as explaining the phenomena of the world may be compared the Ahura Mazda, the good principle and the Ahriman, the evil one of Zoroastrianism, God and the Evil Spirit or Satan of early Judaism and Christian theology, and the Devas.and Asuras of the Vedas. 2. The 30thi couplet is quoted by Sri Municandra Sūri in his commentary to Dharmabindu (vide p. 32), a work translated into Italian (see G.S.A.T. Von A. Ballini in G. S. A. I. 25, 1912, 117 ff.). Page #73 -------------------------------------------------------------------------- ________________ INTRODUCTION 37 known as the sambandha-kārikās1, the 32 verses in the 10th chapter and the colophon as forming a part and parcel of the bhasya. It may be argued that the authorship of the 31 couplets which form the background for the sutra and the colophon may be very well attributed to the sutrakāra. But let us see if this admission is free from any flaw. If the bhasyakara is a separate individual from the sutrakāra-a fact extremely doubtful we may naturally expect him to commence his gloss with mangala and end it with prasasti. But, as this is not the hard and fast rule to be observed by every writer, we may leave it aside and question as to why the bhāṣyakāra has not expounded the couplets and the colophon, when they belong to the sūtrakāra ? Does this not lead us to infer that these, rather, form the splendid links of the chain of the bhasya? "I am practically inclined to attribute to Umasväli, the author. ship of even Prasamarati though I know that there is at least one instances where apparently the bhasya of IX, 6 differs from it (pt. II, p. 192). . This was by the by to determine the provinces of the text and then bhāṣya. We have now to establish the identity for their authors. 1. As the very name suggests these karikas point out the object of composing the sutras. They are designated as bhasya-kärikäs by Sidhasena Gani (see pt. 1, p. 20). 2. Out of these the 8th verse is the 693rd verse of Sastravārtāsamuccaya composed by Sri Haribhadra Suri. At the end of Rajavartika and in Tattvarthasara of Sri Amṛtacandra, we find all these verses with slight changes in the number, etc. Of course Sarvarthasiddhi takes no notice of them. In Lokaprakāśa (canto II, V. 85-89) we find the 7th, the 9th, the 10th, the 11th and the 12th verses quoted. 3. These beautifully recapitulate the whole text. 4. I may point out the reasons why I am led to hold this opinion. Firstly, the learned commentator Siddhasena Gani definitely holds this opinion as can be seen from his statements on p. 328 (pt. 1) and p. 195 (pt. II.) Moreover, the 120th verse of Praba marati is quoted by Jinadasa mahattara in his work Nikitha-curni, who flourished in the eighth era of Vikrama (see his curgi on Nandisutra). The 218th verse of Prabamarati is quoted by Sri Abhayadeva Suri, in his commentary to Sanmatitarka (p. 64). Over and above this so far as I know no scholar worth the name has refuted this opinion. On the contrary Prof. Winternitz considers it to be a work of Umasvati; for, in his Geschichte der Indischen Literatur (Vol. II, p. 358) he says "Ein anderes Werk des Umäsväti das Prasamaratiprakarapa, ist mit Kommentar herausgegeben and übersetzt (nur der Anfang)." [Prasamaratiprakaraṇa, another work of Umasvati is edited with a commentary and elucidated by A. Ballini in G. S. A. I. 25, 1912, 117 ff. ]. 5. This is however reconciled by Siddhaṣena Gayi (pt. II, p. 193), Page #74 -------------------------------------------------------------------------- ________________ INTRODUCTION In certain places in the bhāsva for instance, the 26th and the 31st couplets and the bhāsya to V. 22, 37,40 and 42, we find the expressions in the first person as I, 914: , 392TA:, meaning I shall say, we shall say, we shall explain. The explanation of the corresponding portion promised hereby is not to be found in the bhāşya as expected; but is present in the sūtras. Hence can it not be reasonably deduced that the sūtra and the bhāsya are the works of one and the same individual ? 1 In other words if the bhāsyakāra and the sūtrakāra were two distinct individuals the promised information was to be found in the bhāsya. It will be certainly preposterous to assume that the bhāsyakāra forgot to explain them or that to his surprise he later on found these very materials in the sūtras and hence did not elucidate the problems. This would mean that the bhāsyakāra is completely incompetent for the task undertaken by him.. So this is an opinion which no sensible man will endorse after he has carefully gone through the bhāşya. For, the scholarly review of the bhāṣya bears testimony to its lucidity, forcibility, naturalness, exactness and such other inherent properties as are found in a bhāsya, true and trustworthy and scientific and systematic as well. One is simply wonderstruck to observe that the bhāsyakāra is not at all compelled at any time to twist the meaning of any sutra or sūtras, to find fault with the composition of any or 1 A student of Kāvyaprakasa will be reminded of a parallel argument advanced by Vaidyanātha Sarasvatitirtha, Chakravarti, and others who attribute the kārikā and vrtti to one and the same author after scrutinising the kārika (X, 94). The last part of it viz., māla tu pūrvavat implies from the context that the figure mālā-rūpaka follows the rule laid down for the figure malopamā. This, however, is not expounded in any of the previous kārikās, but is explained in the vrtti. So it indicates that the kārika and the vrtti form one block. Vaidyanātha has worded his argument in this connection as follows: "एतदेव सूत्रं सूत्रवृत्तिकृतोरेकत्वे ज्ञापकम् , मालोपमायाः सूत्रावनुक्ताया वृत्तावेव कथनात्." - Kāvyamāla 1912, p. 329. For other agreeing opinions see Bhatt V. R. Jhalakîkara's commentary (Bombay Sanskrit Series, p. 599). Side by side may be mentioned the case of the identification of the authorship of Dhvanyāloka consisting of some basic kārikās with that of prose comments thereon called vrtti. The author of the vrtti, as admitted on all hands is the great Kāshmirian poet and critic Anandavardhana. Mr. A. Sankaram, B. A. equals him with the author of Dhvanyaloka. Vide “Proceedings and Transactions of the third Oriental Conference," (pp. 85-89). On p. 86 he observes : ............in the opening kārikā a promise is held out that the writer would expound the nature of Dhvani for the pleasure of Sahçdayas and this promise is not stated to have been fulfilled in the last kārikā as might naturally be expected, but it is done so only in the last verse of the Vritti." brdayas and this promise is not Page #75 -------------------------------------------------------------------------- ________________ INTRODUCTION to resort to different readingsı for any of them. This is another argument which can be advanced to prove that sūtras and the bhāsya have come down from one and the same pen. For, do we not notice the artificiality, vagueness, possibility of different interpretations, alterations in the readings, etc., in case of works viz., the text and the commentary, when they have been composed by different individuals? Take for instance Sarvārthasiddhi, Tattvārtharāja or the commentaries of the Brahmasūtras, the splendid work of Śrī Bādarāyana. These are not elucidated by the author himself, but they are left to com mentators. We easily see how they are obliged to find fault with the style, in which the sūtras are composed, and the different interpretations they are forced to resort to, indirectly suggesting the vagueness of the sutras, etc. The third argument in favour of this common authorship is that no scholar has come forward up till now to point out the reasons why we should discard the common authorship. On the other hand Siddhasena Gani approves of the joint authorship. See p. 72 of the 1st part. His explanation on p. 72 about the significance of using jñānam instead of jñānāni in (I. 9) furnishes us with an additional argument in favour of this. Even modern scholars Prof. Hermann Jacobi, a scholar of inter national reputation, Prof. W'internitz and Pandit Sukhlal, the well-known editor of Sanmati-tarka to mention a few out of many are not only wholeheartedly in favour of this common authorship but at least the last even criticizes the opposite view practically held by the Digambaras in special. The learned German scholar (Prof. Jacobi) honoured as Jaina darśana Divā. kara by the Digambaras makes the following observation in his article "Eine Jaina Dogmatik Umāsvāti's Tattvārthādhigama sutra" published in Z. D. M. G.( Vol. 60, pp. 287-325 & pp. 512-551). 1. The total absence of the variants distinctly suggests that even if the bhāşya is not svopajña, hardly sufficient time has elapsed between its composition and that of the sūtras. 2. This is borne out by his following statement in Geschite (vol. II, pp. 351-352); "Im engsten Anschlafs an den Kanon werden in diesen Sūtras und dem von Umāsvāti selbst verfafston Kommentar Psychologie, Kosmogrophie, Metaphysik und - Ethik der Jainas behandelt." [In closest harniony with the canon, these sūtras and the commentary composed by Umāsvāti himself deal with psychology, cosmography, metaphysics and ethics of the Jainas.] 3. The Bharat Jain Mahamandal alias Jain Young Men's Association (established in A. D. 1899) conferred this title on him on the 27th December 1913... Page #76 -------------------------------------------------------------------------- ________________ INTRODUCTION O. I may add that by merely discarding the common authorship, the Digambaras cannot assert that Tattvārthādhigainasūtra is their sole property. For, have they not to reconcile some of the statements that go against their dogmas? Besides, can any scholar well-versed in the Digambara literature name any work, inscription or the succession-list of unchallengable authority and belonging to a period prior to the 9th century, in which there is a clear statement that Umāsvāti, a pupil or a granddisciple of Kundakundācārya is the author of the Tattvārthasutra? Will he further enlighten persons like me as to why not a single well-known commentary out of the three ranging from the fifth to the ninth century explicitly expresses that Tattvārtha is a work of Umāsvāti and this author belongs to the Svetāmbara, Digambara or any other school of thought ? Vācaka Umāsvāti and his knowledge of Mathematics From the colophon we learn that Śrī Umāsvāti of Nyagrodhika went on foot to Kusuma pura and there he composed this work known as Tattvār. thādhigama(sutra). It should be remembered that in olden days Kusumapura was well-known as a seat of Learning for Mathematics. It is generally referred to as the city where Aryabhatta, the great Mathematician flourished. Our author must have gained advantage from this place. The very first reference from which we can infer his knowledge of Mathematics is the third illustration he has given while explaining that even when the life-period is 1. For their description the reader is referred to my Sanskrit introduction to part I (p. 25-27). 2. In this connection one may record the opinion of Prof. Winternits expressed by him in Geschichte ( Vol. II, p. 351 ) : .... "Als einer Schüler des Kundakunda bezeichnen die Digambaras den Umāsvāti, den sie auch Umāsvāmin nennen. Da er aber anschanungen vertritt, die mit denen der Digambaras nicht in Einklang stehen, haben sie schwerlich rech, wenn sie inh als einen der Ihren in Anspruch nehmen." (The Digamba ras call Umāsvāti who is also known as Umāsvāmin, a pupil of Kundakunda. But, since he represents views which are not in harmony with those of the Digambaras, they are hardly right (justified) in regarding him as one of their own.] 3. In the commentary written by Vidyānandi himself to his work Āptaparikşā (v. 119) there is the expression viz., "arai LETAIFHIEQTAR: ". This can only throw a side-light to the fact that Umāsvāmi has written some work dealing with the Jaina tattvas but not necessarily this Tattvarthadhigamasūtra ; for, such an assertion must be corroborated by some other evidence. Page #77 -------------------------------------------------------------------------- ________________ INTRODUCTION 413 lessened, there is no room for faults like krtanāśa etc., (see pt. I, p. 225). This points out that he is familiar with the method of multiplication and that of division as well, by factors. In the ordinary method operations are carried on with the two numbers considered as a whole, while, in this other method operations are carried on, in the successive stages by factors, one after another, of the multiplier and the divisor. Of course the final result is the same in either case, but the second method is s simpler than the first. It may be remarked en passant that since Umāsvātihas thus utilized the second method to explain a metaphysical principle, it must have been very familiar to the intelligentsia of his time. That he is: conversant with 'formulæ for determining the circumference of a circle, its area etc., is borne out by the bhāşya of III, 11 (p. 258). Here he mentions that the circumference of a circle is v10 d. Thus we see that according to him v 10 is the value of the modern #, which is after all only a fair approximation. Date of Vācaka Umāsvāti We shall now start with the assumption that Umāsvāti who is the author of Tattvārtha and who hence occupies a very important place in the hierarchy of Jaina teachers is the author of the bhāsya as well, so that when his date is settled, there remains. nothing to be said about the date of the bhāşyakāra. The colophon at the end does not mention the date of the composition; so we have to gather materials which are useful to us in tackling this knotty problem. Unfortunately, there is no reference whatsoever in the Sthavirāvali of Kalpasūtra or any pattāvală about his dīksā-guru or vidyā-guru or any of his pragurus. So these names though mentioned in the colophon serve no useful purpose in this direction. However, the name of the branch to which our author 1. As regards their discovery etc., the reader is referred to "The Jaina School of Mathematics, an article written by Prof. Bibhutibhusan Datta, and published in the Bulletin of the Calcutta Mathematical Society (vol. XXI, No. 2, 1929). . 2. Six of them may be expressed as under : (0) C= 102" ; (ii) A=3 Cd; (iii) c= 4h(d - h), (iv)h = }(d - da-c"), (u) = 76h2 +0, (vi) d = (h+ )/h, C denoting the circumference of a circle of diameter d, A its area, a the arc of a segment of the circle less than a semicircle, cits chord and h its height or arrow. The portions of the circumference of a circle between two parallel chords is half the difference between its corresponding arcs. This is the seventh mensuration-torinula. In Jambūdvipasamāsa attributed to Umāsvāti we come across all these formulæ except the fourth which is however stated therein as h = Vasco)/6. 3. Those who will object to this assumption may consider the solution of this problem as fixing the date of the bhāsyakāra. 4. Two branches of the Vatsa-gotra to which our author belongs are mentioned by Aśvalāyana in his Srautasūtra (Bibliotheca Indica XII. 10-6-7, p. 875). Bāna and the author of Nyāyabhāşya, too, belong to this gotra, Page #78 -------------------------------------------------------------------------- ________________ 42 INTRODUCTION belongs mentioned therein can give us some clue about his date, in case Tucchair-nāgara is identified with ucсanāgarī which is mentioned in the sthavirāvali, as the sākhā having its origin in Arya Santiśrenika. So it may be roughly estimated that Umāsvāti has not flourished earlier than 471 Vira era. Hartmut Piper assigns the 5th century as the date of Umāsvāti. This is borne out by the following remark he has made in his work “ Die Gesetze der Weltgeschichte" p. 118: "'Der buddhistische Humanismus hat in Buddhaghosha (5. Jahrhundert), der jainistische in Umasvati (5. Jahrhundert)............ In the "History of the Medieval School of Indian Logic" (p. 8) his date is mentioned as 1-85 A. D. The critical study of Tattvārthasūtra and its bhāsya reveals the fact that the statements therein are not wholly in favour either of the Svetāmbara tradition or the Digambara one, though they have a greater leaning towards the former. This may lead us to infer that Umāsvāti has flourished in the period when the two sects were not sharply differentiated one from the other. That is to say, his works bear the date very near that of the schism which is mostly admitted as 79 or 82 A. D. The date of Sarvārthasiddhi is generally accepted to be the fifth or the six century. And as this is a very old commentary, it may be deduced that this determines terminus ad quem of the date in question. Thus the date of Umāsvāti ranges between the 1st and the 4th centuries of the Vikrama era. Under these circumstances it will not be futile to note certain * parallel ideas etc., found in this work of Umāsvāti, the āgamas and non-Jaina works of not later than the 3rd century. For, though 1. See p. 6 of this introduction. 2. The Buddhistic humanism has its leader in Buddhaghoşa (circa 5th century), the Jainistic in Umāsvāti (circa 5th century)............. 3. Cf. Prof. Winternitz's remark in his Geschichte (vol. II, p. 351): “Wahrscheinlich gehört er einer frühen Zeit an, in der die beiden Sekten noch nicht so scharf voneinander getreunt waren." 4. One who is hereby inclined to jump to the conclusion that one must have borrowed from the other may ponder over the following cases where the wordings are exactly the same :(1) Yoga darśana II. 46 = II. 46 = Sankh Sankhya darśana III. 34 Nyāya darśana 1. 1.7 = Sankhya darśana I. 101 Vedānta darśana IV. 1.1 = Sankhya darśana IV. 3 Kamaśāstra ch. I, p. 187 : Grhya sutra I. 3.10 I. 3.20 187-188 = III. 8. 8 "वत्सः प्रस्नवने मेध्यः ३वा मृगग्रहणे शुचिः। Tofa: 4591d a aith AFI". is found in the Dharmasūtras of Vasiştha and Baudhāyana with very slight and in material variations. With some further modifications, this verse is found in the Samhitas of Manu and Vişnu also. () · 188 = ",3 Page #79 -------------------------------------------------------------------------- ________________ INTRODUCTION 43 the latter especially cannot directly help us at present in deciding the date, yet they shall be useful when other important materials are within our reach. Uttarādhyayana, a Jaina āgama at least traditionally believed to be older than the : Vaisesik a sūtras, the work of Kanāda of the 1st century according to many gives us three glaring instances as below: Uttarādhyayana Kaņāda Sūtra Tattvārtha I TOTITATE31 codi (XXVIII, 6) Pluunaa paaftar 464- 9992117 9674 G (I-1-5). (V, 37) 2 yuccaferant got (96) Uppyyorata zinaaritsa. 3478121 Agor your कारणमनपेक्ष इति गुणलक्षणम् । (V, 40) (1-1-16) 3 AFTSSEAUTT Pret (X) STITHI që graft p ara dar Ruta: fer A (II-2-6)! Take a SRT (V, 22) We see here that the definitions of dravya, guna and kala seem to have for their basis Uttarādhyayana and as the development-source Kanādasūtras. Moreover, there are some striking resemblances in expression as well in ideas between Tattvārtha and some important works of Kundakundācārya, e.g., the three sutras of Tattvārtha (V. 29, V. 27 and V. 29) of the Digambarā version are embodied in the following gāthā of Pañcāstikāya : “दव्वं सल्लक्खणियं उप्पादव्वयधुवत्तसंजुत्तं । गुणपज्जासयं वा जं तं भण्णंति सव्वण्हू॥१०॥" There is a great resemblance between Tattvārtha and its bhāsya on one hand and Yogasūtra and its bhāşya on the other. Even then it will be premature to assert that one is influenced by the other. 1. Even if this is doubtful, it will not be going on a wool's gathering ; for, it will surely give us an opportunity of comparing the different works of great importance. 2. See pp. 28-30 of the introduction in Sanskrit, Page #80 -------------------------------------------------------------------------- ________________ INTRODUCTION However as a typical case may be pointed out the bhāsya of Yogasūtra. (III, 22). Here we find the same Itwo instances out of the three mentioned in the Tattvārtha viz., a wet garment and dry grass. as illustrating the two kinds of ayur-vipāka. The four pramānas of Nyāya darśana (I-1-3) are mentioned in the bhāsya of Tattvārtha (I-6, 35). The refutation of the separate existence and maintenance of arthāpatti, sambhava and abhāva found in the bhāsya of 1, 12 reminds us of Nyāya darśana (2-2-1). The bhāsya of I, 12 contains the expression frag found in the definition of pratyakşà as given in Nyāya darśana (I-1-4). The Mahābhāsya of Patañjali and Nyāya darśana (I-1-15) use the word anarthāntara for paryāya meaning a synonym. The same is the case with Tattvārtha (see 1, 13). The Bauddhas have been referred to in the bhāsya of III, I and V, 23 as tantrāntarīyas. We cannot say for certain whether the Buddhistic views epresented have been borrowed by Umāsvāti from the Pāli pitakas or those composed in Sanskrit by the Mahāyānas. The elucidative literature The different commentaries etc., written with a view to cidate the Tattvārthasūtra and its bhāsya remind us of the Brahmasūtra and its commentaries. Just as the different commenta tors holding at times even quite the opposite views from each other have tried to support their interpretations of the Brahmasūtra by quoting horities of the Upanisads so have the commentators—both the Svetămbaras and the Digambaras exerted themselves to prove that their interpretations of the Tattvārthasūtra are in complete harmony with their sacred works, the āgamas or their traditions. This leaves us to infer that the Tattvārthasūtra holds the same unique and important place in the Jaina darśana, as does the Brahmasūtra in the Vedānta darśana. Though these two Sūtras have this external similarity, yet it must be borne in mind that there is not so wide a gulf between the views of the commentators of Tattvārthasūtra as is unfortunately the case with those of the Brahmasūtra. The latter differ even in essential aspects, whereas the former are mostly agreeing in their exposition of the fundamental 1. Pandit Sukhlal informs us that these are not to be found in the existing Jaina āgamas, Page #81 -------------------------------------------------------------------------- ________________ INTRODUCTION 45 doctrines. The little differences which are due to the sectarian spirit hardly become of a very serious character; for, there is scope for the possibility for their synthetic treatment and reconciliation, In the introduction to the first part are mentioned the different commentaries, etc., pertaining to the Tattvärtha. To their list may be added the following names : The tabba in Gujarati by Śrī Yasovijaya Gani, the Gujarati explanation (vivecana) by Pandit Sukhlal and if admissible a 2pocketedition of mine, the commentaries in Sanskrit by Bhaskaranandin, Padmakirti, Kanakakīrti, Rajendramauli, Prabhācandra and others, and those in Canarese language by Divakaranandi, Balacanda and others. Out of these the first three belong to the Svetambara school, while the rest to the Digambara one. In spite of the fact that all of these are not published, it is not possible to describe each and every one of them; so I shall say a few words in connection with two of them. The tabba is a work of Sri Yasovijaya Gani who is not the same individual as the distinguished savant and voluminous writer Nyayaviśārada Nyāyācārya Mahāmahopadhyāya Vācaka Yaśovijaya. He seems to have flourished not earlier than the 17th century. Just as the voluminous writer above referred to has expounded Aṣṭasahasri, the work of the Digambara scholar Sri Vidyanandin, so has this Gani explained the sutras of the Tattvärtha mostly endorsed by Sri Pujyapada. One of the striking features is that wherever there is a difference between the interpretations of the two sections of the Jainas, he has given the Svetambara point of view. He seems to be the first to write a ṭabba and to have tried to interpret the Digambara version of the sutras as giving the meaning palatable to the Svetambaras, thus presenting the scope for compromise of the conflicting attitudes. 1. Sri Devagupta Suri's commentary has within its compass only the sambandha-karikas; that is why his name was not mentioned in this list. 2. This is published by Mr. H. B. Shah. It contains the original sutras, their translation in Gujarati and explanation of difficult phrases, etc., here and there given as footnotes. 3. The 19th sutra of the 4th chapter referring to the names of the 16 svargas is one which cannot be easily interpreted as to suit the Svetambara tenets. This seems to be the reason why he has replaced this sutra by the one to be found in the S'vetambara school. It may be added that the idea of 16 svargas appears to be somehow or other of a later origin; for, the old works of the Digambaras mention the 12 kalpas. Page #82 -------------------------------------------------------------------------- ________________ 46 INTRODUCTION The commentary written by Sri Sivakoti is not available at present. But its existence is inferred from the colophons of some inscriptions. He is reported to be a pupil of Sri Samantabhadra. If this is true, he stands prior to Pujyapada as a commentator of the Tattvartha sutra. Out of the various commentaries written directly on the Tattvar tha sutra four deserve to be especially mentioned as they have systemati cally elucidated and added to the beauties of the Jaina philosophy, have discussed the main features of the other schools of thought and have a historical importance. The 'bhäşya, the work of the author himself is one of them, the rest being 'Sarvarthasiddhi and the two Vārtikas. These three are surely written after the schism in the Jaina church and are the works of the Digambara scholars of no small erudition. The Bhasya and Sarvarthasiddhi : We shall examine in detail these two works as each of them is at least the oldest jewel in their own school of thought. From a glance at the pages 347-355 of this part it will be clear that there are two versions of the original sutras composed by Umäsväti, one of which is accepted by the Svetambaras and the other by the Digambaras. The Svetambara version is consistent with the 'bhasya, whereas the other. with Sarvarthasiddhi. So they may be rightly styled as the bhāṣyamanya and Sarvarthasiddhi-manya versions. The differences in the versions can be mainly classified under three heads (1) the number, (2) interpretation and (3) different readings. (1) 344 is the number of the sutras according to the bhasya and 357 according to Sarvarthasiddhi. (2) The interpretations of IV 20, V $33-35, 38 and VIII '26 deserve to be specially mentioned. 1. It may have been that this is named after Mahabhasya, the commentory to Astādhyay, 2. There is a work of this name in the Buddhistic literature. See Pt. Sukhlal's introduction to Tattvartha (p. 80). A work of a Vedantacarya is also so named. The works of Ramanuja and Vyasa Bhatta, too, have the same titles. 3. As regards the value of the bhagya Prof. Jacobi observes in Z. D. M. G. (vol. LX, pp. 289-90): Von den fünf uns erhaltenen Werken Umāsväti's ist das Tattvarthadhigama-· Sutra mit dem Bhasya das umfangreichste und bedeutendste. Es ist eine Kurze Dogmatik der Jainas, ein pravacana Sangraha, wie es sich selbst nennt. Prasamarati und śravakaprajñapti sind zum Teil ähnlichen Inhalts; ersteres Werkschen Kann aber her als ein... (logosprotreptikos ?) bezeichnet Werden, unt letzteres ist ansdrücklich für die Belehrung der Laien eingerichlet." [Of the five works of Umasavati which have been preserved, the Tattvarthadhigama Sutra with the bhagya is the most copious as well as the most important one. It is a short dogmatics of the Jainas, a pravacana-sangraha as it calls itself. Prasamarati and Sravaka-prajñapti have partly the same contents, and partly deal with the same subject. The former tract can better be designated as...and the latter is explicitly arranged for the benefit of the laymen. ] 4-7. These respectively refer to the number of the svargas, the "linking of atoms or molecules," independent existence or the reality of time, the classifications of the punya-praktis, etc. Page #83 -------------------------------------------------------------------------- ________________ .. INTRODUCTION (3) If we leave aside one different reading noted in Sarvārtha siddhi (II, 53), it may be practically asserted that no Digambara commentator has altered any of the sutras mentioned therein. So it appears that if at all changes have been made in the original sūtras, it is Pujyapāda to whom they may be ascribed for the present. The same is not the case with the Svetāmbara commentators; for, the version of the bhāsya has not been free from additions, alterations, etc. This is corroborated by the discussions of different readings indulged in by Śrī Siddhasena Gani. At times we find that the portion belonging to the sutra is included in the bhāsya, some times two sūtras have been combined together and at times one sūtra has been resolved into two. It may be here added that as there is not a single different reading of any sūtra referred to by the bhāsyakāra, no two opinions can be divided at least in asserting that very little time must have elapsed between the compositions of the text and the bhāşya. This indirectly proves that the bhāsya is older than Sarvārthasiddhi. Really speaking the bhāsya is as old as the text itself, a corollary following from the 'identity of their authors established on pp. 38-39. Under these circumstances it is but natural if one considers the bhâsya-mānya version as much nearer to the original and more reliable than the other viz. Sarvārthasiddhi-mānya. The conclusion that the bhāsya is older than Sarvārthasiddhi can be arrived at in three different ways: (1) style, (2) development of thought and (3) the sectarian spirit, what is deduced from one being supported by the others. First of all we shall examine them from the stand-point of the style. The style of the bhāsya is more simple, lucid and natural than that of Sarvārthasiddhi. In the latter, the topics of the former have been dilated upon; so, one is led to assume that the former has served as a model for the latter, unless one comes across a commentary older than both of these. Grammatical discussions as well as those about the non-Jaina systems of philosophy are treated at a greater length in the latter than in the former. The latter resorts to pros and cons, a fact conspicuous by its absence in the former, This will show that the latter is a later development of the former.4 1. See pages 175 (II, 24), 195 (II, 37), 321 (V, 3), 44 (VII, 3), 56 (VII, 5), 76-77 (VII, 10), 133, 135 (VIII, 7), 149 (VIII, 12), 167 (VIII, 19), 206 (IX, 6), 222 (IX, 7), and 233 (IX, 18). 2. A student of psychology can very well realize why the Digambaras are not prepared to endorse the statement that the bhāşya has been composed by the sūtrakāra "himself; for, if they did the authority and the authenticity of their version of the sūtras and their interpretations will not be unquestionable. 3. Cf. the explanations to I, 1. 4. Explanations of I, 2; I, 12; I, 32; II, 1 etc., may be examined in this connec tion. Page #84 -------------------------------------------------------------------------- ________________ INTRODUCTION The third and the last argument now to be advanced may be more convincing and conclusive than the preceding. Hereby we shall examine the extent of sectarianism present in the bhāsya and Sarvārthasiddhi, The nature of the conception of time, the question as to the omniscient taking food or not, the liberation of women, etc., have been some of the points where the two sections of the Jainas are firmly divided. We see in Sarvārthasiddhi that these have been decided and endorsed in a sectarian way. The bhāşya remains completely neutral and does not denounce the Digambaras, while, on the other hand Sarvārthasiddhi mentions the Svetāmbaras along with the non-Jainas as mithya-drstis. . A question may here arise as follows: Why did not Pujyapāda accept as an authority the bhāşya, when it is older and more neutral and even when it has served him as the best model possible ? The answer to this question is that though these are the enviable characteristics of the bhāsya, it should not be forgotten that not only do many statements therein not support the Digambara doctrines but they directly go against their very system. So, as there was no other alternative, he took an independent course and attempted to interpret the original sūtras probably after altering them at times so as to suit the Digambara stand-point, wherein he seems to have made a free use of the standard works of Sri Kundakundācārya. * Before reviewing the commentary composed by Śrī Siddhasena Gani which seems to be posterior to Sarvārthasiddhi but co-existing with, if not anterior to Tattvārtharājavārtika and Tattvārthaílokavārtika, we shall take the bird's eye-view of these two Vārtikas so that all important commentaries of the Digambaras composed up to the 10th century may have been outlined thereby, The two Vārtikas Out of the two Vārtikas the name of Tattvārthaílokavārtika seems to have been selected by the author on coming across the Mīmāṁsāśloka. vārtika of Sri Kumārila Bhatta. Rājavārtika is a work composed by Ranarangmalla but I am not sure about his date, so I cannot say if Tattvārtharājavārtika is named after it. Akalankadeva of the ninth century has used Sarvārthasiddhi, in composing his Tattvārtharājavārtika so much so that it may be considered as its commentary. All 1. See V. 38; VI, 14 ; VIII, 1; IX 9, 11 and X, 7of the Svetāmbara school. 2. See VIII, 1. 3. See Sānkhya-pravácana-sūtra. Page #85 -------------------------------------------------------------------------- ________________ INTRODUCTION 49 the same, the style in which the old as well as some new ideas are presented herein can permit us to call it an original work. This is written in prose like Nyāyavārtika of Sri Udd yotakara and Pramānavārtika of Sri Dharmakirti. It seems that anekānta or more than one-sided view-point is the main key-note of this work. Whatever discussions metaphysical etc., we find in this work centre round this beautiful doctrine of the Jainas, fruitlessly attacked by Śrī Sankarācārya, Sāntarakṣita and others. Tattvārthaílokavārtika is composed in verses by its author Sri Vidyānandi of the ninth century who has freely borrowed the marvellous ideas from Sarvārthasiddhi and Tattvārtharājavārtika as well. This work stands unparalleled amongst the various commentaries to Tattvārtha so far as at least the refutation of the Mīmāṁsā darśana is concerned. It is a matter of great delight that both the Jaina vārtikas here referred to are commented upon by their authors themselves ; hence they differ from the Mimāṁsāślokavārtika. It may be added that the development of the philosophical and metaphysical ideas of the different schools of thought started from the bhāsya culminates in Tattvārthaślokavārtika, To the further credit of its author may be mentioned the fact that it is he who defended against Kumārila both Akalanka and Sri Samantabhadra, respectively the commentator and author of Aptamīmāṁsā, the work vigorously criticized by this great mimāmsaka. The commentary of Sri Siddhasena Gani This monumental commentary seems to have been composed in a place near Ujjain, an inference based upon the statement“ atsiraferat ada" (pt. I, 21). This is the only completely available bhāsyānusārint commentary of the Svetāmbaras that is printed. It is practically the biggest of all the available commentaries belonging to both the sections of 1. This doctrine is not confined to philosophy but permeates every department of life and thought. It finally cultivates spirit of toleration, one of the fundamental features of the religious life of India. This is one of the cardinal characteristics of Jainism which any impartial seeker of truth is bound to cherish admiration for. 2. He is generally also named as Pātrakesarin, but this assertion is challenged by some Digambara scholars. 3. For his works the reader is referred to the introduction of Laghīyastrayi. 4. The work of the joint authorship of Haribhadra and Yaśobhadra is a commentary completely available but it is unpublished. There exists Vācaka Yaśovijaya's commentary also but it is only partly available and published, too, so far.. 1 Page #86 -------------------------------------------------------------------------- ________________ 50 INTRODUCTION O. the Jainas. To put it plainly it is even bigger than one of the Vārtikas above referred to; for, its extent when computed in anuştup metre comes to 18202, whereas those of Tattvārtharājavārtika and Tattvārthaílokavārtika to 16,000 and 20,000 respectively. It must be borne in mind that this commentary does not only deal with the original sūtras but elucidates even the 'bhāsya; so, there is no wonder, if from the point of view of lucidity it cannot perhaps excel Sarvārthasiddhi or Tattvārtharājavārtika. But it should not be forgotten that in no way is it surpassed by any of these Digambara works so far as the rich treasure of the treatment and discussion of the various darśanas is given to us as a legacy. It may be noted that Siddhasena Gani belongs to an orthodox school, a fact that is not only evident from his colophon but also from the importance he has attached to the Āgamas. For him, the Āgamika statement is par excellence superior to any of the conclusions however logical they may be. He will discard the latter in preference to the former whenever there is any clash between the two. It seems he has not even spared the well-known logician "Siddhasena Divākara, though he has complete reverence and highest regard for him. Thus he resembles Sri Jinabhadra Gani ksamāśramana in his attitude towards the importance of logic. The study of this commentary reveals the fact that Siddhasena Gani is not furrowing a virgin soil. It seems there were at least four to five commentaries already composed prior to the period of this 1. Even certain facts not mentioned in this bhāşya are accounted for by the commentator as could be seen from pp. 38, 40, 54, 56, 64 etc., of the first part. 2. Under these circumstances it will not be amiss to remark that this is a vast field for the student of Jainism to labour in, and the harvest, if well garnered, will be of advantage not only for the history of the Jaina thought but also, it may be hoped for Universal philosophy. 3. The second verse of this colophon informs us that Dinna Gani, the third predecessor of Siddhasena Gani taught his pupils the pravacana without using books (written). So, one may infer that our commentator belongs to an orthodox school. 4. See the first part (p. 111 and pp. 152-153). 5. The statement on p. 111 of the first part viz., para asfat qfogat: etc., may be examined in this connection. 6. This can be deduced from the 28th and 21st verses of the first kända of Sanmati-prakarana etc., quoted by him on pp. 52 and 53. 7. Cf. his own remark expressed in the following verse (pt. I, p. 19): – " सङ्किप्तविस्तीर्णरुचिप्रबोधैः, पूर्वैर्मुनीशैर्विवृतेऽपि शास्त्रे। यातुं पथा वाच्छति मध्यमेन, बुद्धिर्मदीया परिपेलवाऽपि ॥ ३ ॥" Page #87 -------------------------------------------------------------------------- ________________ INTRODUCTION 51 commentator's. But these do not seem to include Sarvărthasiddhi or any of the two Vārtikas above described. Sarvārthasiddhi is no doubt an earlier work; the Vārtikas, on the other hand, may have been the achievements of contemporaries but none of these seems to have been noticed by Siddhasena Gani. Otherwise it will be a very great puzzle to solve as to why he did not attack 'any one of them, when he has gone to the very length of reviewing and severely criticising the different readings and 'opinions of earlier scholars even of his own school of thought and when he is in no way second to Pujyapāda in his zeal for the dogmatics. At times one comes across passages where this commentary and Tattvārtharājavārtika have used almost the same phraseology. But this can be accounted for, by supposing that both must have got the same source to refer to. Marginal notes collected together at the end of each part will serve as a specimen to show the quality and variety of topics ably handled by Siddhasena. His proficiency in the Agamas needs no proof; for, the commentary has properly and profusely quoted them. That he is expert even in Mathematics is borne out by the fact that not only has he expounded the mensuration-formulæ given in the bhāsya (pt. I, p. 258), but, he has even challenged the Mathematical knowledge of Umāsvāti. See p. 252 of the first part. That he does not ignore even a slight mistake is a fact which is evident from the remark he has made on p. 308 of the second part. Judging from the importance and the voluminous size of this work 1. A similar remark perhaps holds good in the case of the author of the Vārtikas. 2. #age 375 etc., (pt. I, p. 321) may be looked upon as a refutation of the ideas expressed in these two. If so, it is an exceptional case. 3. Vide p. 321. 4. In this connection one may refer to the following pages of the first part :29, 34, 48, 53, 78, 85, 99, 101, 111, 118, 140, 141, 146, 149, 152, 154, 156, 167, 169, 170, 175 etc. 5. Occasionally, we find passages where the Digambara version is criticised e. g. 8797 agiat gaff........ E ittà (pt.I, p. 261 ), 3797 q u....are (pt. I, p. 320), 8777 Tofia Fei (pt. II, p. 101 ). 6. As an instance may be pointed out facetafqaat on p. 321 (pt. I). 7. As a corroborative evidence may be cited the fact that this work has been quoted by Sri Vinayavijaya Gani in Lokaprakāśa (canto III, v. 55 f., v. 104 f. v. 706 f. v. 749 f. etc.), the encyclopædia of Jainism. A portion of the commentary (pt. 1, p. 137) is inexplicable ; so says the encyclopædist in Bhāvalokaprakāśa (v. 94 f.). Page #88 -------------------------------------------------------------------------- ________________ 52 INTRODUCTION I thought of preparing an index of technical words. I did carry out a part of the spade-work in this direction, but the circumstances being not quite favourable, I had to give up this attempt for which I might crave the indulgence of the learned readers. The commentary having a 'joint authorship : This is also a commentary of the Svetāmbara school. It, too, elucidates the bhāşya along with the sūtras; in other words, like the preceding, it is bhāşyānusāriņī. The Āgamas and the āgamika traditions are more authentic than the conclusions arrived at logically, is the view shared by this commentary, too. The extent of this commentary is practically half of the preceding and even then it is not a work of one author. The first five chapters and a half are com·mented upon by Śrī Haribhadra Sūri, whereas the remaining four chapters and a half by Šrī Yaśobhadra Sūri. It seems to have been named as “Dupadupikā, the meaning of which I fail to grasp. From the spuspikās it can be inferred that it is an epitome of some bigger commentary. Pandit Sukhlal is inclined to take this to be Siddhasena's commentary above referred to; for, as he says, it contains everything that is in the shorter commentary and that there is a very great resemblance of phraseology. However, there is at least one point that may go against this assumption as he himself points out. If we examine the commentaries of V, 29, we find that both have different bhāşya-pathas elucidated; the smaller commentary does not even record the statement of the bigger as a difference of opinion. 1. An alphabetical (akārādi) index of technical words occurring in the sūtras (Das alphabetiche Verzeichnis der sūtras ) has been published in Z. D. M. G., vol. 60 (pp. 545-551). This is reproduced in the sacred books of the Jainas vol. II, pp. XXI-XXV. Mr. Motilal Ladhaji, too, has published on a smaller scale a list of technical words occurring in the sūtras and the bhāşya as well, in his edition of 77599rar Hello on pp. 35-38. 2. This is a feature not at all uncommon in the history of Sanskrit literature. Aparallel instance is furnished by Kadambari which is written by Bana and his son Bhiisanabhatta. As another example may be cited Anubhāsya, the joint production of Sri Vallabhācārya and his son Vitthaleśa. 3. Its measure comes to 11,000 verses. 4. Cf. the name of the last portion of Kumārila's commentary to Jaiminiya satra. 5. They are as under : "हरिभद्रोद्धतायां दुपदुपिकाभिधानायां" and "R areret दुपदुपिकाभिधानायां तस्यामेवान्यकर्तृकायां". Page #89 -------------------------------------------------------------------------- ________________ INTRODUCTION 53 coyakto to kncinas adimply inderstahläta-mitbrivavaamid., the On closer examination the Pandit says that the bhāsya-pātha resorted to by the smaller commentary does not deserve the name of the bhāsya but seems to be an expression borrowed from some other source written by an able pen of a logician. As I have not got the splendid opportunity of completely studying this smaller commentary I cannot form any definite opinion. But, if we are to attach the desirable importance to the tradition that a major portion is the work of the erudite scholar Haribhadra Sūri, well-known as Yakini-mahattarā-sūnu, we cannot tolerate the idea that he would borrow from the bigger commentary here referred to, as it will be quite inconsistent with his scholarship, etc. Furthermore, we do know for certain that there are at least five Svetāmbara commentaries in sight of Siddhasena Gani. So, there is a great likelihood that the smaller commentary is based upon any one of them, which may have been a source for the bigger also. The 363.heterodox schools of thought Samyaktva or right faith and inithyātva or perverse faith are the criterions to know whether an individual is a Jaina ora non-Jaina. The non-Jainas are classified under two heads according as their wrong notion is simply due to (1) ignorance, preposses. sion, or prejudice and (2) deliberate misunderstanding or perverted knowledge. The latter class of people known as abhigrhīta-mithyātva is further subdivided as (1) the 'ajñānikas, (2) the kriyāvādins, (3) the 'akriyāvādins and (4) the Svaineyikas. Each of these subdivisions is of various types, viz., the 1st of 67 types, the 2nd of 180, the 3rd of 84, and the 4th or the last of 32. Thus, on the whole we have 5363 kinds of schools of thought or 1. Cf. the Agnostic school. 2. Cf. the pure metaphysicians. 3. Confucianism may be studied in this connection. 4. Cf. Uttarādhyayana XVIII, 23 and Sūtrakrtānga X. 12.4 f. etc. While interpreting these Dr. Barua has remarked that "in contradiction to his own system called Kiriyain or Kiriyavāda (the doctrine of free-will activity, Dynamism. Mahavira as his disciples tell us, broadly divided the philosophical views of his time into three groups-(1) Akiriyam, (2) Aņņānain, and (3) Vinayam. Buddha's division into (1) Sakkayaditihi, (2) Vicikiccha, and (3) Silabbatam is almost identical, as we shall see with that of his predecessor." 5. In Buddhism, too, are recorded 63 different sects; out of them all except one are opposed to the Buddhist tenets. See Suttanipāta, sabhiya-sutta, v. 29. Cf. 7 alfo fa 7 afg" and the oft-quoted expression "gree falgrarfar". See also Brahmajäla sutta of Dīghanikaya. Very little is however known about each of these sects; but, we come across the six famous founders of schools who are styled by the Buddhists as the six heretics or sophists. They are (1) Pūrana Kassapa, (2) Makkhali Gosāla, (3) Ajita Kesa-Kambala, (4) Pakudha-Kaccāvana, (5) Sanjaya Belatthaputta and (6) Nigantha Nataputta. Of them, the last is rightly identified by Prof. Jacobi and Dr. Hoernle with Lord Mahāvīra, Page #90 -------------------------------------------------------------------------- ________________ 54 INTRODUCTION o. philosophical tendencies (if worded very mildly), all alien to the nature of Jainism and mentioned as current at the time of Lord Mahāvīra. The following are the Jain sources dealing with them : (1) Drştivāda, (2) Sutrakrtānga, (3) Sthānānga, (4-5) its niryukti and its commentary, (6) Silānka's commentary to Acārānga, (7) Sanmatiprakarana, (8) Siddhasena Gani's commentary to Tattvārtha (pt. II, pp. 100101 122-123), (9) Nayacakra, (10) Anekāntajayapatākā, (11) Syādvādaratnākara, (12) Pravacanasāroddhāra, (13) Tarkarahasyadīpikā, (14) Tattvärtharājavārtika and (15) Tattvärthaílokavārtika. From considerations of space we cannot dilate upon the characteristics of each of the *363 schools; so, we shall mainly restrict ourselves to the examination of one of the four main groups and the names of most of their Sūris referred to in this edition on pp. 100-101, and 123, by comparing them with those in the Buddhistic literature, etc. . Akriyāvādins In the Sthanānga (IV, 4) Beight classes of thinkers are alluded to under the name of the Akriyāvādins, viz., (1) Ekkāvādins or Monists, 1. About the importance to be attached to the study of these philosophical tendencies from the records of the Jainas and the Bauddhas, the reader is referred to the remarks expressed by Prof. Jacobi in his introduction to S. B. E. (vol. XXVII) and by Dr. Rhus Davids in "Buddhists India" (pp. 163-164). See also Dr. Schrader's "Uber den stand Indischen Philosophi zur zeit Mahaviras und Buddhas", Strassburg, 1902. 2. See the interpretation of this as given in Siddhasena's com. (pt. I, p. 91). 3. This anga is mainly concerned with dravyānuyoga-the observation about soul matter, etc.,--a subject which forms a part and parcel of Abhidhammapitaka), a Buddhistic canon. Samavāya (p. 109) furnishes us with the list of the subjects treated in this anga. Nandisitra, too, gives the same information but instead of Caranakaranprarūpana there occurs the phrase jinaprajnaptabhāva.Tattvārtha. rājavārtika seems to differ from these ; see p. 51. 4. In the Mahabharata, in Santi-parvan (ch. 364, v. 10-16) we come across a massage where at least 15 different ways are mentioned, each of which was regarded in the Brahmanic circles as good as any other for the attainment of liberation. The Asvamedhāparvan has one adhyāya viz., the 49th in the course of which (v. 2-15) as many as 44 different schools of ways of thinking are referred to. For the no. of ch. and v., see the Kumbhakonum edition. 5. Vide Ratana Sutta, Dhammasaigani, 1002 etc. 6. In the Brahmajala Sutta (Dighanikaya, 1, 12-39) we come across the same method of classification. Omitting the Eel-wrigglers or Sceptics (Amara-vikkhepakas), Lord Buddha mentions (1) Sāssatavādins or Eternalists, (2) Ekacca.sassatavādins or Semi-eternalists, (3) Antānantikas or Extensionists, (4) Adhicca-samuppannikas or Fortuitous Originists, (5) Uddham-āghatanikas or Eschatologists including Sanivadins. Asamnivadins, and Nevasanii-nāsami vādins, (6) Ucchedavādins or Annihilationists and (7) Ditthadhamamma-nibbānavādins--the Sensualists or Positivistiç Hedonists, Cf. the commentary to Kathāvatthu (p. 6). Page #91 -------------------------------------------------------------------------- ________________ INTRODUCTION 55 Theists and Monotheists, (2) Anikkavādins or Pluaralists, (3) Mitavādins or Extensionists, (4) Nimittavādins or Cosmogonists, (5) Sāyavādins or Sensualists, (6) Samucchedavādins or Annihilationists, (7) Niyavādins or Eternalists, and (8) Na-santi-paralokavādins or Materialists. Siddhasena Gani mentions the following six types of Akriyāvāda, each considered from the subjective and objective points of view. in connection with each of the seven tattvas viz., jīva, etc.: (1) Kāla-vāda, (2) īśvara-väda, (3) Atma-vāda, (4) Niyati-vāda, (5) Svabhāva-vāda, and (6) Yadşcchā-vāda. That is to say :Jiva Kāla Ajīva īśvara Asrava Sva and para Samvara Atman Niyati Bandha Svabhāva Nirjara Yadrcchā Mokşa 7 1 x 2 x 6 = 84. Šakalya Our commentator has not given any details about Śākalya ; so the identification is more or less a matter of speculation. Perhaps he is to be identified with the author of Rgvedapadapatha. He seems to be the very teacher mentioned in Aitareya-Aranyaka. There is also a grammarian of this name as is seen from Aşțādhyāyż (6-1-127 ; 8-3-19; 8-4-51). Kuthumi He is an author of the Smrti mentioned by Aparārka (p. 548). Kauthuma is a name of a school of the Sāmaveda, 1. See Dr. Schrader's "Indischen Philosophic" pp. 54-57. 2. A similar classification is met with in other works e. g., Sütrakrtanga (I. 12.11,) and Acāranga-tika by Sri Sriālika Suri. Svetāśvatara Upanişad (I. 2) gives all these except the ātmavāda; in its place it has puruşa-vada and has one more viz., bhūta-vada. Ašvagoşa, in his Saundarananda kavya (XVI, 17) adds to these prakrti-vāda. Cf. Buddhacarita, IX. The text of Suśruta (ed. Calcutta, p. 256) refers also to parināma vāda. Cf. Brhat Samhita, I. 7. The Mahabodhi jātaka (no. 528) gives them as ahetu-vada, issara-kārana-vāda, pubbekata-vāda, uccheda-vāda, besides khattavijja-vada. Cf. the same in Aryaśūra's Jätakamālā. See also Anguttara nikāya, I. p. 173. Cf. Tattvasangraha which is busy with several parikşās like prakrti-pariksa, īśvara-parikşā, etc. 3. The popular belief is that Sāmaveda has two divisions: (1) Kauthuma and (2) Rānayaniya. The Sāmhitā of the Kauthamas has been edited and translated by Th. Benfrey, Leipzig, 1848 and by Sāmaśramin, Bibl. Ind. 1871 ff., whereas that of the Ranayaniyas by J. Stevenson, London, 1842 Page #92 -------------------------------------------------------------------------- ________________ 56 İNTRODUCTION Rānāyana He seems to be the same as the founder of a school of Sāmaveda. Katha (Kanva ?) Dr. Schrader reads Kanva for Katha and seems to identify him with the founder of a school of Vājasaneyin-Samhitā. Madhyandina, The fourth section (Brāhmana) of the Brhad Āranyaka is called the Purusa-vidha-Brāhmana by the Madhyandinas named after their master. There are two recensions of the Vājasaneyin-Samhitā, that of the Mādhyandina and that of the Kārva-school, which, however differ very little from each other. Pippalada "Pippalāda, here referred to, is identified by Dr. Barua as the venerable sage mentioned in the Praśnopanişad, a contemporary O Sukeśas Bhāradvāja, Saivya Satyakāma, Sauryāyanin Gārgya, Kauśalya Asvalayana, Bhargava Vaidarbhi and Kabandhin (or Kakud) Katyayana, the six seekers after truth, who put to him questions one by one, as Atharvanika, the compiler of a recension of Atharva Veda, and as the historical founder of the Sankhya philosophy. Badarāyana-- Badarāyana is looked upon as the traditional author of the Brahma-Sutras. A tradition at least a thousand years old identifies him with Krsna Dvaipāyana Vyāsa, the son of Parāśara and Satyavati and the reputed author of the Mahābhārata. He is quoted in the Jaiminiya Sutras (I. 1.5; V. 2.19 etc.). There is another Bādarāyana mentioned as the author of a Smrti." Svişțaksd Dr. Schrader considers this name as fantastic. 1. See "History of Dharma Sastra" by P. V. Kane M.A. LL.M. There is a grammarian also of this name. See Dr. A. C. Burnell's work styled as "On the Aindra School of Sanskrit Grammarians” (p. 32.) 2. From an etymological speculation about his name we may consider him as one fond of eating pippala fruit, just as Kanāda is assumed to be an eater of kana (the particle of rice). 3. This may have a reference to the physical deformity or to the lesser degree of the brain-power or intellect since this word implies a headless trunk. 4. "See "History of Dharma” p. 71+. Page #93 -------------------------------------------------------------------------- ________________ INTRODUCTION Anikatyāyana Dr. Schrader mentions Aitikayana instead of this and identifies him as a teacher of Karma-mīmāmsā. Jaimini He is the celebrated founder of the school of Karma philosophy or the pūrva-mīmāmsā. He has interpreted Upanisad text and has expressed his views as to the nature of the soul after liberation. He is referred to in the following Vedanta sūtras: I. 2.28; I. 2.31; I. 3.31; I. 4.18; III. 2.40; III. 4.2; III. 4.18; III. 4.40; IV. 3.12; IV. 4.5 and IV. 4.11. He is the author of Smṛti-mīmāmsā and denies independent authority of Kalpasūtras. Marici 57 Dr. Schrader reads Marici and Kumara together and identifies him with the grandson of Lord Rṣabha. We find a sage 1 Marici by name relied upon as an authority by Apararka Smṛti-candrika, etc., on Ahnika etc. There is a work entitled Marici-smrti. Kapila From the concluding verse of the Sankhya-kärikā, the first syste matic exposition of the Sankhya dualism, we learn that Kapila is one of the foremost renowned teachers of this philosophy, the other three being Asuri, Pañcaśikha and Isvarakṛṣṇa. The traditional author of the Purusa-sukta of the Rg-veda, attested by Mudgala Upanisad as the starting point of the Sankhya system is Nārāyaṇa or Kapila. 8 In the Svetasvatara Upanisad Kapila is regarded as the wise son of Brahman. This agrees with the legend in Santi-parvan where he is described as the Manasa-putra (the mind-begotten son) of Brahman. the Bhāgavata-purana (at the end of book III), he is mentioned as an incarnation of Visnu. In Ullaka (Uluka)— Dr. Schrader reads Uluka and identifies him with Kanäda, the founder of the Vaiseṣika system. Māṭhara-vṛtti on kārikā 71 mentions Ulūka ". The Chinese translation of the commentary on the Sankhya 1. See History of Dharmasastra, pp. 230-231. 2. “ तस्माद् भार्गवोलकवाल्मीकिहारीत देवलप्रभृतिनागतम्, ततस्तेभ्य ईश्वरकृष्णेन प्राप्तम् Page #94 -------------------------------------------------------------------------- ________________ 58 INTRODUCTION kāri kā suggests a series of teachers in which after Pañcaśikha come and Ulūka, or perhaps Vodhu, before Varşa and Iśvarakrsna. Gārgya, We do not know whom the commentator refers to under this name. He is however identified by Dr. Schrader as a teacher of Samaveda, Atharva-veda, grammar, etc. We know of two Gārgyas mentioned in one of the three lists of teachers given in the Brhad Aranyaka Upanişad. One of them is the celebrated astronomer who approaches Pippalāda for the solution of a psychological problem whereas the other is designated as Gārgya Bālāki, a contemporary of Yājñavalkya, a towering personality of the Aupanişada age. A 'grammarian of this name is quoted in the 'Nirukta (I. 3.12 etc.) of Yăska, a pre-eminent authority on Etymology. Vyāghrabhūti Dr. Schrader mentions that he is a grammarian. That there is a grammarian of this name is borne out by the following kärikäs : “Pazaretta-AUT a so eta i T1TTICUF, De affa fra 11.901) fo, Heft, fa, 461, , , ya, goft fatia: 1 भाष्यानुक्का नवेहोक्ता, व्याघ्रभूत्यादिसम्मतेः ॥११॥" -Siddhānta-kaumudī p. 351 (ed. Nirnayasagar, 1915) Moreover this is corroborated by H. T. Colebrooke; for, in the “Miscellaneous Essays” (vol. II, p. 49) he remarks : “The Vārtikas of Vyāghrabhūti and Vyāghrapāda are mentioned by many authors and so is the Dhātu pārāyana." Vad(d)vali In this connection one may refer to the Mahābhārata (XIII, 252). Mathara It appears that the commentator under this name alludes to Māthara, the first commentator of the Sānkhya-kārikā of īśvara-krsna. been differently dated by different scholars. Haraprasđá Šāstri in his chronology of the Sankhya system (J. BORS, 1923, June) 1. See "The Heritage of India the Sankhya system” (p. 44) by Dr. A. B. Keith D. C. L., D. Litt. 2. There is a grammarian of this name mentioned by Dr. Burnell, a fact supported by Astādhyayi (8-3-19). 3. See the Nighantu and the Nirukta edited by Dr. L. Sarup, M.A., D. Phil. Page #95 -------------------------------------------------------------------------- ________________ INTRODUCTION places him in the 1st century A.D., and identifies him with Mathara the minister, a contemporary of Caraka and Aśvaghoșa, all belonging to the court of Kaniska (A.D. 78-120). Dr. B. Bhattāchāryya, M.A., Ph.D., places him before Paramār. tha (A.D. 499-560) as it is supposed that Paramārtha translated his vrtti in the 6th century into Chinese, and assigns to him the date cir 500. S. K. Belvalkar, M.A., Ph.D., endorses practically the same view, but Dr. Keith and the late Lokamānya B. G. Tilak have not endorsed this theory. The theory that Mathara belongs to a period later than the 8th century is untenable; for, he has been quoted by Kamalaśila in his commentary to Tattvasangraha (v. 14, p. 20 ff.). But it may be admitted that the printed edition of the Māthara-vrtti is not exactly the original work as composed by Mathara but contains many spurious matters. Maudgalyāyana It is difficult to decide whether he is the very individual mentioned iriya Upanişad (I. 9) to be equated with the one referred to by the commentator or that he is a Baudha Mogglāna by name. Kokula Dr. Schrader refers to him as Kokkula but fails to identify him. Kāntheviddhi A patron of Kānțheviddha referred to in Astādhyāyī (4-1-81).is sa named. But we cannot say for certain whether he is alluded to by the commentator or not. Kausika He is identified by Dr. Schrader as a teacher of Yajur-veda and a translator of Atharva-sūtras. There are two works Kausika-grhyasutra and Kausika-smrti. Are their authors in any way connected with this? In the Mahābhārata, we find a Brāhmana Kauśika being instructed by Dharmavyādha. Is he the one referred to by the commentator ? Mandhanika Dr. Schrader names him as Mānthanika but he cannot say who he is. If this name is correct, he may be looked upon as the founder of the doctrine of mantha (mortar) mentioned in the Brhadāranyaka (III. 7-1, VI 3-1). Uddalaka, an earnest seeker of truth and an intense lover of wisdom and father of Svetaketu is said to have been its original author. 1. See Foreword to Tattvasangraha (pp. LXXV-LXXVI). 2. See "Bhapdarkar Commemoration Volume" p. 17: ff, Page #96 -------------------------------------------------------------------------- ________________ 60 Romaka Romaka-Siddhanta, an astronomical work is named after him. But it is doubtful if the commentator alludes to him. 1Hāri(i?)ta INTRODUCTION As Dr. Schrader notes, he must be Harita. He has composed 'Dharmasutra, perhaps the most extensive of all the Dharmasutras. He belongs to Krsna Yajurveda. An individual of the same name is referred to in Mathara-vṛtti. Munda As the commentator supplies us with no other information than that he is an akriyāvādin, we cannot come to any definite conclusion about his personage. He may be the teacher of the Munda-Savakas ("disciples of the Shaveling") referred to by Lord Buddha, in the list of religieux given in Anguttaranikaya. He may be the very individual after whom one of the Upanisads is entitled as Mundaka. If so, he is to be identified with Satyavata Bharadvaja, a Brahmavadin like Pippalada and perhaps the first to organise a regular war, to make a firm stand against the champions of ancient rites and usages or superstition and mysticism. He distinguished himself even outwardly from them by shaving his hair and beard, a circumstance that may have led to his nickname Munda. Āśvalayana Whether the commentator refers under this name to one of six contemporaries of Pippalada or not is a question which may be solved by a historian of more comprehensive intellect. He is however identified by Dr. Schrader as an author of "Śrauta-sutra. Vasistha Who this Vasistha was is very difficult to ascertain. A Vasistha is mentioned as Vaseṭṭha in the Tevijja Sutta. One is the expounder of Yoga-Vasistha-Rāmāyaṇa. To another is attributed the work Vasisthadharma-sutra, a work different from Vasistha-smrti. One is mentioned as a Rşi, along with Grtsamada, Visvamitra and others. 1. This is also a name of a grammarian mentioned by Dr. Burnell. 2. See History of Dharmaśāstra, pp. 70-75. 3. Prof. Rhys Davids conjectures that these were "perhaps some special subdivisions of Jains". 4. See Dialogues of Buddha (vol. II, p. 220). 5. Devasvamin seems to have written bhāṣyas on the Asvalayana, Śrauta and Grhya sutras. 6. For its description see History of Dharmasastra, pp. 4, 5, 7 n. etc, Page #97 -------------------------------------------------------------------------- ________________ INTRODUCTION Parāśara-- Dr. Schrader identifies him as the oldest astronomer. There is a work named iPārāśara-smrti, whose author I believe is the person referred to by the commentator. There is another individual of the same name, viz., a grandson of Vasistha. A dialogue is described as having taken place between him and Maitreya, a pupil of Vasiştha. Jātūkarna Dr. Schrader has the reading "Jātukarnya. His name seems te have been also written as Jātukarni. He is an expounder of dharma as can be seen from a quotation of Visvarūpa on (Yaj. I. 4-5). It appears that he has composed a sūtra work on ācara and śrāddha. Vālmīki— By him the commentator seems to mean the celebrated author of the Rāmāyana. Romaharşani(?na)-- As a writer of four fundamental Purāna-samhitās, we notice the name of Sūta Romaharsana, along with those of his three pupils who collaborated with him. The name Lomaharşana (or Romaharsana) is explained etymologically in the Vāyu-purāna as “one who, by his beautiful narrations, causes the hair (loman) on the bodies of the hearers to stand on end with joy (harşana). Vyāsa Vyāsa is the illustrious author of the Mahābhārata. Ilāputra The two repics as well as the several Purānas tell us that Ita, a son of Prajāpati Kardama and the king of the Bāhlika country was turned into a woman and passed by the name of Ilā, and when in this condition had a son Purūravas, by Budha, the son of Soma, the moon-god. Is he the individual referred to by the commentator ? 1, 3. See History of Dharmaśāstra, pp. 190-196 and pp. 119-120. 2, 4. One of the grammarians bears this name as pointed out by Dr. Burnell. 5, 6. Cf; ___ "जं इमं अण्णाणिएहिं मिच्छदिठीहिं सच्छंदबुद्धिमइविगप्पियं, तं जहा-भारहं रामायणं भीमसुरुक्क कोडिल्लयं घोडयमुहं सगडभद्दिआउ कप्पासिअं णागसुहुमं कणगसत्तरी वेसियं वइसेसियं बुद्धसासणं काविलं लोगायतं सढ़ियंतं माठरपुराणवागरणनाडगाइ।" -Anuyogadvāra sūtra, 41; 7. See Rāmāyaṇa VII, 87,3, Page #98 -------------------------------------------------------------------------- ________________ -62 INTRODUCTION Aupamanya, In place of this name Dr. Schrader has mentioned Aupamanyava, who is identified by him as a teacher of Sāma-veda. This seems to be the correct name. Dr. Burnell looks upon him as the same individual Aupaman yava of the old school (prācina-śālā) mentioned in the Chăndogya Upani. şad (V. II. 1.4) as a contemporary of Pauluşī Indradyumna, Sārkarāksya, Budila-Aśvataraśvi, Aśvapati Kekaya and 'Uddalaka. Candradatta If the former is Aupamanyava, this ought to be Aindradatta, ca being mistaken for va, the mistake having arisen, on the mātrās being worn out. Dr. Schrader reads Indradatta in this place. Dharmakirti One of the most important features of this commentary to Tattvārtha is that it mentions a large number of philosophers, some of whom we have dealt with in the preceding pages. Out of others we shall commence with Dharınkirti who is referred to along with his work Pramănaviniscaya by the commentator in pt. I, p. 397. He is mentioned several times in Tattvasangraha (pp. 7; 568; 857). 1-T sing who travelled through India during A.D. 670-695 has also mentioned him. He was a contemporary of Kumārila as well as of the famous Tibetan king Sron san gam po (620-698). He, though a Brahmin by birth, was converted to Buddhism and became a pupil of Dharmapāla who retired in 635 A.D., when Silabhadra, the teacher of Hiuen Thsang succeeded him. It appears therefore probable that he belongs to the first half of the seventh century. In China he is known as the author of the revisor of the celebrated work Vajrasuci, the authorship of which is generally attributed to Aśvagoșa. This work as revised y Dharmakārti was translated into Chinese between A.D. 973 and 981. Vasubandhu Vasubandhu is twice quoted with the nick-name Amişagrddha by the commentator on p. 68 (1.1 and 1. 29.) He seems to be the same Vaibhāşika teacher (born in Gāndhāra), who was later on converted to Yogācāra, by 1. This is a name of one of the grammarians mentioned by Dr. Burnell. He is quoted in the Nirukta (I. 1 ; II. 2, etc.) 2. See "A history of Pre-Buddhistic Ind. phil. (pp. 124-142)." 3. See "1. Tsing's travels" (p. 181.) 4. For the list of his nine works prepared by Dr. S. C. Vidyabhuşana on the strength of the Tibetan translations see Indian Logic p. 124 or the foreword of Tattvasangraha (p. LXXXI), Page #99 -------------------------------------------------------------------------- ________________ INTRODUCTION 63 his illustrious brother · Asanga, pupil of Maitreyanātha. He was a contemporary of the two Vaibhāṣika teachers Sanghabhadra and Manoratha. He has written la number of works as the Chinese Tripitaka informs us. He died at the age of 80.His date is differently assigned by eminent scholars. Sir V. A. Smith, M. Peri and Dr. Bhattachārvva place him between 280-360 A.D.; some however point out that he flourished between 420 and 500 A.D. ? Date of Śrī Siddhasena Gani At the end of the commentary there is a colophon which supplies us with the first hand information about the commentator Siddhasena as it is a piece of his own work. From this we learn that he is a pupil of Bhāsvāmin, pupil of 'Simhasūra, pupil of "Dinna Gani Ksamāśramana. There is neither the date of this commentary mentioned nor is the date for any of his predecessors, finally settled. Furthermore, there is no other work definitely ascribed to him and universally accepted which may help us in solving the problem of his date. Of course, Pandit Sukhlal. identifies him with Gandhahastin referred to by Sri Sīlānka Sūri of the ninth century in his commentary to Ācārānga (pp. 1 &82) and also referred to by Sri Abhayadeva Sūri in his commentary to Sanmatitprakarna (pp. 595 & 651). He opines that the unavailable commentary from which Śīlanka borrows is one of the other works of this brilliant scholar. As the work is unavailable, nothing can be gained thereby. Moreover Himavanta pattāvalı of which the Gujarati translation is published by Pandit Hirała nisarai. goes against this statement. We have therefore to rely upon the internal evidence viz. the names of authors and works and 1. For the names see the Foreword of Tattvasangraha (pp. LXIX-LXX). 2. See Early History of India by V. A. Smith p. 329 (3rd. edition). 3. If he can be identified with Simha Sūri, the commentator of Sri Mallavā. din's Nayacakra (Dvādaśāra) it may be inferred that this commentary must have been composed in the seventh century. 4. If we are justified in inferring from the second stanza of the colophon that Dinna Gani, the third predecessor of our commentator flourished in or about 980 Vira era ( 454 A. D.), the date of redaction of the canon or codifying of the pravacana, we may surmise that he could not have lived earlier than the seventh century, since he flourished three generations later. 5. Is Aryaganga referred to on p. 169 the same as the fifth nihnava Ganga who flourished 228 years after Vira's liberation ? 6. Siddhiviniscaya and Srstiparikşā are quoted on p. 37 (pt. I.) I do not think that it is possible to equate this Siddhiviniscaya with that of Akalankadeva, commented upon by Anantavīrya. Page #100 -------------------------------------------------------------------------- ________________ 64 INTRODUCTION quotations found in this commentary to Tattvārtha. On p. 397 (pt. I) we find Sri Dharmakīrti referred to with his work Pramānaviniscaya. This is a Buddhistic scholar of the seventh century ; so, it may be inferred that Siddhasena's date does not go ahead of the seventh century. Moreover, Haribhadra Suri's commentary Nandīsūtra seems to have been noticed by him in case we can rely upon the following observation of Sri, Anandasāgara Sūri made by him in his introduction (p. 5) to Yogadrstisamuccaya :. .. "श्रीमत्सिद्धसेनगणयस्तु द्वितीयाध्यायवृत्तौ सञ्ज्ञांव्याख्यावन्तो व्याख्या उपवर्णितवन्त श्रीनन्दीसूत्रीयां ETTHETA I " Before concluding this introduction I may make one point clear that herein I have cited the views of different scholars various subjects treated in Tattvārtha, etc., but have not subjected them to critical examination ; for, firstly, any actual commissions or omissions can be easily improved upon by referring to the corresponding passages of the text or those of commentary, and secondly, I have neither the desire nor the energy to enter into controversy with the learned opinions especially when they are more or less of a subjective character, and even if granted that I have the energy and the ability to do so this is not the place to deal with these and other allied questions in the thorough manner they deserve. So it now remains to express my sense of gratitude to those whose works have been of material help to me in the eye this introduction. Foremost, among such obligations is that of Pandit Sukhlal whose paricaya to Tattvārtha gave me an impetus to write this introduction. It may be said to his credit that he has made a free and fair use of the printed forms of this second part (pp. 1--356) supplied to him by the publisher after consulting me. Nextly I am indebted to Dr. the learned savant of India. I have to thank the editor of The Jaina Gazette, a magazine which I have found interesting and instructive. 1. In this connection may be examined "TETT FE aula" etc, on p. 232 (pt. I) and “ grafoz 019621 TY” on p. 123 (pt. 11). If the 18 Buddhistic ni kāyas mentioned here refer to the 18 schools or sects of the Hinayāna Buddhists, it will not be fruitless to consult Dīpavamśa (Ch. V. 39-48), Mahāvamsa ( Ch. V.), Mahābodhivamsa and the commentary on Kathāvatthu. Even the article "The sects of Buddhists” by J. W. Rhys Davids published in J. R. A. S., July, 1891 (pp. 409-422) and pointed out to me by my friend Prof. R. D. Vadekar may be studied in this connection, as it throws light even on the relationships etc. of these sects Page #101 -------------------------------------------------------------------------- ________________ INTRODUCTION 65 In fine, this introduction professes to be no more than a very brief outline of Indian thought which after all is “an extraordinary mass of material which for detail and variety has hardly any equal in any other part of the world.” It has no pretensions to completeness in any sense of the term. I am conscious that in surveying even the vast field of Jainism, much of interest is left untouched and still more what little has been given is only very roughly sketched in. It attempts to give such a general statement of the main results as shall serve to introduce the subject to those to whom it is hardly known and awaken if possible in some measure that interest for it to which it is justly entitled. It may not be too much to hope that the imperfections of the present attempt will act as a stimulus to those whose better and more competent efforts will supersede it, owing to their special aptitude for and absolute devotion to this branch of knowledge. To eminent scholars of philosophy who will surely be inclined to peruse this monumental work and who, while doing me the honour of reading my introductions may be impressed with the inevitable discrepancies and defects, I can only pray in the following words of the versatile genius Šrī Hemacandra Sūri: "Pramānasiddhāntaviruddham atra Yat kiñcid uktam matimāndyadosāt Mātsaryam utsārya tad āryacittāḥ Prasādam ādhāya visodhayantu." BHAGATWADI, BHULESHWAR BOMBAY H. R. KĀPADIA A SL. P.$65, 1. For words of the ventile words of Malliseng, the author of Syädyādamañjarī, a comentary on Anyayogavyavacchedadvãtrims ikā of the versatile. 2 1. jainism arwanan persecrareeautir o PIOIITISE OL WONICI perfect ser control and full responsibility are the first commandments is not only for those souls who chance to be born in a Jaina family. It is for all man-kind. It is for more. It is for all living beings. There is nothing living in the Universe for which the great voice of the Lord did not throb in sympathy, enlightenment and inspiration. 2. It is at present imperatively necessary for several reasons that something should be attempted, even if success be doubtful and this must be my excuse for the present attempt. 3. Cf. " How charming is divine philosophy, Not harsh and crabbed, as dull fools suppose, But, musical as is Apollo's lute, And a perpetual feast of nectared sweets, Where no crude surfeit reigns." - Comus 11. 476-480. Page #102 -------------------------------------------------------------------------- ________________ A NOTE It appears that in some places e. g. pp. 85, 249 and 317 (pt. I), are cited within brackets, in the body of the edition, works of a later origin than the commentary. This is likely to convey to a reader the wrong impression of their being original sources; as a matter of fact, they are there referred to as supplying the same quotations, and so they ought to have been mentioned in foot-notes. H. R. KAPADIA Page #103 -------------------------------------------------------------------------- ________________ श्रेष्ठदेवच श्रेष्ठिदेवचन्द्र लाल भाइ-जैन पुस्तकोद्धारग्रन्थाङ्केवाचक श्री उमास्वातिसंहृब्धस्य स्वोपज्ञभाष्ययुतस्य तत्त्वार्थाधिगमसूत्रस्य श्रीसिद्धसेन गणिकृतायां व्याख्यायां ॥ द्वितीयो विभागः ॥ Ido अथ षष्ठोऽध्यायः ६ भा० – अत्राह-उक्ता जीवाजीवाः । अथास्रवः क इत्यास्रवप्रसिद्ध्यर्थमिदं प्रक्रम्यते ॥ अध्याय-सम्बन्धः टी० - अत्राह-उक्ता जीवाजीवा इति सम्बन्धः । अत्र - एतस्मिन् जीवाजीवादिपदार्थसप्त प्रकृते जीवाचाजीवाश्च द्रव्यतः पर्यायतश्च स्थित्युत्पत्तिप्रलयस्वभावा व्याख्याताः । अथ तयोरनन्तरोद्दिष्ट आस्रवः क इति, प्रश्नपरिसमाप्तौ इतिशब्दः । क आव इत्येव मन्यते प्रष्टा । वस्तुतश्चेतनाचेतनलक्षणजीवाजीवपदार्थद्वयसद्भाव एव । आस्रवस्तु यदि जीवोsथापि जीवपर्याय: सर्वथा जीव एवास्तु । अथाजीवस्तत्पर्यायो वा तथा सति अजीव एव । नापि चेतनाचेतनव्यतिरेकि पदार्थान्तरमस्तीति, अतः स्वरूपं पृच्छतिकोsयमात्रव इति । आचार्यस्तूभयविशिष्टमास्रवं चेतसि निधायाहात्र - आस्रवप्रसिद्ध्यर्थमिदं प्रक्रियते ॥ अत्र जीवादिपदार्थसप्तके जीवाजीवावभिधाय लक्षणविधानाभ्यां धानाधिकारिका (?) भ्यामात्रवप्रसाधनार्थमिदं प्रस्तूयते । अथवा अत्रेत्यध्यायाभिसम्बन्धः । अत्र - अध्याये आस्रवो विचार्यते - स्वरूपेणाख्यायत इत्ययमभिप्रायः सूरेः । आस्रवःक्रियाविशेषः । स चात्मकायाद्याश्रयो न जीवो न जीवपर्यायः केवलः, न वाऽजीवो नापि तत्पर्यायः, उभयाश्रयत्वात् । न च पदार्थान्तरं जीवाजीवाभ्यामतो भेदेना स्त्रवस्वरूपमिदं लक्षणविधानाभ्यां व्याख्यातुं प्रक्रियते सूत्रम् — कायवामनःकर्म योगः ॥ ६१ ॥ टी० - ननु चायमसङ्गतार्थः सम्बन्धोऽन्यस्मिन् प्रस्तुतेऽन्यस्य व्याख्येयत्वेनोपन्यासाद,आस्रवसम्बन्धमभिधाय योगः सूत्रेणोपन्यस्त इति । उच्यते--आस्रवः योगशब्दे हेतुः प्रतिज्ञातः, स एव च व्याख्यायते, किन्तु तद्व्याख्यानपैरिकरार्थं योगोपन्यासस्तन्मूलत्वादास्रवस्येति । अथवा पञ्चमाध्यायपर्यन्ते सूत्रेऽभिहितं -- योगस्तु परस्ताद् वक्ष्यते । स चायं योगः कायादिभेदः, तत्प्रणाडिकयैवास्रवस्वरूपनिरू१ 'प्रकियते' इति घटी. पाठः । २ 'प्राधान्याधि' इति ग पाठः | ३ ' परिपाकार्थ' इति ग-पाठः । Page #104 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ६ पणमिति । एतदुक्तं भवति-आस्तां तावदर्थव्याख्याऽसौ सान्यासिकी, इदमेवाभिधानमनिर्धारितार्थ न प्रतिपत्तुमुत्सहामहे योग इति । किंस्वरूपो योगः ? कतिप्रकारो वेत्याह-कायवामनःकर्म योग इति । कृतद्वन्द्वानां कायादीनामात्मनः करणानामभेदवृत्तीनां कर्मपदेन सह षष्ठीसमासः । कर्म व्यापारः क्रिया चेष्टेत्यनर्थान्तरम् । एतत् कर्म योगस्यार्थः कायादिसम्बन्धि यथासम्भवं योग उच्यते, वीयोन्तरायक्षयोपशमज नितेन पर्यायेणात्मनः सम्बन्धो योगः। स च वीर्यप्राणोत्साहपराक्रमचेष्टाशक्तिसामर्थ्यादिशब्दवाच्यः । अथवा युनत्त्येनं जीवो वीर्यान्तरायक्षयोपशमजनितं पर्यायमिति योगः । स च कायादिभेदात् त्रिविधः । साधकंगमनादिभाषणचिन्तास्वात्मनः । तत्र कायः--शरीरं आत्मनो वा निवासः पुद्गलद्रव्यघटितः स्थविरस्य दुर्बलस्य वाऽध्वालम्बनयष्टिकादिवद् विषमेषूपग्राहकस्तद्योगाजीवस्य वीर्यपरिणामः-शक्तिः--सामर्थ्य काययोगः, यथाऽनिसम्पर्का घटस्य रक्ततापरिणामः तथाऽऽत्मनः कायकरणसम्बन्धाद वीर्यपरिणतिः, तथाऽऽत्मयुक्तकायायत्ता वाग्वर्गणायोग्यस्कन्धा विसृज्यमाना वाकृतकरणतामापद्यन्ते । अनेन च वाकरणेन सम्बन्धादात्मनो यद् वीर्यसमुत्थानं भाषकशक्तिः स वाग्योगः सत्यादिभेदाच्चतुर्विधः । पुद्गलाश्च वस्तुतो न सत्यादिभेदभाजः, किन्तु ज्ञानमेव सत्यादिभेदमुच्यते तद्व्यवहारो वा, तथापि तद्धलाधानसाधकतमत्वाद् वागपि सत्यादिभेदेनोपचयेते । तथाऽऽत्मना शरीरवता सवेप्रदेशैगृहीता मनोवगेणायोग्यस्कन्धाः शुभादिमननाथे करणभावमालम्बन्ते, तत्सम्बन्धाचात्मनः पराक्रमविशेषो योगः सत्यादिविकल्पाचेतुधैव । अत्रापि मनोवर्गणायोग्यस्कन्धा न सत्यादिव्यपदेश्याः परमार्थतः, किन्तु नोइन्द्रियावरणक्षयोपशमसमुद्भतमनोविज्ञानपरिणतावात्मनो बलाधानकारित्वादात्मसहचरितत्वादुपचारतः सत्यादिव्यपदेश इति । अमुमेवार्थ भाष्येण स्पष्टयति भा०-कायिक कर्म वाचिकं कर्म मानसं कर्म इत्येष योगस्य त्रैविध्यम् त्रिविधो योगो भवति ॥ टी०-कायिकं कर्मेत्यादि भाष्यम् । एकैकस्य कायादेः कर्म भवति, नावश्य समुदितानामेवेत्यस्यार्थस्य प्रतिपादनार्थमभिसम्बध्नन् भाष्यकारः प्रत्येकमपि कर्मशब्द कायिकं कर्म वाचिकं कर्म मानसं कर्मेत्याह । भवतु नाम कायकर्म केवलं भूदकतेजोमारुतवनस्पत्यादिषु, वाकर्म मनःकर्म वा कस्मिन्नेस्मिन् दृष्टमिति, न ब्रूमो यथा कायकर्मतरद्वयनिरपेक्षं तथा वाकोपीतरद्वयानपेक्षं मनःकर्मवा, किंतर्हि?कायव्यापाराभावेपि का १ 'कत्वाद् गम०' इति ग-पाठः। २ 'स्वात्मः' इति ग-पाठः । ३ 'तेन च' इति पाठः । ४ 'सम्बन्धत्वादात्मन' इति पाठः । ५ 'चतुर्विधैव' इति ग-पाठः । ६ 'ककं दृष्ट' इति ख-पाठः । ७ 'तद्वय' इति ग-पाठः । Page #105 -------------------------------------------------------------------------- ________________ व्याख्या सूत्रं १] . बोपक्षमाष्य टीकालङ्कृतम् यवतो वाग्व्यापारो दृष्टोअणिहितचेतसः, तथा कायवाग्व्यापाराभावेऽपि कदाचिन्मनोव्यापार एव केवलो दृष्टः कचित्, अतः समुदिताः कायादय-आत्माधिष्ठिता एककाच क्रियाहेतवः । तत्र कायप्रयोजनं कायिकं, कायेन वा निवृत्तं, तत्र वा भवं, एवं वाचिकमानसे अपि वाच्ये । इतिशब्दः कर्मेयत्ताप्रतिपादनार्थः । एतावत् कर्मात्मनः कर्तुः शरीरैकत्वपरिणामादभिन्नं करणं भवति, वीर्ये निर्वत्यै अन्योन्यानुगतिपरिणामाद् द्रव्यरूपाः कायादियोगा भावयोगं वीर्य निवर्तयन्ति । यथा कर्तुःशरीरस्य आगमने निर्वयेऽप्यादी कारणमभिन्नमेकत्वादेवमेते अपीति । अत एष एव शरीरात्मप्रदेशपिण्डः प्रतिविशिष्टक्रियाकारित्वव्यवच्छिन्नस्त्रिविधो योगो भवति । तिस्रो विधा यस्यासौ त्रिविधः । तदेव प्रतिविशिष्टक्रियाकारित्वमुपसूचयतित्रिविधयोगानां भा०—कायात्मप्रदेशपरिणामो गमनादिक्रियाहेतुः काय- योगः । भाषायोग्यपुद्गलात्मप्रदेशपरिणामो वाग्योगः। मनो - योग्यपुद्गलात्मप्रेदशपरिणामो मनोयोगः ॥ टी-त्रिविध इति मूलभेदकथनम्, उत्तरभेदास्तु पश्चदश भवन्ति । तद्यथाकाययोगस्य . औदारिककायेन योगः औदारिककाययोगः औदारिककायावष्टम्भोसप्तविम पजातक्रियाभिसम्बन्ध औदारिककाययोगः, तिर्यमनुष्याणामेक, केव लिसमुद्घातकाले च प्रथमाष्टमसमययोरिष्टः, स एव कार्मणसहचरित औदारिकमिश्रकाययोगः, केवलिसमुद्धाते द्वितीयषष्ठसप्तमसमयेषु समस्ति । औदारिकादिशरीराणां च द्वितीयाध्याये (सू० ३७-४९) स्वरूपमभिहितम् । औदारिककार्मणशरीरद्रव्यमिश्रुत्वात् मिश्रव्यपदेशः । यथा गुडमिश्रमन्नं न तु गुड इति व्यपदिश्यते अकेवलवाद,असम्पूर्णत्वादेवौदारिकयोगः सम्पूर्णोऽन्यव्यतिमिश्रत्वादौदारिकमिश्रकाययोगः। औदारिकस्य च प्राधान्यात् तेन निर्देशो विहितः । विविधक्रियाकारणो वैक्रियकायस्तेन योगः । स च नारकदेवानां तिर्यग्मनुष्याणां च विभूतिप्राप्तानाम्, एषामेव चौदारिकेण सह ग्रहणकाले वैक्रियमिश्रकाययोगः । पूर्ववन्मिश्रशब्दार्थः सर्वत्र । प्रयोजनार्थमाहियत इत्याहारकः काययोगः । स च साधोरेवर्द्धिप्राप्तस्य, स एवौदारिकेण सहाहारकमिश्रकाययोगो ग्रहणकाले भवति । सर्वकर्मप्ररोहबीजं सांसारिकसुखदुःखभाजनं कर्मैव कार्मणशरीरं तेन योगः कार्मणकाययोगः । स च विग्रहसमापत्तो केवलिसमुद्घाते वा त्रिचतुर्थपञ्चमसमयेषु भवति । कर्मणि वा भवं कार्मणम् । न च कर्मकार्मणयोरैक्यम् । कार्मणस्य कर्मणा निष्पादितत्वात् , किन्तु कर्मकार्मणवर्गणानां सदृशत्वात् तथैव तस्य व्यपदेशः कार्मणमिति । तैजसशरीरमाहारपाचनसमर्थमवियुक्तं कार्मणयोगेनेति न भेदेनोपात्तं स्वातन्त्र्यस्वाभाव्यात् । एवं काययोगः सप्तविधः प्रदर्शितः ॥ चतुर्धा वाग्योगस्तत्र निश्चयव्यवहारो यथार्थः सत्यः पापाद विरतव्यमिति १. निवर्तयन्ति ' इति क-ख-पाठः । २ 'ष्याणां केवलि.' इति ग-पाठः । ३ 'अन्न' इति क-ग-पाठः । ४ 'कारणार्थ ' इति ग-पाठः । ५ ' समापन्नः' इति ग-पाठः । Page #106 -------------------------------------------------------------------------- ________________ प्रत्येकयोगस्य तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ६ यथा, तद्विपरीतोऽसत्यः पापं नाम नास्ति किश्चित् । उभयलक्षणः सस्यानृतो यथा-इमा गावश्चरन्ति, पुंसामपि तत्र सम्भवादुमयलक्षणयोगात् । असत्यानृतो यथा--हे देवदत्त ! ग्राम गच्छेत्यादि । तथा मनोयोगोऽपि, वाचा विना नचिन्तयते (१)। एतान्येवार्थान्तराणि भावनीयानि सत्यादिभेदेन ॥ . भा०-स एकशो द्विविधः । शुभश्चाशुभश्च ॥ स्यि टी०–स त्रिविधो योगः कायादिसंज्ञः एकशो द्विविधो भवति । - एकश इति एकैकः कायादियोगाद् द्विभेदः प्रतिपत्तव्यः । को पुनस्तौ भेदावित्याह-शुभश्चाशुभश्चेति । उपादानपरिहारार्थमुभयोरुपक्षेपः । अन्यतरोपक्षेपे अन्यतरो गम्येत वा न वा । उभयपरिज्ञाने तु सति परीक्षितगुणदोषोऽन्यतरमुपादास्यतेऽन्यतरं च परित्यक्ष्यतीति । तत्र काययोगः शुभश्चाशुभश्च, एवं वाग्योगो मनोयोगश्च । शुभंपुण्यं सातादि सकलकर्मक्षयो वा तद्धेतुत्वाच्छुभः । शेषं पापमेव नारकादिजन्मफलं, संसारानुबन्धि तद्धेतुत्वादशुभः॥ भा०-तत्राशुभो हिंसास्तेयाब्रह्मादीनि कायिकः ॥ ... टी०-तत्रेति तयोः शुभाशुभयोरशुभस्तावदाख्यायते । किं पुनः यास्पद प्रयोजनं क्रमोल्लङ्घने ? । अयमभिप्रायो भाष्यकृतःप्रागशुभः कथ्यमानः संवेगमुत्पादयति, दुःखानुवन्धित्वात्, संविनश्च श्रोतृजनः शुभेऽपि योगे संसारानुबन्धिनि न प्रवर्तिष्यते, संसारानुबन्धित्वादिति । तत्र हिंसास्तेयाब्रह्मादीनि कायिकः । "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसे"ति वक्ष्यते (अ०७, सू०८)।कायिकयोगः केवलोऽसंज्ञिषु मह्यादिषु प्रसिद्धः सिद्धान्ते, मनोव्यापारवर्जितः प्राणिनां प्राणहन्ता योऽपि योगत्रयभाक् प्राणी तस्याप्युपसर्जनीभूतमनोवाग्व्यापारस्य कायिकयोग एव हिंसकत्वेनोद्भूतशक्तित्वाद् विवक्षितः,अन्यत्र गतचित्तस्यान्यविषयां च वाचं भाषमाणस्य प्रमादिनः, तथा परोऽचिन्तितार्थेन वाग्योगेन हिन. स्ति अन्यः पुनर्मनोव्यापारेणैव कायवाक्रियानिरपेक्षः करोति हिंसाम् अपरः कायवाननोव्यापारवान् प्राणिनः पिनष्टीत्येवं तेषु यः केवलः कायव्यापारः स विवक्ष्यते । तथा परपरिगृहीतस्यानिसृष्टस्य चादानं तृणादेरपि स्तेयम् । तच वक्ष्यते लक्षणतः "अदत्तादानं स्तेयम्" (अ० ७,सू० १०) एतदपि प्रत्येकयोगवति समुदायवर्ति च व्याख्याय केवलकायव्यापाररूपं ग्राह्यम् । अब्रह्मापि समुपजातवेदोदयस्य चेतनाचेतनवस्तुविवरलिङ्गाकृतिविषयमासेवनं स्वावयवनोदजनितं च स्पर्शसुखं, तच्च वक्ष्यते-"मैथुनमब्रह्म" (अ०७, मू०११), अत्रापि केवलकायव्यापारः सम्भवात् उपयुज्य वाच्यः, काङ्क्षामोहसद्भावात् । पृथिव्यादिष्वाहारभयमैथु १. चिन्ताविनायते ' इति ग-पाठः, 'चिन्ताविनयत ' इति तु क-पाठः । २ ‘मह्यादिष्वसंज्ञिषु' इति पादः । कायि Page #107 -------------------------------------------------------------------------- ________________ सूत्रं १ ] • स्वोपज्ञभाष्य-टीकालङ्कृतम् नपरिग्रहसंज्ञासम्भवात् । आदिशब्दाद् दहनच्छेदनालेखनहास्यधावनवल्गन लङ्घनावरोहणास्फोटनप्रभृतिकर्मविशेषाः कायिको योगः ॥ वाचिकयोगप्रदर्शनार्थमाह भा० – सावद्यानृतपरुषपिशुनादीनि वाचिकः ॥ डी० - सत्यमपि वचः सावद्यं वाचिकं कर्माशुभं यथा - हन्यन्तां वाचिकयोगस्य भेदाः तस्कराः, व्यापाद्यन्तां हिंस्राः । अनृतमयथार्थमेव अचौरं चौरं [कार] - माक्रोशयति । परुषं-स्नेहरहितं यथा - धिग् जाल्म ! मूर्खस्त्वं पापाचार इति । पिशुनं सत्यमपि प्रीतिशून्यतापादनादन्यस्य परोक्षस्य सतो दोषसूचकं वचः । अन्योक्तकार्येषु देवदत्तो यत इदं चेदं चानेनाकारीति । आदिशब्दादसत्यच्छल शतं (शाठ्य ?) दम्भोलुण्ठिका कटुकसन्दिधमितविकथाश्रितः प्रवचनविरोधी वाचिकः सर्वः ॥ मनोयोगनिरूपणार्थमाह मानसिकयोगस्य भेदाः भा० - अभिध्याव्यापादेर्ष्यासूयादीनि मानसः ॥ टी० – सदा सच्वेष्वभिद्रोहानुध्यानं अभिध्या, यथा— अस्मिन् मृते सुखं वसामः । सापाय उत्पादनारम्भो व्यापादः, यथा -- अस्त्यस्याऽमित्रं शक्रपविहन्तु तमेव प्रकोपयामीति । ईर्ष्या परगुणविभवाद्यक्षमा, यथा - सुभगेयमस्मै रोचते तत् कथमियं द्वेष्येति । तथा प्रागयं द्रमककैदाजीवोऽधुना तु धनदायते तत् कथमयं दरिद्रः स्यादिति । असूया क्रोधविशेष एव यथा - राजपत्न्यर्भिरतोऽयं तथापि शुद्धवृत्तमात्मानं मन्यत इति । आदिग्रहणेनाभिमानहर्षशोकदैन्यमन्यु मिथ्याभिसन्धिरागद्वेषपर परिभवात्म विस्मयासहिष्णुतागार्थ्यार्तरौद्रध्यानपरिग्रहः । एवं तावदकुशलयोग निर्धारणं कृतम् । अथ कुशलाः काययोगाः कीदृशा भवन्तीत्यत आह भा० - अतो विपरीतः शुभ इति ॥ १ ॥ टी०. ० - अतः अकुशलात् काययोगाद् वाग्योगान्मनोयोगाच्चाऽभिहितलक्षणाद् विपरीतः कुशलः शुभो द्रष्टव्यः । तद्यथा - अहिंसा अस्तेयं ब्रह्मचर्यमित्यादीनि शुभयोगस्य भेदाः काययोगः शुभः । असावद्यादिवचनमागमविहितभाषणं च कुशलमित्यद्वितीयपरिग्रहः । अनभिध्यादिधर्म शुक्लध्यानध्यायिता वेति मनोयोगः कुशलः, मूर्च्छालक्षणः परिग्रह इति मनोव्यापार एव । तथा निशि भक्तविरतिरित्येवमु१ 'अभ्युक्त' इति पाठः । २ 'मानसिकः' इति पाठः । ३ कुत्सित आजीवो यस्य स कदाजीवः । ४ 'रतोऽनेन ' इति पाठः । Page #108 -------------------------------------------------------------------------- ________________ तस्वार्थाधिगमसूत्रम् • . [ अध्यायः ६ पयुज्योत्तरगुणा अपि योगविभागेन वाच्याः। तदेतत् सूत्रं समस्तकुशलाकुशलचारि कृतमंस्ति, शेषमकुशलम् अध्यात्मचिन्ताप्रधानाः समादिशतीति ॥१॥ कायादियोगस्वरूपमभिधाय तत्त्वसूत्रप्रकृतमास्रवमिदानीमभिसम्बध्नाति-योऽयं योगशब्दाभिधेयः संसारिणः पुंसः क्रियाकलापः सूत्रम्--स आस्रवः॥ ६-२॥ टी-स इति तच्छब्देन कायादियोगाभिसम्बन्धः, आस्रवन्ति तेन कर्माण्यात्मन इत्यास्रवः । पुंसि संज्ञायां घः प्रसिद्धः। स तत्प्रणालिकयाऽनेकप्रकारकर्मास्रवणादास्रवः । प्रयोगावेशाचार्टीकृतस्य पुंसो यथासम्भवं कषायादिक्रियापरिणतिभाजः कर्मसम्बन्धप्रसिद्धिः, कायादिव्यापाररूपेणापरिणतस्यात्मनः कर्मबन्धतत्फलोपभोगमोक्षाभावादवश्यमेवंविधपरिणामापत्तिमभ्युपैतीति, एनमेवार्थे भाष्येण दर्शयति भा०–स एष त्रिविधोऽपि योग आस्रवसंज्ञो भवति ॥ टी०–स एष इत्यादि । स इति प्रागुद्दिष्टस्य निर्देशः। एष इत्युपप्रदर्शने, यथा स एष धीमानिति अनैकान्तवादिनो (१) निर्जिताः,तिस्रो विधा यस्य सः, त्रिप्रकारोऽपि कायवाङ्मनोयोगः।अपिशब्दः समुच्चये । एकैकोऽपि समुदायोपि, आस्रवः संज्ञा नाम अस्येत्यानवसंज्ञः। संज्ञाशब्दोपादानादन्वर्थसंज्ञाकथनम् । . तदेवान्वर्थसंज्ञत्वं दर्शयति भा०-शुभाशुभयोः कर्मणोरास्त्रवणादास्रवः, सरसः सलिलावाहिनिर्वा हिस्रोतोवत् ॥२॥ टी०-शुभाशुभयोरित्यादिना । शुभाशुभे-पुण्यापुण्ये कर्मणी पुद्गलात्मके च आस्रवव्याख्या वक्ष्यमाणलक्षणे तयोः कर्मणोरास्रवणं-ग्रहणं तेन क्रियाविशेषणो पादानात् स तादृशः क्रियाकलापः आस्रवः, तथापरिणामतो जीवः कर्मादत्ते, अन्यथा त्वभाव एव कर्मबन्धस्येति । स च द्रव्यभावभेदाद् द्विप्रकार आस्रवः । तत्र द्रव्यास्रवप्रदर्शनेन भावास्रवं प्रतिपादयन्नाह--सरसः सलिलावाहिनिर्वाहिस्रोतोवदिति । सलिलमावहति तच्छीलं सलिलावाहि, तथा सलिलं निर्वहतीति सलिलनिर्वाहि सलिलावाहिनिर्वाहिणी च ते स्रोतसी चेति सलिलावाहनिर्वाहिस्रोतसी ताभ्यां तुल्य आस्रवः सलिलावाहिनिर्वाहिस्रोतोवदास्रवः । स्रोतो-विवररन्ध्र कस्य सम्बन्धि ? सरस:-तडागस्य । किंप्रयोजनं तत् स्रोतः? सलिलावाहि सलिलप्रवेशप्रयोजनम् , एवं सलिलनिर्गमप्रयोजनं सलिलनिर्वाहि तद्व १'एसी' इति क-पाठः । २ 'क्षभावादतशपमेवं ' इति क-पाठः । ३ ' रास्रवणादू ग्रहणात् ' इति पाठः । Page #109 -------------------------------------------------------------------------- ________________ सूत्रे ३-४ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् दास्रवोऽप्यात्मनः सरस्तुल्यस्य सम्बन्धी तत्परिणामविशेषः कर्मसलिलस्य प्रवेशे रेन्धं निर्गमे च निर्झरणे कारणमा स्रवः, कर्माण्यास्रवन्त्यनेनात्मनोपयान्तीति भावनीयम् ॥ २ ॥ प्रथमे सूत्रे द्विधा योगो व्याख्यातः - शुभाशुभश्च । तत्र यः शुभः स किं सर्वस्याविशेपेण कर्मण आस्रव इष्यते आहोस्वित् कस्यचिदेव ? अशुभेऽप्येवं विकल्प इत्येवं सन्देहे सति विमति निराकरणार्थमिदमाह-न सर्वस्य कर्मणः शुभो योग आस्रवः । किं तर्हि ? सूत्रम् शुभः पुण्यस्य ॥ ६-३ ॥ टी० - शुभपरिणामानुबन्धात् शुभो योगः । द्विचत्वारिंशद्भेदं कर्म पुण्यं वक्ष्यते तस्यैवास्रवः शुभो योगः पुण्यस्य, न जातुचित् पापस्यापीति, एतद् विवृणोति भाष्येण - भा०- - शुभो योगः पुण्यस्यास्रवो भवति ॥ ३ ॥ टी० - प्राणातिपातादि निवृत्त्यादयः सत्यादयोऽपरिग्रहता धर्मध्यानादयश्च शुभो योगः, स पुण्यस्यैवासवो न पापस्येत्यर्थान्निश्चितमिदमिति मन्यमानो भाष्यकारः ॥ ३ ॥ शुभः पुण्यस्यैवेत्युक्ते तत्प्रत्यनीकनिवृत्तिरैकान्तिकी दीपज्वलनवचसस्तमोऽपगमवन्न पृथक् प्रयत्नः सूत्रेण कार्य इत्यर्थलब्धव्याख्यानाभिप्रायेणाह - सूत्रम् — अशुभः पापस्य ॥ ६-४ ॥ टी० - प्राणातिपातादिलक्षणस्त्रिविधोऽप्यशुभः पापस्य व्यधिकाशीतिभेदस्यास्रवो भवति । उभयनियमश्चात्र न्याय्यः, शुभो योगः पुण्यस्यैवास्रवो भवति, न कदाचित् पापस्य, एवमशुभः पापस्यैव, न कदाचिच्छुभस्यास्रवः । शुभः पुण्यस्यैवेति च पापनिवृत्तिराख्यायते, न तु निर्जराहेतुत्वनिषेधः । स हि पुण्यस्य निर्जरायाश्च कारणं शुभो योगः ॥ भा०-तत्र सदेद्यादि पुण्यं वक्ष्यते । शेषं पापमिति ॥ ४ ॥ ढी० - तत्रेति तयोः पुण्यापुण्ययोः । पुण्यं तावत् सद्वेद्यादि वक्ष्यतेऽष्टमेऽध्याये (सू० २६) । सद्वेद्यमादिर्यस्य तत् सद्वेद्यादि । आदिग्रहणात् सम्यक्त्वहास्यरतिपुरुषवेद शुभायुर्नाम गोत्रग्रहणं तत् पुण्यमुदात्तगतिशरीर संस्थान संहननाङ्गोपाङ्गनिर्वर्तनं, शक्तीष्टस्पर्शरसरूपगन्धशब्दानुभवनिमित्तं विशिष्टकुलरूपलक्षणशील प्रतिभादेशकालपरिजनप्रियत्वापादकं सद्धर्मानुबन्धि, तस्य शुभयोग आस्रवो भवति, एवं पुण्यं कर्म विनिश्चित्य पापविनिश्चयायाह - शेषं पापमिति । उपयुक्तादन्यच्छेषम् । अष्टप्रकारे मूलकर्मणि द्विचत्वारिंशदुत्तरप्रकृतयः पुण्यम् । तद्यथा - सद्वेद्यं देवनरतिर्यगायूंषि उच्चैर्गोत्रं पञ्चेन्द्रिया जातिः मनुष्यगतिनाम मनुष्यगत्या - नुपूर्वी देवगतिः देवगत्यानुपूर्वी पञ्च शरीराणि त्रीण्यङ्गोपाङ्गानि प्रथमसंहननसंस्थाने शुभवर्णादिचतुष्कं अगुरुलघुनाम पराघातनाम उच्छ्रासनाम आतपनाम उद्योतनाम प्रशस्त विहायोग तित्र सबादरपर्याप्तप्रत्येकस्थिर शुभसुभगसुस्वरादेययश: १' बन्धे ' इति ङ-पाठः । द्विचत्वारिंशत् पुण्यप्रकृतयः Page #110 -------------------------------------------------------------------------- ________________ तत्वार्यांधिगमसूत्रम् [ अध्यायः ६ कीर्तिनिर्माणतीर्थकर नामानि । शेषा व्यशीतिः प्रकृतीनां पापमुच्यते । पञ्च ज्ञानावरणानि, नव . दर्शनावरणानि, असद्वेद्यं, षड्विंशतिधा मोहनीयं सम्यक्त्वसम्यग्मिथ्याद्वधशीतिः पापप्रकृतयः " त्वप्रकृतिद्वयवर्जितम् । यस्मादनयोर्बन्धो नास्ति । मिथ्यात्वमेव ह्येकं बद्धं तथा परिणमते, नरकायुः नीचैर्गोत्रं पञ्चविधमन्तरायं, नरकगति नरकगत्यानुपूर्वी, चतस्रो जातयः संहननसंस्थानानि दश अप्रशस्तवर्णादिचतुष्कं उपघातनाम अप्रशस्त विहायोगतिस्थावरसूक्ष्मापर्याप्तकसाधारण स्थिराशुभदुर्भगदुःखरानादेयायशः कीर्तिनामानि । तदेवं शुभाशुभौ योग पुण्यापुण्ययोरास्रवौ यथाक्रममेव भवतः, न व्यतिरेकेणेति निरूपितम् ॥ ४ ॥ आस्रवाधिकारमपेक्षमाणः प्रश्नयति - किमयमास्रवः संसारिणां समानफलारम्भ हेतुर्भवत्याहोस्विदन्यस्यान्यादृशोऽन्यस्य वाऽन्यथेति । उच्यते - प्राणिनामानन्त्येऽपि उभयथाऽऽत्मभेदसामर्थ्याद् भवत्यास्रवः ॥ व्युत्पत्तिः सूत्रम - सकषायाकषाययोः साम्परायिकेर्यापथयोः ॥ ६-५ ॥ - कषः - कर्म भवेत् तस्य आयो - लाभः - प्राप्तिः कषायः क्रोधादिभेदः कर्महेतुभवतुर्वा, सह कषायेण वर्तत इति सकषायः, अविद्यमानः कषायो - सूत्रगतशब्दानां कषायः । इतरेतरयोगद्वन्द्वात् षष्ठीद्विवचनमनित्यत्वान्नियमस्य, आहिताग्न्यादित्वाद् वा कामतः पूर्वनिपातः, बहुवक्तव्यत्वाद् वाऽभ्यर्हितत्वादुभयोरपि पूर्वनिपातः । सम्परैत्यस्मिन्नात्मेति सम्परायः - चातुर्गतिकः संसारः । समित्ययं समन्ताद्भावे सङ्कीर्णादिवत् परा भृशार्थे सम्परायते च स सम्परायः प्रयोजनमस्य कर्मणः साम्परायिकं --संसारपरिभ्रमणहेतुः । ईरणमिर्या गतिरागमानुसारिणी । विहितप्रयोजने सति पुरस्ताद् युगमात्रदृष्टिः स्थावरजङ्गमाभिभूतानि परिवर्जयन्नप्रमत्तः शनैर्यायात् तपस्वीति सैवंविधा गतिः पन्था - मार्गः प्रवेशो यस्य कर्मणस्तदीर्यापथं, एवंविधगतिः उपादानं कर्मकषायस्य, गतिरत्रोपलक्षणमात्रं, योगमात्रप्रत्ययत्वात्, गच्छतस्तिष्ठतो वा त्रिसमयस्थितिको भवत्यकषायस्य बन्धः | अकषायो वीतरागः सरागश्च । तत्र वीतरागस्त्रिविधः – उपशान्तमोह एकः, क्षीणमोहकेवलिनौ च कार्त्स्न्येनोन्मूलितकर्मकदम्बकौ, सरागः पुनः संज्वलनकषायवानपि अविद्यमान उदयोऽकषाय एव मन्दानुभावत्वमनुदराकन्यानिर्देशबद्, अतश्चोपपन्नमिदं - टी० 10 "उच्चालियम्मि पाए, इरियासमियरस संकमढाए । वावज्जेज्ज कुलिंगी, मरेज जोगमासज्ज ॥ १ ॥" - ओघनियुक्तौ गा० ७४७ १' वेत्वद रा० ' इति ग-पाठः । २ छाया उच्चालिते पादे ईर्यासमितस्य संक्रमार्थम् । व्यापद्येत कुलिङ्गी म्रियते तं योगमासाद्य ॥ Page #111 -------------------------------------------------------------------------- ________________ सूत्रं ५ स्वोपज्ञभाष्य टीकालङ्कृतम् "ने य तस्स तनिमित्तो बंधो सुहुमोवि देसितो समए ।"-ओघ० गा० ७४९ "सुद्धस्स उ संपत्ती अफला वुत्ता जिणवरेहिं ।" तदेवं सकषायाकषाययोर्योगस्य यथाक्रमं साम्परायिकर्यापथयोः कर्मणोरात्रवो भवति । कर्मग्रहणमास्रवग्रहणं चानुवर्तते । एनमेवार्थ भाष्येण स्पष्टयति भा०–स एष त्रिविधोऽपि योगः सकषायाकषाययोः साम्पआस्रवस्य द्वैविध्यम् रायिकेयोपथयोरात्रवो भवति, यथासङ्ख्यं यथासम्भवं च सकषायस्य योगः साम्परायिकस्य । अकषायस्योपथस्यैवैकसमयस्थितेः ॥५॥ टी०–स एष त्रिविधोऽपि योग इत्यादि । प्रकृतोपयोगाभिसम्बन्धार्थस्तच्छब्दः, एष इत्युपदर्शनार्थः । स एष योगः शुभाशुभभेदस्त्रिविधोऽपि-मनोवाकायलक्षणः । अपिशब्दाद् व्यस्तः समस्तो वा सकषायस्य कर्तुःसाम्परायिकस्य-संसारपरिभ्रान्तिकारणस्य कर्मण आस्त्रवो भवति । यथोक्तम्-" पंढमे समए बद्धपुडा बितिए समए वेदिता ततिए समए निजिण्णा सेआले अकम्मं वावि भवति" (इति) पारमार्षवचनात् त्रिसमयावस्थान एव वेदितव्यः । सकषायाकषाययोर्द्वयोरपि साम्परायिककर्मबन्धाशङ्कायामीर्यापथकर्मबन्धारेकायां च द्वयोरपीदमाह-यथासङ्ख्यमिति । यथाक्रम सकषायस्य साम्परायिककमोस्रवः । यथासम्भवमिति । यस्य यावान् योगः सम्भवत्येकेन्द्रियाणां तावत्काययोगः द्वित्रिचतुरिन्द्रियासंज्ञिपश्चेन्द्रियाणां कायवाग्योगौ संज्ञिपञ्चेन्द्रियाणां मनोवाकाययोगः अकषायस्य संज्वलनवर्तिनः उपशान्तकषायक्षीणमोहयोश्च मनोवाकाययोगाः केवलिनो वाकाययोगावित्येवं यथासम्भवग्रहणं समर्थितं भवति । योगो व्याख्येय इत्यनुकर्षणार्थश्चशब्दः । एतदेव यथासंख्यक दर्शयति भाष्येण-सकषायस्येत्यादि । सकषायस्य योगः साम्परायिकस्य कमेण आस्रवः, अकषायस्येयोपथस्यैवास्त्रवो न साम्परायिकस्यापीति, एकसमयस्थितेरिति एकसिन् समये स्थितिः-अवस्थानं यस्य कर्मण इति । भाषितपुंस्कत्वादेवं निर्देशः । वेद्यमानकर्मसमयो मध्यमः स एव स्थितिः कालः । आयो बन्धसमयस्तृतीयः परिशाटसमय इति ॥५॥ ____ साम्परायिकश्चर्यापथश्च द्विविधोऽभिहित आस्रवस्तत्र साम्परायिककर्मास्रवभेदाः कियन्त इत्युच्यते १-२ छाया न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देवितः समये। शुद्धस्य तु सम्पत्तिरफलोफा जिनवरैः । ३. प्रथमे समये बद्धस्पृष्टा द्वितीये समये वेदना तृतीये समये निर्जरणं, एध्यत्कालेऽकर्म वाऽपि भवति । ४ 'मार्षाद वचनाद' इति क-पाठ । Page #112 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् . . [ अध्यायः ६ सूत्रम्--ईन्द्रियकषायाव्रतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः ॥६-६॥ टी०-इन्द्रियादीनां चतुर्णा कृतद्वन्द्वानां संहत्योत्तरभेदैनिर्देशः । पञ्च चत्वारः पञ्च पञ्चविंशतिः संख्या येषां ते पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः । पूर्वस्येति निर्देशसामर्थ्यात् साम्परायिकस्य कर्मणो य आस्रवस्तस्य भेदा भवन्तीति, एतदेव भाष्यकारो विशकलयति भाष्येण भा०-पूर्वस्येति सूत्रक्रमप्रामाण्यात् साम्परायिकस्याह । साम्परायिकस्यासवभेदाः पञ्च चत्वारः पञ्च पञ्चविंशतिरिति भवन्ति ॥ टी०-पूर्वस्येति सूत्रक्रमप्रामाण्यात् साम्परायिकस्याहेत्यादि भाष्यम् । पूर्व-प्रथमं कर्म । किंकृतं प्राथम्यमित्याह-सूत्रक्रमप्रामाण्यादिति । सूत्रे परिपाटीक्रमस्तस्याप्सोक्तत्वात् प्रामाण्यम् । आचार्येण हि सूत्रे साम्परायिककर्मास्रव एव प्रथममुपन्यस्तोऽतस्तमेव विवृणोति-साम्परायिकस्याह । सम्परायकारणस्य कर्मण आस्रव इति सूत्रकारः प्रागेवमुवाच अतः साम्परायिकस्य कर्मणो य आस्रवस्तस्य भेदाः-प्रकाराः संख्यायन्ते यथाक्रमम् । पञ्चेन्द्रियाणि प्राग्व्यासाम्परायिकासवस्य ख्यातखरूपाण्यात्मनो लिङ्गादिभूतानि । मूलभेदतश्चत्वारः कषायाः __४९ भेदाः क्रोधादयो वक्ष्यमाणोत्तरषोडशभेदाः । पञ्चावतानि हिंसादीनि लक्ष णतो वक्ष्यमाणानि । क्रियाः पञ्चविंशतिरिहैव सूत्रे व्याख्यास्यन्ते । एवमेते एकान्नचत्वारिंशदात्मनः परिणतिविशेषाः साम्परायिकस्य कर्मण आस्रवभेदा भवन्ति । तत्रेन्द्रियकषायानुल्लङ्घयात्रतान्येव व्याचष्टे भाष्यकारः। किं पुनरत्र प्रयोजनमिति ? उच्यते-अयमभिप्रायो भाष्यकारस्य-हिंसादीन्यव्रतानि सकलास्रवजालमूलानि तत्प्रवृत्तावात्रवेष्वेव प्रवृत्तिस्तनिवृत्तौ च सर्वास्रवेभ्यो निवृत्तिरित्यस्यार्थस्य ज्ञापनार्थ सूत्रोक्तक्रममतिक्रम्याव्रतानि व्याचष्टे भाष्यकारः । सूत्रबन्धशोभाहेतोरिन्द्रियादिसनिवेशः॥ भा०-पञ्च हिंसानृतस्तेयाब्रह्मपरिग्रहाः । प्रमत्तयोगात् प्राणव्यपरोपणं हिंसेत्येवमादयो वक्ष्यन्ते (अ० ७, सू०८-१२) ॥ टी-पश्चैव न न्यूनातिरिक्तानि व्रतानि विरतिलक्षणानि वक्ष्यन्ते । तद्विपरीतानि अवतानि-प्राणातिपातादिप्रवृत्तिखभावानि, हिंसादीनि कृतद्वन्द्वनिर्दिष्टानि सप्तमेऽध्याये लक्षणतोऽभिधास्यन्ते । तच्च लक्षणमुपलक्षयति-प्रमत्तयोगात् प्राणव्यपरोपणं हिंसेति । प्रमत्तस्य-कषायादिपरिणतिभाजो योगस्तद्धेतुकं यत् प्राणव्यपरोपणं सा हिंसा । इतिशब्दोऽवधारणे । एतावदेव लक्षणं हिंसायाः परिपूर्णप्रपञ्चेन व्याख्यास्यते, एवंलक्षणा हिंसा आदि १ 'अव्रतकषायेन्द्रियक्रियाः' इति क-पाठः । Page #113 -------------------------------------------------------------------------- ________________ ११ सूत्र ६ ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् र्येषामनृतादीनामात्मपरिणामानां त एवमादयो वक्ष्यमाणा हिंसादयः साम्परायिकस्य कर्मण आस्रवास्तथा भा०-चत्वारः क्रोधमानमायालोभाः अनन्तानुबन्ध्यादयो वक्ष्यन्ते (अ० ८, मू० १०)॥ टी-चत्वारः क्रोधादयः । अव्रतानन्तरं कषायगौरवप्रतिपादनार्थमाह-क्रोधादयोप्रीतिगर्वपरवञ्चनामूोलक्षणाः कषायाः,अनन्तः-संसारस्तमनुबन्नन्ति तच्छीलाश्चानन्तानुपन्धिनो वक्ष्यमाणलक्षणास्ते आदिर्येषां तेऽनन्तानुबन्ध्यादयः। आदिशब्दग्रहणादप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनग्रहणम् । अनन्तानुबन्धिनश्चत्वारः क्रोधादयः, अप्रत्याख्यानाश्चत्वारः क्रोधादयः, प्रत्याख्यानावरणाश्चत्वारः क्रोधादयः, तथा संज्वलनाश्चत्वार एव क्रोधादयः, इत्येवमेते षोडश कषाया वक्ष्यन्ते लक्षणतः । एते च साम्परायिकस्य कर्मण आस्रवाः, तथा तेषु कषायेषु सत्सु भा०-पञ्च प्रमत्तस्येन्द्रियाणि ॥ टी०-पञ्च प्रमत्तस्येन्द्रियाणि स्पर्शनादीनि स्पर्शादिषु विषयेषु कषायादिपरिणतियुजः साम्परायिकस्य कर्मण आस्रवा भवन्ति । तदनन्तरं भा०-पञ्चविंशतिः क्रियाः। तत्रेमे क्रियाप्रत्यया यथासङ्ख्यं प्रत्येतव्याः । तद्यथा-सम्यक्त्व-मिथ्यात्व-प्रयोग-समादाने-र्यापथाः कायाधिकरण-प्रदोषपरितापन-प्राणातिपाताः दर्शन-स्पर्शन-प्रत्यय-समन्तानुपाताऽ-नाभोगाः स्वहस्त-निसर्ग-विदारणा-नयना-नवकाङ्क्षा आरम्भ-परिग्रह-माया-मिथ्यादर्शनाsप्रत्याख्यानक्रिया इति ॥६॥ टी-पञ्चविंशतिः क्रिया इन्द्रियकषायावतैः इन्द्रियादयश्च आभिः सङ्कीर्णाः शुद्धाश्व परस्परव्यतिकीर्णाव्यतिकीर्णरूपा एकास्रवत्वं प्रतिपद्यन्ते । पञ्चविंशतिरेवात्मनः सकषायकर्मणः क्रियारूपाः परिणामाः, तत्र-तेषु साम्परायिककर्मास्रवेषु इमे ये वक्ष्यन्ते लक्षणतः, क्रिया एव प्रत्ययः-कारणं येषां साम्परायिककर्मास्रवाणां ते क्रियाप्रत्ययाः-क्रियाकारणकाः यथासङ्ख्यं-येन सङ्ख्याविशेषेण क्रियाः प्रसिद्धास्तदत्र यथासङ्ख्यमुच्यते, यथासङ्ख्यं या या सङ्ख्या क्रियाणां प्रत्येतव्या-विज्ञेयाः । तद्यथेत्यनेनोदाहरति तान् क्रियाविशेषान्सम्यक्त्वमिथ्यात्वेत्यादि । इमाः पञ्चविंशतिक्रियाः सकषायस्य कर्तुः साम्परायिकस्य कर्मण आस्रवा भवन्ति, यथासम्भवं व्याख्येयाः । तत्र सम्यक्त्वक्रिया सम्यक्त्वकारणम् । सम्य ___ क्त्वं च मोहशुद्धदलिकानुभवः, प्रायेण तत्प्रवृत्ता क्रिया सम्यक्त्वपञ्चविंशतः क्रियाणां क्रिया-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणजीवादिपदार्थविवेचनम् विषया श्रद्धा जिनसिद्धगुरूपाध्याययतिजनयोग्यपुष्पधूपप्रदीपचामरात पत्रनमस्करणवस्त्राभरणानपानशय्यादानाद्यनेकवैयावृत्याभिव्यङ्गया च सम्यक्त्वसद्भावसंवर्धनपट्वीसवेद्यबन्धहेतुर्देवादिजन्मप्रतिलम्भकारणम्।।अतो विपरीता मिथ्या Page #114 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ६ त्वक्रिया तत्त्वार्थाऽश्रद्धानलक्षणा। सा त्रिविधा-अभिगृहीता १ अनभिगृहीतारसंदेहतः ३॥ तत्राभिगृहीता त्रयाणां त्रिषष्टयधिकानां प्रवादिशतानाम् , अनभिगृहीताऽनभ्युपगतदेवताविशेषाणां तत्त्वार्थश्रद्धानं, सन्दिग्धं मिथ्यात्वं प्रवचनोक्तमक्षरमर्थ पादं वा स्तोकमप्यश्रद्दधानस्य भावतो यद् भवति ॥ आत्माधिष्ठितकायादिव्यापारःप्रयोगः, तत्र योगत्रयकृता (तं) पुद्गलानां ग्रहणं प्रयोगक्रिया धावनवलनादिः:कायव्यापारो वा, हिंस्रपरुषानृतादिवाग्व्यापारो वा, अभिद्रोहाभिमानेादिव्यापारो वा प्रयोगक्रिया । अपूर्वापूर्वविरतिप्रत्यामुख्यमुत्पद्यते यत् तपखिनः सा समादानक्रिया। अन्ये व्याचक्षते-द्विविधा समादानक्रिया, समादीयते येन विषयस्तत समादानम्-इन्द्रियं तस्य ( सर्वोपघातकारि ) देशोपघातकारि वा समादानक्रिया ॥ ईयोपथकर्मणो याऽति(हि ? )निमित्तभूता वध्यमानवेद्यमानस्य सेयोपथक्रिया । अत्र च काश्चित् साम्परायिककमेण आस्रवः, काश्चिच्च न ॥ कायक्रिया द्विविधाः, प्रदुष्टस्य मिथ्यादृष्टेरुद्यमो यः पराभिभवात्मको वाङ्मनसनिरपेक्षः सा तु परतः कायक्रिया, प्रमत्तसंयतस्यानेककर्तव्यतासु बहुप्रकारा दुष्प्रयोगकायक्रिया ॥ अधिक्रियते येनात्मा दुर्गतिप्रस्थान प्रति तदधिकरणं-परोपघातिकूटगलपाशादिद्रव्यजातं तद्विषयाधिकरणक्रिया । सा द्विधानिवर्तने संयोजने च । तत्र मूलोत्तरगुणभेदाद् द्विधा निवर्तने मूलगुणाधिकरणक्रिया पश्चानामौदारिकादिशरीराणां निर्वृत्तिः, उत्तरगुणनिर्वर्तना पाणिपादाद्यवयवानां, अथवा असि-शक्ति-तोमरादीनां मूलगुणनिर्वर्तना, उत्तरगुणनिर्वर्तना तेषामेव पानोज्ज्वलीकरणपरिचारादिका । संयोजनाधिकरणक्रिया तु विषगरहलांकुटधनुर्यन्त्रादीनाम् ॥ प्रादोषिकी द्विविधा-जीवाजीववैविध्यात् । जीवप्रादोषिकी तावत् पुत्रकलत्रादिस्वपरजनविषया । अजीवप्रादोषिकी तु क्रोधोत्पत्तिनिमित्तभूतकण्टकशर्करादिविषया ॥ परितापिका तु द्विविधापरितापप्रधाना स्वपरपरितापप्रधाना-स्वपरपरितापजननी। तत्र स्वदेहपरितापकारिणी पुत्रकलत्रादिवियोगदुःखभाराद्यतिपीडितस्यात्मनस्ताडनशिरस्स्फोटनादिलक्षणा । परपरितापकारिणी पुत्रशिष्यकलत्रादिताडनम् ॥ प्राणातिपातक्रियाऽपि द्विविधा-स्वपरव्यापादनभेदात् । अत्र स्वप्राणातिपातजननी गिरिशिखरप्रपातज्वलनप्रवेशजलप्रवेशास्त्रपाटनादिका । परप्राणातिपातजननी तु मोहलोभक्रोधाविष्टा प्राणव्यपरोपणलक्षणा क्रियते । अत्रापि विचिन्त्य पञ्चके साम्परायिककर्मण आस्रवो वक्तव्यः ॥ दर्शनक्रिया द्विधा-जीवाजीवविषयत्वात् । तत्र प्रमादिनो नृपनियोगप्रवेशस्कन्धावारसन्निवेशनटनतेकमल्लमेषवृषयुद्धादिष्वालोकनादरो य: सा जीवविषया दृशिक्रिया। देवकुलसभाप्रपोदकाशयत्रपुस्ताद्यालोकनलक्षणा रागाद्रेचेतसोज्जीवविषया दर्शनक्रियाः ॥ स्पशेनक्रिया द्विविधा-जीवाजीवभेदात् । तत्र जीवस्पर्शनक्रिया योषित्पुरुषनपुंसकाङ्गस्पर्शनलक्षणा रागद्वेषमोहभाजः । अजीवस्पर्शनक्रिया मृगरोमकुतवपदृशाटकनील्युपधानादिविषया ।। प्रत्ययक्रिया तु यदपूर्वस्य पापादानकारिणोऽधिकरणस्योत्प्रेक्ष्य स्वस्वबुद्धया निष्पादनम् ।। समन्तानुपातक्रिया स्त्रीपुरुषनपुंसकपशुसम्पातदेशे उपनीयवस्तुत्यागः। प्रमत्तसंयतानां वा भक्तपानादिकेऽनाच्छादितेऽवश्यत्याज्ये समन्तादनुपातो Page #115 -------------------------------------------------------------------------- ________________ सूत्रं ७] स्वोपज्ञभाष्य टीकालङ्कृतम् भवति सम्पात्यसत्त्वानाम् ॥ अनाभोगक्रिया अप्रत्यवेक्षिताप्रमार्जिते देशे शरीरोपकरणनिक्षेपः॥ स्वहस्तक्रिया अभिमानारूषितचेतसाऽन्यपुरुषप्रयत्ननिवृत्या या स्वहस्तेन क्रियते॥चिरकालप्रवृत्तपरदेशिनि पापार्थे भावतो यदनुज्ञानं सा निसर्गक्रिया पराचरिताप्रकाशनीयसावधप्रकाशीकरणं विदारणक्रिया । भाषाद्वयाभिज्ञःपुरुषो यथैकं विचारयति अर्हत्प्रणीताज्ञोल्लङ्घनेन स्वमनीषया जीवितादिपदार्थप्ररूपणं (वा) ॥ स्वयं नयनक्रिया अन्यैर्वाऽऽनायनं स्वच्छन्दतो नयनक्रिया ।अनवकाङ्क्षाक्रिया द्विधा-स्वपरभेदतः। तत्र स्वानवकाङ्क्षा जिनोक्तेषु कर्तव्यविधिषु प्रमादवशवर्तितानादरः, तथा चानाद्रियमाणः परमपि नावकाङ्क्षतीति परानवकाङ्क्षाक्रियेति।। भूम्यादिकायोपघातलक्षणा शुष्कतृणादिच्छेदलेखनादिका वाऽप्यारम्भक्रिया स्वपरभेदतः।। बहूपायार्जनरक्षणमूर्छालक्षणा परिग्रहक्रिया ॥ मायाक्रिया तु मोक्षसाधनेषु ज्ञानादिषु मायाप्रधानस्य प्रवृत्तिः विरुद्धफललिप्सया मिथ्यादर्शनमार्गेण सन्ततप्रयाणमन्यं साधयामीत्यनुमोदमानस्य मिथ्यादशेनक्रिया ॥ संयमविघातिनः कषायाधरीन् प्रत्याख्येयान् न प्रत्याचष्ट इत्यप्रत्याख्यानक्रिया । इतिशब्दः साम्परायिकक्रियेयत्तावधारणार्थः । एवमेताः क्रियाः पञ्चविंशतिः स्थूलस्थूलाकारा विस्तरभीत्याऽव्याख्याताः साम्परायिककर्महेतवः, काश्चित् परस्परतः किश्चिद्भेदभाजः काश्चिद् विविक्तार्थाः सक्षेपतः कायवाङ्मनोदुश्चरितलक्षणाः सूक्ष्मसूक्ष्मतरभूरिभेदा अपि भाष्यकारेण प्रदर्शिताः समस्तकायादिदुश्चरितकलापसङ्ग्रहाय, प्रवचनाभिज्ञेन तु युक्त्यागमाभ्यां विशेष्य व्याख्येया इति ॥ एतत् पुनरिन्द्रियादिनिमित्तं साम्परायिकं कर्म बनतां जीवानां किं सर्वेषां समानं भवति, उत सतीन्द्रियादिमत्त्वे साम्परायिककर्मवन्धमाजां परस्परेण विशेषः । अस्ति विशेषः च सपरिणामजनितः । परिणामोऽनेकरूपस्तद्भेदात् कर्मबन्धभेद इत्याहसूत्रम्-तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषेभ्यस्तद्विशेषः॥६-७॥ टी-आशयपरिणामानुरूप्येण कर्तृणां बन्धमात्राः सत्स्विन्द्रियादिषु निमित्तेषु प्रतिविशिष्टा भवन्ति नियमतः, न तुल्यास्तद्विपरीता वा । कदाचित् तुल्यपरिणामानां तुल्या अपि विषमपरिणामानामतुल्याश्चेत्येवमर्थ भाष्येण प्रपश्चयति भा०—एषामेकोनचत्वारिंशत्साम्परायिका(स्रवा)णां तीव्रबन्धविशेषाणां हेतवः भावात् मन्दभावात् ज्ञातभावादज्ञातभावाद वीर्यविशेषादधि करणविशेषाच विशेषो भवति-लघुर्लघुतरो लघुतमस्तीवस्ती. व्रतरस्तीव्रतम इति । तद्विशेषाच बन्धविशेषो भवति ॥७॥ टी.-एषामेकोनचत्वारिंशत्साम्परायिकास्रवाणामित्यादि भाष्यम् । एषामिति १ 'चितारयति' इति क-पाठः; 'विप्रतारयति' इति प्रतिभाति.।. २ ' साम्परायिकानामेषा० ' इति घ-पाठः । Page #116 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ६ अनन्तरसूत्रोपन्यस्तेन्द्रियादिसम्बन्धमाचष्टे । कियन्तः पुनस्ते इति सङ्ख्यया निश्रयार्थमाहएकोनचत्वारिंशदिति । स्वशब्देनैवोक्तत्वाद् बहुत्वस्य न पुनर्बहुवचनं सङ्ख्याशब्दात् । ईर्यापथव्यवच्छेदायाह — साम्परायिकास्त्रवाणामिति । सम्परायः प्रयोजनं कर्मैव नान्यत् तस्यास्रवाः-प्रवेशमार्गास्तेषां विशेषो भवतीति सम्बन्धनीयम् । कुत इत्याह- तीव्रभावादित्यादि । तीव्रादिभ्यः कृतद्वन्द्वेभ्यः । पञ्चमी हेतौ । भावोऽप्यधिकरणवत् पृथग् व्याख्येय इत्याशङ्कायां प्रत्येकमभिसम्बन्धं दर्शयति - तीव्रभावात् मन्दभावात् ज्ञातभावादज्ञात भावादिति । तत्रः - प्रकृष्टो भावः - परिणामस्तस्मात् तीव्रभावाद्धेतोः कर्मबन्धविशेषः, सातिशयश्च ती परिणामः, तद्यथा - तीवस्तीव्रतरस्तीव्रतमः । कारणभेदश्च कार्यभेदानुविधायी । कार्यभेदोऽपि हि कारण भेदमवगमयतीति, अतः परिणाममात्रापेक्षया आत्मा कर्म बनाति । तथा मन्दस्तीत्रः स्वल्पो भावस्तस्माच्च कर्मभेदोऽवश्यंभावी, स्वल्प एवान्तरः परिणामो यदा मृदुर्भवति तदा कर्मबन्धोऽपि स्वल्पपरिणामापेक्षत्वान्मृदुरेव भवति, न जातुचित् तीव्रभावतुल्यो बन्धः । यथा सिंहस्य हन्तुर्गोघातिनश्च समानेऽपि प्राणातिपाते निवृत्तेऽपि गणितजघनाभिष्टश्रवणोद्भूतपरितोषनिर्भरचेतसः केसरिव्यापादिनः शौर्याभिनिवेशात् प्रदीपिततीवभावस्य बहुलं भवति कर्मबन्धः । स चापि तीव्रो भावः कदाचिदधिमात्रः कदाचिदधिमात्रमध्यः कदाचिदधिमात्रमृदुः कदाचिन्मध्याधिमात्रः कदाचिन्मध्यमः कदाचिन्मध्यमृदुः कदाचिन्मृद्वधिमात्रः कदाचिन्मृदुमध्यः कदाचिन्मृदुरिति नानाध्यवसायापेक्षत्वात् । इतरस्य तु सर्वजन निन्द्यस्य धिकाराद्युपघातक - वचनाकर्णनापारचिन्तोद्वृत्तस्य कृतेऽपि कर्मणि मन्दपरिणतेः स्वल्पः कर्मबन्धो भवति । तथा ज्ञातभावादज्ञात भावाच्चेति । ज्ञातस्य भावो ज्ञातभावः । ज्ञातमस्यास्तीति अर्शआदिपाठादेव ज्ञात आत्मा, ज्ञानाद् उपयुक्तस्य तस्य यो भावः परिणामः स ज्ञातभावः-- अभिसन्धाय प्राणातिपातादौ प्रवृत्तिः, अपर एतद्विपरीतः स खल्वज्ञातभावोऽनभिसन्धाय प्राणातिपातकारीत्यत्रापि पूर्ववदेव कर्मबन्धविशेषो द्रष्टव्यः । यो हि मृगमेवाभिसन्धाय व्यापादयामीति शिली - मुखक्षेपमाचरति, यथ स्थाणुं विध्यामीति कृताभिसंधि पत्रिणममुञ्चद्विनिपातितश्चान्तरालवर्ती तेन पत्रिणा मृगः कपोतो वा, तुल्यप्राणातिपातक्रिययोरप्यनयोर्निमित्तविशेषाद् बन्धविशेषोऽवसेयः, प्राच्यस्य प्रकृष्टो बन्धः, पाश्चात्त्यस्यानभिसन्धेः कषायादिप्रमादवशवर्तिनः पूर्वकादल्पः कर्मबन्धः यस्मान्न विना रागात् क्षेपः शरस्य संभवति, रागश्च प्रमादः । यत एवमाह — अज्ञानसंशयमिथ्याज्ञानरागद्वेषस्मृत्यनवस्थानधर्मानादरयोग दुष्प्रणिधानमित्यप्रकारः प्रमादः प्रकृष्टकपायलेश्या बलाधानाज्ञानप्रभवः पौरुषेयपरिणामसमुत्थानः कटुविपाको नरकपाताहित संस्कारः तीव्रादिसातिशयः मध्यकपायले श्योदयबलाधानो मध्यममध्यतरादिभेदः प्रतनुकषायलेश्यापरिणतिप्रमादबलाधिष्ठानवासनावासितत्वान्मन्दमन्दतरादिभेदः । तथा वीर्यविशेषाधिकरणविशेषाच्चेति । वीर्यान्तरायकर्मक्षयोपशमजा लब्धिः वीर्यम् ↑ १ ' चिन्तोद्धतस्य' इति पाठः । १४ Page #117 -------------------------------------------------------------------------- ________________ सूत्रं ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् आत्मनः शक्तिः सामर्थ्य महाप्राणता । तच्च वज्रर्षभनाराचसंहननीयापेक्षमेव त्रिपृष्ठादीनां संरब्धसिंहपाटनादिलक्षणम् । सिंहादीनां च मदजलावसेकपिच्छिलीकृतगण्डस्थलमुखमहावारणादिविदारणाभिव्यक्तं तस्य विशेषः-अतिशयस्तस्माद् वीर्यविशेषात् कर्मबन्धविशेषः । अत्राप्यधिमात्रादिभेदप्ररूपणा पूर्ववत् कार्या। मन्दप्राणस्य तु कृच्छेण धृतोऽपि न तादृगुत्कर्षविशेषो भवति यादृशो महाप्राणस्य, अतो वीर्यातिशयः कर्मबन्धनिमित्तमस्तीति । अधिक्रियते येनात्मा दुर्गतिप्रस्थानं प्रत्यधिकरणं तन्निर्वर्तनासंयोजनादिभेदं वक्ष्यते । तद्विशेषाच्च तदतिशयात् कर्मबन्धातिशयः । प्रतिदिवसमेव हि निघृणमनसो निर्भयाः प्राणिप्राणव्यापत्तये मृषास्तेयादिकृतवक्रश्रुतीः सृजन्ति ते चाधिकरण विशेषाः क्लेशोपादानं प्रति प्रकर्षवर्तिनः कूटगलयन्त्रपात्रपाशदेय इत्यादिकादधिकरण विशेषाच विशेषो भवति वन्धस्येति । अज्ञातभावाच संचेतयतां भवति कर्मबन्धस्तथा सप्तमेऽध्याये वक्ष्यामः ॥ लघुरित्यादिना तीव्रान्मन्दस्यापकर्ष दर्शयति । तथा ज्ञातभावादज्ञातभावस्य वीर्यातिशयान्मध्यमन्दवीर्ययोरधिकरणातिशयाच मध्यमन्दाधिकरणविशेषयोरपकर्षोऽवगन्तव्यः, तथा मध्यमन्दप्रतिद्वन्द्विनः प्रकृष्टस्य प्रदर्शनं तीव्रस्तीव्रतरस्तीव्रतम इति । तीव्रमन्दग्रहणात् मध्यपतितस्य मध्यमभावस्यापि ग्रहणम् । मध्यमो मध्यमतरो मध्यमतमः । एते च तीव्रमध्यमन्दाः प्रकर्षापकर्षवर्तित्वादधिमात्रादिभेदेन भित्त्वा व्याख्येयाः। इतिशब्दः समस्तसाम्परायिककर्महेतुसङ्ग्रहार्थः। तद्विशेषाच्च बन्धविशेषो भवतीति तदित्यनेन तीव्रमध्यमन्दाः परामृश्यन्ते । तीवादीनां विशेषस्तद्विशेषस्तस्मात् तद्विशेषाद् बन्धविशेष इत्यतः सतीष्वपीन्द्रियकषायावतक्रियासु तीवभावाद्यपेक्ष एव कमेबन्धः सिद्धः॥७॥ भा०-अत्राह-तीव्रमन्दादयो भावा लोकप्रतीताः। वीर्य च जीवस्य क्षायोपशमिकः क्षायिको वा भाव इत्युक्तं (अ० २, सू० ४-५)। अथाधिकरणं किमिति । अत्रोच्यते टी०-अत्राहेत्यादिः सम्बन्धग्रन्थः । अत्रेत्यतिक्रान्तसूत्रव्याख्यानावसाने परः प्रश्नयत्यजानानः--तीवमन्दादयो भावाः। आदिग्रहणात् ज्ञाताज्ञातभावपरिग्रहः। एते लोकप्रतीताः। लोक्यत इति लोकः-प्रेक्षापूर्वकारी शिष्टजनः, सामान्येन वा रथ्यापुरुषादिलोकस्तस्य प्रतीतास्तीवादयः प्रकर्षापकर्षादिलक्षणा इति, नैषां लक्षणं प्रष्टव्यं वीर्य चात्मनो वीर्यान्तरायकर्मक्षयोपशमप्रयोजनः क्षयप्रयोजनो वा भाव:--आत्मनो भवनं परिणामविशेषः, शक्तिलक्षण इत्युक्तंनिश्चितम् । अथाधिकरणं किंतीवादिगोचरत्वाद् विप्रतिपत्तेश्चाधिकरणविषय एव प्रश्नः, प्रथमतरं वातिसंक्षिप्तमुक्तमधिकरणम् , अधुना तद्विस्तरार्थिना तीवादिभावपरिज्ञानानन्तरमधिकरणं पृच्छयते-किंखरूपमधिकरणमिति । अत्रोच्यते इत्याहाचार्यः । अत्र-अधिकरणस्वरूपप्रश्ने अभिधीयते तेषां तीव्रादीनां द्विविधा । Page #118 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ६ अधिकरणस्य वैविध्यम् सूत्रम्-अधिकरणं जीवाजीवाः ॥६-८॥ टी०-अथवा यस्मिन् सति त्रिविधास्रवप्रवृत्तिस्तदधिकरणमनिर्धारितभेदम्, अतस्तद्भेदनिर्दिधारयिषयेदमाचष्टे-अधिकरणं जीवाजीवाः ॥ साम्परायिककर्मबन्धः प्रस्तुतस्तस्य विषय आस्रवोऽधिकरणम् । तीव्रादीनां जीवाजीवविषयत्वात, जीवानजीवान् वा विषयीकृत्य सत्त्वाः प्रवर्तन्ते तीव्रादिभावेन । ते च जीवा अजीवा वा तीव्रादिभावेन भवितुः परिणन्तुरात्मनो विषयमुपेताः साम्परायिककर्मबन्धहेतवो भवन्तीति दुर्गतिप्रस्थाननिमित्तत्वादधिकरणशब्दवाच्याः । ननु चाधिकरणिकी क्रिया प्रागेवंविधैवोक्ता, किमर्थं पुनरधिकरणमुच्यते । चरितार्थत्वादन्यतरोपदेश एव ज्यायानिति, अत्रोच्यते । पूर्वत्र क्रियासहायद्रव्यादानमाअविवक्षया कीर्तितमाधिकरणिक्यम्, इह पुनरात्रवोत्कर्षापकर्षोपादानसामोदनभिहितविशेपकृत्यार्थमिदमुच्यते-जीवाजीवाः। इतरेतरयोगद्वन्द्वः। द्विवचनप्रसङ्ग इति चेत् तन्न । व्यक्क्या पर्यायभेदस्य विवक्षितत्वादिति, जीवाजीवाधिकरणमित्यस्तु सूत्रे लघुत्वादित्युच्यते जीवाजीवावेवाधिकरणमिति समानाधिकरणकल्पस्येत्याशङ्कायां जीवाजीवद्रव्यमात्रसम्प्रतीतेरास्रवविशेषाभावः स्यात् । आस्रवस्य हि क्रियालक्षणस्य जीवाः कारणं-निमित्तमिष्यन्ते । स चैवं सति न सिध्यतीति पुरातन एव पाठः साधीयान् । तस्मादास्रवस्यात्मपरिणामस्य प्रयोगलक्षणस्य बाह्यश्चेतनोऽचेतनो वा पदार्थ उत्पत्तौ निमित्तमिति हिंसादिपरिणामो जीवाधिकरणोऽजीवाधिकरणश्चेत्येनमेवार्थ भाष्येण स्फुटयति भा०-अधिकरणं द्विविधम्-द्रव्याधिकरणं भावाधिकरणं च । तत्र द्रव्याधिकरणं छेदनभेदनादि । शस्त्रं च दशविधम् । भावाधिकरणमष्टोत्तरशतविधम् । एतदुभयं जीवाधिकरणमजीवाधिकरणं च ॥८॥ टी०-अधिकरणं द्विविधमित्यादि भाष्यम् । दुर्गत्यधिकारादधिकरणम् । तचै(क)कशो द्विप्रकार, जीवविषयं जीवा(द्रव्या )धिकरणं भावाधिकरणं च। अजीवविषयमपि द्रव्याधिकरणं भावाधिकरणं च । समुच्चयार्थश्चशब्दः । द्रव्यमेवाधिकरणं द्रव्याधिकरणम् । एवं भावाधिकरणमपि । तत्र द्रव्याधिकरणं छेदनभेदनादि । शस्त्रं च दशविधम् । तत्रेति तयोर्द्रव्यभावाधिकरणयोर्द्रव्याधिकरणं तावदुच्यते । छिद्यते येन परशुवासीव्यधनादिना तत् छेदनम् । भिद्यते येन मुद्गरकोणकादिना तद् भेदनम् । आदिग्रहणात् त्रोटनविशसनोद्वन्धनयन्त्राभिघातादि वक्ष्यमाणं निर्वर्तनादिसूत्रे ।। ननु चादिग्रहणादेव नानाविधशस्त्रान्तर्भावोऽपि द्रव्यरूपत्वात् किमर्थ भेदेनोपादानं शस्त्रस्येति ? । उच्यते-संख्याविशेषनिर्धारणार्थ दशैव प्रकाराः शस्त्रस्येति। चशब्दोऽवधारणार्थः। द्रव्यशस्त्रं दशविधमेव परचैधदहन विषलवनस्नेहक्षाराम्लानि अनुपयुक्तस्य च मनोवाक्कायास्त्रयः। एतेन द्रव्याधिकरणेन जीवाजीवौ विषयीकृत्य साम्परायिकं कर्म बध्यते। तद्यथा-पाणिपादशिरोधरादीनां परश्वादिना छेदः। अमिना दहनं १ 'करणतायां कस्येत्याशज्ञायां ' इति प्रतिभाति । २ दिदहन ' इति क-पाठः । Page #119 -------------------------------------------------------------------------- ________________ १७ सूत्र ९ ___ . • स्वोपज्ञभाष्य-टीकालङ्कृतम् सचेतनानाम् । विषेण मारणम् । लवणेन पृथिव्यादिकायाद्युपधातः । स्नेहेन घृततैलादिना चैषामेवोपयातः । क्षारेण सकलत्वङ्मांसाद्यवकर्तनम् । अम्लेनाप्यारनालादिना पृथिव्यादि. कायोपघातः । अनुपयुक्तस्य च कायादयो यां चेष्टामभिनिवर्तयन्ति तया तया कर्म बध्यत इति । अथ भावाधिकरणं कतिप्रकारमित्याह-भावाधिकरणमष्टोत्तरं शतम् । भाव:तीवादिपरिणाम आत्मनः, स एवाधिकरणं तचाष्टोत्तरशतभेदमष्टोत्तरशतं भेदानामागाम्यनन्तरं सूत्रेण भावयिष्यत इत्येदुभयमाख्यातं यत् प्राक् पृष्टं परेण जीवाधिकरणमजीवाधिकरणं च, नातः परमन्योऽधिकरणभेदोऽस्तीति ॥८॥ सूत्रम्-तत्र-आद्यं संरम्भसमारम्भारम्भकृतकारितानुमत___ कषायविशेषैसिस्त्रिस्त्रिश्चतुश्चैकशः ॥९॥ टी-तत्रेत्यनेन सम्बन्धं सूचयति, तयोर्जीवाजीवाधिकरणयोरनन्तरसूत्रप्रस्तुतयोर्जीवाधिकरणं तावदुच्यते, आद्यं संरम्भसमारम्भेत्यादि सूत्रम् ॥ भा०-आद्यमिति सूत्रक्रमप्रामाण्याजीवाधिकरणमाह । तत् समासत त्रिविधम् । संरम्भः १ समारम्भः २ आरम्भः ३ इति । भेदप्रभेदाः । एतत् पुनरेकशः कायवाङ्मनोयोगविशेषात् त्रिविधं भवति । " तद्यथा-कायसंरम्भः वाक्संरम्भः मनःसंरम्भः; कायसमा. रम्भः वाक्समारम्भःमनःसमारम्भः कायारम्भः वागारम्भः मनआरम्भ इति॥ टी-आदौ भवमाद्यम् । इतिशब्दः शब्दपदार्थकः । किंकृतं पुनराद्यत्वं किंवा तदाद्यमित्याह-सत्रक्रमप्रामाण्याज्जीवाधिकरणमाह । सूत्रक्रमः--सूत्रानुपूर्वी सूत्रसन्निवेशः तत्प्रामाण्यादाधम् । किं तत् ? जीवाधिकरणमित्याह सूत्रकारः। तत् जीवाधिकरणं समा सतः-संक्षेपतः त्रिविधं-त्रिप्रकारम्। प्रकारत्रयप्रदर्शनायाह-संरम्भः संरम्भादीनां व्याख्या समारम्भ आरम्भ इति । तत्र प्राणातिपातादिसंकल्पावेशः संरम्भः । तत्साधनसनिपातजनितपरितापनादिलक्षणः समारम्भः । प्राणातिपातादिक्रियानिवृत्तिरारम्भः । एतदिति जीवाधिकरणं परामृशति । पुनःशब्दः क्रियाव्या. स्यर्थः । सकृद् मित्रं संरम्भादिभेदेन जीवाधिकरणं भिद्यते । एकश इत्येकैकम् । संरम्माधिकरणादि कायवाङ्मनोयोगविशेषात् त्रिविधं भवति । कायादयः प्राय व्याख्यातस्वरूपाः । कायसंरम्माधिकरणं वाक्संरम्भाधिकरणम्, एवं समारम्भारम्भयोरपि कायादिभेदेन च त्रैविध्यं वाच्यम् । योगभेदेन विकल्प्य संरम्भादीनधुना क्रियाद्वारेण योगान् विकल्पयति भा०-तदप्येकशः कृतकारितानुमतविशेषात् त्रिविधं भवति । तद्यथाकृतकायसंरम्भः कारितकायसंरम्भः अनुमतकायसंरम्भः; कृतवाक्संरम्भः कारितवाक्संरम्भः अनुमतवाक्संरम्भः; कृतमनःसंरम्भः कारितमनःसंरम्भः १'मति' इत्यपि पाठः। ल Page #120 -------------------------------------------------------------------------- ________________ १८ तत्वार्थाधिगमसूत्रम् [ अध्यायः ६. अनुमतमनः संरम्भः इति । एवं समारम्भारम्भावपि । तदपि पुनरेकशः कषायविशेषाच्चतुर्विधम् ॥ टी० - संरम्भं कायेन करोति वाचा करोति मनसा करोतीति । एवं कारयत्यपि विकल्पत्रयं, तथाऽनुमन्यते चेति विकल्पत्रयमेव । कृतवचनं स्वतन्त्रकर्तृप्रतिपादनार्थम् । कारिताभिधानं प्रयोज्यपरतन्त्रप्रदर्शनार्थम् । अनुमतिवचनं प्रयोजकस्य मानसपरिणामप्रदर्शनार्थम् । एतदेव भाष्यकारो दर्शयति तद्यथा - कृतकायसंरम्भ इत्यादिवचननवकेन । यथाऽऽदौ कायसंरम्भः कृतकारितानुमतभेदेन विकल्पितः, एवं समारम्भारम्भावपि कृतकारितानुमत विकल्पितौ वाच्यौ । समारम्भं करोति समारम्भं कारयति समारम्भमनुमन्यते कायेनेत्यादिर्नवधा विकल्पना । तथाऽऽरम्भं करोति कारयति अनुमोदते चेति नवैव विकल्पा वेदितव्याः । तदपीत्यादिना पुनश्चतुर्धा भिनत्ति । कृतकायसंरम्भादिकरणादि पुनरेकैकं कषायविशेषाच्चतुर्विधं भवति । कषायाः प्रागभिहितलक्षणाः । सामान्येन विशेषो भेदस्तद्भेदाच्चतुर्विधं भवति । भा० – तद्यथा - क्रोध कृतकायसंरम्भः मानकृतकायसंरम्भः मायाकृतकायसंरम्भः लोभकृतकायसंरम्भः क्रोधकारितकायसंरम्भः मानकारित कायसंरम्भः मायाकारितकाय संरम्भः लोभकारितकाय संरम्भः क्रोधानुमतकाय संरम्भः मानानुमतकायसंरम्भः मायानुमतकायसंरम्भः लोभानुमतकायसंरम्भः । एवं. वाङ्मनोयोगाभ्यामपि वक्तव्यम् । तथा समारम्भारम्भौ ॥ डी० - तद्यथेत्यादिना दर्शयति यथाभिहितलक्षणान् विकल्पान् क्रोधकृतकायसंरम्भः । एवं मानमायालोभकृतसंरम्भ इत्यपि वाच्यम् । एवं क्रोधकारितका संरम्भः मानमायालोभकारितका संरम्भ इत्यपि वाच्यम् । तथा क्रोधानुमतकायसंरम्भः मानमायालो भानुमतकायसंरम्भ इत्यपि वाच्यम् । एवं वाङ्मनः संयोगाभ्यामपि वक्तव्यमित्यतिदेशवाक्यम् । एवमित्युक्तप्रकारेण वाग्योगेनापि क्रोधादिविशिष्टेन वाच्यम् । क्रोधकृतवाक्संरम्भः मानमायालोभकृतवाक्संरम्भ इत्यपि वाच्यम् । तथा क्रोधकारितवाक्संरम्भः मानमायालोभकारितवाक्संरम्भ इत्यपि वाच्यम् । तथा क्रोधानुमतवाक्संरम्भः मानमायालोभानुमतवाक्संरम्भ इत्यपि वाच्यम् । एवं मनोयोगेनापि क्रोधादि विशिष्टेन विकल्पा एतावन्तो वाच्याः । क्रोधकृतमनः संरम्भः मानमायालोभकृतमनः संरम्भ इत्यपि वाच्यम् । तथा क्रोधकारितमनः संरम्भः मानमायालोभकारितमनः संरम्भ इत्यपि वाच्यम् । क्रोधानुमतमनः संरम्भः मानमायालो भानुमतमनः संरम्भ इत्यपि वाच्यम् । एवमेते षट्त्रिंशद्भेदाः, तद्यथा - क्रोधकतकायसंरम्भ इत्यादिना ग्रन्थेन प्रतिपादिताः । तथा समारम्भारम्भाविति अतिदेशेन समारम्भस्य षट्त्रिंशद्भेदत्वं संरम्भवत् प्रतिपादयति । क्रोधकृतकायसमारम्भ इत्येवमतिक्रान्तग्रन्थः १'० कल्पेन' इति ग-पाठः । 9 Page #121 -------------------------------------------------------------------------- ________________ , सूत्र ९] . स्वोपज्ञभाष्य-टीकालङ्कृतम् पुनरावर्तनीयः। ततश्च द्वितीया त्रिंशत् लभ्यते। तथा क्रोधकारितकायारम्भ इत्यप्यभ्यावतैमाने ग्रन्थे षट्त्रिंशदेव विकल्पानां प्राप्यते। एवमेषा षट्त्रिंशत् त्रिप्रकाराऽपि पिण्डिताष्टोत्तरं परिणामशतं भवतीत्येतदेवोपसंजिहीर्षन् दर्शयति भा०तदेवं जीवाधिकरणं समासेनैकशः षत्रिंशद्रिकल्पं जीवाधिकर स्य भवति । त्रिविधमप्यष्टोतरशतविकल्पं भवतीति । विकल्पसङ्ख्या संरम्भः संकल्पः, परितापनया भवेत् समारम्भः। प्राणिवधस्त्वारम्भः, त्रिविधो योगस्ततो ज्ञेयः ॥९॥ टी-तदेवं जीवाधिकरणं समासेनेत्यादि यत् प्रस्तुतं जीवाधिकरणं तदेवं समासेन-संक्षेपेण एकैकं संरम्भाधिकरणं समारम्भाधिकरणं आरम्भाधिकरणं च षट्त्रिंशद्रिकल्प भवति । त्रिविधमपीति समुच्चयेऽपिशब्दः । तिस्रोऽपिषत्रिंशतः शतमष्टोत्तरं विकल्पानां भवतीति भाष्यानुसारणमवसायैव सूत्र एव स्फुटीकरणाय पुनरुच्यते, संरम्भादीनां कषायावसानानामाहितद्वन्द्वानां विशेषशब्देन समानाधिकरणस्तत्पुरुषः षष्ठीसमासो वा प्रत्येकं वा विशेषशब्देनाभिसंबन्धसामर्थ्यात् संरम्भादि विशेषैरिति तृतीयानुपपत्तिः, क्रियावादिपदार्थान्तराभावात, न वाक्यशेषोपपत्तेः प्रविश पिण्डीमिति यथा तहापि क्रियापदावधारणमेकै मिद्यात्, एकमेकं त्रीस्त्रीन् भेदान् कुर्यादिति वा, योगादीनामानुपूर्व्यवचनं पूर्वोपर विशेषणत्वात । तसात् क्रोधादिचतुष्टयकृतकारितानुमतभेदात् कायादीनां संरम्भसमा- कृतकारितादि यन्त्रम् रम्भविशेषाः पत्रिंशद् विकल्पाः स्फुटीक्रियन्ते यन्त्रेण । उद्धृतक्रोधप- | कषाय कषाय | कषाय रिणाम आत्मा करोति स्वयं कायेन संरम्भमिति प्रथमविकल्पः । तथा आविर्भूतमानपरिणाम आत्मा करोति स्वयं कायेनेति द्वितीयः । तथोपजातमायापरिणतिरात्मा करोति स्वयं कायेन संरम्भमिति । १२ १२ १२ तृतीयः। तथा लोभकषायग्रस्तः करोति स्वयं कायेन संरम्भमिति | ३६ | ३६ । ३६ । चतुर्थः । एवं कृतेन चत्वारो विकल्पाः । कारितेन चत्वारः । अनुमत्यापि चत्वारः । एते द्वादश कायेन लब्धाः। तथा वाचा द्वादश, मनसाऽपि द्वादश, एते पत्रिंशत् संरम्भेण लब्धाः। तथा समारम्भेणापि षट्त्रिंशत्, आरम्भेणापि षट्त्रिंशत्, इत्येवमष्टोत्तरं विकल्पशतं भवति । का पुनर्भावना ? योगनिमित्तं हि कर्म बध्यते "कायवाङ्मनःकमें योगः" (अ० ६, मू०१) इति वचनाद्, बन्धस्थितिः । कोपादिकषायाञ्जनवशीकारात् स्वयं करणपरिणतो सत्यां कारितानुमतिपरिमाणद्वारेण च प्राणातिपातादिसंकल्पपरितापनाव्यापत्तयः साम्परायिककर्मबन्धहेतवो भवन्तीति प्रतिपादितं प्राक् । कायादयो व्यस्ताः समस्ताश्च बन्धहेतवः । समस्तास्तु प्रधानोपसर्जनतया च बन्धहेतव इति प्रतीतम् । एवमेतज्जीवाधिकरणं विकल्प्य भावनीयमिति ॥९॥ ,'सकषायः' इति घ-पाठः । २ 'आरम्भः प्राणिवधः' इति घ-पाठः । ३ 'णामद्वारेण' इति --पाठः। कृत कारित अनुमत काय | वाकू मनः Page #122 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् • • [ अध्यायः ६ ___ भा०-अत्राह-अथाजीवाधिकरणं किमिति ? । अत्रोच्यते टी०-अत्राहेत्यादिना सम्बन्धं प्रतिपादयति । अत्रेति जीवाधिकरणव्याख्यानावसाने परोऽनवबुध्यमान आह-अथाजीवाधिकरणं किमिति । अथेत्यानन्तर्यार्थः । जीवाधिकरणादनन्तरमजीवाधिकरणं प्राक निरदेशि सूत्रकारेण तत् किमिति-किस्वरूपं-किस्वभावं तत् ? । इतिकरणः प्रश्नेयत्ताप्रतिपादनार्थः । एवं प्रश्ने अत्रोच्यते इत्याहाचार्यः । अत्र प्रश्नेनुरूपमुत्तरमभिधीयतेसूत्रम्-निर्वर्तनानिक्षेपसंयोगनिसर्गा दिचतुर्दित्रिभेदाः परम् ॥ १०॥ टी.-निर्वर्तनादयः कृतद्वन्द्वा यथाक्रमं कृतद्वन्द्वैरेव ब्यादिभिः समानाधिकरणा द्रष्टव्याः। अधिकरणमित्यनुवर्तते, तत् परमित्यनेनाभिसम्बध्यतेऽजीवाधिकरणं, तन्निर्वर्त नादिभेदाचतुर्धा अजीवविषयान् निर्वर्तनानिक्षेपसंयोगनिसर्गान् कुर्वन् निर्वर्तनादीनां व्याख्या रागद्वेषवानात्मा साम्परायिकं कर्म वनाति, निर्वय॑मानमजीवद्रव्यम् । निर्वर्तना निर्वय॑मानप्रयोजना । 'निर्वाति भावसाधनो वा । सा द्विधा मूलोत्तरगुणभेदात् । निक्षिप्यतेऽऽसाविति निक्षेपः-स्थाप्यः कश्चिदजीव एव। स चतुर्विघोऽप्रत्यवेक्षितादिभेदात् । भावसाधनोवा । संयोजनं संयोगः एकत्वीकरणं वा मिश्रणम् । तद् द्वेधा आहारोपकरणभेदात, निसर्जनं निसर्गः त्यागः उज्झनम् । तत् त्रिधा कायादिभेदात् । परवचनमनर्थक पूर्वत्राद्यवचनात् , अस्मिन् वा सति आयवचनमनर्थकं अर्थापत्तिसिद्धेरितिचेत् तन्त्र । अन्तरङ्गताप्रतिपादनार्थत्वात् आद्यशब्दस्य बहिरङ्गताप्रतिपादनार्थत्वाच परशब्दस्येति विशिष्टार्थप्रतिपत्तिहेतुत्वादुभयं न्याय्यमित्यमुमेवार्थ भाष्येण स्पष्टयति भा०-परमिति सूत्रक्रमप्रामाण्यादजीवाधिकरणमाह । तत् समासतम्रतुर्विधम् । तद्यथा-निर्वतेना निक्षेपः संयोगो निसर्ग इति । टी-परं बहिरङ्गम्, इतिकरणशब्दः पदार्थकः । प्रतिविशिष्टपुरुषप्रणीतसूत्रक्रमस्य प्रमाणत्वात् परं-बहिरङ्गमप्रधानमजीवाधिकरणमाह।जीवपरिणामोऽभ्यन्तरङ्गस्तदायत्तत्वात् कर्मबन्धस्य, निमित्तमात्रत्वाद् बहिरङ्गमजीवाधिकरणम् । इष्टाभिधायी वा परशब्दः । प्रायोगिका वैस्रसा वा निर्वर्तनादयोऽध्यवसेयाः । आद्यं च जीवविषयत्वाद् भावाधिकरणमुक्तं कर्मबन्धहेतुर्मुख्यतः। इदं तु द्रव्याधिकरणमुच्यते । परम्-अमुख्यं निमित्तमात्रत्वात् । तदजीवाधिकरणं समासतः-संक्षेपतः चतुष्प्रकारं भवति । समासग्रहणान्मूलोत्तरगुणादिभेदःशरीरादिः शस्त्रकल्पश्च व्यासः सूक्ष्मप्रभेद आपादितो भवति ॥ तद्ययेत्यादिना चतुरो विकल्पान् स्वरूपतः पठति-निवर्तनेत्यादि । इतिकरणो मूलभेदेयत्ताप्रतिपादनार्थः। प्राग्व्याख्याताः शब्दनिभेंदद्वारेण निर्वर्तनादयः । अधुना भेदद्वारेण स्वरूपकथनमेषां क्रियते षया निवर्तनानिक्षेपसंयोगनिसर्गानि कुर्वन्' इति ग-पाठः। 'निर्वतवेति । इति ग-पाठः। Page #123 -------------------------------------------------------------------------- ________________ सूत्र १०] • स्वोपज्ञमाष्य-टीकालङ्कृतम् भा०-तत्र निर्वर्तनाधिकरणं द्विविधम्-मूलगुणनिर्वर्तनाधिकरणमुत्तरगुणनिर्वर्तनाधिकरणं च। तत्र मूलगुणनिर्वर्तना पञ्च शरीराणि वाङ्मनःप्राणापानाश्च । उत्तरगुणनिर्वर्तना काष्टपुस्तचित्रकर्मादीनि ॥ टी-तन्नेत्यादि । तत्र-तेषु निर्वर्तनादिषु निर्वर्तना तावद् व्याख्यायते । निर्वर्तनैवाधिकरणं निर्वर्तनाधिकरणम् । अधिकरणमिति समानाधिकरणः, भावसाधनपक्षे षष्ठीतत्पुरुषः निर्वर्तनाया अधिकरणम् । एवमन्यत्रापि योज्यम् । तद् द्विविध-द्विप्रकारम् । प्रकारद्वयप्रदर्शनार्थमाह-मूलगुणेत्यादि । चशब्दः समुच्चये । मूलं चासौ गुणश्च मूलगुणः । मूलमाद्यं प्रतिष्ठा संस्थानाख्यो गुणो मूलगुणः स एव निर्वर्तनाधिकरणम् । स हि निर्वृत्तः सन् अधिकरणीभवति कर्मबन्धस्य। तथाऽङ्गोपाङ्गसंस्थानमृद्वादितैक्ष्ण्यादिरुत्तरगुणः सोऽपि निवृत्तः सन्नधिकरणीभवति कर्मबन्धस्योत्तरगुण एव निर्वर्तनाधिकरणम् । तत्र मूलगुणनिर्वर्तना-पश्च शरीराणीत्यत्राधिकरणशब्दो नोदितो भाष्यकृता लाघवैषिणा । अनुक्तोऽपि च प्रत्यासत्तेर्गम्यते,अतो मूलगुणनिर्वतेनाधिकरणम् । औदारिकादीनि पञ्च शरीराणि । तानि च द्वितीयाध्याये व्याख्यातानि प्रकृतवस्तुनि योज्यन्ते । औदारिकशरीरवर्गणाप्रायोग्यद्रव्यैर्निर्मापितमौदारिकशरीरसंस्थानं प्रथमसमयादारभ्य मूलगुणनिर्वर्तनाधिकरणमात्मनो भवति, बन्धनिमित्तत्वात् । उत्त रगुणनिर्वर्तनाधिकरणमौदारिकस्याङ्गोपाङ्गमृजाकर्णवेधावयवसंस्थानादि । निर्वर्तनाधिकरणस्य वैक्रियस्यापि वपुषः स्ववर्गणाप्रायोग्यद्रव्यनिर्मापितमादिसमयादारभ्य स्वरूपम् संस्थानं मूलगुणनिर्वर्तनाधिकरणम्, अस्य तूत्तरगुणनिर्वर्तनाधिकरणमङ्गो . पाङ्गकेशदशननखादिकम्, आहारकशरीरस्यापि स्ववर्गणायोग्यपुद्गलद्रम्यनिर्मापितं संस्थानं मूलगुणनिर्वर्तनाधिकरणम् , उत्तरगुणनिर्वर्तनाधिकरणमङ्गोपाङ्गादि, कार्मसघातलक्षणस्य कार्मणस्यापि तद्योग्यद्रव्यनिर्मापितस्वसंस्थानं मूलगुणनिर्वर्तनाधिकरणम्, उत्तरगुणनिर्वर्तनाधिकरणमस्य नास्त्येव, तैजसस्याप्युष्णलक्षणस्याशितपीतपावकशक्तिभाजोलब्धिप्रत्ययस्य च परनिग्रहानुग्रहकारिणः स्ववर्गणानिर्मापितसंस्थानं मूलगुणनिर्वर्तनाधिकरणम् , अस्याप्युत्तरगुणनिर्वर्तना नैवास्तीति ॥ वाङ्मनःप्राणापानाश्चेति । चशब्दान्मूलगुणनिर्वर्तनाभिसंबन्धः । वाङ्मनोवर्गणायोग्यद्रव्यनिर्मापितौ वाङ्मनःसंस्थानविशेषौ मूलगुणनिवर्तनाधिकरणम् । तथा प्राणापानवर्गणायोग्यनिर्मापितौ उच्छासनिश्वासाकारौ मूलगुणनिर्वर्तनाधिकरणम् । एषामप्युत्तरगुणनिर्वर्तना न सम्भवत्येवेति । मूलगुणनिर्वर्तनाधिकरणमित्थं व्याख्याय प्रकारान्तरेणोत्तरगुणनिर्वर्तनामाचिख्यासुराह-काष्ठपुस्तचित्रकर्मादीनीति । कर्मशब्दः प्रत्येकममिसम्बध्यते । तत्र काष्ठकर्म कुट्टिमपुरुषादीनां कृतिः, अत एवोत्तरगुणनिर्वतनोच्यते । प्रसिद्धपुरुषाधाकृतेः प्रतिबिम्ब निर्वर्तनादेव पुस्तचित्रकर्मणी अपि वाच्यम् । पुस्तकर्म सूत्रचीवरकादिग्रथितकृत्रिमपुत्रकादिकं, चित्रकर्मात्यन्तप्रसिद्धम् । आदिग्रहणात् लेप्यपत्र , 'परितो गृहानु० ' इति ब-ग-पाठः । Page #124 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ६ च्छेद्यजलकर्मभूकर्मपरिग्रहः । शस्त्रमप्यनेकाकारमाख्यातं कृपाणादि । वधस्थानता मूलगुणनिर्वर्तनाधिकरणं, तीक्ष्णतोज्ज्वलताद्युत्तरगुणाधिकरणमिति ॥ अधुना निक्षेपाधिकरणस्वरूपनिर्धारणायाह भा०—निक्षेपाधिकरणं चतुर्विधम् । तद्यथा-अप्रत्यवेक्षितनिक्षेपाधिकरणं दुष्प्रमार्जितनिक्षेपाधिकरणं सहसानिक्षेपाधिकरणं अनाभोगनिक्षेपाधिकरणमिति ॥ टी०-निक्षेपाधिकरणं चतुर्विधमित्यादि । तद्यथेत्यादिना चतुरः प्रकारानादर्शयति । अप्रत्यवेक्षिते-चक्षुषाऽनिरीक्षिते भूप्रदेशे निक्षेप्यस्य दण्डकादेः स्थापनमधिकरणं, प्रत्यवेक्षितेऽपि भूप्रदेशे दुष्प्रमार्जिते रजोहरणेनाप्रमार्जिते वा निक्षेपोधिकरणं भवति । सुप्रमार्जितं त्वेकतस्त्रिरिति । तद्विपरीतं दुष्प्रमार्जितम् । सहसेति शक्त्यभावाचेतयतोऽप्यप्रत्यवेक्षितदुष्प्रमार्जितदेशे निक्षेपोऽधिकरणस्येतरोऽपि सहसा निक्षिपतः, अनाभोगोऽत्यन्तविस्मृतिः, नहीदं स्मरति प्रत्यवेक्षिते सुप्रमार्जिते च देशे निक्षेप्तव्यम् , तथाविधस्य निक्षेपोधिकरणमिति ॥ . इदानीं संयोगाधिकरणद्वैविध्यमिति प्रदर्शनायाह भा०-संयोगाधिकरणं विविधम्-भक्तपानसंयोजनाधिकरणं उपकरणसंयोजनाधिकरणं च । टी-संयोगाधिकरणं विविधमित्यादि । तत्र भक्तमशनखाद्यस्वाद्यभेदाव विधा । तस्य संयोजनं पात्रे मुखे वा व्यञ्जनगुडोपदंशफलशाकादिना सह, तथा द्राक्षादाडिमपानकायपि प्रासुकजलारनालादि च खण्डशर्करामरिचादिभिः, ए[4]तद्भक्तपानसंयोजनाधिकरणम् , उपकरणसंयोजनाधिकरणम् । सम्प्रति निसर्गाधिकरणत्रैविध्यप्रतिपादनायाह भा०—निसर्गाधिकरणं त्रिविधम्-कायनिसर्गाधिकरणं वानिसर्गाधिकरणं मनोनिसगोंधिकरणमिति ॥१०॥ __टी-निसर्गाधिकरणमित्यादि । कायः-शरीरमौदारिकादिभेदं तस्य निसर्गोन्यायापेतमुज्झनमविधिना स्वच्छन्दत इतियावत् । शस्त्रपाटनाग्निजलप्रवेशोद्वन्धनादिभिः । वाचोऽपि त्यागः-प्रेरणं शास्त्रोपदेशाते । मनसश्चेति । अत्र बहिव्यापारापेक्षया शरीरादीनामजीवनिसर्गाधिकरणत्वमुक्तम् । जीवाधिकरणे चात्मनः परिस्पन्दोऽन्तःपरिणामो योगः। मूलगुणनिवर्तनाधिकरणेऽवस्थानमात्रमेषामिति विशेषः ॥ १० ॥ १'देशनिक्षेपा०' इत्यपि.पाठः ।२ अस्य व्याख्या किं न कृतेति प्रश्नः । ३ 'च संस्थान ' इति ग-पाठः । Page #125 -------------------------------------------------------------------------- ________________ सूत्र ११] • स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-अत्राह-उक्तं भवता (अ०६, सू० ५) सकषायाकषाययोर्योगः साम्परायिकर्यापथयोरास्रव इति । साम्परायिकं चाष्टविघं वक्ष्यते (अ० ६, सू० २८)। तत् किं सर्वस्याविशिष्ट आस्रव आहोस्वित् प्रतिविशेषोऽस्तीति । अनोच्यते-सत्यपि योगत्वाविशेषे प्रकृति प्राप्यास्रवविशेषो भवति। तद्यथा____टी०-अत्राह-उक्तं भवतेत्यादिना सम्बन्धमाचष्टे । अत्र सामान्यास्रवविचारे भवतोक्तम् । किमुक्तमिति उक्तस्यानुवादं करोति-सकषायाकषाययोर्बन्धकयोर्योगःकायादिव्यापारो यथासंख्यं साम्परायिफेर्यापथयोः कर्मणोरास्रवो भवति । इतिशब्द एवशब्दार्थे । एवमुक्तं भवतेति । साम्परायिकं चाष्टविध ज्ञानावरणादिभेदेनाभिधास्यते कर्म जातिभेदेन । एवं सति फलभेददर्शनात् सन्देहबीजसम्भवः । तस्मात् प्रष्टव्यम्-किं सर्वस्य ज्ञानावरणादेरष्टविधस्यापि कस्यापि कायादियोगोऽविशिष्टः-सामान्यलक्षण आस्रव आहोस्वित् प्रतिविशेषो-भेदः कर्म प्रति कश्चिदस्तीति । इतिकरणं प्रश्नेयत्तां दर्शयति । अत्रोच्यते इत्याहाचार्यः । अस्ति भेद इति संगिरामहे । योगसामान्येनाभेदे भवत्यपि योगसामान्येनैकरूपपुद्गलग्रहणे सति वक्ष्यमाणास्त्रवविशेषैः कर्मजातेः फलभेदः, यथा आहारः कश्चिदेकरूपोऽपि जग्धः प्राप्य जठरं रस-रुधिर-मांस-मेदो-मज्जा-ऽस्थि-शुक्र-मलविशेषभावेन परिणमते, तथैकप्रयोगचितेऽस्य कर्मण आस्रवभेदसम्भवे सति अष्टधा परिणामः प्रकृति प्राप्येति । प्रकृतिः-स्वभावः । किञ्चित् कर्म ज्ञानावरणस्वभावं किञ्चिद् दर्शनावरणस्वभावं इत्येवमष्टविधमपि भिन्नस्वभावं वक्ष्यते, अतः प्रकृतिमाश्रित्य आस्रवभेदः। तद्यथेत्यनेन तथास्रवभेदं प्रति प्रकृति प्रत्यक्षीकरोति । नाप्यक्रमन्यस्तयोस्तावदाद्ययोः प्रकृत्योरास्रवभेदः। सूत्रम्-तत्सदोषनिवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शना वरणयोः ॥ ६-११॥ टी०-प्रदोषादयः कृतद्वन्द्वा अपि तच्छब्देन सह विहितषष्ठीतत्पुरुषसमासाः सूत्रकृता निर्दिष्टाः। तयोः प्रदोषादय इति सामान्येनाभिनिवृत्ते समासे पश्चादिदमुच्यते-तयोरिति कयोः प्रदोषादय आस्रवा इत्याह-ज्ञानदर्शनावरणयोरिति । ज्ञानं च दर्शनं च ज्ञानदशेने, आवरणम्-आच्छादनं ज्ञानदर्शनावरणयोरिति । एनमेवार्थ भाष्येण स्पष्टयति भा०-आस्रवो ज्ञानस्य ज्ञानवतां ज्ञानसाधनानां च प्रदोषो निह्नवो ज्ञानावरणीयकर्मण मात्सर्यम् अनन्तराय आसादनं उपघात इति ज्ञानावरणा__ आस्रवाः सवा भवन्ति । एतैर्हि ज्ञानावरणकमें बध्यते । एवमेव दर्शनावरणस्येति ॥ ११॥ .१'वरणस्याखवा' इति घ-पाठः । .. Page #126 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ६ टी-आस्रवो ज्ञानस्य ज्ञानवतामित्यादि भाष्यम् । उक्तलक्षण आस्रवस्तमभिसम्बनिन् प्रदोषादिना एकैकेनैकवचनात् । तमेवाह-आस्रव इति । कस्यास्रवः प्रदोषादिः किंविषयो वेति शङ्कायां साम्परायिकाष्टविधकर्मप्रस्तावात् प्रतिविशिष्टानुपूर्वीव्यवस्थातश्चाद्यप्रकृतिमेव सम्बध्नाति-ज्ञानस्येति । ज्ञानस्य सम्बन्धिनः प्रदोषादयो ज्ञानविषयास्तदावरणस्य कर्मण आस्रवा भवन्ति । ज्ञानं चेतना आत्मनः स्वरूपं इति । तत्प्रतिपिपादयिषयेदमाह-एतैर्हि ज्ञानावरणकर्म बध्यते । यसादेतैः करणभूतैःअध्यवसायविशेषैः प्रदोषादिभिरात्मना स्वपरिणामैः कर्म ज्ञानावरणाख्यं बध्यते उपादीयते गृह्यते तसादेव आस्रवा इति । एवं ज्ञानावरणास्रवानाख्याय तत्तुल्यत्वाद् दर्शनावरणस्यातिदेशं करोति-एवमेव दर्शनावरणस्येति । एवमेवेत्यनेनातिदेशं प्रतिपादयति, यथा ज्ञानावरणस्यास्रवाः प्रदोषादयस्तथा दर्शनावरणस्यापि कर्मण एत एवात्रवा बोद्धव्याः । दर्शनं चक्षुरचक्षुरवधिकेवलभेदम् । सामान्यमानोपयोगश्चेतनादिविशेषः, तस्यावरणं नवधा, निद्रादयोऽपि हि यथोक्तलक्षणाश्चक्षुर्दर्शनादिविघातकारित्वात् तदावरणम्, अत्राप्युपघात इति । इति . शब्देनाद्यार्थेनालस्यस्वपनशीलतानिद्रादरप्राणातिपातादयः परिगृह्यन्ते । दर्शनावरणीयकर्मण इतिशब्दस्तु ज्ञानदर्शनावरणयोरास्रवेयत्ताप्रदर्शनार्थः। एवमुक्तेन प्रका आस्रवाः रेण दर्शनस्य दर्शनवतां दर्शनसाधनानां च प्रदोषादय आलस्यादयश्च दर्शनावरणस्य आस्रवा भवन्तीति प्रतिपादितम् ॥ ११ ॥ इदानीमसद्वेद्यसद्वेद्ययोरास्रवाश्चिन्त्यन्ते, यथाऽनयोः कर्मप्रकृत्योर्नियमेनायमास्रवक' लापः। तद्यथा-दुःखशोकादिभिर्भूतत्रत्यनुकम्पादिभिश्च यथाक्रममसद्वेद्यसद्वेद्ययोरास्रवकलापोऽवगन्तव्यः सूत्रद्वयेन ... सूत्रम्-दुःखशोकतापाक्रन्दनवधपरिदेवनान्यासवेद्यस्यास्रवाः । त्मपरोभयस्थान्यसद्धेद्यस्य ॥ ६-१२॥ सूत्रम्-भूतव्रत्यनुकम्पा दानं सरागसंयमादि योगः असद्धेद्यस्यास्रवाः शान्तिः शौचमिति सदेद्यस्य ॥६-१३ ॥ टी०-दुःखादयः कृतद्वन्द्वाः षडप्यास्रवा भवन्त्यसद्वेदनीयस्य कर्मणः । भूतव्रत्यनुकम्पादयोऽपि पञ्चाविहितद्वन्द्वाः सद्भेदनीयस्य कर्मण आस्रवा द्रष्टव्याः । तत्र प्रथमसूत्रभाष्यम् भा०-दुःखं शोकः तापः आक्रन्दनं वधः परिदेवनमित्यात्मसंस्थानि परस्य क्रियमाणानि उभयोश्च क्रियमाणानि असदेद्यस्यास्रवा भवन्तीति ॥ १२ ॥ Page #127 -------------------------------------------------------------------------- ________________ २५ सूत्र १३ ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् टी०-दुःखं शोकस्ताप इत्यादि । तत्र दुःखयतीति दुःखं वंधलक्षणं विरोधिद्रव्या न्तरोपनिपातादभिमतवियोगानिष्टश्रवणादसद्वद्योदयापन्नः पीडालक्षणः दुःखादीनां लक्षणानि परिणाम आत्मनो दुःखमित्यर्थः । अनुग्राहकस्नेहादिव्यवच्छेदे वैक्लव्य विशेषः शोकः । अभिमतद्रव्यवियोगादिपारिभाब्यादाविलान्तःकरणस्य तीवानुशयपरिणामस्तापः । परितापसंयुक्ताश्रुनिपाताङ्गविकारप्रचुरविलापादिव्यक्तम् आक्रन्दनम् । प्राणिप्राणवियोजनं बंधः कशायभिघातश्च संक्लेशप्रवणः । स्वपरानुग्रहनाथनमनुकम्पाप्रायं परिदेवनम् । शोकादयस्तु सर्वे दुःखजातीया एव, तथापि पृथगभिधानमकारि सूत्रकारेण, तद्विषयासंख्येयत्वेऽपि कतिपयविशेषसम्बन्धेन तज्जात्याख्यानात् । इतिशब्द आद्यर्थे । आदिग्रहणाच निरनुकम्पत्वावाहनविहेठनदमनबन्धाङ्गोपाङ्गवेदनासंक्लेशजननतीवाशुभपरिणामप्राणिवधादयः परिगृह्यन्ते । आत्मा च परश्चोभयं च तेषु स्थितानि दुःखादीन्यात्मपरोभयस्थानि । तद् विवृणोति-आत्मस्थानीति । स्वात्मनि वर्तमानानि यथोक्तलक्षणानि दुःखादीनि सर्वज्ञप्रणीतागमनिरपेक्षाणि असद्वेद्यस्य कर्मण आस्रवा भवन्ति । विदेश्वेतनकर्मणो ग्रहणम् । असदिति वेद्यते यत् तदेतदसवेद्यम्, अप्रशस्तत्वात् । तथा परस्य क्रियमाणानि स्वात्मव्यतिरिक्तस्य चेतनावतः पदार्थस्योत्पाद्यमानानि । एतान्येव दुःखादीनि । स्वात्मपरयोरपि क्रियमाणान्यसवेद्यस्य कर्मण आनवा भवन्तीति पूर्व स्वात्मन एव दुःखायुत्पादयन्ति शस्त्रपाटना-ऽग्निप्रवेश-भृगुप्रपातादिना, परस्यैव वा शस्त्रादिना दुःखाद्युत्पादयन्तिउभयस्थानि तु अधमर्णसमवाये सत्युत्तमर्णस्य तनिरोधपरस्य भुजिक्रियानिवृत्तावुभयोः क्षुत्कृत एव दुःखादिः सम्भवति ॥ १२ ॥ एवमसद्वेद्यास्रवान् निरूप्य सद्वेद्यास्रवनिरूपणार्थमाह भा०- सर्वभूतानुकम्पा अगारिष्वनगारिषु च व्रतिष्वनुकम्पाविशेषो दानं सरागसंयमः संयमासंयमः अकामनिर्जरा बालतपोयोगः क्षान्तिः शौचमिति सदेद्यस्यास्रवा भवन्ति ॥ १३ ॥ टी.-सर्वभूतानुकम्पेत्यादि द्वितीयसूत्रभाष्यम् । सर्वाणि च तानि भूतानि चेति सर्वभूतानि, भवन्ति अभूवन भविष्यन्ति च (इति भूता ने ) पृथिव्यप्तेजोभाष्यगतशब्दानां ' वायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाख्यानि तेषु । अनुकम्पा या घृणेत्य व्याख्या नर्थान्तरम् । अगारं-गेहं खण्डणीपेषगीचुल्लयुदकुम्भमार्जनीव्यापार१ बाधालक्षणं ' इति ङ-पाठः । २' दयापेक्षः' इति ङ-पाठः । ३ 'बन्धः' इति ङ-पाठः । ४ चेतन माचरतः' इति डर-पाठः । ५'तपो योगः' इत्यपि संभवति । ६ विचार्यताम्-" खण्डनी पेषणी चुली, जलकुम्भः प्रमार्जनी । पञ्च सूना गृहस्थस्य, तेन स्वर्ग न गच्छति ॥ १॥" Page #128 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ६ योगः अनिवृत्तानां वा कार्पटिकादीनां गृहस्थलिङ्गभाजामाचारोऽगारशब्दवाच्यः, तद्योगादगारिणस्तेष्वगारिषु, गृहस्थेष्वित्यर्थः । तद्विपरीता अनगाराः कुतश्चित् पापस्थानानिवृत्ताः कुतश्चिन्न निवृत्ताः सर्वे पाखण्डिनः श्रावकाः सर्वारम्भव्यावृत्तिभाजो वा यतयस्तेषु चानगारिषु प्राणातिपातादिनिवृत्तिव्रतसम्पन्नेषु अनुकम्पाविशेषः-प्रकृष्टानुकम्पा अतिशयवती । यत् तेषु दानं भक्तपानवस्त्रपात्राश्रयादेर्दीनानाथवनीयकादिषु अगारिष्वनगारेषु च, ज्ञानदेर्शनाचरणसम्पन्नेषु त्वेकान्तकर्मनिजराफलं च भवति । अथवाऽनुग्रहबुद्धयाऽऽीकृतचेतसः परपीडामात्मसंस्थामिव कुर्वतोऽनुकम्पनमनुकम्पा । स्वस्य परानुग्रहाभिप्रायेणातिसर्गो दानम् । रञ्जनाद् रागः-संज्वलनलोभादिकषायाः तत्सहवर्ती सरागः । संयमनं संयमः-प्राणिवधायुपरतिः । सरागस्य संयमः सरागसंयमः । मूलगुणोत्तरगुणसम्पल्लोमाधुभयभाज इतियावत् । संयमासंयमः स्थूलप्राणातिपातादिनिवृत्तिः अणुव्रतगुणवतशिक्षाव्रतविकल्पा। विषयानर्थनिवृत्तिमात्माभिप्रायेणाकुर्वतः पारतन्त्र्यादुपभोगादिनिरोधः अकामनिर्जरा, अकामस्य-अनिच्छतो निर्जरणं-पापपरिशाटः पुण्यपुद्गलोपचयश्च, परवशस्य चामरणमकामनिर्जरायुषः परिक्षयः । मिथ्याज्ञानोपरक्ताशया बालाः शिशव इव हिताहितप्राप्तिपरिहारविमुखाः तपो जलानलप्रेवेशेहिनीसाधनगिरिशिखरभृगुप्रपातादिलक्षणं तेन तादृशा तपसा बालानां योगो बालसम्बन्धित्वाद् वा तपोऽपि बालं तेन बालतपसा योगो बालतपोयोगः । अथवा बालं तपो येषां ते बालतपसः । लोकाभिमतनिरवद्यक्रियानुष्ठानं योगः । दण्डभावनिवृत्त्यर्थं योगाभिधानम् । धर्मप्रणिधानात् क्रोधनिवृत्तिर्मनोवाकायैः क्षान्तिः, क्रोधकषायोदयनिरोधः उदितस्य वा कथञ्चिद्वैफल्यापादनम् । क्षमा सहनं, क्षमेरुदितो दैवादिकस्य शान्तिः, अन्यस्य तु क्षमैव । लोभकषाय विशेषाणामुपरमः शौचम् । स हि कषायस्तृष्णालक्षण आन्तरो मलस्तत्प्रक्षालने शोचं, रक्तस्यात्मवाससः सन्तोषवारिणा विमलतापादनं, निरू वाक्कायमनोऽकुशलप्रवृत्तेश्चरणं तपोऽनुष्ठायिनः प्रायो निर्जराफलम् , तदेकदेशानुष्ठायिनस्तु सद्वेद्यास्रवः । तथा द्रव्यशौचं स्नेहगन्धलेपापकर्षलक्षणं प्रासुकजलादिना क्रियमाणमास्रवः सद्वेद्यस्य भूयसा जायते । इतिशब्दः प्रकारार्थ आद्यर्थो वा । धर्मानुरागः सद्वेद्यस्यान्येऽ धमनिषेवणशीलवतपौषधोपवासरतितपोऽनुष्ठानबालवृद्धतपस्विग्लानवैयाप्यानवाः वृत्त्यानुष्ठानधर्माचार्यमातृपितृभक्तिसिद्धचैत्यपूजाशुभपरिणामाश्च सवेद्यस्यास्रवा भवन्तीति ॥ १३ ॥ एवमभिधाय सदसत्प्रकारस्य वेदनीयकर्मण उपादानहेतूनधुना दर्शनचारित्रमोहभाजो मोहनीयस्य संसारपद्धतिलताबीजस्यात्मलाभहेतव उच्यन्ते १दर्शनचरण' इति उ-पाठः । २ 'प्रवेशेऽमिनीसाधनगिरि०' इति उ-पाठः । Page #129 -------------------------------------------------------------------------- ________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् सूत्रं १४ ] २७ सूत्रम् — केवलिश्रुतसङ्घधर्मदेवावर्णवादी दर्शनमोहस्य ॥ ६-१४ ॥ भा०—भगवतां परमर्षीणां केवलिनामर्हत्प्रोक्तस्य च साङ्गोदर्शनमोहस्यास्त्रवाः पाङ्गस्य श्रुतस्य चातुर्वर्णस्य सङ्घस्य पञ्चमहाव्रत साधनस्य धर्मस्य चतुर्विधानां च देवानामवर्णवादो दर्शनमोहस्यास्रवा इति ॥ १४ ॥ -- टी० - भगवतामित्यादि भाष्यम् । षण्णामर्थादीनां भगाभिधानात् तद्योगाद् भगवन्तः तेषां भगवतामिति । अर्थादयो नृपैरपि सम्भवन्तीति तद् व्यवच्छेदायाह - परमर्षी - णामिति । प्रकृष्टा ऋषयः सम्यग्दर्शनज्ञानाचरणसम्पन्नाः ते चाकेवलिनोऽपि भवन्तीति, अतः केवलिनामित्याह । सकलज्ञानावरणक्षयसमुद्भूतः समस्तज्ञेय विषयोऽवबोधः साक्षात्परिच्छेदी चेतना पर्यायः केवलं तल्लाभात् केव लिनस्तेषामवर्णः रागद्वेषमोहसमावेशादसद्भूतदोषोद्भावनं सत्यवाक्प्रयोगो वा निन्दाप्रख्यापनं वा वदनं वा दोषभाषणमवर्णस्य केवलिनोऽधर्णवादः वादोऽवर्णवादः । तद्यथा - दिगम्बरत्वाद् विगतत्रपाः क्रमोपयोगभाजः समवसरणभूमाव काय भूम्यारम्भानुमोदिनः सर्वोपायनिपुणा अपि दुष्करदुरुपचारमा र्गोपदर्शिन इत्याद्यवर्णोद्भासनम् | तत्त्वार्थश्रद्धानलक्षणं दर्शनं तत् मोहयति- आच्छादयतीति दर्शनमोहस्तस्यास्रवो भवति, मिथ्यात्वादेरित्यर्थः । आर्हन्त्यनामकर्मोदयादर्हन्तःतीर्थकरास्तैः प्रोक्तं - प्रकर्षेणोपदिष्टं अविपरीतं यथावस्थितज्ञेयानुसारि श्रुतम् । कारणे कार्योपचारं कृत्वा प्रोक्तमित्युक्तम् । चशब्दः समुच्चये । अङ्गानि द्वादशाचारादीनि दृष्टिवादान्तानि उपाङ्गान्योपपातिकप्रभृतीन्यङ्गार्थानुवादीनि । सहाङ्गोपाङ्गैर्वर्तत इति साङ्गोपाङ्गम् । तस्य च श्रुतस्य प्रवचनस्यावर्णप्रख्यापनं अविदग्धप्राकृतभाषानिबद्धं श्रुतस्यावर्णवादः व्रतकायप्रायश्चित्तप्रमादोपदेश पुनरुक्तताबहुलं कुत्सितापवादप्रायमित्येवासनं श्रुतज्ञानस्येति । चत्वारो वर्णाः साधुसंयती (साध्धी)श्रावक श्राविकाख्याः । वर्ण्यन्त इति वर्णा- भेदास्तेषु चतुर्षु वर्णेषु भवश्चातुर्वर्गः सङ्घोगणः । अथवा सम्यक्त्व-ज्ञान-संवर- तपांसि चत्वारो वर्णा- गुणास्तद्भवश्चातुर्वर्णः, चतुर्णां वर्णातामयं चातुर्वर्णः सङ्घः, न तु सुगतशिष्याणां भौतानां वा । तस्य चतुर्विधस्य सङ्घस्यावर्णः । साधवस्तावत् सचित्ताद्याभवद्व्यवहारपरायणाः परिपेलवचासंयतादीनामवर्णवादः ह्यशौचाचाराः जन्मान्तरकृतकर्मोदयजनित केशोल्ड ल्लुञ्च नातापनदुःखानुभविनः कलहकारिणोऽसहिष्णवः प्रागदत्तदानाः भूयोऽपि दुःखिता एव भविष्यन्तीत्यवर्णोद्भावनम् । एवमेव च संयतीनामवर्ण भाषणम् । तथा श्रावक श्राविकाणामपि निन्दनमनेकप्रकारम् - न स्नानं धर्मार्थमेषाम्, न च द्विजातिभ्यो दानम्, न प्रपादिकरणम्, हरिकेशकल्पाः खल्वेते, गोशृङ्गमेषां गेदाङ्गगद्वारि निखायतामित्याद्यवर्णप्रकाशनम् । Page #130 -------------------------------------------------------------------------- ________________ २८ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ६ सामान्येन वा सञ्चस्यावर्गख्यापनम् । काकशृगालसारमेयानामपि समुदायः सङ्घ एवोच्यते । तेन सङ्घोऽगौरवास्पदम् । यच्चाभिधीयते-तीर्थकरानन्तरत्वात् सङ्घः सपर्याहस्तदपि स्वम- . नीषापरिकल्पनमात्रमित्याद्यवर्णोद्भावनम् । तथा पञ्चमहाव्रतसाधनस्य धर्मस्यावर्णभाषणं, पञ्चसंख्यापरिच्छिन्नानि महान्ति व्रतान्यणुव्रतापेक्षया जायन्ते तानि साधनमस्य धर्मस्य पञ्चमहाव्रतसाधनः, मनोवाकायैः कृतकारितानुमतिभिश्व प्राणिवधादिनिवृत्तयो महाव्रतानि, रजनिभोजनाधाकर्माचशेपोत्तरगुणाक्षेपो महाव्रतैरेव, अतः क्षमादेर्दशलक्षणकस्य धर्मस्यावर्णवादो दर्शनमोहस्यास्रवः, न पशुविशसनादेधाभासस्य, मायासुनुप्रणीतस्य चारम्भकस्य । कः पुनस्तस्यापवादः अभ्युदयापवर्गहेतुर्धर्मो न प्रत्यक्षादिना प्रमाणेन विषयीक्रियते । ने चाऽप्रमाणकोऽस्तीति वक्तुं पार्यते । न च पुद्गला धर्मशब्दवाच्याः पुद्गलत्वादेव । नाप्यात्मपरिणामो धर्मः आत्मशब्दपरिणामवाच्यत्वात् क्रोधादिपरिणामवदित्याद्यवर्णभाषणम् । चतुर्विधानां च देवानामवर्णवादः। चतस्रो विधा येषां ते चतुर्विधाः-भवनपति-व्यन्तर-ज्योतिषिक-वैमानिकाः। चशब्दः समुच्चयार्थः । तेषां चावर्णवादो दर्शनमोहस्यास्रवः । परस्परप्रवीचाराः खलु देवाः षण्ढवत् । अपरे बलवन्तोऽल्पबलं देवमप्यभियुज्य मैथुनमासेवन्ते देवानामवर्णवादः स्तब्धलोचनपुटास्तथाऽत्यन्तासद्भूतदोषप्रख्यापनशुक्रशोणितबल्युपहारा शिनो देवाः । अहल्यायै जार इन्द्रः कृतभगसहस्रः छात्रैर्षित इत्याद्यशिष्टव्यवहारावघोषणं देवानामवर्णवादः । इतिशब्देनाद्यर्थेन तीव्रमिथ्यात्वपरिणामोन्मार्गदेशनधार्मिकजनतासंदूषणसर्वत्रसिद्धदेवानथोभिनिवेशासमीक्षितकारितासंयतपूजाप्रयोगा दर्शनमोहस्य संसारपरिवृद्धिमूलनिमित्तस्यानन्तसंसारानुबन्धिनो मिथ्यात्वस्यास्रवा द्रष्टव्याः ॥ १४ ॥ अथ चारित्रमोहनीयस्य क आस्रव इत्युच्यतेसूत्रम्-कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्य ॥ ६-१५॥ भा०-कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्यात्रवो भवति॥१५॥ टी०-कषायाः-कोपादयः तेषामुदितिः उदयः स निमित्तत्वेनापदिश्यते। अस्य कोपादेः कषायस्य तीवाः-प्रकृष्टाः परिणामा-आत्मनोऽवस्थाविशेषाः शब्दादिविषयेषु गायमीलु त्वमनृतवादित्वं वक्रता परदाररतिप्रियता स्त्रीवेदबन्धहेतवः, अजुसमाचारता मदक्रोधकषायादिना स्वदाररतिप्रियता अनीर्ष्यालुत्वं पुरुषवेदब न्धहेतवः, तीव्रक्रोधादिना पशूनां वधक्षणनमुण्डनरतित्वं स्त्रीपुरुषेध्वनङ्गसेवनशीलता शीलवतगुणधारिणः पाषण्डयोषित्सव्यभिचारकारिता तीव्र विषयानुबन्धिता च नपुंसकबन्धहेतवः, उत्प्रासनदीनाभिलाषिताकन्दर्पोपहासनबहुप्रलापहासशीलता हास्य नोकषा १'यद्वाऽभि. ' इति क-पाठः। 'अन्यकोपादेः' इति -पाठः । २' तथा ' इति -पाठः। ३ स्नात्रैर्दूषित' इति क-ख-पाठः । Page #131 -------------------------------------------------------------------------- ________________ सूत्र १६] . स्वोपज्ञमाष्य-टीकालङ्कृतम् वेदनीयस्यास्रवः, स्वशोकोत्पादशोचनपरदुःखनिष्कारणशोकमूकताभिनन्दिता शोकवेदनीयस्य, विचित्रपरिक्रीडनपरचित्तावर्जनबहुविधरमणपीडाभावदेशाद्यौत्सुक्यप्रीतिसञ्जननादीनि रतिवेदनीयस्य, परराजप्रादुर्भावनरतिविनाशपापशीलताकुशलक्रियाप्रोत्साहनास्तेयादयस्त्वरतिवेदनीयस्य, स्वयंभयपरिणामभयोत्पादननिर्दयत्वत्रासनादीनि भयस्य, सद्धर्मप्रसक्तचतुर्वर्णकुशलक्रियाचारप्रवणजुगुप्सापरिवादनशीलत्वादयो जुगुप्साया आस्रवा भवन्ति ॥ कषायोदयादित्यादि भाष्यम् । कषः-संसारः कर्म वा तस्य आयास्तेषामुदयो-विपाकस्तसात् कारणभूताद् यस्तीत्रः-प्रकर्षप्राप्त आत्मनो-भवितुः परिणामश्चारित्रमोहस्यास्रवो भवति । तद्यथा-परमधार्मिकाणां साधूनां गर्हणया धर्माभिमुखानां च विघ्नकारितया देशविरतिजनान्तरायकरणेन मधुमद्यमांसाविरतिगुणदर्शनेन चारित्रगुणसन्दूषणेनाचारिप्रदर्शनेन परस्य कषायनोकषायोदीरणेन चरणगुणोपघातकारिकषायनोकषायवेदनीयं चारित्रमोहं बनातीति ॥ १५॥ __ अथायुश्चतुष्टयस्य यथायथं क आस्रवक्रम इति पृष्टे ब्रूमः-चतुर्णामाद्यस्य नियतकालपाकस्य सूत्रम्-बहारम्भपरिग्रहत्वं च नारकस्यायुषः ॥६-१६ ॥ भा०-बहारम्भता बहुपरिग्रहता च नारकस्यायुष आस्रवो भवति ॥१६॥ टी-बहुः-विपुलः-प्रभूतः आरम्भणमारम्भः-प्राणिप्राणव्यपरोपणं अनवरतखण्डनीपेषणीचुल्लयुदकुम्भप्रमार्जनीव्यापारो वा । बहुश्वासावारम्भश्च बहारम्भः। परिग्रहणं परिग्रहः-मूछों-गाये-ममत्वमान्तरेषु शरीरादिषु बाह्येषु च वस्तुषु क्षेत्रवास्तुहिरण्यसुवर्णादिषु स्नेहः । बहुश्चासौ परिग्रहश्च बहुपरिग्रहः तयोर्बहारम्भपरिग्रहयोर्भावो बहारम्भपरिग्रहत्वम् तथा परिणाम आत्मनः । चशब्दः समुचितौ। तामेव भाष्येण दर्शयति । भावप्रत्ययं च प्रत्येकमभिसम्बध्नाति-बहारम्भता बहुपरिग्रहता चेति । नरकाः पापकर्मणां सत्त्वानामधिवासा अनादिकालप्रसिद्धास्तेषु भवा नारकास्तेषां नारकाणां यदायुः-जीवनं तस्यास्रवो भवति। तेषुनारकेषु वा भवे यदायुरिति सम्बन्धः । अपरे ब्रुवते-बहारम्भाः परिग्रहा यस्यासौ बहारम्भपरिग्रहस्तद्भावो बहारम्भपरिग्रहत्वम् । चशब्दादागमोक्तं च कार णद्वयमभिसम्बभाति । कुणपाहाराभ्यवहारित्वमसकृत्पञ्चेन्द्रियसत्त्वबहारम्भपरिग्रहताया व्यापादश्चेत्यस्मिन् पक्षे भाष्यं न सम्यग् गमितं स्यात् । अपरे व्याचव्याख्यान्तरम् क्षते-बहारम्भपरिग्रहत्वं चशब्दात् कषायोदयात् तीव्रपरिणामश्चानु कृष्यते । एवमेव बहारम्भपरिग्रहकुणपाहारपश्चेन्द्रियवधा आसेविता भा१ 'भाभवा इति' इति -पाठः । २ — सम्बध्यते' इति ङ-पाठः । Page #132 -------------------------------------------------------------------------- ________________ तवार्थाधिगमसूत्रम् [अध्यायः ६ वतो बहुलीकृता नारकायुष आस्रवाः । एत एव प्रपञ्च्यमाना भेदमने प्रतिपद्यन्ते, मिथ्यादृष्टया श्रेष्ठाचारता गिरिराजिशैलस्तम्भकीचकडङ्गग्रन्थिकृमिरागसदृशकोपादिकषायता परपरितापकरप्रणिधानवधबन्धनाभिनिवेशानृतवचनप्रस्वादनाविरताविरतमैथुनोपसेवास्थिरवैरावशेन्द्रियनिरनुग्रहस्वाभाव्यकृष्णलेश्यापरिणामरौद्रध्यानान्यास्रवप्रपञ्चो नारकस्यायुषः ॥ १६ ॥ उक्तो नारकस्यायुषो हेतुस्तत्समनन्तरं तैर्यग्योन्यायुष उच्यते सूत्रम्-माया तैर्यग्योनस्य ॥६-१७ ॥ भा०–माया तैर्यग्योनस्यायुष आस्रवो भवति ॥ १७ ॥ टी०-माया शाठयं वक्रता मनोवाकायिकी च कैकुणग्रन्थितुल्या । तिर्यश्च:पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाः नारकमनुष्यदेववर्जास्तेषां योनिस्तिर्यग्योनिः, योनिः-उत्पत्तिस्थानं,तत्र भवं तैर्यग्योनमायुस्तस्यास्रवो जायते । माया मिथ्यात्वावष्टम्भाधमेदेशनारम्भपरिग्रहकूटकर्मनीलकापोतलेश्यापरिणामार्तध्यानोन्मार्गप्रज्ञापनामार्गप्रणाशसातिचारव्रतशीलताच वसुधाराजिसदृशकोपायल्पारम्भसहाया, प्राधान्यख्यापनायैकाकिन्याः खल्लु मायायाः कृतं ग्रहणं सूत्रकारेण, स्पष्टीकृतमेवमाचक्षाणेनेति ॥१७॥ उक्तस्तैर्यग्योनायुष आस्रवः । अथ मनुजायुष आस्रवः क इत्यत्रोच्यतेसूत्रम्-अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य ॥६-१८॥ भा०-अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्यायुष आस्रवो भवति ॥ १८॥ री-आरम्भपरिग्रहावुक्तलक्षणौ । अल्पः-स्तोकः । अल्पारम्भपरिग्रहयोर्भावः अल्पारम्भपरिग्रहत्वम् । आत्मनो मन्दपरिणामता आरम्भे परिग्रहे च, स्वभावः-सहजो धर्मः सहज मादेवं न तु कृत्रिमम् । प्रकृत्यैव जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतस्थानेषु गर्वरहितः मृदोर्भावः मार्दवं--मृदुता । तथा सहजमार्जवमृजो वो यथावस्थितमनोवाकायविषयवक्रतात्यागः । चशब्दः कारणान्तरसमुच्चितौ । एतदेव भाष्येण स्पष्टयति-अल्पारम्भपरिग्रहत्वमित्यादिना । अल्पारम्भत्वम्-अल्पप्राणातिपाताधनुष्ठायित्वम् , अल्पपरिग्रहत्वम्-अल्पेच्छता, शब्दादिविषया वाऽल्परागता, स्वभावमादेवं स्वभावजैव भद्रता, स्वभावाजे प्रकृत्यैवर्जुता । चशब्दान्मिथ्यादर्शनातिविनीतत्वं, सुखप्रज्ञापनीयता वालुकाराजिसदृशरोपता स्वागताधभिलाषिता स्वभावमधुरता लोकयात्रानुग्रहौदासीन्यगुरुदेवताभिपूजा संविभागशीलता कापोतलेश्यापरिणामः धर्मध्यानध्यायिता मध्यमपरिणामता च मनुष्यस्यायुष आस्रवो भवतीति ॥१८॥ .... १' दृष्टयाश्लेष्टावारता' इति ग-पाठः । २ 'कृणग्गं (8) विकल्पा' इति ङ-पाठः । Page #133 -------------------------------------------------------------------------- ________________ सूत्रे १९-२०] . स्वोपज्ञभाष्य-टीकालङ्कृतम् किमेत एवास्रवा नारकादीनामप्यन्येऽपि सन्ति । सन्तीत्याह सूत्रम्-निःशीलवतत्वं सर्वेषाम् ॥६-१९ ॥ भा०-निःशीलवतत्वं च सर्वेषां नारकतैर्यग्योनमानुषाणामायुषामास्रवो भवति । यथोक्तानि च ॥ १९ ॥ टी-निर अभाववचनः, शीलम्-उत्तरगुणसम्पत् तदभावान्निःशीलः,प्राणातिपातादिनिवृत्तिव॑तानि तद्रहितो निव्रतः । भावप्रत्ययः प्रत्येकमभिसम्बध्यते । निःशीलत्वं निर्वतस्वं च सर्वेषां नारकतैर्यग्योनमानुषाणां यदायुस्तस्यास्रवो भवति । चशब्दात् पूर्वोक्तहेतुकलापोऽपेक्ष्यते । एतदेव भाष्येण स्फुटयति-नि:शीलवतत्वं चेत्यादिना । शीलवतयोभोवः शीलवतत्वम्-आत्मनस्तथाविधः परिणामः तद्भावो निःशीलवतत्वम् । सर्वेषामित्यविशेषप्रसङ्गेऽभिहितान्येव सम्बध्नन्नाह । नारकतैर्यग्योनिमानुषाणामायुषामानवो भवति । नारकादित्रयायुषामेष चास्रवः, यथोक्तानि चेति चशब्दं व्याचष्टे-यथा यस्य नारकादिव्यायुषस्य पदम् (?) उक्तानि बढूवारम्भपरिग्रहा मायाऽल्पारम्भपरिग्रहस्वभावमार्दवार्जवकारणानीति ॥ १९॥ अथ दैवमप्यायुः सर्वशब्देन किं नाक्षिप्यते ? । भोगभूमिजास्तु मनुजा योषितो वा मिथ्यादृष्टयो निःशीलव्रता अपि मृत्वा देवेषूत्पद्यन्ते, न खलु तेषामणुव्रतमहाव्रतबालतपोऽकामनिर्जरासम्यग्दर्शनानां कश्चिदेवायुषो हेतुरस्ति, अथ च मरणानन्तरं देवभूयमासादयन्तीत्यवश्यंतया कश्चिद् देवायुष आस्रवो वाच्यः । स च नान्यो निःशीलवतत्वादिति । ते हि शीलव्रतरहिताः प्राणातिपातादिषु न प्रवृत्ता न निवृत्तास्ततो मध्यवर्तिना सूत्रेणावश्यं देवायुरपेक्ष्यमेव, एवंविधं च भाष्यं नास्ति, अतो विदुषोपकल्पव्याख्या यथागमं कार्येति ॥ भा०-अथ देवस्यायुषः क आस्रव इति ? । अत्रोच्यते टी०-अथेत्यादि सम्बन्धग्रन्थः। आस्रवोऽधिकृतसूत्रनारकतैर्यग्योनमानुषायुषामास्रवोऽभिहितः, अनन्तरं दैवस्यायुषो वाच्यः, तत्रानन्तर्यमथशब्देन प्रतिपादयति-देवानामिदं देवमायुस्तस्य क आस्रवः १ इतिकरणः प्रश्नपरिसमाप्तेरवद्योतकः । अत्र-पृष्टेऽभिधीयतेसूत्रम्-सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य ॥ ६-२०॥ भा०–संयमो विरतिव्रतमित्यनान्तरम् । हिंसानृतस्तेयात्रापरिग्रहेन्यो विरतिव्रतमिति वक्ष्यते (अ० ७, सू० १)॥ १ 'स्पध्यति' इति अ-पाठः । २ 'प्रदं ' इति क-पाठः। ३ . •पयुज्य व्याख्या 'विपाठः। Page #134 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः टी० - सरागसंयमादयश्चत्वारः कृतद्वन्द्वाः सूत्रेणोपात्तास्ते खल्वमी दैवस्यायुष आस्रवा भवन्ति, प्राक् तेन भाष्यकारेणोपन्यस्ता एव, न व्याख्याताः सद्वेद्यास्रवप्रस्तावे । अधुना तु स्वयमेव प्रपञ्चतो व्याचष्टे -- संयमो विरतिर्ब्रतमित्यादिना भाष्येण । सम्पूर्वाद्यमे र्भावसाधनम् । संयमनं संयमः - सम्यग्ज्ञानपूर्विका विरतिः - प्राणातिपातादिपापस्थानेभ्यो निवृत्तिः । नियमो व्रतमित्यनर्थान्तरम् | रागः -संज्वलन कषायस्तत्सहवर्ती सरागस्तस्य संयमः सरागसंयमः । इतिकरण नियम निवृत्याद्यने पर्यायोपलक्षणार्थः । अनर्थान्तरमित्यनेनैकार्थाभिधायित्वं सूचयति पर्यायशब्दानाम् । कतिप्रकारं पुनस्तद् व्रतं किंलक्षणं चेति पृष्ठे इदमाह - हिंसानृतेत्यादि । हिंसादयः पञ्च कृतद्वन्द्वाः पञ्चमीबहुवचनेन निर्दिष्टाः । पञ्चमी च विरामार्थानां प्रयोगेमहिता | हिंसादिभ्यो विरमणं यत् तद् व्रतमित्येवं वक्ष्यते-- व्याख्यास्यते सप्तमाध्यायादौ । इतिशब्द एवमित्यस्यार्थे । एवमेष सरागसंयमो दैवस्यायुष आस्रवो भवति ॥ ३२ भा० - संयमासंयमी देशविरतिरणुव्रतमित्यनर्थान्तरम् । देश सर्वतोऽणुमहती इत्यपि वक्ष्यते ( अ० ७, सू० २ ) ॥ अकामनिर्जरा पराधीनतयाऽनुरोधाचाकुशलनिवृत्तिराहारादिनिरोधश्च || बालतपः । बालो मूढ इत्यनर्थान्तरम् । तस्य तपो बालतपः । तच्चाग्निप्रवेश मरुत्प्रपातजलप्रवेशादि । तदेवं सरागसंयमसंयमासंयमादीनि च देवस्यायुष आस्रवा भवन्तीति ॥ २० ॥ ढी ० - संयमासंयमः कुतश्चित् केनचिदाकारेण निवृत्तिः कचित् प्रवृत्तिः, स्थूलप्राणिविषय संकल्प कृतप्राणव्यपरोपण निवृत्तिमेव प्रतिजानीते गेही, न त्वारम्भजप्राणिप्राणव्यपरोपणविरेमेऽपि संगिरते । तस्यैवंविधस्य संयमासंयमस्य पर्यायानाचष्टे - देशविरतिरणुव्रतमित्यनर्थान्तरम् । सम्पूर्ण प्राणातिपाताद्येकदेशो देशः स्थूलात् प्राणातिपाताद् विरमणे सति । एवमन्यत्रापि द्रष्टव्यम् । प्रपञ्चस्तु वक्ष्यते सप्तमाध्याये | अणु च तद् व्रतं च अणुव्रतम् । अणु- स्तोकं देशनिवृत्तिर्व्रतम् । इतिकरणेनागारिधर्मादिपर्यायाक्षेपः । एतच्च किमिहैव सकलं व्याख्यायते १ नेत्याह- देश सर्वत इत्यादि । देशतो विरातिरणुव्रतं सर्वतो विरतिर्महाव्रतम् । एवं वक्ष्यतेभणिष्यते सप्तमेऽध्याये एव । संक्षेपतश्चैव दैवायुषः संयमासंयम आस्रवः । काम इच्छा प्रेक्षापूर्वका रिता तदर्थोपयोगभाजो या निर्जरा सा कामनिर्जरा । निर्जरा - कर्मपुद्गल परिहाणिः, न कामनिर्जरा अकामनिर्जरा, अनभिलषतोऽचिन्तयत एव कर्म पुद्गलपरिशाटः । सा च पराधीनतयाऽनुरोधाच्चाकुशलनिवृत्तिराहार। दिनिरोधश्च । अकुशलं धाषनवल्गनप्लवनलङ्घनावरोहणकूर्दनस्फोटनादि, तत् तु बलवता गृहीतो निगडादिसंयतः कर्तुमसमर्थः, न च रौद्राध्यवसायी, न च प्राणातिपातादिभ्यो निवृत्या, नापि तेषु प्रवृत्तः, परवशत्वादनास्वादितचतुर्विधाहारः । आदिशब्दाच्छिशिरकाले निरावरण देशव्यवस्थापितोऽपहतप्रावरणः शीत 1 १ '० यमेतद्भाव०' इति क-पाठः । २ विरमणं' इति प्रतिभाति । ३ ' आदिग्रहणात् ' इति ङ-पाठः । Page #135 -------------------------------------------------------------------------- ________________ सूत्र २१] स्कोपज्ञभाष्य-टीकालङ्कृतम् सम्पातव्यथितविग्रहः, ग्रीष्मेऽपि तीव्रतिग्मांशुगभस्तिव्यूहसंस्पृश्यमानसर्वाङ्गोऽपनीतातपत्राणः। चशब्दः समुच्चितौ । अनुरोधाचेनि । अनुरोधात् दाक्षिण्यं प्रीतिर्वोच्यते । मित्रस्वजनादेरापदि जातायामपरो यदा तदनुरोधात् प्रीतेर्वा सीददङ्गयष्टिविवशोऽकुशलनिरोधमातिष्ठते अरतिपरिगतवपुष्कचतुर्विधाहारविरुचिपरिणामो दैवस्यायुप आस्रवो वर्तत इति, द्वाभ्यां रागद्वेषाभ्यां मिथ्यादर्शनसहवर्तिभ्यामाकलितो बालः सत्त्वावबोधपराङ्मुखः । तस्य पर्यायकथनं करोति-बालो मूढ इत्यनान्तरम् । मूढो विचित्तः । अतत्त्वे तत्त्वाभिनिवेशप्रवृत्तिर्यथावस्थितज्ञेयाननुकूलज्ञानः । शेषमितिशब्दादि प्राग व्याख्यातम् । तस्य तपो बालतपः इति । अनेन षष्ठीसमासप्रदर्शनेन समानाधिकरणनियमाभावं दर्शयति । बालं च तत् तपश्चेति बालतपः। बालं-असमर्थ सन्मार्गप्रतिपादने सकलकर्मक्षये वा । तथा बालस्यापि मूढस्य यत् तपस्तद् बालतप इति । कीडक पुनस्तदित्याह-तच्चाग्निप्रवेशेत्यादि । अमिप्रवेश:-अग्नौ धर्माय पतनम् । मरुभृगुः नदीगिरितटायधोदेशो वा तत्र पतनं प्रपातः । जलप्रवेशो-जले निमज्जनम् । आदिग्रहणात् बलायवशासिशल्योल्लङ्घनगृध्रभक्षणशस्त्रपाटनविषगरमरणादिपरिग्रहः । तदेवमित्यादिना समस्तमेव सूत्रार्थमुपसंहरति । तदिति तस्मात् । एवम्-उक्तेन प्रकारेण सरागसंयमसंयमासंयमादीनि चेति । सरागसंयमस्य प्राधान्यख्यापनार्थ भेदेनोपादानम् । इतरेषां निकृष्टत्वाद् यथाक्रमं समस्योपादानम् । आदिग्रहणादकामनिजेराबालतपसी ग्राह्ये । चशब्दः समुच्चयार्थः । देवस्यायुष आस्त्रवा भवन्तीति पर्यन्तवर्तिनेतिकरणेन देवायुरास्रवविस्तारो द्रष्टव्यः । कल्याणमित्रसम्पर्कधर्मश्रवणगौरवतपोभावनापात्रदानम. रणप्रत्यासन्नवर्तिशीततपनलेश्यापरिणामाव्यक्तसामायिकविराधितसम्यग्दर्शनादि च दैवायुष आस्रवा इति ॥ २०॥ भा०-अथ नाम्नः क आस्रव इति । अत्रोच्यते टी-एवं ज्ञानदर्शनावरणवेद्यमोहायुषां यथास्वमानवाभिधानमवसायानन्तरं पर आह-अथ नाम्नः क आस्रवः । इतिकरणः प्रश्नपरिसमाप्तौ । अत्र प्रश्ने यथावसरविरचितेभिधीयते तस्य प्रकारद्वैविध्यावस्थानादशुभनामकर्मास्रवस्तावदभिधीयते ॥ सूत्रम्-योगवक्रता विसंवादनं चाशुभस्य नाम्नः॥ ६-२१ ॥ टी-योगः प्राग् व्याख्यातः । शक्तिरूप आत्मनः करणविशेषः कायवाङ्मनोलक्ष. णस्तद्गता कौटिल्यप्रवृत्तिः स्वयमेव योगवक्रताऽनार्जवप्रणिधानं मायाचित्तं योगविपर्यास इत्यनर्थान्तरम् । विसंवादनं सत्यवदभ्युपगमे तदपह्नवोपाये व्युत्थापनम् । चशब्द उभयविशेषसमुच्चयार्थः । अशुभं यन्नामकर्म नरकगत्यादि चतुस्त्रिंशद्भेदं च तस्यास्त्रको भवति । भाष्येण तदेव स्फुटयति भा०—कायवाङ्मनोयोगवक्रता विसंवादनं चाशुभस्य नाम्न आम्रवो भवतीति ॥ २१ ॥ १. धायावसाया.' इति ख-पाठः। Page #136 -------------------------------------------------------------------------- ________________ अशुभनाम्न आस्त्रवाः तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ६ टी०-कायवाङ्मनोयोगवक्रतेत्यादिना । कायादयः कृतद्वन्द्वास्तेषां वक्रताकायादिगतो मायाव्यवहारः । सम्यक प्रतिपत्तौ तद्विपरीतप्रतिज्ञापनव्यापारो विसंवादनमशुभनामकर्मण आस्रवः । कायस्य तावत् कुब्जवामनविक(क)ष्टाङ्गप्रत्यङ्गावयवाक्षिनिकोचननासाभङ्गमलव्याधिविदूषकस्त्रीपुरुषभृत्यभृतकस्कन्दरुद्रराजर्षिविशेषावतारैरेसद्भावोद्भावनं वक्रता । वाग्वक्रता यथा लाटः स्वभाववाग्विषयोपरतभावः गौडमालवार्णवविषयवासिनामायोणामनार्याणां च तद्भावो विडम्बनापरता । मनोवक्रताऽन्यदेव मनसि व्यवस्थाप्य लोकपतिपू. जासत्काराद्याजिहीषों बिभ्राणोऽन्यद् वाचा समाचरत्यन्यत् कायेन चेष्टते। एवं स्वविषयैव योगवक्रता। विसंवादनं तु परविषयम् । तच्च विसंवादनं निर्दिदिक्षितस्यार्थस्यावस्थितस्वभावस्यान्यथाकरणं पितापुत्रयोर्वा प्रीतिभाजोः परस्परं प्रीतिभेदकरणं वा विसंवादनम् । एवमेते कायादिविकल्पा नान्नोऽशुभस्यास्रवा भवन्ति । अनुक्तसमुच्चयार्थो वा चशब्दः । मिथ्यादर्शनमायाप्रयोगपिशुनास्थिरचित्तताकूटमानतुलाकरणसुवर्णादिप्रतिरूपकत्वानुष्ठानकूटसाक्ष्यदानाङ्गोपाङ्गच्यावनवणेगन्धरसस्पर्शाद्यन्यथापादनयन्त्रपञ्जरक्रियानिकृतिभूयिष्ठतापरनिन्दात्म - प्रशंसामारणानृतवचनपरद्रव्यादानमहारम्भपरिग्रहोज्ज्वलवेषरूपमदपरुषा| सभ्यप्रलापाकोशमौखर्यसौभाग्योपघातवशीकरणप्रयोगपरकुतूहलोत्पाद नालङ्कारदानचैत्यव्यपदेशगन्धमाल्यधूपादिचार्यविडम्बनोपहासेष्टकापाकदावामिप्रयोगप्रतिमायतनप्रतिश्रयारामोद्यान विनाशनतीव्रकषायपापकर्मोपजीवनादीनि चाशुभस्य नाम्न आस्रवा इति ॥ २१ ॥ अथ शुभनामकर्मणः क आस्रव इत्युच्यते सूत्रम्-विपरीतं शुभस्य ॥ ६-२२ ॥ भा०-एतदुभयं विपरीतं शुभस्य नाम्न आस्रवो भवतीति ॥ २२ ॥ किञ्चान्यत् टी०–विपरीतमिति । एतदेवोभयमनन्तरसूत्रोक्तमास्रवद्वयं विपरीतं सदवक्रता योगानां सम्यक् प्रयोग आजैवयुजस्त्वयं, अविसंवादनं वाऽविप्रलम्भनम्-अविप्रतारणं परस्परविपरीतग्रहणवदेव । चशब्दः समुचितौ। वैपरीत्यग्रहणमपि धार्मिकदर्शनसम्भ्रमसंसारभीरुताप्रमादवजेनसद्भावापेणासम्यक्त्वाजेवादयः शुभस्य नामकमेणो मनुष्यगत्यादेः सप्त त्रिंशदुदयस्यास्रवा भवन्तीति ॥ २२ ॥ किञ्चान्यदित्यनेन सम्बन्धमाचष्टे । अन्यच्चानुक्तं विशेषेण तीर्थकरनाम, सामान्येन शुभनामकर्मण आस्रवे प्रतिपादितेऽप्यचिन्त्यानुपमशक्तिप्रभावस्य त्रिप्रकारातिशयविशेषत्रैलोक्यविभूतिविजयिनस्तीर्थकरनाम्न इमे आस्रवा वेदितव्याः१रसद्भावनं' इति ङ-पाठः । २ 'गोपिनास्थिर०' इति ख-ग-पाठः । ३' प्रहाद् जलवेषः' इति -पाठः । Page #137 -------------------------------------------------------------------------- ________________ सूत्रं २३ ] .स्त्रोपज्ञभाष्य टीकालङ्कृतम् सूत्रम्-दर्शनविशुद्धिविनयसम्पन्नता शीलवतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी सङ्घसाधुममातीर्थकरनाम- धिवैयावृत्त्यकरणमहंदाचार्यबहुश्रुतप्रवचनभक्तिरावशकर्मण आनवाः कापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थ कृत्त्वस्य ॥ ६-२३ ॥ . भा०-परमप्रकृष्टा दर्शनविशुद्धिः । विनयसम्पन्नता च । शीलवतेष्वात्य. न्तिको भृशमप्रमादोऽनतिचारः । अभीक्ष्णं ज्ञानोपयोगः । टी-परमप्रकृष्टा दर्शनविशुद्धिरित्यादि भाष्यम् । परममित्यतिशयेन सुष्ठ प्रकृष्टाप्रकर्षपर्यन्तवर्तिनी परित्यक्तशङ्कादिदोषा । शङ्कादयश्च वक्ष्यमाणाः (अ० ७, सू०१८)सम्यग्दर्शनमलाः। का पुनरसौ परमप्रकृष्टत्याह-दर्शनविशुद्धिरिति । " तत्त्वार्थश्रद्वान सम्यग्दर्शनं" (अ० १, मू०२) उक्तलक्षणविधानं दृष्टिः-दर्शनं तत्त्वविषया रुचिः-प्रीतिः जीवादिषु प्रत्यया. वधारणं तस्य दर्शनस्य नाना(वि)शुद्धिः-निर्मलता यथा नाना चित्रं विचित्रमिति, क्षायोपशमिकौपशमिकक्षायिकाणां सम्यग्दर्शनानां यथास्वं नाना शुद्धिर्विशुद्धिस्तीर्थकरनामकर्मण आस्रवः। विनयसम्पन्नता चेति । विनीयतेऽनेनाष्टप्रकारं कर्मेति विनयः । स च ज्ञानदर्शनचारित्रोपचाविनयस्य भेदप्रभेदा: रभ रभेदेन चतुर्धा । तत्र ज्ञानविनयः कालविनयबहुमानोपधानादिः । दर्श ""नविनयो निःशङ्कनिःकाशादिभेदः। चरणविनयः समितिगुप्तिप्रधानः । उपचारविनयोऽभ्युत्थानासनप्रदानाञ्जलिप्रग्रहादिभेदः । एवंविधेन विनयपरिणामेन परिणतः कर्ता विनयसम्पन्न उच्यते, तद्भावो विनय सम्पन्नता । सा च तीर्थकरनामकर्मण आस्रवः । चशब्दः समुच्चयार्थः । तथा शीलवतेष्वात्यन्तिको भृशमप्रमादोऽनतिचारः । शीलमुत्तरगुणाः पिण्डविशुद्धिसमितिभावना[दयः] प्रतिमाभिग्रहलक्षणा मुमुक्षोः समाधिहेतुत्वात् शीलशब्दाभिधेयाः । व्रतग्रहणात् पञ्च महाव्रतानि रजनीभक्तविरतिपर्यवसानान्याक्षिप्तानि । शीलानि च व्रतानि च शीलवतानि । तेष्विति तद्विषयः । आत्यन्तिक:-अत्यन्तभवः संयमः प्रतिपत्तिकालादारभ्य यावदायुषः क्षयस्तावद विश्रान्त्या भवत्यात्यन्तिकोऽप्रमादः सम्बध्यः । भृशमिति प्रकर्षवचनः प्रकृष्टोऽप्रमादो भृशमप्रमादः। विकटेन्द्रिय विकथा-कषाय-निद्रालक्षणः पञ्चधा प्रमादः। अनेन ह्याविष्टो जीवः कार्याकार्यविमुखत्वादाधाकर्मादि प्राणातिपातादि वा परिहर्तुमक्षमो भवति । न प्रमादोऽप्रमादः । प्रमादपरिवर्जनमप्रमत्तता । अनतिचार उच्यते-अतिचरणमतिचारः-स्वकीयागमातिक्रमः । नाति चारोऽनति वारः । उत्सर्गापवादात्मकसर्वज्ञप्रणीतसिद्धान्तानुसारितया शीलव्रतविषयमनुष्ठानमित्यर्थः । एतच्च तीर्थकरनामकर्मण आस्रवः । अभीक्ष्णं ज्ञानोपयोग इति । अभीक्ष्णं मुहुर्मुहुः-प्रतिक्षणं ज्ञानं-द्वादशाङ्गंप्रवचनं प्रदीपाशप्रासादप्लवस्थानीयं तत्रोपयोगः-प्रणिधानम् । सूत्रार्थोभयविषय आत्मनो Page #138 -------------------------------------------------------------------------- ________________ तस्वार्थाधिगमसूत्रम् .. [अध्यायः ६ व्यापारः । तत्परिणामितेतियावत् । वाचनाप्रच्छनाऽनुप्रेक्षाऽऽनायधर्मोपदेशैरभ्यसनं तीर्थकरनामकर्मण आस्रवः॥ भा०-संवेगश्च । यथाशक्तिस्त्यागस्तपश्च । सङ्घस्य साधूनां च समाधिवैयावृत्त्यकरणम् । अर्हत्स्वाचार्येषु बहुश्रुतेषु प्रवचने च परमभावविशुद्धियुक्ता भक्तिः । टी०-संवेगश्चेति । अभीक्ष्णमिति सम्बध्यते । चशब्दः समुचितौ । संवेसंवेगस्य व्याख्या जनं संवेगो भीतिर्विचलनं वा संसारदुःखाजातिजरामरणस्वभावात् प्रियविप्रयोगादेव भयपरिणामः प्रतिक्षणं जगत्कायानित्याशुचित्वादिचिन्तनाच सांसारिकसुखेष्वनभिलाषस्तत्प्रवणपरिणामाद् विचलनं संवेगः । स चाभीक्ष्णं तादृशः परिणामः समुपजायमानस्तीर्थकरनामकर्मण आस्रवः। यथाशक्तिः-सामर्थ्य-सत्त्वोकाः,यथा स्वानुपाशक्तियेथाशक्तिः तत्पूर्वकस्त्यागः स्वानुरूपशक्त्यपेक्षः, स्वस्य न्यायार्जितस्यानुकम्पानिर्जितात्मानुग्रहालम्बनं भूतेभ्यो विशेषतस्तु विधिना यतिजनाय दानं-त्यागस्तीर्थकरनामकर्मण आस्रवः । तपश्चेति । यथाशक्तिरित्यभिसम्बध्यते । कर्मणस्तापनाच्छोषणात् तपः । तद् द्विधा, अन्तर्बहिर्भेदात् । पुनरेकैकं पोढा प्रायश्चित्तादिभेदादनशनादिभेदाच । तत् स्वसामर्थ्यापेक्षमनुष्ठीयमानं लोकपतिपूजाभिलाषतृष्णानिरपेक्षेण चेतसा तीर्थकरनामकर्मण आस्रवः। सङ्घः-समूहः सम्यक्त्वज्ञानचरणानां तदाधारश्च साध्वादिश्चतुर्विधस्तस्य समाधानंस्वस्थता-निरुपद्रवत्वं समाधिस्तस्य करणं-जननम्-उत्पादनं तत् करोति येन ज्ञानदर्शनचरणानां वृद्धिर्भवति दिवसमनाबाधाश्च साधुसंयती, देशयतिपुरुषयोषितः । ज्ञानदर्शनचारित्रलक्षणाभिः पौरुषेयीभिः शक्तिभिर्मोक्षं साधयन्तीति साधवः । तेषां च वैयावृत्त्यकरणं व्यावृत्तः-तत्कार्यानुष्ठानप्रवणस्तस्य व्यावृत्तस्य भावो वैयावृत्यं, साधूनां मुमुक्षूणां प्रासुकाहारोपधिशय्यास्तथा भेषजविश्रामणादिषु पूर्वत्र च व्यावृत्तस्य मनोवाकायैः शुद्धः परिणामो वैयावृत्त्यमुच्यते । चशब्दः समुच्चये । अथवा सङ्घभट्टारकस्य समाध्युत्पादनं भावः-चित्तपरिणाम: परमार्थभावस्तस्य विशुद्धिः-निर्मलता । अथवा परमा चासौ भावविशुद्धिश्च तद्युक्ता भक्तिः स्वगुणदोषाकृष्ट समस्तसुरासुरपुरुषेश्वरेष्वचिन्त्यसामर्थ्येषु सन्मार्गोपदेशात् परमोपकारिषु प्रकृष्टमनःपरिणामशुद्धिपूर्विका भक्तिः सद्भूतातिशयोत्कीर्तनवन्दनसेवापुष्पधूपगन्धाभ्यर्चनायतनप्रतिमाप्रतिष्ठापनस्नपनविधिरूपा तीथेकरनामकमेण आस्रवः । पञ्चविधाचारानुष्ठानाद् यतिजना वरणीयोपदेशाद् वाऽऽचार्या धर्मोपदेशदीक्षाव्रतोपदेशदिग्याचका वा भवन्त्याचार्याः । अत्रैव श्रुतवाचनाचार्यत्वादुपाध्यायग्रहणम् । अङ्गानङ्गप्रकीर्णकाधनेकश्रुततदर्थोभययोगाद बहुश्रुताः । प्रोच्यन्तेऽनेन जीवादयः पदार्था इति प्रवचनम्-आगमः-श्रुतज्ञानम् । चशब्दः समु शक्तितस्त्यागः' इति क-पाठः। २ 'निर्जरात्मा.' इति -पाठः । Page #139 -------------------------------------------------------------------------- ________________ सूत्रं २३ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् ३७ ये । एतेषु परमा भावविशुद्धा भक्तिर्यथासम्भवमभिगमनवन्दनपर्युपासन यथाविहितक्रमपूर्वकाध्ययनश्रवणश्रद्धानलक्षणा तीर्थकरनामकर्मण आस्रवः । भा० - सामायिकादीनामावश्यकानां भावतोऽनुष्ठानस्या परिहाणिः । सम्यग्दर्शनादेर्मोक्षमार्गस्य निहत्य मानं करणोपदेशाभ्यां प्रभावना । टी० -- सामायिकादीनामित्यादि । अरक्तद्विष्टः समः तस्य आयो - लाभः - चरणदर्शनप्राप्तिः स प्रयोजनमस्येति सामायिकं सकलसावद्यविरतिलक्षणं प्रतिक्रमणकादि (१) तदादिर्येषां आवश्यकानां (चतुर्विंशतिस्तवादीनां) तानि सामायिकादीनि तेषां सामायिका दीनां आवश्यकानां अवश्यमहोरात्राभ्यन्तरे कर्तव्यान्यावश्यकानि - अवश्यतयाऽनुष्ठेयानि । तानि च सप्तदशविधानसंयम विषयव्यापाररूपत्वादने कैप्रकाराणि इच्छामिथ्यातथाकारादीनि तेषां भावतोऽनुष्ठानस्यापरिहाणिः । भावत इति तदुपयोगानन्यत्वकथनम्। अनुपयुक्तस्य हि सर्वक्रियानुष्ठानं द्रव्यमात्रत्वाच्छुमबन्ध निर्जराफलशून्यमेव प्रवचने च घुष्यते ततः सद्भावावहितचेतसो यदनुष्ठान करणं तस्यापरिहाणिर्यथाविहित काला सेवनमन्युनानतिरिक्ततयेत्येवमेषा आवश्यकापरिहाणिस्तीर्थ करनाम - कर्मण आस्रवो भवति । सम्यग्दर्शनेत्यादि । तच्चार्थश्रद्धानलक्षणं सम्यग्दर्शनं सकलगुणाधारस्तदादिर्यस्यासौ तदादिस्तस्य सम्यग्दर्शनादेर्मोक्षमार्गस्य सकलकर्मक्षयोत्तरकालमात्मनः स्वात्मन्यवस्थानं मोक्षस्तस्य मार्गः - पन्थाः प्राप्त्युपायो ज्ञानक्रियालक्षणस्तस्य प्रभावना - प्रख्यापनं - प्रकाशनं । केन प्रकारेणेत्याह--निहत्य मानं करणोपदेशाभ्यामिति । मानः - अहङ्कारः । स च जात्यादिस्थानोद्भूतः श्रेयो विघातकारी, यथाऽऽह (प्रशमरत्यां श्लो० २७) - " श्रुतशीलविनयसं - दूषणस्य धर्मार्थकामविघ्नस्य । मानस्य कोऽवकाशं, मुहूर्तमपि पण्डितो दद्यात् ॥ १ ॥” तमेवंविधं मानं न्यक्कृत्य करणं - स्वयमनुष्ठानं श्रदधतः कालविनयबहुमानाद्यासेवनं मूलोत्तरगुणप्रपञ्चानुष्ठानं चेति । उपदेशोऽन्यस्मै प्रतिपादनं बहुविधविद्वज्जनसमितिषु स्याद्वादादिन्यायावष्टम्भेन प्रसभमपहृत्य प्रतिभामेकान्तवादिनामर्हत्प्रणीतस्यानवद्यस्य सर्वतोभद्रस्य मार्गस्यैकान्तिकात्यन्तिकनिरतिशयाबाध कल्याणफलस्योच्चैः प्रकाशनं प्रभावना । सा खल्वेषा तीर्थङ्करनामकर्मण आस्रवः । भा०- अर्हच्छासनानुष्ठायिनां श्रुतधराणां बालवृद्धतपस्विशैक्षेकग्लानादीनां च सङ्ग्रहोपग्रहानुग्रहकारित्वं प्रवचनवत्सलत्वमिति । एते गुणाः समस्ता व्यस्ता वा तीर्थकर नान्न आस्रवा भवन्तीति ॥ २३ ॥ टी० – अर्हदित्यादि । वन्दननमस्कारपूजासत्कारार्हाः अर्हन्तस्तेषां शासनम् - उपदेश आगमाख्यस्तदनुष्ठायिनाम्-आगमविहित क्रियानुष्ठायिनां श्रुतधराणामित्यनेन स्वयमविगतज्ञानानामिति प्रतिप्रादयति, परप्रत्ययानुष्ठायित्वं निषेधयति, अधीतप्रवचनार्थो विदितो १ ०क्षग्लानादीनां' इति घ-पाठः । " Page #140 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ६ त्सर्गापवादप्रपश्चः स्वातन्त्र्यात् क्रियाप्रवृत्तौ न व्याहन्यते । बाल:-क्षुल्लकः कारणप्रब्राजितो जघन्यादिभेदः । जातिश्रुतपर्यायस्थविरास्त्रयः, षष्टिवर्षः समवायधरो व्रतारोपणोत्तरकालं विंशतिवर्षश्च यथाक्रमं वृद्धः । तपो बाह्यमनशनादि, आन्तरं च प्रायश्चित्तादि, तदस्यास्तीति तपस्वी, विचित्रं वा तपः कनकरत्नावल्यादिभेदं वक्ष्यमाणं तद्योगात् तपस्वी। शिक्ष्यत इति शिष्यः(क्षः), शिक्ष एव शैक्षः, स्वार्थे(ऽण) प्राज्ञादिवत् । शिक्षणशीलो वा । छात्रादिपाठात् सप्रत्ययः । शैक्षः । सूत्रार्थाधिगमेऽभियुक्तो यथाविहितकालमध्येतव्ये श्रोतव्ये चाभ्युद्यत इत्यर्थः । ग्लानो-मन्दपाटवः सव्याधिकत्वाद् भक्तपानाधन्वेषणे न प्रत्यलः । आदिग्रहणात् कुलगणसमनोज्ञपरिग्रहः । चशब्दः समुच्चये । श्रुतधराणां बालादीनां च सङ्ग्रहादिकारित्वम् । तत्र सङ्ग्रहः-परिग्रहणमुपसम्पदालोचनापूर्वकं संयमानुष्ठानश्रुताध्ययनचोदनाप्रतिचोदनार्थम् । उपग्रहो वस्त्रपात्रोत्पादनबहुगुणक्षेत्राक्रान्तिलक्षणः । अनुग्रहो भक्तपानयथायोग्यविहितप्रदानादिलक्षणः, एतत् करोति तच्छीलश्च तद्भावः सङ्ग्रहोपग्रहानुग्रहकारित्वं तत्परिणामितेतियावत् । प्रवक्तीति प्रवचनम् । एत एव श्रुतधरादयो भगवद्भाषितार्थप्रतिपादनपरिणताः प्रवचनशब्दवाच्यास्तेषु वात्सल्यम् । उक्तं ग्रहोपग्रहानुग्रहलक्षणम् । इतिशब्द आद्यर्थः। विंशतः कारणानां सूत्रकारेण किञ्चित् सूत्रे किञ्चिद् भाष्ये किश्चित् आदिग्रहणात सिद्धपूजाक्षणलवध्यानभावनाख्यमुपात्तम् , उपयुज्य च प्रवक्त्रा व्याख्येयम् । इदानीमुसंहरतिएते गुणा इत्यादिना । एते यथोद्दिष्टा गुणा दर्शनविशुद्धयादय आत्मनः परिणामाः समुदिताः प्रत्येकं च तीर्थकरनामकर्मण आस्रवा भवन्ति, न पुनर्नियमोऽस्ति समस्ता एव व्यस्ता एव वा । विकल्पार्थो वाशब्दः । इतिशब्दस्तीर्थकरनामकर्मास्रवेयत्ताप्रतिपादनार्थ इति ॥२३॥ ___ नामानन्तरनिर्देशभाजो गोत्रस्योपादाने किं निबन्धनमिति, एतद् द्विधा गोत्रंनीचैरुच्चैश्च । तत्र तावन्नीचैर्गोत्रास्रवप्रसिद्धयर्थमिदमाहनीचैर्गोत्रस्यानवाः सूत्रम्-परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य ॥६-२४॥ __ भा०-परनिन्दा आत्मप्रशंसा सद्गुणाच्छादनमसद्गुणोद्भावनं चात्मपरोभयस्थं नीचैर्गोत्रस्यास्रवा भवन्ति ॥ २४ ॥ टी-परनिन्देत्यादि भाष्यम् । परश्चात्मा च परात्मा निन्दाच प्रशंसा च निन्दाप्रशंसे परात्मनो निन्दाप्रशंसे यथाक्रममभिसम्बन्धः परात्मनिन्दाप्रशंसे । सन्तोऽसन्तश्च सदसन्तःविद्यमानाविद्यमानाः ते च ते गुणाश्च सदसद्गुणाः, छादनं चोद्भावना च छादनोद्भावने, अत्रापि क्रमेणाभिसम्बन्धः सदसद्गुणाच्छादनोद्भावने । चशब्दात् परात्मनिन्दाप्रशंसे समुच्चीयेते। १'प्रज्ञादित्वात् ' इति क-पाठः । Page #141 -------------------------------------------------------------------------- ________________ ३९ सूत्रे २५-२६] .. स्वोपज्ञभाष्य-टीकालङ्कृतम् नीचैर्गोत्रस्य कर्मण आस्रवा भवन्ति । तत्र स्वात्मव्यतिरिक्तः परस्तस्य गुणवतोऽपि गुणापह्नवद्वारेण निन्दा-अपवदनमभूतानां भूतानां च दोषाणामुद्भावनं, स्वात्मनः प्रशंसनं-स्तुतिर्गुणोद्भावनम् अभूतानां भूतानां च गुणानामात्मनैव प्रख्यापनम् । सन्तो गुणा विद्यमानास्तेषां छादनं-संवरणं स्थगनं, द्वेषात् पृष्टोऽपृष्टो वा नाचष्टे गुणान् सतोऽपि, प्रस्तुतत्वात् परसम्बन्धिगुणगणच्छादनमेव सम्बन्ध्यम्, आत्माभिसम्बन्धेनासताम्-अभूतानामेव गुणानामुद्भावनं करोत्यपृष्टः पृष्टो वा प्रख्यापयतीतियावत् । एतदेव च स्फुटतरं विभजते-आत्मपरोभयस्थमिति । आत्मस्थमसद्गुणोद्भावनं परस्थं सद्गुणच्छादनमात्मपरावेवोभयं तत्र स्थितं--वर्तमानम् । नीचेरिति । नीचं-जघन्यं-हीनम् । गोत्रमिति गूयते-अभिधीयते आहूयते वाऽनेनेति गोत्रम् । यत् काशुभं तन्निमित्तीकृत्याभिधा प्रवर्तते चण्डालश्वपचमत्स्यबन्धादि तन्नीचैर्गोत्रं कर्म अभिसम्बन्धात् चशब्दोऽपि कुत्साहेतुष्वेव प्रयुज्यते । एवमेते परनिन्दादयो जातिकुलरूपबलश्रुता - श्वर्यतपोमदपरावज्ञानोपासनकुत्सनादयश्च नीचैर्गोत्रस्यास्रवा भवन्तीति ॥ २४ ॥ इदानीमुच्चैर्गोत्रस्यास्रवाभिधित्सयेदमाहउञ्चैर्गोत्रस्यानवार सूत्रम्-तद्विपर्ययौ नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥२५॥ भा०-उत्तरस्येति सूत्रक्रमप्रामाण्यादुच्चैर्गोत्रस्याह । नीचैर्गोत्रास्त्रवविपर्ययो नीचैत्तिरनुत्सेकश्वोचैर्गोत्रस्यास्रवा भवन्ति ॥ ६-२५ ॥ __टी०-तदिति सर्वनाम पूर्वप्रकृतापेक्षं प्राक् प्रकृता नीचैर्गोत्रास्रवास्तेषां विपर्ययोयथाभिहितवैपरीत्यं परगुणप्रशंसा आत्मनिन्दा च सद्गुणप्रकाशनमसद्गुणच्छादनं च परत्र, आत्मनि तु सद्गुणच्छादनमप्यात्मोत्कर्षपरिहारार्थ, तथा नीचैर्वृत्तिः-नीचैवर्तनं विनयप्रवणवाकायचित्तता । उत्सेको-गर्वः श्रुतजात्यादिजनितः नोत्सेकेऽनुत्सेको-विजितगर्वता । एतौ नीचैर्वृत्त्यनुत्सेको चशब्दात् तद्विपर्ययश्च उत्तरस्येति सूत्रक्रमप्रामाण्यादुचैर्गोत्रस्याह । इतिशब्दः पदार्थकः । नीचैर्गोत्रमुक्तलक्षणं तस्यास्रवविपर्ययः परगुणप्रशंसादिरपरं चास्रवद्वयं नीचैत्तिरनुत्सेकश्वोचैर्गोत्रस्यास्रवाभवन्ति । उच्चैरिति । उच्चम्--उत्कृष्टमिक्ष्वाकुहरिभोजराजन्यादीति ॥ २५ ॥ उक्तं गोत्रम् । आस्रवाधिकार एवायमनुप्रवृत्तस्तत्र समस्तकर्मप्रत्यवसाननिर्दिष्टस्यानुग्राहकसुखव्यवच्छेदकृतोऽन्तरायस्य क आस्रव इत्युच्यतेअन्तरायस्यानवाः सूत्रम्-विघ्नकरणमन्तरायस्य ॥ ६-२६॥ भा०-दानादीनां विघ्नकरणमन्तरायस्यास्रवो भवतीति ॥ एते साम्परा.. यिकस्याष्टविधस्य पृथक पृथगास्रवविशेषा भवन्तीति ॥ २६ ॥ टी०-विनो-क्षिातः-प्रतिषेधः सव्याजो निर्व्याजश्च तस्य करणम्-अनुष्ठानं तत्परि१. गुणाच्छादनमेव ' इति प्रतिभाति । Page #142 -------------------------------------------------------------------------- ________________ तार्थाधिगमसूत्रम् [ अध्यायः ६ व्याख्या णामयोगिनोऽन्तरायाभिधानस्य कर्मण आस्रवो भवति । एतदेव भाष्येण स्पष्टयति-दानादीनामित्यादि । दानमादिर्येषां ते दानादयो दानलाभ भोगोपभोगवीर्यादान लाभादीनां ख्याः । तत्र दानं विशिष्टपरिणामपूर्वकं स्वस्य परस्वत्वापादनम् । तदेव गृमाणं प्रतिग्रहीत्राऽऽदेयं लाभ उच्यते । भोगो मनोहारिशब्दादिविषयानुभवनम् । उपभोगोऽन्नपानवसनाद्यासेवनम् । वीर्यमालपरिणामो विशिष्टचेष्टालक्षणः । एषां दानादीनां विघ्नकरणं येन येनोपायेन न दत्ते तं तमुपायमापादयति दातुः, एवं येन येनोपायेन न लभते लिप्सुस्तथा भोगोपभोगानुभवनसमर्थो येन येनोपायेन न भवति यथा चास्य-वीर्यम् - उत्साहः-पराक्रमो न भवति तथा तथाऽनुतिष्ठतेऽन्तरायस्य कर्मण आस्रवो भवति । इतिशब्दो विघ्नकरण विशेषप्रदर्शनार्थः ॥ अधुना सकला स्रवप्रकरण परामर्शद्वारेणोपसंहरत्यध्यायार्थम् एते साम्परायिकस्येत्यादिना । एते तत्प्रदोषनिहवादयः संसारभ्रमण कारणस्याष्टअध्यायोपसंहारः विधस्य ज्ञानावरणादेरन्तरायपर्यवसानस्य कर्मणः पृथक् पृथग्र विवेकना पुनरु ( पृथगु) क्ततया आस्रवविशेषाः सामान्यास्रवापेक्षया विशेषा भवन्ति । इतिशब्दोऽत्राभिधित्सितसंक्षिप्तार्थपरिसमाप्ताविति ॥ २६ ॥ ४० ॥ इति श्रीतत्त्वार्थ सूत्रे भाष्यसंयुक्ते भाष्यानुसारिण्यां तत्त्वार्थटीकायाम् आस्रवप्रतिपादनपरः षष्ठोऽध्यायः समाप्तः ।। ६ ।। Page #143 -------------------------------------------------------------------------- ________________ सप्तमोऽध्यायः ७ -of तत्रादिमं भाष्यम् - भा० - अत्राह-उक्तं भवता सोता वेद्यस्यास्रवेषु ( अ० ६ सू० १३ ) भूतत्रत्यनुकम्पेति । तत्र किं व्रतं को वा व्रतीति ? । अत्रोच्यते टी. - अत्राहोक्तं भवतेत्यादिना सम्बध्नाति भाष्यकारः । सूत्रेषूक्तं षष्ठाध्याये सबेदनीयकर्मास्रवेषु भूतवत्यनुकम्पेति सकलसूत्रोपलक्षणम् । अथवा यावत् सम्बन्धोपयोगितावत एवोपादानं, व्रतीति श्रूयते मत्वर्थीयप्रत्ययान्तः । तत्र किं व्रतं को वा व्रतीति प्रश्नेनोपक्रम्यते ॥ ननु च व्रतप्रश्न एव न्याय्यः तत्प्रस्तावात् तत्परिज्ञानात् तु तत्सम्बन्धे व्रती सुज्ञान एवेति । उच्यते - विशिष्टसम्बन्धख्यापनार्थं व्रतिग्रहणं, वक्ष्यत्युपरिष्टात् " निःशल्यो व्रती" (अ० ७, सू० १३) इति । प्राणातिपातादिविरतयो मायादिशल्यविविक्ता व्रतव्यपदेशमश्नुवते, तथाविधव्रतसम्बन्धाच्च व्रतीति । अत्रोच्यत इति व्रतस्वरूप निर्णयार्थमाहव्रतव्याख्या सूत्रम् — हिंसारत स्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्ब्रतम् ॥ ७-१ ॥ टी० - व्रतिस्वरूपं त्विदमेव भाष्यमनूद्योपरिष्टात् प्रतिपादयिष्यते । गृह्णीमस्तावद् व्रतान्यथ व्रती क इत्यत्रेति । हिंसादयः कृतद्वन्द्वाः पञ्चम्यन्ताः । पञ्चमी च जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानादपादानलक्षणा, तां च प्रत्येकं हिंसाया इत्यादिना भाष्येण दर्श यति - भा०- -हिंसाया अनृतवचनात् स्तेयादब्रह्मतः परिग्रहाच कायवाङ्मनोभि• विरतिर्ब्रतम् । टी ० - हिंसादयश्च वक्ष्यमाणलक्षणाः । तत्र कषायादिप्रमादपरिणतस्यात्मनः कर्तुः कायादिकरणव्यापाराद् द्रव्यभावभेदेन प्राणव्यपरोपणं हिंसा । प्रागभिहितहिंसादीनां व्याख्या सामान्यलक्षणयोगे सति सद्भूतनिवासद्भूतोद्भावना विपरीत कसावद्या दि • मृषावचनम् । परपरिगृहीतस्य स्वीकरणमाक्रान्त्या चौर्येण शास्त्रनिषिद्धस्य वा स्तेयम् । पूर्वलक्षणयोगान्मोहोदये सति चेतनाचेतन स्रोतसोरासेवनमब्रह्म । सचित्ताचित्तमिश्रेषु द्रव्यादिषु शास्त्राननुमतेषु ममत्वं परिग्रहः । चशब्दः समुच्चयार्थः । एभ्यो हिंसादिभ्यः कायवाङ्मनोभिर्विरतिर्व्रतम् । विरतिः - निवृत्तिः ॥ ननु चासूत्रितत्वात् काया - दित्रयमनुपादेयं भाष्येण । नायं दोषः । आत्मना हि विरतिः । सा च करेंणमवश्यतयाऽपेक्षते । तच्च कायाद्येव योग्यम् । अथवा प्रमत्तयोगादित्यत्र योगग्रहणलक्षणसूत्रे सर्वव्रतविशेषणार्थं ? १ सद्वेद्य ० ' इति पाठः । २ ' हिंसादय ' इति गङ-पाठः । ३ ' शास्त्रप्रतिषिद्धस्य ' इति ङ-पाठः । करणावश्यतया ' इति ग-पाठः । ६ Page #144 -------------------------------------------------------------------------- ________________ ४२ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ यत् तच्चेतसि सभिवेश्य विवृतं भाष्यकारेण । आस्रवाध्यायवक्तव्यशेषमेव वाऽधिकृत्य सप्तमाध्यायमाह। व्रतशब्दः शिष्टसमाचारात निवृत्तौ प्रवृत्तौ च प्रयुज्यते लोके । निवृत्ते चेद्धिसातो विरतिःनिवृत्तिव्रतं, यथा-वृषलानं व्रतयति-परिहरति । वृषलान्नान्निवर्तत इति, ज्ञात्वा प्राणिनःप्राणातिपातादेनिवर्तते । केवलमहिंसादिलक्षणं तु क्रियाकलापं नानुतिष्ठतीति तदनुष्ठानप्रवृत्त्यर्थश्च व्रतशब्दः । पयो व्रतयतीति यथा, पयोऽभ्यवहार एव प्रवर्तते नान्यत्रेति, एवं हिंसादिभ्यो निवृत्तः शास्त्रविहितक्रियानुष्ठान एव प्रवर्तते, अतो निवृत्तिप्रवृत्तिक्रियासाध्यं कर्मक्षपणमिति प्रतिपादयति । निवृत्तिप्रवृत्ती च शास्त्रचोदिते, तदनुष्ठानान्मोक्षावाप्तिरिति ॥ ननु च भाष्यकारो निवृत्तिवचनमेव व्याचष्टे व्रतशब्देन, प्रवृत्तिवचनमपीति तदेतत् कथम् । अयममिप्रायो भाष्यकृतः-अन्यतरोपादानेऽन्यतरप्रतीतिः सम्बन्धशब्दत्वाद् भवत्येव पितापुत्रादिवत् । यत उक्तम्-"ज्ञानक्रियाभ्यां मोक्ष" इति ।प्राधान्यात् तु निवृत्तिरेव साक्षात् प्राणातिपा. तादिभ्यो दर्शिता, तत्पूर्विका च प्रवृत्तिर्गम्यमाना । अन्यथा तु निवृत्तिर्निष्फलैव स्यादिति । विरतिशब्दस्या निरूपयति भा०-विरति म ज्ञात्वाऽभ्युपेत्याकरणम् । अकरणं निवृत्तिरुपरमो विरतिरित्यनान्तरम् ॥१॥ टी-विरतिर्नामेत्यादिना। विरमणं विरतिः । नामशब्दो वाक्यालङ्कारार्थः । हिंसनं हिंसा-प्राणवियोजनम् । प्राणाश्चेन्द्रियादयस्तत्सम्बन्धात् प्राणिनः एकद्वित्रिचतुःपञ्चेन्द्रियाख्यास्तान् विज्ञानानुसारात् अभ्युपेत्य-श्रद्धाय प्रतिपद्य भावतोऽकरणं विरतिः । ज्ञानश्रद्धानपूर्वकं चारित्रमितियावत् । तदेव चाकरणं विवृणोति पर्यायैः-अकरणं निवृत्तिरुपरमो विरतिरित्यनर्थान्तरमिति । चरणस्यैते पर्यायाः । तत्राकरणमिति निवृत्तिप्रवृत्तिक्रियालक्षण चारित्रं मनोवाकायकृतकारितानुमतिभेदोत्पन्नसप्तचत्वारिंशच्छतविकल्पभावनया परिहारानुष्ठाने, एवं निवृत्त्यादयोऽपि भावनीयाः, पर्यायशब्दैश्व व्याख्यानमसम्मोहाथै प्रदेशान्तरेविति॥१॥ __तदेतदविशेषचोदितं पञ्चतका विषयव्रताभिधानं विरत्याश्रयद्वयविवक्षावशेनासकलकस्वभावादुभयथा वेदितव्यमित्याह सूत्रम्-देशसर्वतोऽणुमहती ॥७-२ ॥ टी-देशश्च सर्व च देशसर्वे ताभ्यां देशसर्वतः । विरामार्थापेक्षा पश्चमी । अणु च महच्चाणुमहती। कथं पुनर्विरतिसामान्यमेकं सत् द्विधा भिद्यते । विवक्षावशेन देशसर्वाभिधानाच्चैकत्वादिविवक्षायामेकवचनादिवत् हिंसादिविरतिव्रतप्रस्तावाच यथाक्रममभिसम्बन्धः । देशसर्वग्रहणं विरत्या सहाभिसम्बध्यते । अणुमहद्रहगं व्रतेन । देशतो विरतिरणुव्रतं, सर्वतो विरतिर्महाव्रतम् । एतमेव सूत्राथे भाष्येण स्पष्टयति १ . ०कृत सप्त. ' इति क-पाठः। २ 'निवर्तन्ते ' इति ग-पाठः । । ३ ' प्रतीयतीति ' इति क-पाठः । ४.एतनिवृत्त्या' इति ड-पाठः। Page #145 -------------------------------------------------------------------------- ________________ सूत्रं २] .खोपजभाष्य-टीकालङ्कृतम् __ भा०–एभ्यो हिंसादिभ्य एकदेशविरतिरणुव्रतं, सर्वतो विरतिर्महाव्रतमिति ॥२॥ टी-एभ्य इत्यादिना । एभ्य इति प्रस्तुतानि परामृश्य हिंसादीनि सर्वतो व्यवच्छिन्दबाह-एकदेशविरतिरणुव्रत मिति । सकलपाणिगणविषया हिंसा, तस्याश्च विरतिर्न सवस्याः, किन्तु एकदेश इति एकदेशग्रहणेनैव स्पष्टयति-न सर्वस्मात् प्राणिव्यपरोपणाद विरतिः, किन्तु एकदेशात् , स्थूलादित्यर्थः । स्थूलसूक्ष्मप्राणिभेदात् सङ्कल्पजारम्भमेदाद् वा । स्थूलान्मृपावादादिति कूटसाक्ष्यदानादि स्थूलः, ममोदिप्रयोगतः सूक्ष्मः। स्थूलाददत्तादानादिति हठहरणादि स्थूलं यत्रैहिकामुष्मिकाचौर्यदोषा गृहिणाम् , सूक्ष्मं परिहासतः परकीयपरि(१)लघुणकाष्ठादिग्रहणं वा। स्थूलान्मैथुनाद् विरमति स्थूलत्वमेकदेशजनितमत्र प्रतीयते स्वदारसन्तोषः परदारनिवृत्तिवो । स्वदारसन्तुष्टः शेषयोषितो मातृवदनुपश्यति, परदाराभिगमनानिवृत्तः पेरपरिगृहीतयोषितः परिहरति, अपरिगृहीतवेश्यामभिगच्छति । तथा इच्छापरिमाणादन्यतो विरमामीति । केचिन्महाव्रतानुपातात् स्वल्पत्रतत्वादणुव्रतमिति व्याचक्षते॥ .. सम्प्रति महाव्रतव्याचिख्यासयाऽऽह-सर्वतो विरतिर्महाव्रतमिति। सर्वत इति । सर्वस्मात् सूक्ष्मात् स्थूलाच प्राणव्यपरोपणाद् विरमामीत्यादि । एवं शेषाण्यपि सर्वतो वाच्यानि । महाविषयत्वान्महाव्रतमित्येतानि पञ्च महाव्रतानि भवन्ति सम्यक्त्वयुक्तानि मूलवाच्यानि ॥ ननु च यथैव मृषादिनिवृत्तिरहिंसाव्रतपालनार्थत्वान्मूलगुणाः, एवं निशीथभोजनविरतिरपि मूलगुणः स्यात् । उच्यते-अहिंसावतपरिपालनार्थत्वादिति समितिभिरनै कान्तः, अपि च महाव्रतधारिण एव तन्मूलगुणः तद्विरहितस्य यस्मान्मूलगुणा एवापरिपूर्णाः स्युः, अतो मूलगुणग्रहणे तद्रहणमथोक्षिप्तम् । यथाच सवव्रतोपकारि रात्रिभोजनं न तथोपवासादि, अतस्तन्मूलगुणो महानतिनः, शेषमुत्तरगुणः । अणुव्रतधारिणस्तूत्तरगुणो निशाभोजनविरतिराहारत्यागादुपवासवत् तप एव वा तदितिः प्रतीतम्। कः पुनर्दोषो रात्रिभोजन इति चेत् एवं मन्यते-उद्गमादिदोषरहितस्य वासरपरिगृहीतस्याभ्यवहारेणान्धसो नक्तं न किल दोष इति । - एतदयुक्तम् । कालातिक्रान्तस्य प्रतिषिद्धत्वात्, गृहीतस्यानीतालोचितक्षरात्रिभोजन निष : णविश्रान्तिसमनन्तरमेव च भुजेरभ्यनुज्ञानात्, निशाहिण्डने चेयोपथविशु ढेरसम्भवात्, दायकगमनागमनसस्नेहपाणिभाजनाय दर्शनात्, आलोकितपानभोजनासम्भवात् । ज्योत्स्नामणिप्रदीपप्रकाशसाध्यमालोकनमिति चेत् तदप्यसत्, अग्निसमारम्भनिषेधात, रत्नपरिग्रहाभावात, ज्योत्स्नायाः कादाचिकत्वात्, आगमे तनिषिद्धत्वात्, हिंसादिवदनासेवनीयमेव विभावरीभक्तमिति ॥२॥ १ :परिग्रहयोषितः' इति ग-पाठः । २.०पालनात् ' इति -पाठः। ३ 'मित्याह ' इति ग-पाठः । Page #146 -------------------------------------------------------------------------- ________________ [अध्यायः ७ ४४ तवार्थाधिगमसूत्रम् । उक्तं व्रतं सविधानमणु महञ्च, तत्र महाव्रतमधिकृत्य भावनासूत्रम् सूत्रम्-तत्स्थैर्यार्थ भावनाः पञ्च पञ्च ॥ ७-३॥ टी०-अणुव्रतस्य चोपरि बन्धवधादिकातिचारपरिहाररूपा वक्ष्यमाणा (अ०७, सू०२०) अपायावद्यदर्शनादिकाश्च सामान्यरूपाः । महाव्रतं चोपभोगा(वर्गा?)भिलाषिभिः प्राणिभिधृतिसंहननपरिहाण्या प्रमादबहुलैः दूरक्षमतस्तत्प्रतिपातपरिहारार्थ भाव्यन्त इति भावनाः । तदित्यनेन पञ्चविधस्येति, सर्वनाम्नाऽनन्तरत्वान्महाव्रतमभिसम्बध्यते । भाष्यकारस्तु यद्यपि सामान्येन व्रतस्येति विवृणोति, तथापि तच्छब्दोपादानसामर्थ्यान्महावताभिसम्बन्धः । अन्ये तु व्याचक्षते-द्वयोरपि व्रतयोन्याय्यः सम्बन्धः। सम्भवति हि श्रावकस्यापि कस्यचिद यथोक्तं भावनाजालमेवं त्वव्याप्तिः स्यात्, व्यापिन्यश्च वतिनो भावना इष्यन्ते । व्रतानां भावनानां भा०-तस्य पञ्चविधस्य व्रतस्य स्थैर्यार्थमेकैकस्य पञ्च पश्च सङ्ख्या भावना भवन्ति । - टी०–तस्य व्रतस्य पञ्चविधस्येति पञ्चप्रकारस्य सर्वप्राणातिपातविरत्यादेः स्थैर्यार्थदाळपादनार्थ-स्थिरत्वं प्रयोजनमुद्दिश्य अभ्यस्यन्ते, अनभ्यस्यमानाभिर्भावनाभिर्मलीमसीभवन्त्यनभ्यस्यमानविद्यावन्महाव्रतानीति । एकैकस्येति व्रतस्य । सामानाधिकरण्येन षष्ठी, न समु. दितानां पञ्चानामपीति ॥ ननु पञ्च पश्चेति वीप्साविवक्षा । यत एकैकस्येति लप्स्यत एव, अन्यथा वीप्सानैरर्थक्यं स्यादिति। उच्यते-सामान्यविशेषाभ्यां व्याख्यातृभिः प्रतिपाद्यतेऽर्थः,पञ्चविधस्य व्रतस्येति सामान्येनोपक्रम्य पुनर्विशेषेणैकैकस्येत्याह समुदाये मा भूदिति । पञ्च पश्चेति वीप्सायां द्विवचनम् । अपरे तु सूत्रमधीयते-तत्स्थैर्यार्थ भावनाः पञ्च पश्चश इति । सूत्रपाठविचारः ते चैवमभिदधति-संख्यावाचिनः प्रातिपदिकाद् वीप्सायां द्योत्यायां "कारकाच्छम्प्रत्ययोऽन्यतरस्या"मिति । द्वौ द्वौ ददाति द्विशो ददातीति वाक्यं वृत्तिश्च । तदेतदनुपपन्नम् । यतः शम्प्रत्ययान्तेन व्रतानि भावना वा सम्बध्येरन, यदि व्रतानि ततः षष्ठयन्तेन सम्बन्ध्यानि पञ्चानां पश्चानामिति । ततोऽकारकत्वात् षष्ठया: शम्प्रत्ययो न लभ्यते । अथ भावनामिसम्बन्धस्ततः पञ्च भावना भवन्तीति पञ्चश इति वक्तव्यम् । द्वितीयं पञ्चग्रहणं न कर्तव्यम् । तत्स्थैयोथै भावनाः पञ्चश इति पठितव्यम् । एवप्नुभयथाऽपि न घटते शस्प्रत्ययः । अतस्तत्स्थैर्यार्थ भावनाः पञ्च पश्चेति न्याय्यं सूत्रम् ॥ भा०-तद्यथा-अहिंसायास्तावदीर्यासमितिः, मनोगुप्तिः, एषअहिंसायाः पञ्च । णासमितिः, आदाननिक्षेपणासमितिः, आलोकितपानभोजन मिति ॥ भावना १ 'पञ्चशः ' इति घ-टी-पाठः। २ : पूर्वैरनुमतः' इति क-पाठः । ३ ' समानाधिकरणे ' इति ङ-पाठः । Page #147 -------------------------------------------------------------------------- ________________ सूत्रं ३ ] स्कोपभाष्य-टीकालङ्कृतम् ___टी०-तद्यथेत्यनेन प्रस्तुतभावनोपन्यासः । अहिंसायास्तावदिति । अहिंसा प्राणातिपातविरतिः । तावच्छब्दः क्रमद्योतकः । अस्याः प्रथममुच्यते, पश्चान्मृषावादादिविरतेरभिधास्यते । ईरणमीर्या--गमनं तत्र समितिः-सङ्गतिः श्रुतरूपेणात्मनः परिणामः, तदुपयोगिना पुरस्ताद् युगमात्रया दृष्ट्या स्थावरजङ्गमानि भूतानि परिवर्जयन्नप्रमत्त इत्यादिको विधिः ईयोसमितिः। मनसो गुप्तिमनोगुप्तिः-मनसो रक्षणमातरौद्रध्यानाप्रचारः धर्मध्याने चोपयोगो मनोगुप्तिः । एषणा गवेषणा-ग्रहण-ग्रासभेदात् त्रिधा । तत्रासमितस्य षण्णामपि कायानामुपपातः स्यात्, यतस्तत्संरक्षणार्थमेषणासमितिः समस्तेन्द्रियोपयोगलक्षणा । आदानं-ग्रहणं निक्षेपणं-मोक्षणमौधिकोपग्रहिकभेदस्योपधेरादाननिक्षेपणयोः समितिरागमानुसारेण प्रत्यवेक्षणप्रमार्जना । आलोकितपानभोजनमिति प्रतिगेहं पात्रमध्यपतितपिण्डश्चक्षुरायुपयुतेन प्रत्यवेक्षणीयस्तत्समुत्थागन्तुकसत्त्वसंरक्षणार्थमागत्य च प्रतिश्रयं भूयः प्रकाशवति प्रदेशे स्थित्वा सुप्र(त्य)वेक्षितं पानभोजनं विधाय प्रकाशप्रदेशावस्थितेन वल्गनीयम् । इतिकरणः प्राणवधविरतेर्भावनेयत्ताव्यवस्थापनार्थः । एवमेताः पश्च भावना मुहुर्मुहुर्भावयन्वासयन् बहुलीकुर्वन् सकलामहिंसां पातुं प्रत्यलो भवतीति ॥ सम्प्रति सत्यवचनस्य भावनाः पञ्च प्रतिपादयन्नाहसनतस्य पक्ष भा०-सत्यवचनस्यानुवीचिभाषणं क्रोधप्रत्याख्यानं लोभप्र"भावनाः त्याख्यानं अभीरुत्वं हास्यप्रत्याख्यानमिति ॥ टी-सत्यवचनस्येत्यादि । सत्यम्-अवितथं सद्भूतार्थप्रतिपत्तिकारि, असद्भूतं च विपरीतार्थप्रतिपादनं,प्राणानुपघातशून्यम् । अनुवीचीति देशीवचनमालोचनार्थे वर्तते। भाषणं वचनस्य प्रवर्तनम् । अतोऽयमर्थः-समीक्ष्यालोच्य वचनं प्रवर्तितव्यम् । अनालोचितभाषी कदाचिन्मृषाऽप्यभिदधीत । ततश्चात्मनो लाघववैरपीडाः फलमैहिक, परसत्त्वोपघातश्च नियत इति । तस्मात् समीक्ष्योदाहरणेनात्मानं भावयन्न मृषावचनजनितेनैनसा सम्पृच्यते । क्रोधः कषायविशेषो मोहकर्मोदयनिष्पन्नोप्रीतिलक्षणः प्रद्वेषप्रायः । तदुदयाच्च परवान् वक्ता स्वपरनिरपेक्षो यत्किञ्चनभाषी मृषाऽपि भाषेत । अतः क्रोधस्य प्रत्याख्यानं निवृत्तिरनुत्पादो वा, (तेन) नित्यमात्मानं भावयेत् । एवंच वासयन् सत्यादि न व्यभिचरतीति । लोभः तृष्णालक्षणः कूटसाक्षित्वादिदोषाणामग्रणीः समस्तव्यसनैकराजो जलनिधिरिव दुर्भरः कर्मोदयाविभूतो रागपरिणामस्तदुदयादपि वितथभाषी भवति । अत्र सत्यवतमनुपालयता तदाकारपरिणामः प्रत्याख्येय इति भावनीयम् । भयशीलो भीरुस्तच्चैहिकादिभेदात् सप्तधा मोहनीयकर्मोदयजनितमुदयाच तस्यानृतभाषणं सुम्भं भवतीत्यभीरुत्वं भावयेत् । अभीरुश्च न जातु १'प्रधानमोह' इति इ-पाठः । Page #148 -------------------------------------------------------------------------- ________________ तवार्थाधिगमसूत्रम् [अध्यायः ७ चिद् वितथं भाषते-तस्करोऽयं पिशाचो वा मया रजन्यां दृष्ट इति, तस्मानिर्भयवासनाध्यानमात्मनि विधेयमिति । हास्यं हसनं-मोहोद्भवः परिहासस्तत्परिणतो ह्ययमात्मा परिहसन् परेण सार्धमलीकमपि ब्रूयात्, तस्य परिजिहीर्षया च हास्यप्रत्याख्यानमभ्युपेयम् । एताः पश्चापि भावयन् भावनाः सत्यवतरक्षणक्षमो भवतीति ॥ तथाऽदत्तादानविरतेः पश्चैव भावनास्तयाचिख्यासयाऽऽह भा०-अस्तेयस्यानुवीच्यवग्रहयाचनमभीक्ष्णावग्रहयाचनमेतावदित्यवग्रअस्तेयस्य पञ्चभावनाः हावधारणं समानधार्मिकेभ्योऽवग्रहयाचनं अनुज्ञापितपान भोजनमिति ॥ टी०-अस्तेयस्य पञ्चेत्याधुपन्यस्यति । आलोच्यावग्रहो यांचनीयः । स चायं पञ्चप्रकारः पठितो देवेन्द्र-राज-गृहपति-शय्यातर-साधर्मिकभेदेन । अत्र च पूर्वः पूर्वो बाध्य उत्तर उत्तरोबाधक इति सश्चिन्त्य यो यत्र स्वामी स एव याच्यः ।अस्वामियाचने तु दोषबाहुल्यमुक्तम् आर्ष एव अकाण्डवीडनायैहिकमामुष्मिकमदत्तपरिभोगजनितं, तस्मादालोच्य अवग्रहो याच्य इत्येवमात्मानं भावयेत् । इत्थं च भावयन्नादत्तादाने प्रवर्तत इति । सकृद् दत्तेऽपि परिग्रहे स्वामिना भूयोऽभीक्ष्णावग्रहयाचन कार्य, अभीक्ष्णं-नित्यं मुहुर्मुहुः पूर्वलब्धपरिग्रहो ग्लानाद्यवस्थासु मूत्रपुरीषोत्सर्गपात्रकरचरणप्रक्षालनस्थानानि दातृचित्तपीडापरिहारार्थ याचनीयानि, एवं च याच्यामाचरन्बादत्तादानजनितेनागसा स्पृश्यते । तथा एतावदित्यवग्रहावधारण एतत्परिमाणमस्यैतावत्परिमितं सर्वतः क्षेत्रमवग्रहीतव्यं इत्येतदेवावधारणं सर्वतश्च परिमाणं तदभ्यन्तरवर्तिनीमूर्ध्वस्थानादिक्रियामासेवमानो न दातुरुपरोधकारी भवति । याच्याकाल एव चानवधारणे विपरिणतिरपि वचसि स्याद्वदान्यस्येत्यात्मनोऽपि चादत्तपरिभोगजनितः कर्मबन्ध इति । समानधार्मिकेभ्य इत्यादि। धर्म चरन्ति-आसेवन्ते इति धार्मिकाः, समाना:-तुल्याः प्रतिपकशासनाः सम्यक्त्वादिमुक्तिसाधनसमन्विताः साधवस्तेभ्यः पूर्वपरिगृहीतक्षेत्रेभ्योऽवग्रहो याच्यस्तदनुज्ञानाद्धि तत्रासनमन्यथा स्तेयं स्यात् । तदनुज्ञातं तु प्रतिश्रयादि समस्तं गृह्णीयादित्येवमात्मानं भावयेत् । तथाऽनुज्ञापितपानभोजनमिति पञ्चमी भावना । अनुज्ञापितम्-अनुज्ञांप्रापितम्--अनुज्ञया स्वीकृतं पानभोजनं सूत्रोक्तेन विधिना पश्चमानकं पाषण्डमनुप्रविश्य व्यपगताङ्गविकारः पिण्डैषणोपयुक्तः अकृतकारितानुमतमतिसृष्टं कल्पनीयमानीय गुरवे निवेद्यालोचनापूर्वकमभ्यनुज्ञातो गुरुणा मण्डल्यामेकको वा भुञ्जीत । भुजिरत्र पालनेऽभ्यवहारे च व्याख्येयः । ततश्च यावत् किञ्चिद्धर्मसाधनमुपकरणमौधिकौपग्रहिकभेदं तत् सर्वमनुज्ञातं गुरुणा वन्दनपुरःसरं गुरुवचनविधिना परिभोक्तव्यम्, एवमात्मनि वासनामादधानो नातिक्रामत्यस्तयत्रतमिति ॥ १..वाचनीयः' इति ग-पाठः । २ : नीमूर्ध्वस्थाना ' इति क-पादः । ३ ' चेतसि ' इति ङ-पाठः । - Page #149 -------------------------------------------------------------------------- ________________ सूत्रं ३ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् ४७ भावनाः भा० - ब्रह्मचर्यस्य स्त्रीपशुपेण्डक संसक्त शयनासन वर्जनम्, ब्रह्मचर्यस्य पञ्च रागसंयुक्तस्त्रीकथावर्जनम्, स्त्रीणां मनोहरेन्द्रियालोकवर्जनम्, पूर्वरतानुस्मरणवर्जनम्, प्रणीतरस भोजनवर्जनमिति ॥ टी० – अब्रह्मासेवननिवृत्तिः ब्रह्मचर्यम् । तस्यापि पञ्च भावनाः, तद्यथा - स्त्रीत्यादि भाष्यम् । स्त्रियो रूढ्या देवमानुषभेदाद् द्विविधाः । पशुग्रहणात् तिर्यग्जातिपरिग्रहः । तत्र वडवा - बालेयी - गो-महिष्य-जाविकादिषु सम्भवति मैथुनम् । एताश्च सचित्ताः, अचित्ताः स्त्रियः पुस्तलेप्यचित्रकर्मादिषु बहुप्रकाराः । पण्डकास्तृतीयवेदोदयवर्तिनो महामोहकर्माणः योषास्यसेवनाभिरताः क्लीवा इति प्रसिद्धाः कृतद्वन्द्वैरेभिः संसक्तमाकुलं शय्यते यत्रास्यते च तच्छ्यनासनं प्रतिश्रयसंस्तारकांसनादि, तच्च बह्नपायत्वाद् वर्जनीयमित्येवमात्मानं भावयेत् । तथा स्त्रीपशुपण्डकानामसन्निधानेऽपि रागसंयुक्त स्त्रीकथावर्जनम् । मोहोद्भवः कषायो रागः तदाकारपरिणामो रागसंयुक्तः । स्त्रीणां कथा स्त्रीकथा, रागसंयुक्तस्य स्त्रीकथा, अथवा रागसंयुक्ता चासौ स्त्रीकथा चेति रागानुबन्धिनी देशजातिकुलनेपथ्यभाषागतिविभ्रमेङ्गितहास्यलीलाकटाक्षप्रणयकलह शृङ्गाररसानुविद्धा वात्येव चित्तोदधेरवश्यंतया विक्षोभमातनोति तस्मात् तद्वर्जनं श्रेय इति भावयेत् । तथा स्त्रीणां मनोहरेन्द्रियालोकनवर्जनं मनोहराणि मानोन्मानलक्षणयुक्तानि दर्शनीयानि सृजावन्तीन्द्रियाणि योषितामपूर्व विस्मयरसनिर्भरतया विस्फारितलोचनः प्रेक्षते विकचकुवलयविपुलदलच्छवि नयनयुगलमस्याः कर्णजाहमकटाक्षमप्यालोकितं झगिति मनसिजज्वलनमा दीपयति, किमुत विकटकटाक्षकवचितम् १ | एवं यथाविभागसन्निविष्टावयवानि श्रोत्रप्राणवदनपीनपयोधरभरजघनस्थलादीनि वाच्यानि । त्वगिन्द्रियभेदत्वात् स्तनकलशाद्युपन्यासः । इत्येवं तदालोकनाद्युपरतिः श्रेयसीति भावयेत् । तथा पूर्वरतानुस्मरणवर्जनं प्रव्रज्यापर्यायात् पूर्वो गृहस्थपर्यायस्तत्र रतं - क्रीडितं विलसितं यदङ्गनाभिः सह तस्यानुस्मरणात् कामाभिस्तत्स्मरणेन्धनानुसन्धानतः सन्धुक्षते, अतस्तद्वर्जनं श्रेय इति भावयेत् । तथा प्रणीतरस भोजन वर्जनमिति । प्रणीतो वृष्यः स्निग्धमधुरादिरसः क्षीरदधिनवनीतसर्पिर्गुडतैल पिशितमद्यापूपादिस्तदभ्यवहारो - भोजनं ततो मेदोमज्जायुक्राद्युपचयस्तस्मादपि मोहोद्भवः, अतः सतताभ्यासतः प्रणीतरसाभ्यवहारो वर्जनीय इत्यात्मानं भावयेद् ब्रह्मचर्यमिच्छन्निति ॥ " भा०-- आकिञ्चन्यस्य पञ्चानामिन्द्रियार्थानां स्पर्शरसगन्धवर्णशब्दानां मनोज्ञानां प्राप्तौ गार्ध्यवर्जन ममनोज्ञानां प्राप्तौ द्वेषवर्जनमिति || ३ || किञ्चान्यदिति । टी० - किञ्चनं बाह्याभ्यन्तरपरिग्रहः । अविद्यमानकिश्चनः अकिश्चनस्तद्भाव आकिश्चन्यं-अपरिग्रहता तद्भावनाः पश्च । तदमिधित्सयेदमाह-पञ्चानामित्यादि । पञ्चानामिन्द्रि १' षण्डक०' इति घ- पाठः । २ संकुलमाकुलं ' इति क-पाठः । ३ ' ० काशनादि' इति क-पाठः । Page #150 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [अन्यायः ७ याणामा-विषयाः स्पर्शादयः पञ्चैव येषां मनोज्ञा रागहेतवस्तेषां मनोज्ञानाम्-इष्टानां स्पर्शरसगन्धवर्णशब्दानां प्राप्तौ-ग्रहणे सति गायवर्जनम् । गाय-स्नेहः--तेषु रागपरिणामोऽतस्तद्वर्जनं श्रेयः । तथा अमनोज्ञानाम्-अप्रीतिहेतूनां ग्रहणे वेषवर्जनम् । द्वेषःक्रोधमानपरिणामः तत्त्यागात् पञ्चैता भावना भाव्यमानाः प्रतिक्षणमाकिञ्चन्यं परिपूरयन्ति । ममत्वलक्षणो भावतः परिग्रहः तद्व्यवच्छेदादपरिग्रहतेति ॥ ३ ॥ किश्चान्यदिति सम्बध्नाति, भावनाप्रस्तावेऽन्यदपि मोक्षगुणं भावयेदिति । इतिशब्दः अप्यर्थे । प्रतिव्रतं पञ्च पञ्च भावनाः प्रतिपादिताः । सम्प्रति तु सर्वव्रतसामान्यभावनाः कथ्यन्त इति ॥ सूत्रम्-हिंसादिष्विहामुत्र चापायावद्यदर्शनम् ॥७-४ ॥ भा०—हिंसादिषु पञ्चस्वास्रवेषु इहामुत्र चापायदर्शनम् अवद्यदर्शनं च भावयेत् ॥ टी-हिंसा आदिर्येषां तेषु हिंसादिषु इहेत्यस्मिन्नेव लोके अमुत्रेत्यमुष्मिन परलोके नरकादिजन्मनि अपाय:-अनर्थपरम्परा अवयं-गर्हितं पापं तद्विपाकानरकादिषु तीव्रदुःखानुभवनमपायावद्ययोदर्शनम्-उपलब्धिः , उपलभमानश्च न प्रवर्तते हिंसादिषु, ज्ञानपूर्वकत्वात् क्रियानुष्ठानस्येति । एनमेवार्थ भाष्येण प्रपञ्चयति-हिंसादिष्वित्यादिना । हिंसादिष्वासवेषु कियत्सु ? पञ्चस्वित्याह । हिंसानृतस्तेयाब्रह्मपरिग्रहेषु आस्रवा उक्तलक्षणाः तेष्वपायदर्शनमवद्यदर्शनं च भावयेत् । इहैवामी प्रत्यवाया हिंसादिषु प्रवृत्तस्य दृश्यन्ते, पापविपाकश्च दारुणोऽमुत्रेत्येवं मुहुर्मुहुर्भावयेत् ॥ भा०-तद्यथा-हिंसायास्तावत् हिंस्रो हि नित्योजनीयो नित्याहिंसाया विपाकः नुबद्धवैरश्च । इहैव वधबन्धपरिक्लेशादीन् प्रतिलभते प्रेत्य चाशुभां गति गर्हितश्च भवतीति हिंसाया व्युपरमः श्रेयान् ॥ टी-तद्यथेत्यादि । तयोरपायावद्ययोविभागमाचक्षाणो हिंसायास्तावदित्याह । हिंसासम्बन्धिनी तावदपायावद्ये प्रकाश्येते पश्चादलीकानाम् । हिंसनशीलो हिंस्रः-प्राणव्यपरोपणे जातशक्तिः। हिशब्दो यस्मादर्थे । नित्यं सततमुखेजनीयः-संत्रासकारी । 'कृत्यल्युटो बहुलं'(पा. अ०३, पा०३, सू०११३)इति कर्तरि कृत्यप्रत्ययः । सर्वदा उद्वेजको निसा(निःसी?)मायुधो भीषणवेपो ललाटतटारोपितभूभङ्गः प्रकृष्टामप॑ारसनिर्भरारुणलोचनो गाढदष्टदशनच्छदः सत्त्वानामुढेगकारीति प्रतीतम् । नित्यानुबद्धवैरश्चेति । नित्यमनुबद्धं-प्रसक्तं वैरमस्येति नित्यानुबद्धवैरः,सर्वदा प्रवृत्तवैरसन्तानश्च त(य)स्मान्नित्योद्वेजनीयो नित्यानुबद्धवैरश्च भवति।तस्मादिहवेत्यभिसम्बन्धः । इहैवेत्यस्मिन्नेव लोके वधः-ताडनं द्विवलकशादिभिर्वन्धः पश्चापिण्डनहडीनिग. डगलशृङ्खलादिकः परिक्लेशोऽङ्गुष्ठग्रहणोष्मस्थापनजलावसेककाष्ठेष्टकरोपणादिप्राणव्यापत्तिः, १ हिंसाशीलो' इति ग-पाठः । २ 'गोष्णस्थापन ' इति ङ-पाठः । ३ 'व्यापच्च ' इति ङ-पाठः । Page #151 -------------------------------------------------------------------------- ________________ सूत्र ४ ] . खोपज्ञभाष्य-टीकालङ्कृतम् आदिग्रहणादुल्लम्बनशिरश्छदादिभिः, प्रतिलभत इति प्रतिप्राप्नोति । कृतस्य प्राणातिपातस्य च फलप्राप्तिरिहैवेति । प्रेत्य चेत्यादिना फलमामुष्मिकं दर्शयति । प्रेत्य चेति मृत्वा । अशुभा गतिः-नरकतिर्यकुमानुषत्वानि । गर्हितो-निन्दितः । प्राक्तनजन्मोपात्ताशुभकर्मविपाकोऽयमस्य पापकारिणो वराकस्येत्येवं संम्भावयतो विवेकबलादस्य निश्चयप्रत्यय उत्पद्यते-हिंसायास्त्यागो-व्युपरमः श्रेयानिति ॥ भा०–तथाऽनृतवादी अश्रद्धयो भवति । इहैव जिहाच्छेदादीन अनृतस्य विपाकः मातलमत। टी०-यथा प्राणातिपातकारी प्रत्यवायेन युज्यते तथाऽनृतवाद्यपीत्याहअनृतं वक्ष्यमाणलक्षणं तद्वादी भवति अश्रद्धेय इति । अश्रद्धेयः अविद्यमानश्रद्धेयं वचनमस्येति सामर्थ्यादभिसम्बध्यतेऽनृतस्य प्रक्रान्तत्वात् । इहैवेत्यादिना प्रत्यवायमैहिकमामुष्मिकं च दर्शयति-जिहाच्छेदादीनिति । आदिशब्दात् कर्णनासिकाकरणच्छेदपरिग्रहः । भा०-मिथ्याभ्याख्यानदुःखितेभ्यश्च बद्धवैरेभ्यस्तद्धिकान् दुःखहेतून प्रामोति, प्रेत्य चाशुभांगतिं गर्हितश्च भवतीति अनृतवचनाद् व्युपरमः श्रेयान् ॥ टी०-मिथ्या अलीकं अभ्याख्यान-अनृतवचनम्॥ ननुच मिथ्याग्रहणमतिरिच्यते। यस्माल्लोकेऽभ्याख्यानाशब्दोऽनृतवचन एव प्रसिद्ध इति । अभ्याख्यायक एव मिथ्याशब्दः। यद्वाऽभ्यापर्वस्य चक्षिङोल्युटि वचनमात्रमभिलापोऽभ्याख्यानशब्देनोच्यते, तद्विशेषणाय चेदमुपादीयते मिथ्येत्येवमर्थवत्,नास्ति अलीकवचनेनैव चारोपयत्यनेनेदं कृतमनेनेदमिति, तेनाभ्याख्यानेनोत्पन्नदुःखास्तेभ्यश्चेति । पूर्वदोषापेक्षश्चशब्दः । बद्धति। अविच्छिन्नं वैरं येषां तेभ्यः । तदधिकानिति जिहाच्छेदादिभ्योऽपि अतिशयेन यातनाप्रकारान् मिथ्याभ्याख्यानाधिकत्वाद् दुःखहेतूनू वधबन्धादीन् प्राप्नोति । तीव्राशयो हि तीवस्थित्यनुभावमेव कर्मादत्ते। मुख्यः खहेतुराशयस्तत्पुरःसराः शेषहेतवः । प्रेत्येत्यादिनाऽऽमुष्मिकं फलमादर्शितम् , यसाच्चैवंविधो विपाकोऽनृतवचनस्य तस्मात् तद्व्युपरमः श्रेयानिति ॥ यथा प्राणातिपातालीकानुष्ठायिनौ प्रत्यवाययुक्तौ, भा०-तथा स्तेनः परद्रव्यहरणप्रसक्तमतिः सर्वस्योरेजस्तेयस्य विपाकः नीयो भवति । इहैव चाभिघातवध बन्धन हस्तपादकर्ण नासोत्तरोष्ठच्छेदनभेदनसर्वस्वहरणवध्यपानमारणादीन् प्रतिलभते, प्रेत्य चाशुभां गतिं गर्हितश्च भवतीति स्तेयाद् व्युपरमः श्रेयान् ॥ १'प्रतीतफल.' इति उ-पाठः । २ 'निन्द्यः इति ग-ङ-पाठः । ३ 'सम्भावयति ' इति ग-पाठः । ४ 'निश्चय सत्पद्यते' इति ङ-पाठः। ५ 'यदा' इति ग-पाठः । ६'स्याचक्षिणरो ल्युटि' इति ग-पाठः । ७ 'बद्धमित्यव." इति ग-अ-पाठः । ८ ' भवतीति' इति घ-पाठः । ९ 'यातन' इति घ-पाठः। १० 'भवति' इति ग-पाठः। . Page #152 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ टी-तथा स्तेन इत्यादि । स्तेनः परकीयद्रव्यापहारे प्रसक्तमतिः-सक्तचित्तः। सर्वस्येति अपहियमाणद्रव्यादिस्वामिन उद्वेगं जनयति । इहैव चेत्यादिना। हस्तादीनामवयवानां छेदन-शरीरात् पृथक्करणं, भेदनं तु तथा सनिविष्टानामेव वेधनपाटनादिकम्। वध्यपानमिति । वंध्यो व्यापाद्यस्तस्य पानं, मद्यपानस्य प्रधानत्वात् , तत्पूर्वकमन्यदपि करवीरकुसुममालाभरणखरघटिकावलम्बमषीम्रक्षणचटकपंचकनारन्यकरणम् । मारणं-प्राणव्यपरोपणम् । आदिग्रहणात् स्वमांसखादनबन्धोत्कतेनकपर्दिकामागंणप्रकारपरिग्रहः । प्रेत्य चेत्याधुक्तार्थम्, अतस्तद्व्युपरमः श्रेयान् । स्तेयात्-चौर्याद् व्युपरमः श्रेयानिति ॥ यथा प्राणातिपातालीकास्तेयप्रवृत्ताः प्रत्यवायान् भूयसः स्पृशन्ति, भा०–तथा अब्रह्मचारी विभ्रमोद्घान्तचित्तो 'विप्रकीर्णेन्द्रियो मदान्धो गज अब्रह्मणो विपाकः । .. इव निरङ्कुशः शर्म नो लभते । मोहाभिभूतश्च कार्याकार्यान "भिज्ञो न किश्चिदकुशलं नारभते । टी–तथा अब्रह्मचारीत्यादि । अब्रह्मचारी-मैथुनसेवी । विश्रमो-विलास विशेषस्तेनोभ्रान्तं चित्तं-चलमनवस्थितं यस्येति । विप्रकीर्णेन्द्रिय इति, तुच्छे विशिष्टे च विषये प्रवर्तितेन्द्रियवृत्तिः मनोज्ञेषु शब्दादिषु रागाङ्गेषु रागानुरक्तः, अमनोज्ञेषु द्विष्टेषु शब्दादिषु द्वेषाभ्युक्तात्मस्वरूपः । मदान्धो गज इवेत्यादिना हस्तिमूर्खेण सह साधर्म्य दर्शयति । इतरथापि तिर्यश्चोऽपि हिताहितप्रवृत्तिनिवृत्तिपोलोचने अक्षमाः, स्वल्पज्ञानक्षयोपशमत्वात्, अतिशयेन तु मदकाले गुञ्जन्मनोहारिध्वनिमधुकरालीढमदवारिनिर्झरस्नपितकपोलभित्तिः अनाहताऽऽधोरणव्यापादितनिशिताङ्कुशतिग्मायवेधजनितव्यथो मत्तगज इव शर्म-सुखं नोपलभते नावाप्नोतीतियावत् । विभ्रमोद्भ्रान्तचित्तत्वात् (वि)प्रकीर्णेन्द्रियत्वाचेति युक्तिद्वयम्,अवितृप्तस्य चकुतः सुखेन सम्बन्ध इति । मोहाभिभूतश्चेत्यादिना मोहनीयकर्मोदयं सूचयति । स्त्रीपुंनपुंसकवेदोदयाभिभूतः स तथा विजृम्भत इति । चशब्दात् पूर्वोक्तविधिसमुच्चयः । इदमकार्य इदं कार्य च नाभिजानाति ग्रहाविष्टपुरुषवत् परवशत्वात् , ततश्च न किञ्चिदकुशलं न प्रारभते, निर्विवेकत्वात् सर्वमेव कुशलं मन्यत इत्यभिप्रायः ॥ भा०-परदाराभिगमनकृतांश्च इहैव वैरानुबन्धलिङ्गच्छेदनपरदारगमनस्य फलम् वधबन्धनद्रव्यापहारादीन् प्रतिलभतेऽपायान्, प्रेत्य चाशुभी गति गर्हितश्च भवतीति अब्रह्मणो व्युपरमः श्रेयानिति ॥ १ 'वध्योपायः' इति क-ख -पाठः। २ 'पञ्चनाग्न्यकरण' इति ग-पाठः । ३ 'प्रकीर्णे० ' इति ख-ग-पाठः। 'तिर्यग्जातिः' इति -पाठः । ५ 'अक्षमा' इति अ-पाठः । For Private & Personal Use Orady Page #153 -------------------------------------------------------------------------- ________________ सूत्र ४] . .स्वोपज्ञभाष्य टीकालङ्कृतम् टी-परदारेत्यादिना ऐहिकामुष्मिकप्रत्यवायोपदर्शनम् । परेषां दाराः परदाराःपरपरिगृहीतयोषितः । श्रुतज्ञानप्रतिषिद्धश्च सर्वो मैथुनव्यापारः परदारशब्दवाच्यः, तदभिगमनं तदासेवनं (तेन) जनितानिहैव वैरपरम्परा शिरश्छेदनं ताडनं बन्धनं द्रव्यापहारं, आदिग्रहणात् नानाविधाः,प्रतिलभत इति, एत एव प्रत्यपायाः प्रेत्य चेत्यादिना पारलौकिकात्यपायदर्शनम् । तसादब्रह्मणो व्युपरमः श्रेयानिति॥ यथा प्राणातिपातादिप्रवृत्तः प्रत्यवायेन युज्यते, भा०-तथा परिग्रहवान् शकुनिरिव मांसपेशीहस्तोऽन्येषां परिग्रहस्य विपाकः क्रव्यादशकुनानामिहैव तस्करादीनांगम्यो भवति । अर्जेनरक्ष णक्षयकृतांश्च दोषान् प्राप्नोति ॥ टी-तथा परिग्रहवानित्यादि । शास्त्राननुज्ञातो मूर्छास्पदं च परिग्रहः तद्वान् परिग्रहवानिति । ऐहिकप्रत्यवायप्रदर्शनार्थ शकुनिरिवेत्यादिदृष्टान्तग्रन्थोपन्यासः परप्रत्यायनप्रयोजनः । मांसपेशीति । मांसखण्डमेव दीर्घ पेश्युच्यते । आदानमोक्षणव्यापारववाद पादोऽपि हस्त एव शकुनेः, मांसपेशी हस्ते यस्येति मांसपेशीहस्तः । व्यधिकरणानामपि गमकत्वाद् बहुव्रीहिः कण्ठेकालवत् । अन्येषां क्रव्यादशकुनानामिति । आममांसभक्षाः क्रव्यादा अभिधीयन्ते । कृतविकृतशब्द उपपदेऽपि प्रत्ययोद्देशः, पृषोदरादित्वाच कृतविक तशब्दस्य क्रव्यादेशः । कृतविकृतपकमांसभक्षास्तु क्रव्यादाः। कर्मण्यणेवेति । मांसपेशीपरिग्रहहेतोःक्रव्यात्पतत्रिणामिहैव गम्यः-अभिभवनीयः, चञ्चुचरणनखमुखपक्षतिप्रहतः परिशटत्पतत्रव्रजः शरणार्थी वियति नश्यन् निरालम्बनः परिश्रान्तस्तरुशिखराद्युपत्रप्राप्तिसमनन्तरमाक्रम्य बलादपहृतमांसपेशीकः किञ्चिदुच्छ्रसन् कण्ठगतप्राणः कृच्छ्राद् विमुच्यते शकुनिभिः । तस्करादीनां च गम्यः परिग्रहवान् । आदिग्रहणाद् राजदायादपरिग्रहः। तस्करादयः प्रसभं चौर्येण वाऽपहारमाचरन्त्यभिभूयेति । अर्जन, उपात्तस्य पालनं रक्षणं, क्षयो -नाश इत्यर्जनादिकृतांश्च परिग्रहवान् अवानोति दोषान् । तत्रार्जनं न्याय्यमन्याय्यं वा । न्याय्यं वाणिज्यकर्मकरत्वं कृष्याधुपायम् । तच्चातिक्लेशयुक्तम् । अन्याय्यं तस्करत्वाद्युपायसाध्यम् । तत्रापि वधवन्धविशसनादिदोषाः। रक्षणमपि सूत्रसुचेतसो (१) रात्रिंदिवं नृपदहनतस्करदायादमूषिकादिभ्यः क्लेशबहुलम् । क्षयोऽप्युपभोगादपुण्योदयाच्च । तत्रोपभोगकालमधिकृत्येदमाह भा०-न चास्य तृतिर्भवतीन्धनैरिवाग्ने, लोभाभिभूतत्वाच कार्याकार्यानपेक्षो भवति, प्रेत्य चाशुभांगतिं प्राप्नोति, लुब्धोऽयमिति च गर्हितो भवतीति परिग्रहादू व्युपरमः श्रेयान् ॥ ४॥ किश्चान्यत् १'विप्रत्ययादेः' इति ग-पाठः । २ 'दुच्छ्वासात् ' इति ङ-पाठः । ३ 'सूचित' इति ङ-पाठः । Page #154 -------------------------------------------------------------------------- ________________ ५२ तत्वार्थाधिगमसूत्रम् [ अध्यायः ७ टी०-न चास्य तृप्तिर्भवतीन्धनैरिवाग्नेरिति । उपभुजानस्यापि चास तृप्तिरसम्भाव्याऽमेरिन्धनैरिव प्रक्षिप्यमाणैः प्रवृद्धज्वालाकलापस्य प्रत्युत वृद्धिरेव जायते, एवं परिग्रहवतः प्राज्यद्रविणराशेरपि प्रतिक्षणमपूर्वापूर्वद्रव्यावाप्तौ सन्ततैवेच्छा विजृम्भते । इच्छायाश्वानिवृत्तौ तृप्त्यभावः । न चातृप्तः सुखलेशेनापि युज्यत इति । अपुण्योदयादपि क्षयो भवति । विभवस्य दक्षिणोत्तरमथुराधिवासिवणिग्द्वयप्राप्तिप्रणाशाख्यानकाद् भावनीयः । तन्नाशे च हृदयातिसारग्रहणीदोषग्रहावेशदौर्बल्यमरणावसानः शारीरो मानसश्च क्लेशः। लोभाभिभूतत्वाचेत्यादि । लोभकषायानुरक्तचित्तो लोभाभिभूतः-तृष्णापिशाचिकया वशीकृतस्तद्भावो लोभाभिभूतत्वं तसाच्चेति । चशब्दः समुच्चयार्थः । इदं कर्तव्यमिदं न कर्तव्यमिति नापेक्षते-नालोचयति । तत्र कर्तव्यं कार्य यत्र प्रवर्तते पुरुषस्तदात्वायत्योः सुखार्थ, तच्च नापेक्षते तृष्णान्धः । शुचि कर्मानुष्ठानं, अकर्तव्यं-अकार्य तत्राप्यनालोच्य प्रवर्तते, न प्रत्यवायान् निभालयति । यतः पितरमपि हिनस्ति मातरमप्युच्छिनत्ति पुत्रमपि व्यापादयति भ्रातरमपि जिघांसति प्रियां जायामपि ज्ञपयतीत्येवमकार्यमेतदिति नापेक्षते । प्रेत्य चेत्यादिना पारलौकिकप्रत्यवायप्रदर्शनं, प्रकर्षकाष्ठाप्राप्तस्तृष्णाकषायः कृमिरागानुकारी तत्परिणामश्चायमात्मा नरकादिषूपपद्यत इत्यागमः । लुब्धोऽयमित्यादिना त्वैहिकमेव प्रत्यवायशेषमाचष्टे । लुब्धस्तृष्णावानदाता सञ्चयैकचित्तो न कस्मैचिद् दुष्कृतमपि ददातीत्यक्षिलम्बनम् । निन्द्यते च, जनसमवायेष्वयशो लभत इति प्रतिपादयति । अतः परिग्रहाद् व्युपरमः श्रेयानिति ॥४॥ किश्चान्यत् इत्यनेन सम्बन्धमाह । हिंसादयः प्रक्रान्ताः किश्चेत्यनेनोपेक्ष्यन्ते । एतेषु हिंसादिष्विदमन्यद् भावयेत् । तदाहहिंसादयो दुःखम् सूत्रम्-दुःखमेव वा ॥ ७-५॥ टी०-वाशब्दो विकल्पार्थः । अपायावद्यदर्शनं भावयेत् , दुःखमेव वा भावयेदिति, समुच्चयार्थो वाशब्दः । दुःखमेव च भावयेत्, अपायावद्यदर्शनं चेति । एवकारोपादानात् सुखलवगन्धोऽपि नास्तीति प्रतिपादयति । दुःखमेव केवलं हिंसादयो न सुखमपीति । एनमेवार्थ भाष्येण स्पष्टयति भा०-दुःखमेव वा हिंसादिषु भावयेत् । यथा ममाप्रियं दुःखं, एवं सर्वसत्त्वानामिति हिंसाया व्युपरमः श्रेयान् ॥ टी०–दुःखमेव वेत्यादिना । हिंसादिष्विति हिंसानृतस्तेयाब्रह्मपरिग्रहेषु विषयभूयमापन्नेषु दुःखहेतुषु दुःखस्वभावेषु च दुःखबहुलतामेव भावयेदिति । केन प्रकारेणेत्याहयथा ममाप्रियं-न प्रीतिकारि दुःखं अनिष्टसंयोगनिमित्तं शरीरमनःपीडात्मकं व्यापत्ति Page #155 -------------------------------------------------------------------------- ________________ सूत्रं ५) स्वोपजभाष्य-टीकालङ्कृतम् पर्यवसानम् । एवं सर्वेषां सत्त्वानामप्यप्रियं वधबन्धच्छेदनपाटनोल्लम्बनादिहेतुकमात्मानुमानादवसेयमित्येवमालोचयतः कृतिनो मनसि निश्चितमवतिष्ठते । अतो हिंसाया व्युपरमः श्रेयानिति ॥ अनृतभाषणमपि दुःखमेवेत्यभिधित्सुराह भा०—यथा मम मिथ्याभ्याख्यानेनाभ्याख्यातस्य तीवं दुःखं भूतपूर्व भवति च तथा सर्वसत्त्वानामिति अनृतवचनाद् व्युपरमः श्रेयान् ॥ टी०-यथा ममेत्यादि । मिथ्याभ्याख्यानं प्राय व्याख्यातं, तेन मिथ्याभ्याख्यानेन-अलीकाध्यारोपेण अभ्याख्यातस्य-अभिमुखमाख्यातस्याभियुक्तस्य प्रकाशितस्य चानेनेदं कृतमुक्तं वेति तन्निमित्तं यथा मम प्रकृष्टं तीवं दुःखं भूतम्-उत्पन्नपूर्वमित्यर्थः, सम्प्रति वा भवत्यलीकाध्यारोपात् तथा सर्वसत्त्वानां ताडगेव तीनं दुःखमभ्याख्यानहेतुकमुपजायतेऽस्मिन्नेव लोके, अमुष्मिन् पुनर्लोके मिथ्याभ्याख्यानपरो यत्र जन्म प्रतिलभते तत्र तत्र ताशेरेवाभ्याख्यानैरभियुज्यमानः सदा दुःखमनुभवतीत्यनृताद् व्युपरम: श्रेयानिति ॥ हिंसानृतभाषणदुःखवत् स्तेयमपि दुःखमेवेत्याह- भा०-यथा ममेष्टद्रव्यवियोगे दुःखं भूतपूर्व भवति च तथा सर्वसत्वानामिति स्तेयाद् व्युपरमः श्रेयान् ॥ टी०-यथा ममेत्यादि । यथा मम खद्रव्यस्येष्टस्य वियोगेऽपहारक्रियया तस्करैः कृते दुःखं शारीरं मानसंवा पूर्वमभूत् भवति वाऽधुना तथा सर्वसत्त्वानाम् । अतःस्तयाद व्युपरमः श्रेयानिति ॥ यथा च हिंसानृतस्तेयानि दुःखस्वभावानि, भा०—तथा रागद्वेषात्मकत्वान्मैथुनं दुःखमेव । स्यादेतत् स्पर्शनसुखमिति । तच न । कुतः १व्याधिप्रतीकारत्वात् कण्डूपरिगतवच्चाब्रह्मव्याधिप्रतीकारत्वात् ॥ - टी.-पूर्वदुःखतुल्यतामतिदिशति । मायालोभौ रागः । क्रोधमानौ द्वेषः । माया छनरूपा । तदाकारपरिणामश्च हिंसानृतस्तेयेषु प्रवतेते । लोभोऽपि गायेलामस्तत्परिणामश्च मांसादिगाादुक्तोऽवग्रहणेन चौर्येण चैतेषु प्रवर्तते । तथा क्रोधमानाभ्यामपि प्रेरितो हिंसादिषु प्रवर्तते इत्यत्यन्तप्रसिद्धम् । 'मैथुनस्यापि तावेव रागद्वेषौ निदानं, रागद्वेषकारणत्वाच मैथुनमपि दुःखमेवेत्यवधार्यते । रागद्वेषावात्मनः स्वभाव:-कारणं यस्य तद् दुःखमेव रागद्वेषात्मकत्वाद् हिंसादिवत् । स्यादेतदित्यादिना ग्रन्थेनाशङ्कते। प्रसिद्धिरियम्-योषितामुपभोगे दशनच्छदपानाक्षिचुम्बनवपुःपरिरम्भणपीनस्तनतटीनखमुखावदारणगुह्यसंयोगवीर्यनि १ 'निश्चेतमव०' इति ख-ङ-पाठः। २ 'जन्मनि '. इति ङ-पाठः । ३ परिणतश्च' इति -पाठः । ४ 'यूतस्यापि' इति ग-पाठः । Page #156 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ सर्गसमकालभाविस्पर्शनेन्द्रियद्वारकं सुखमनुभवप्रमाणसिद्धं भूयसां प्राणिनामपहुवानस्य प्रतीतिप्रत्यक्षविरोधाववश्यंभाविनावित्यारेकिते भाष्यकृदाह-तच नेत्यादि । तदित्यनेन स्पशेनसुखमभिसम्बध्यते । न खलु तत् सुखं, दुःखमेवेत्यभिप्रायः। वक्ष्यमाणोऽयमेतदृष्टान्तबलात् प्रतीतिप्रत्यक्षविरोधावनास्पदौ, इतरस्तमेव दृष्टान्तमभिध्यायन्नाह-कुत इति । कस्मादेतत् स्पर्शनसुख दुःखमेव प्रतिपत्तव्यं युक्त्यन्तरात् ? । साध्यसाधनसङ्गतेन हि साधर्म्यदृष्टान्तेन प्रतिपत्तिरुपजायते साध्यसाधनशून्येन व्यतिरेकदृष्टान्तेन वेति भाष्यकार आह—व्याधिप्रतीकारत्वादित्यादि । राजपुत्रीक्षयकुष्ठादयो व्याधिविशेषास्तेषां प्रतीकारः-प्रतिक्रिया, तन्निदानपरिहारेण भेषजोपयोगः पथ्यासेवनं च । उद्भूतो हि व्याधिः शरीरमनसो धामाधत्ते । बाधाप्रतिक्षेपश्च भेषजाधपयोगसाध्यः । कर्मणां च क्षयोपशमोदयादयः क्षेत्रकालद्रव्यभावाद्यपेक्षा न खल्वात्यन्तिकं सुखोपजननमाधातुं समर्थाः, दुःखप्रतिबन्धमात्रकारित्वात् । मूढाश्च तमवस्थाविशेष सुखमिति मन्यन्ते । व्याधिश्च मकरध्वजः ॥ प्रथमोद्दिष्टव्याधितुल्यविपाकत्वात् हेतुविचारणायाह भा०-असुखे ह्यस्मिन् सुखाभिमानो मूढस्य । तद्यथा-तीव्रया त्वकशोणितमांसानुगतया कण्ड्वा परिगतात्मा काष्ठशकललोष्टशर्करानखशुक्तिभिविच्छिन्नगात्रो रुधिराद्रः कण्डूयमानो दुःखमेव सुखमिति मन्यते । तदन्मैथुनोपसेवीति मैथुनाद् व्युपरमः श्रेयान् ॥ टी०-असुखे ह्यस्मिन्निति। दुःखमेव भ्रान्ताः सुखमित्युपचरन्ति मोहादज्ञानाचेत्यतोऽसुखे तस्मिन् सुखबुद्धिर्यथा गण्डादिषु पाकाभिमुखेषु परिपकेषु च तीव्रवेदनापरिगतस्य जन्तोस्तत्पाटनपूयनिःसरणेन वेदनामात्रप्रशमस्तथा पुरुषवेदाधुदयात् तीवार्तिभाजोऽवधीरितविवेकबलस्य यत्किञ्चनकारिणो ग्रहाविष्टस्येव परवशतः सदाऽऽर्तध्यानपीड्यमानमनसः स्यादिसंयोगे विलपतोऽसभ्यानि प्राप्तमूर्छागमस्येव बाढं क्लिश्नतो बीजलेशानुत्सृजतः ... पूयलवानिव सुखमभिमन्यमानस्य मोहनीयकर्मविजम्भनिर्भरचेतसो मैथुने न सुखावाप्तिः दुःखमेव, अस्मिन् प्रत्यक्षप्रमाणसमधिगम्ये कुतः प्रतीत्यनुभवविरोधा विति । यस्त्वनुभवस्तत्र सुखरूपः सोऽभिनिविष्टबुद्धेरभिमानवतः समुपजातभ्रान्तेः शुक्तिकायां रजतप्रत्ययानुभववदिति । अतो विवादगोचरापन्नो बीजनिसर्गो न सुखहेतुः, व्याधिप्रतीकारत्वात् पूयादिनिसर्गवत् । अस्मिंश्च प्रतिज्ञाने दृष्टान्तः सुलभ इत्यनुपातोऽपि भाष्यकृता व्याख्यात्रा प्रदर्शितः। भाष्यकारीयदृष्टान्तस्तु-तद्यथेत्यादिना भाष्यते । १'मभिधापयन्नाह' इति ङ-पाठः। २ 'विवरणाय' इति -पाठः। ४'भाव्यते' इति ग-पाठः। ३ 'शिलालोष्ट. ' इति क-पाठः । Page #157 -------------------------------------------------------------------------- ________________ सूत्रं ५] . स्वोमज्ञभाष्य-टीकालङ्कृतम् कामसुखं दुःखमेवेति ख्याप्यते । तीयेत्यादि कण्डूविशेषणम् । तीव्रा-पराकाष्ठां गता त्वक्चर्मशोणितममग्मांसपिशितमेदाद्यनुगता-प्राप्ता । न चैवंविधया कण्ड्वा परिगतात्मा व्याप्तशरीरः काष्ठादिकण्डूयनक्रियायाः कारणं नानारूपमपदिशति । काष्ठशकलं-काष्ठखण्डं येन कण्डूया निवर्तते । लोष्टः-इष्टकादिखण्डम् । शर्करा-शर्करोटादिका । नखशुक्तयोनखमुखानि । प्रदर्शनमात्रमेतत् । एभिः काष्ठशकलादिभिर्विच्छिन्नगात्र इति विदारितगात्रः कृतत्वक्छेदस्ततश्च स्रवता रुधिरेणाः । कण्डूयमान इति कण्डूजूधातोर्जित्वात् कमिप्राये क्रियाफले आत्मनेपदम् । कण्डूयमानः-कण्डूयां निवर्तयन् एवंविधावस्थो दुःखमेव सुखमिति मन्यते मोहात् । प्रयोगोऽपि भाष्यार्थानुगतो-विवादगोचरापन्नो बीजनिसर्गों न सुखं प्रति कारणं, व्याधिप्रतीकारमात्रत्वात् पामनकण्डूयावत् । यः पुनरैकान्तिकात्यन्तिकसुखहेतुः स नैव व्याधिप्रतीकारमात्रकारी ज्ञानक्रियालक्षण इति । तदन्मैथुनोपसेवीत्यनेन साय॑मापादयति दार्टान्तिकस्य दृष्टान्तेन सह । ततश्च सह दुःखभावनावासितचेतसो मैथुनादू व्युपरमः श्रेयानिति ॥ यथा प्राणातिपातादयो दुःखं तथा परिग्रहोऽपीति प्रतिपादयति भा०–तथा परिग्रहवानप्रासपासनष्टेषु कौरक्षारक्षणशोकोद्भवं दुःखमेव प्रामोतीति परिग्रहाद् व्युपरमः श्रेयानिति । एवं भावयतो व्रतिनो व्रतस्थैर्य भवति ॥५॥ किञ्चान्यत टी-परिग्रहः सचित्तादिभेदो ममत्वसम्बन्धः । स च ममत्वी परिग्रहवान् । अप्रासादीनि त्रीण्यपि कृतद्वन्द्वानि परिग्रहविशेषणतयोपात्तानि । काङ्क्षादित्रयमपि कृतद्वन्द्वम् । साक्षाद् दुःखहेतुत्वोपपत्तेः । अप्राप्तविशिष्टपरिग्रहता काङ्क्षादिहेतुः। काक्षादयोऽपि दुःखहेतवः। काङ्क्षादिभ्य उद्भवो यस्य दुःखस्य तत् तथोक्तम् । तत्र काङ्क्षा-अभिलाषोऽर्जनम्उपादाने प्रयत्नः स च दुःखमेव, खेदकारित्वात् । एवं तावदप्राप्तेषु दुःखभावना । प्राप्तेषु च परिग्रहेषु नृपदहनतस्करदायादमूषिकादिभ्यो रक्षणे नित्योद्विग्नः कुर्वन् दुःखमेव प्राप्नोति । नष्टेषु तु परिग्रहेषु दुःखनिमित्ततः स्मृत्यनुषङ्गलक्षणोऽसह्यः शोकस्ततः स तद्भवशर्म प्राप्नोति । अतः परिग्रहाद व्युपरमः श्रेयानिति। एवं भावयत इत्यादिना दुःखमेवेत्यस्य सूत्रस्य परिसमाप्तिमादर्शयति । ततश्च ये भाष्यमेव कयापि बुद्धया सूत्रीकृत्याधीयते व्याधिप्रतीकारत्वात् १'निवर्त्यते' इति ग-पाठः। २ निवर्तयन् ' इति उ-पाठः । ३ ' सुखप्रतीतिकारणं ' इति ग-पाठः, 'सुखकारणं' इति तु उ-पाठः । ४' सम्यगापाद.' इति ङ-पाठः। ५ 'परिग्रहेषु अप्राप्तनटेषु काङ्क्षाशोको प्राप्तेषु च रक्षणं उपभोगे चावितृप्तिः' इत्यधिकः घ-टी-पाठः। ६'परिग्रहेषु काङ्क्षा०' इति ख-पाठः। ७ 'उपभोगे चावित. प्तिरिति' इत्यधिको घन्टी-पाठः। ८ 'त्वोपात्तः' इति ग-पाठः। 'माप्नोति' इति ख-र-पाठः। Page #158 -------------------------------------------------------------------------- ________________ भाष्य तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ कण्डूपरिगतत्वोच्चाब्रह्मेति, तथा परिग्रहेष्वप्राप्तप्राप्तनष्टेषु काङ्क्षाशोको प्राप्तेषु च रक्षणमुपभोगे वाऽवितृप्तिरिति, तदनार्प सूत्रकरणमिति विज्ञायते । यदि च सूत्रं स्यात् करणे दोषः त्रा तत उपभोगे वाऽवितृप्तिरित्यस्यावयवस्य विवरणं स्यात् , न चास्ति, तस्मादनार्ष सूत्रद्वयमन्तरालकमिति । एवम्-इत्युक्तेन प्रकारेण भावयतो वासयतः स्थैर्य वतिनो व्रतानां भवति ॥५॥ किश्चान्यदित्यनेन सम्बन्धमाह । भावनाप्रस्तावेऽन्यच्च किं भावयितव्यमित्यत आहसूत्रम्--मैत्रीप्रमोदकारुण्यमांध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमा नाविनेयेषु ॥ ७-६॥ टी-मैत्र्यादीनां कृतद्वन्द्वानां द्वितीयाबहुवचनेन निर्देशः । सत्वादीनामपि कृतद्वन्द्वानां भावनाविषयत्वेनाधिकरणविभक्तिबहुवचनेन निर्देशः । किञ्चान्यदित्यस्यार्थ स्पष्टयति भा०-भावयेद् यथासङ्ख्यम् । मैत्री सर्वसत्त्वेषु । क्षमेऽहं मैत्रीभावना सर्वसत्त्वानाम् । मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति॥ टी०-भावयेद् यथासङ्ख्यमित्यनेन भाष्येण । भावनावसरे इदमपरं मैत्र्यादि भावयेत् । तच यथासङ्ख्यमभिसम्बध्य भावयेत् । मैत्री सत्त्वेषु, प्रमोदं गुणाधिकेषु, इत्येवमन्यत्रापि योज्यम् । मैत्री सर्वसत्त्वेष्वित्यादि भाष्यम् । मित्रं 'जिमिदा स्नेहने' औणादिकः ष्ट्रन् । मिद्यतीति मित्रं, स्निह्यतीत्यर्थः । तस्य भावः समस्तसत्त्वविषयः स्नेहपरिणामो मैत्री । येऽपि कृतापकाराः प्राणिनः प्रमादादन्यथा वा तेष्वपि मित्रतां चेतसि सनिवेश्य मित्रमहमेतेषां एते च मे मित्राणीति तत् कथमहं मित्रद्रोहतां प्रतिपत्स्ये १। दौर्जन्याश्रयं हि मित्रद्रोहित्वम् । अतः क्षमेऽहं सर्वसत्त्वानामिति क्षमां भावयेत् । सम्यक मनोवाकायैः सहेऽहं सर्वसत्त्वानाम् । एवं हि मित्रता यथार्थत्वमासादयति । येषां च मयाऽपकारः कृतस्तानपि सत्त्वान् क्षमयेऽहं मित्रत्वात् । हस्वत्वं ‘णिचश्च' (पा० अ० १, पा० ३, सू० ७४) इत्यात्मनेपदम् । क्षमये इति क्षमां ग्राहयामि सर्वान् प्राणिनः प्रशस्तेन चेतसा । स्वचेतसश्च कालुष्यमपनेयमित्येवमुपनयस्तन्त्रे । परस्तु क्षमेत वा न वेत्येतदेव स्पष्टतरं विवृणोति–मैत्री मे सर्वसत्त्वेषु वैरं मम न केनचिदिति । वीराणामिदं कर्म 'तस्येदम्' (पा० अ०४, पा० ३, सू० १२० ) इत्यण । वैरमविच्छिन्नकोपर्पराणां शूराणामन्योन्यव्यापादनलक्षणा कर्मपरम्परा, तत्र कृतापकारेण अंकृतापकारेण वा केनचिदसुमता सार्धमवैरानु १ 'स्वादब्रह्मेति' इति ङ-पाठः। २ 'माध्यस्थानि' इति घ-पाठः। ३ 'क्षमये' इति घ-पाठः । प्रसराणां ' इति -पाठः । | Page #159 -------------------------------------------------------------------------- ________________ सूत्रं ६ ] स्वोमज्ञभाष्य - टीकालङ्कृतम् बन्धः । स चैष प्रसृतदुरितशाखाशतसम्बाधो मात्सर्यविषयोदयः पुनः पुनरविच्छिन्नबीजाङ्कुरप्रसवप्रत्यलस्तीक्ष्णप्रज्ञाकुठारधाराच्छेद्यो ऽवधीरितसकलशेषोपायो मैत्रीभावनया निरवशेषमामूलादुस्कर्तनीयः ॥ प्रमोदभावना व्यक्तो मनः प्रहर्ष इति ॥ भा०- -प्रमोद गुणाधिकेषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु परात्मो भयकृतपूजाजनितः सर्वेन्द्रियाभि ५७ टी० - प्रमोद गुणाधिकेष्वित्यादि । सम्यक्त्वादिगुणाधिकेषु व्रतिषु प्रमोदं - प्रहर्ष भावयेत् । प्रमोदव्याचिख्यासया प्रमोदो नामेत्याद्याह । नामशब्दो वाक्यालङ्कारार्थे । अलङ्कारः सुभगता श्रोत्रसुखत्वं, शिक्षानिसर्गावदातो लोकाराधनसमर्थो विनयः सामान्येन । तद्विशेषस्तु विनीयते येन कर्म - विलयमापद्यते स विनयो ज्ञानदर्शन चरणोपचारभेदः क्रियाविशेषस्तस्य प्रयोगः- अनुष्ठानम् । विनयार्हेषु वन्दनं- प्रधैर्मनोवाक्कायैर्विशेषत उत्तमाङ्गेन वन्दनार्हाणां पादस्पर्शनम् । स्तुतिः - स्तुत्यानां सद्भूतगुणोत्कीर्तनम् । वर्णवादो - यशः प्रख्यापनं वर्णो-यशस्तत्प्रथनम् । अवदातचरिताः खलु मुनयोऽमी यथोत्क्षिप्तमोक्षानुगुणचेष्टा भारवाहिन इत्यादिकः । वैयावृत्त्यं - व्यावृतता बालग्लानगुरूपवासिशैक्षप्राघूर्ण कानुद्दिश्याऽपरान् वा मुनीनागमविहितभक्तपानवस्त्रपात्रप्रतिश्रयदण्डकाद्युपकरणमार्गणानयनप्रदानलक्षणो व्यापारस्तस्यानुष्ठानं करणम् । आदिशब्दाद देशकालापेक्षः साधुद्देशेनानेकप्रकारः पूजाहेतुः संगृहीतः । सम्यक्त्वं तत्त्वार्थश्रद्धानलक्षणम् । ज्ञानं - हिताहितप्राप्तिपरिहारविषयो बोधः । चारित्रं - मूलोत्तरगुणभेदम् । तपो - बाह्याभ्यन्तरविधानम् । एभिः सम्यक्त्वादिभिरधिकाः साधवो गृहस्थादिभ्यस्तेषु परेणात्मना उभा (भया) भ्यां वा कृता या वन्दनादिलक्षणा पूजा तया जनित - उत्पादितः सर्वेन्द्रियाभिव्यक्त इति । सर्वग्रहणं सम्भवापेक्षम् | साधुगुणोत्कीर्तनसमये विततकर्णदानविकसदुत्फुल्ललोचनाविर्भूतरोमाञ्चकञ्चुकता दिलिङ्गप्रकटितो मनः प्रहर्षः प्रमोद इत्याख्यायते ॥ कारुण्य भा०— कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकम्पा दीनानुग्रह ईत्यभावना नर्थान्तरम् । डी० - कारुण्यमित्यादि । करुणा- अनुकम्पा तद्भावः कारुण्यम् । कः पुनरस्य विषय इति क्लिश्यमानेष्वित्याह । कर्तरि लः । क्लिश्यमानेषु सन्तापमनुभवत्सु । एतदेव प्रपञ्चयति भाष्यकारः — कारुण्यमनुकम्पेत्यादि । अनुकम्पा दीनानुग्रह इति कारुण्यप १ ' प्रयोगवन्दन० ' इति ग-पाठः । २ ' इत्यर्थः ' इति घ-पाठः । ३ ' प्रताप०' इति ग-पाठः, ' ताप● ' इति तु ङ-पाठः । Page #160 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् - . [ अध्यायः ७ ५८ र्यायः । करुणा घृणाऽनुकम्पा दया कृपा दीनानुग्रह इत्यनर्थान्तरम् । दीना - दुःखिताः शारीरमानसैर्दुःखैरभिभूताः || भा०- तन्महामोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपरिगतेषु विषयतर्षाग्निना दन्दश्यमानमानसेषु हिताहितप्राप्तिपरिहारविपरीतप्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथ बालमो मुहवृद्धेषु सत्वेषु भावयेत् । तथा हि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति ॥ टी० - तदिति कारुण्यमभिसम्बध्यते । तत् कारुण्यं भावयेत् स्वक्षेत्रे । किं पुनः स्वक्षेत्रमित्याह - महामोहो- मिथ्यादर्शनानन्तानुबन्ध्या दिस्तेनाभिभूतेषु - वशीकृतेषु । महामोहाभिभवादेव च मतिश्रुतविभङ्गाज्ञानपरिगतेष्वित्याह । मतिश्रुतविभङ्गाज्ञानान्युक्तलक्षणानि प्रथमे, तत्परिगतेषु तदाकारपरिणतिषु । विषयाः - शब्दादयस्तेषु तर्षो - विषयतर्षः तृट् पिपासेति तर्ष एवाग्निः परितापकारित्वात् तेन भृशं दन्दह्यमानचित्तेषु । न खलु विषयासेविनः कदाचित् तृप्यन्ति स्थविरावस्थायामपि काङ्क्षा मोहग्रहग्रस्ता बह्वीविडम्बना: समासादयन्ति । तथा चाग्निशिखालीढवपुषोऽशर्म सन्ततम् । एवं मूढा विषयतृष्णाज्वलन परिपच्यमानचेतसो दिवानिशं न सुखमात्रामप्यनुभवन्ति । तेषु चैवंविधावस्थेषु । हिताहिते - त्यादि । हितं - मुक्तिसाधनं अहितं - संसारसाधनं तयोः प्राप्तिपरिहारौ तत्र विपरीता प्रवृतिर्येषां ते, हितं परिहरन्ति अहितमासेवन्ते, तेषु, विविधं - नानाप्रकारं ऐहिकामुष्मिक भेदं शरीरमनोविषयं दुःखं तेनार्दितेषु - हिंस्यमानेषु - दुःख्यमानेषु । साबाधशून्यमनस्कता दैन्यम् । तत्सम्बन्धाद् दीनाः- अतिहीन याच्ञाः । प्रणिपातः कार्पण्यं तद्युक्ताः कृपणाः । अनाथास्तूत्सनान्वया अबान्धवाः केनचिदपरिगृहीताः स्वयं वाऽसमर्थाः । बालाः- शिशवः मोमुहाःकाहलाः वृद्धाः - सप्ततिसंवत्सर संख्यामतीत्य वर्तमानाः परिग्लानेन्द्रियाः परिपेलवस्मृतयः । केचित् पुनर्बालावस्थां प्राप्ताः, तदेतेषु सत्त्वेषु - करुणाक्षेत्रेषु कारुण्यमविच्छिन्नं भावयेत् । तथा हीत्यादि । तथा च भावयन् उक्तेन प्रकारेण । हितोपदेशादिभिरिति । हितोपदेशोमुक्तिसाधनसम्बन्धः । आदिशब्दाद् देशकालापेक्षान्नपानप्रतिश्रय कर्पट भेषजैरपि ताननुगृह्णातीति ॥ भा०- माध्यस्थ्यमविनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेत्यमाध्यस्थ्यभावना नर्थान्तरम् ॥ टी० - माध्यस्थ्यमविनेयेष्वित्यादि । रागद्वेषयोरन्तरालं - मध्यं तत्र स्थितो मध्यस्थः अरागद्वेषवृत्तिरिति तद्भावो माध्यस्थ्यं तच्च भावयेत् । क ? अविनेयेष्वित्याह । १ 'प्रस्तास्तावत्' इति ङ-पाठः । Page #161 -------------------------------------------------------------------------- ________________ सूत्रं ७ ] .स्वोपज्ञभाष्य-टीकालङ्कृतम् अनेकेनाप्युपायेनात्रोधयितुमशक्याः प्रकृष्टमिथ्यादर्शनाज्ञानोदयवर्तिनो रक्तद्विष्टपूर्वव्युद्राहिताथाविनेयास्तेषु | माध्यस्थ्यं औदासीन्यं इत्यादि पर्यायकथनेन व्याख्यां तनोति । अरक्तद्विष्ट - उदासीनः तद्भाव औदासीन्यम् । उपेक्षेति ईक्षणम् -आलोचनं सामीप्येनारक्तद्विष्टतया । अरागवृत्तिता अद्वेषवृत्तिता वोपेक्षेत्येकार्थाभिधायिनः शब्दाः || भा०- अविनेया नाम मृत्पिण्डकाष्ठकुड्यभूता ग्रहणधार णविज्ञाने हाऽपोहवियुक्ता महामोहाभिभूता दुष्टावग्राहिताश्च । तेषु माध्यस्थ्यं भावयेत् । नहि तत्र वक्तुर्हितोपदेश साफल्यं भवति ॥ ६ ॥ किञ्चान्यत् ५९ टी. - अविनेया नामेत्यादि । विनीयन्ते - शिक्षां ग्राहयितुं शक्यन्त इति विनेयाः, न विनेया अविनेयाः, अशिक्षार्हा इत्यर्थः । नामशब्दो वाक्यसौभाग्यप्रयोजनः । मृत्पिण्डेत्यादिशब्द उपमार्थः । मृत्पिण्डकाष्ठकुड्यानीव मृत्पिण्डकाष्ठकुडयभूताः, यथा मृत्पिusicयो निश्चेतनाः श्रोत्रादीन्द्रियव्यापारशून्या नोपदिष्टमपि हितं समाददते तद्वत् ये ते तथोक्ताः । एतदेव स्पष्टतरं विवृणोति - ग्रहणधारणेत्यादिना । श्रवणेन्द्रियावधानेनोपदेशग्रहणं प्रतिपत्तिः । गृहीतस्या विस्मरणं धारणम् । एवमेतदिति निश्चितप्रत्ययो विज्ञानम् । हा तान्वेषिणी जिज्ञासा । विचारणोत्तरकालं अपोहः सदोषपक्षत्यागः । एभिर्ग्रहणादिभिर्वियुक्ताः । महामोहो- मिथ्यादर्शनं तेनाक्रान्ता अभिगृहीतमिथ्यादृष्टयः । दुष्टावग्राहिताचेति । दुष्टास्तु रागादिदोषभाजः तैश्च पक्षानुरागात् परपक्षद्वेषाच्चान्यथावस्तुग्राहिताः । अवग्राहिता इति विप्रलब्धाः, ते च आजीवितावधि स्त्रमसग्रहं न मुञ्चन्ति । तेषु च माध्यस्थ्यं भावयेत् । पूर्वकेषु त्ववगतेरभावाद् विफल उपदेशः । किं पुनः कारणमेतेषु माध्यस्थ्यं भावनीयम् ? । नहि तत्रेत्यादि । नैव तत्र मृत्पिण्डादितुल्ये दुष्टावग्राहिते च वक्तुः - कथयितुहितोपदेशदान साफल्यं भवति । निष्फलं चोपदेशं तीर्थकृतोऽपि नाद्रियन्ते, यथाऽऽह— सर्वत्र देशविरति "मित्यादि । एवं च भावयतो मैत्र्यादिवतानां स्थैर्यं भवतीति ॥ ६ ॥ 4+ अयमपरोऽभिनवाकुशल कर्मोदान निवृत्तिपरेण महाव्रतधारिणा क्रियाविशेषः प्रणिधेयो भावनाप्रस्ताव इत्यादर्शयति । किञ्चान्यदित्यनेन सम्बन्धयति । अन्यदपीदं भावनीयमित्याह सूत्रम् — जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ॥ ७-७ ॥ डी० – तांस्तान् देव मानुष- तिर्यङ् नारकपर्यायानत्यर्थं गच्छतीति जगत्-प्राणिजातम्च्यते, धर्मादिद्रव्यसन्निवेशो वा, चीयत इति कायः - शरीरम्, जगच्च कायश्च जगत्कायौ तयोः १ — वधेः ’ इति ग-पाठः । २ 'सव्वं च देसविरई' इति आवश्यक-निर्युक्तौ ( गा० ५६४ ) । . Page #162 -------------------------------------------------------------------------- ________________ • ६० तत्वार्थाधिगमसूत्रम् 44 स्वभावी तौ भावयेत् । तत्र जगत्स्वभावस्तावत् प्रियविप्रयोगाप्रियसम्प्रयोगेप्सितालाभदारिद्र्यदौर्भाग्यदौर्मनस्य वधबन्धनाभियोगासमाधिदुःखसंवेदनलक्षणः । तथा जगत्स्वभावः 'माता भूत्वा दुहिता " ( प्रशमरतौ, श्लो० १५६ ) इत्यादि । तथा सर्वस्थानान्यशाश्वतानि संसारिणां संसार इति । धर्मादिद्रव्याणां च परिणामित्वादनन्त पर्यायरूपेण गमनात् तेष्वपि परिणामानित्यतां भावयेत् । कायस्वभावोऽपि पितृमात्रोरोजः शुक्रमुभयमेकीभूतं गर्भजानां प्राणिनां शरीरतया परिणमत इत्यादिलक्षणः । सम्मूर्च्छनोपपातजन्मनां तूत्पत्तिदेशावगाढस्कन्धादाननिर्माणानि वपूंषि कायस्वभावः भवन्त्यशुभ परिणामभाञ्जि नानाकाराणि परिशटनोपचितिधर्मकत्वाद् विनश्वराणीत्येवं रुक्षणः कायस्वभावः । तावेतौ जगत्कायस्वभावौ किमर्थं भावनीयावित्याह- संवेगवैराग्यार्थम् । यथासंख्याकेन सम्बन्धः । जगत्स्वभावं भावयेत् संवेगार्थ, कायस्वभावं वैराग्यार्थमिति । संवेगाय वैराग्याय च (संवेग ) वैराग्यार्थम्, 'चतुर्थी तदर्थार्थ ० ' ( पा० अ० २, पा० १, सू० ३६ ) इति समासः । तत्र संवेगः संसारभीरुत्वादिलक्षणः । वैराग्यं शरीरनिष्प्रतिकर्म तादिलक्षणम् । सूत्रितमेवार्थ भाष्येण स्पष्टयन्नाह - - भा० – जगत्कायस्वभावौ च भावयेत् संवेगवैराग्यार्थम् । तत्र जगत्स्वभावो द्रव्याणामनाद्यादिमत्परिणामयुक्ताः प्रादुर्भावतिरोभावसूत्रगतशब्दानां स्थित्यन्यतानुग्रहविनाशाः । कायस्वभावोऽनित्यता दुःखहेतुत्वं निःसारताऽशुचित्वमिति । एवं ह्यस्य भावयतः संवेगो वैराग्यं च भवति । तत्र संवेगो नाम संसार भीरुत्वमारम्भपरिग्रहेषु दोषदर्शनादतिः धर्मे बहुमानो धार्मिकेषु च । व्याख्या [ अध्यायः ७ टी० – जगत्कायस्वभावौ चेत्यादिना । जगत्कायायुक्तलक्षणौ, तत्स्वभावौ तु भाष्यकृता स्वयमेव व्याख्यातौ । संवेग्यवैराग्ये (ग्यार्थ) च भावयेदित्येतावदनेन भाष्येण विधीयते । तत्र जगत्स्वभाव इत्यादि । तत्रेति जगत्कायस्वभावयोर्जगत्स्वभावस्तावदुच्यते । जगत् जीवाजीवद्रव्याणि तत्स्वभावाः - परिणामाः तेषामेव जगच्छब्दवाच्यानां द्रव्याणां - द्रव्यपुद्गलादीनां अनाद्यादिमत्परिणामयुक्ता इति । कश्चिदनाद्यः परिणामो जीवस्यासंख्येयप्रदेशवत्वचेतनावस्वज्ञानवत्त्वादिः, कश्चिदादिमान् देवतादिः । पुद्गलद्रव्यस्यापि मूर्तिमत्त्वरूपादिमत्वादिरनादिः, आदिमान् घटपटादिलक्षणः । धर्माधर्म योर्लोकाकाशव्यापित्वादिरनादिः आदिमान् गतिस्थितिपरिणतद्रव्यजनितः । लोकाकाशस्यामृर्तत्वासंख्ये यप्रदेशवच्चादिरनादिः, आदिमानवगाहकद्रव्यापेक्षः । एभिर्युक्ताः प्रादुर्भावादयो जगत्स्वभावाः । अनाद्यादिमत्परिणा १ 'शेषोपायो' इति प्रारम्भकः 'क्रियाविशेषस्तस्य' इत्यन्तकः क ख पाठः तु प्रक्षिप्त इति स्पष्टम् । Page #163 -------------------------------------------------------------------------- ________________ सूत्र ७] . स्वोपनभाष्य-टीकालङ्कृतम् मग्रहणेन प्रादुर्भावादयो विशेष्यन्ते । अनादिना परिणामेन विशिष्टो यः प्रादुर्भावः आत्मलाभो वस्तुनस्तथा सन्निवेशः, आदिमत्परिणामविशिष्टश्च प्रादुर्भावः पर्यायान्तरोत्पाद इति । तिरोभावस्तु सन्तानरूपेणावस्थितो वैससिको विनाश एवादिलक्षणः, स्थितिधौव्यमनादिपरिणामः । अन्यता सर्वद्रव्याणां परस्परं भेदपरिणामोऽनादिः, अनुग्रहः परस्परोपकारादिलक्षणो जीवानां, विनाशस्तु प्रायोगिक आदिमान् परिणामः । एवमेष जगस्वभावः पुनः पुनरालोच्यमानः संवेगाय सम्पद्यते । कथं पुनर्जगत्स्वभावचिन्ता संवेगानुगुणेति ?। उच्यते-जगत्स्वभावं चेतनाचेतनत्वेन विभज्य चेतनानां सदसचेष्टितफलं विभज्यते, तत्सुपरिनिश्चितमतिरहिंसादिचेष्टितानामिहपरलोकोत्पन्नैकान्तहितानुष्ठायिनां तत्फलावाप्तिं च मनुजसुरनारकेषु तिर्यक्षु च यथावद् विचिन्त्य सारासारतया मुक्तिमार्गप्रवणो भवति । अज्ञानहिंसादिचेष्टितानां च संसारानन्तफलदोषदेर्शनात् तदुच्छेदार्थमहर्निशं संवेगमेव भावयति । अचेतनानामपि नित्यानित्यमूर्तामूर्तस्पर्शगन्धरूपशब्दसंस्थानादिपरिणामशुभाशुभकल्पनानामनायसन्तानैकस्वाभाव्यमनुपश्यन्नरक्तमूढद्विष्टो जगदन्यायन्यायचेष्टितानि भीतिमन्त्यभयभू. तानि च भावयन् संवेगभार भवतीति ।। कायस्वभाव इत्यादि । कायस्वभावो जन्मप्रभृत्यनित्यता-विनश्वरत्वं बालकुमारयौवनमध्यमस्थविरावस्थाः पूर्वपूर्वावस्थोपमर्दैनोत्तरोत्तरावस्थावरूपं प्रतिलभन्ते, अतः परिणामानित्यतां शरीरस्य भावयेद् यावदायुषः परिसमाप्तिः । ततः क्रोधेनाग्निना वा सारमेयशकुन्तसम्पातेन वा वातातपशोषणेन वा विघटितः शरीराकारपरिणतपुद्गलप्रबन्धः सद्यो द्वयणुकादिस्कन्धभेदेन परमाणुपर्यवसानेन विभक्तोऽनित्य इति व्यपदिश्यते। सुचिरमपि चैष लालितः पालितः कुङ्कुमागुरुकर्पूरकस्तूरिकानुलेपनादिमृष्टान्नपानवसनाच्छादनादिना चाकाण्ड एव ध्वंसते । भावयतश्चैवं शरीरे निर्ममता भवति । ततश्च . . . संवेगवैराग्ये इति । अपरः कायस्वभावाद् दुःखहेतुत्वं बाधालक्षणं दुःखम् । सा च बाधा : शरीरस्वान्ताश्रया । ततश्च यावच्छरीरं तावदपि दुःखोपभोगस्तदाश्रयो न व्यवच्छिद्यते । पुद्गलात्मप्रदेशानामन्योन्यानुगतौ क्षीरवारिणोरिवाविभागे सति आत्मनः पुद्गलनिमित्तो दुःखानुभवः । ततश्च दुःखहेतुतां भावयन्नात्यन्तिकोच्छेदायास्य दग्धशरीरकस्यायतते । तथाऽन्या निःसारता कायस्वभावः त्वग्मांसादिपटलभेदेनोद्वेष्टयमानेऽप्यमुष्मिन् शरीरके रम्भागर्भ इव मेदोऽस्थिपञ्जरान्त्रजललसिकामूत्रशकृत्कफपित्तमज्जादिसञ्चये न काचित् सारमात्रोपलभ्यते प्रधानतासारकनकरत्नादिवत् तदभावादयं निःसारो लेभेऽणुकाष्ठवत् कायकलिरकालभङ्गुर इत्येवं भावयतः शरीरेऽभिषङ्गो न भवतीति । तथाऽशुचित्वं कायस्वभावः । अशुचित्वं लोकप्रतीतं, तच्च काय एव भूयसा दृश्यते, गर्भव्युत्क्रान्तिमानुपशरीरस्य तावन्मौलं कारणमसृग्रेतसी । ततस्तयोरेव कललाबुदमांसपेश्यादिपरिणामः १ 'पुनर्जीवस्वभाव' इति क-पाठः । २ 'दर्शी तदु' इति ङ-पाठः । ३ 'चोपलालितः' इति ग-पावः । Page #164 -------------------------------------------------------------------------- ________________ ६२ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ कालान्तरेण शिरःपाण्याद्यवयवाभिव्यक्तिर्जनन्यभ्यवहृताहारनिस्यन्दप्रवाहपूरितरसहरणीकुल्यया परिप्रापिताशेषरसास्वादध्मायमानपोषः पुरीषमध्यासीनः पूर्णावयवः परिपाकवशान्मायोनिविवरनिःसृतः स्तन्यपीठिकाहारासेवनोपचीयमानरुधिरमांसकीकसपुरीषप्रस्रवणसंघातः पश्चादागन्तुकशल्यशलाकाग्रभिन्नः श्लेष्मादिधातुप्रकोपोद्भूतश्वयथुः गण्डादिसंस्पर्शाद् वा क्षरदसृग्रलवलसिकापूयपटलप्रायपरिणामः सर्वावस्थास्वशुचिरेव काय इत्येवं भावयेत् ॥ एवं च भावयतः संवेगो वैराग्यं च भवतीति संवेगवैराग्यस्वरूपकथनायाह-तत्र संवेगो नामेत्यादि । तत्रेति तयोः संवेगवैराग्ययोः संवेगस्तावदित्थंलक्षणः । नामशब्दो वाक्यालङ्कारार्थम् । भीरु-भीतिशीलः संसारो-नारकतियङ्मनुष्यामरभवप्रपश्चः सेकलदुःखमूलः संसारादू भीरुः संसारभीरुस्तद्भावः संसारभीरुत्वम् । उद्विजते हि प्रेक्षापूर्वकारी दुःखात् । न जातुचित् प्रवणो भवति । आरम्भाः सूनास्थानानि प्राण्युपघातकराणि व्यापादनसङ्कल्पपरितापजननप्राणापहारलक्षणाः सर्व एवारम्भाः, चेतनाचेतनवस्तुस्पर्शिनो मूर्छाविशेषाः परिग्रहाः । तेष्वारम्भपरिग्रहेषु दोषदर्शनादरतिः ऐहिकामुष्मिकप्रत्यवायदोषाः तदर्शनात् तदुपलब्धेदुःखमुद्वेगोप्रीतिः-अरतिः तद्वतश्च धर्मे बहुमानो धार्मिकेषु च धर्मः क्षमादिदशलक्षणस्तदासे विनो धार्मिकास्तेषु बहुमानो धर्मे च । चकारः समुच्चयार्थः। .. बहुमानशब्दार्थनिरूपणायाह- भा०-धर्मश्रवणे धार्मिकदर्शने च मनःप्रसाद उत्तरोत्तरगुणाप्रतिपत्तौ च श्रद्धेति ॥ टी०-धर्मश्रवण इत्यादि। प्राक् तावद्धर्मजिज्ञासा ततस्तदभिज्ञप्रच्छेनं पश्चाच्छ्वणम्-आदरेणाकर्णनं ततः सरणानुष्ठाने एष खलु धर्मविषयो बहुमानः। आदरः-चित्तप्रसादः । धार्मिकदर्शने चेति । धार्मिकाः-सम्यक्त्वज्ञानक्रियानुष्ठायिनः साधवोऽगारिणश्च तद्दर्शने च बहुमानः-चित्तप्रमोदपूर्वकोऽभ्युत्थानवन्दनासनदानभक्तपानवस्त्रपात्रोपकरणप्रदानानुव्रजनलक्षणो भक्तिविशेषश्चेतःप्रसादः संवेगस्याभिव्यञ्जकः, उत्तरोत्तरगुणप्रतिपत्तौ च श्रद्धेति । संवेगमूलगुणास्तावत् सम्यक्त्वादयोऽजगारागारिणोरवश्यंतया सन्ति तेषु सत्सुमौलेषु गुणेषत्तरोत्तरा ये गुणाः प्रकारवत्तया क्रमेणास्थिताः पिण्डोपधिशय्याविशुद्धिलक्षणाः समितिभावनातपःप्रतिमाभिग्रहादयस्तेषूत्तरोत्तरेषु स्वशक्त्यपेक्षा प्रतिपत्तिरभ्युपगमोऽनुष्ठानं तद्विषया श्रद्धाभिलाष इच्छेत्यनर्थान्तरम् । एवं तावत्संवेगः॥ १ पीठका' इति ग-पाठः । २ — साकल्यदुःख ' इति ग-पाठः । ३ 'प्रश्न' इति ग-पाठः । ४ ' वच्छिन्नाः' इति ङ-पाठः। Page #165 -------------------------------------------------------------------------- ________________ सूत्रं ८] . स्त्रोपज्ञभाष्य-टीकालङ्कृतम् भा०-वैराग्यं नाम शरीरभोगसंसारनिर्वेदोपशान्तस्य बाह्याभ्यन्तरेषूपधिष्वनभिष्वङ्ग इति ॥७॥ ___टी-वैराग्यं नामेत्यादि । विरागभावो वैराग्यम् । नामेत्यलङ्कारार्थम् । शरीरस्य भोगोऽभ्यञ्जनोद्वर्तनस्नानाङ्गरागधूपपुष्पमाल्यालङ्कारविचित्रनिवसनेष्टाहारादिलक्षणः । संसारश्चातुर्गतिकस्ताभ्यां शरीरभोगसंसाराभ्यां निर्वेदो-निर्विण्णता शरीरभोगसंसारविषयवैमुख्यमुद्वेगस्तस्मानिर्वेदाल्लब्धोपशमस्य-प्रतनुकषायस्य बहिर्भवो बाह्यः वास्तुक्षेत्रादिदेशविधः पञ्चमवते वक्ष्यमाणो रागद्वेषादिराभ्यन्तरश्चतुर्दशभेदस्तत्रैव वक्ष्यते । तेषूपधि वनभिष्वङ्गो मूर्छा लोभो गायं तदाकारः परिणाम आत्मनः । नाभिष्वङ्गः-अनभिष्वङ्गः निरपेक्षता तेषु गाय॑मिति ॥७॥ भा०-अत्राह-उक्तं भवता (अ०७, सू० १)-हिंसादिभ्यो विरतितमिति। तत्र का हिंसा नामति । अत्रोच्यते । टी०-अत्राहेत्यादिना सम्बन्धमाचष्टे । अनवधारितहिंसादिलक्षणस्य निवृत्तिव्रतमित्यभिहितं भवताऽध्यायादौ, तत्र नावगच्छामः किंलक्षणा हिंसादयो येभ्यो विरतिव्रतमित्यजानानस्य प्रश्नः-तत्र काहिंसा नामेति । नहि लक्ष्यमुपरतलक्षणव्यापारमभिधित्सितस्यार्थस्य जातुचिदामोदायेति । तत्र-तेषु पञ्चसु हिंसादिषु का हिंसा किंलक्षणेति हिंसैव तावत् पृच्छयते। तल्लक्षणवैपरीत्यात्त अहिंसा सुज्ञानैव । न च भिन्नजातीयानां पदार्थानां युगपल्लक्षणमभिधातुं शक्यम् । अतः क्रमेण निर्देशे सति हिंसामेव तावद् वाचकमुख्यो निरूपयितुमाह-अत्रोच्यत इति । अत्र-हिंसालक्षणप्रश्ने भण्यते तल्लक्षणम् सूत्रम्-प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ॥ ७-८॥ टी०-प्रमाद्यतीति प्रमत्तः कषायविकथेन्द्रियनिद्रासवैनिमित्तभूतैः । तत्र कषायाः पोडशानन्तानुबन्धादिभेदास्तत्परिणत आत्मा प्रमत्तः । इन्द्रियाणि स्पर्शनादीनि तद्वारको रागद्वेषौ । समासादिततत्परिणतिरात्मा प्रमत्तः । स्पर्शनादिनिमित्तभेदात् कषाया एव प्रमादहेतुत्वेनोपन्यस्ताः। प्रमादश्चात्मनः परिणामः कषायादिनिमित्तः, दर्शनावरणकर्मोदयात् स्वापो निद्रा पञ्चप्रकारा तत्परिणामाच्च पीनहृत्पूरपित्तोदयाकुलितान्तःकरणःपुरुषवदन्धो मूढः करचरणविक्षेपशरीरपर्यवसानक्रियाः कुर्वन् प्रमत्तः (आसवो)मद्यं मधुवारशीधुमदिरादि तदभ्यवहारे सत्यागतमूर्छ इव विहलतामुपेतःप्रमत्तोऽभिधीयते। विकथा स्त्रीभक्तजनपदराजवृत्तान्तप्रतिबद्धा। रागद्वेषाविष्टचेताः स्यादिविकथापरिणतः प्रमत्तस्य योगः। कर्तरि षष्ठी। योगपरि १' परितः ' इति पाठः। Page #166 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ णाम विशिनष्टि-योगी-व्यापारश्चेष्टा, 'प्रमत्तस्यात्मनश्चेष्टेत्यर्थः । प्रमत्तयोगादिति पञ्चमी तृतीयार्थे द्रष्टव्या। प्रमत्तव्यापारेण यत प्राणव्यपरोपणं । अथवा पञ्चमीविधाने "ल्यब्लोपे कर्मण्युपसंख्यानं " प्रासादमारुह्य प्रेक्षते प्रासादात् प्रेक्षत इति । एवं प्रमत्तयोगं प्राप्य प्राणव्य परोपणं कुर्वन् आत्मा हिंसां निवर्तयति । प्रमत्तयोगात् प्राणव्यपरोपणमा पञ्चमीविभ- - तेर्विचारः म स्मैव हिंसां निवर्तत इत्यर्थः । अथवा अधिकरणे चोपसंख्यानम् । आसने " उपविश्य प्रेक्षते आसनात् प्रेक्षते, एवं प्रमत्तं प्रमादः तत्र प्रमादे स्थित्वा प्राणव्यपरोपणमाचरन्नात्मा हिंसा निवर्तयतीति पञ्चमी प्रयुज्यते 'गत्यर्थाकर्मक०' (पा०अ० ३,पा०४,सू०७२) इत्यत्र 'भावकर्मणोः' (पा० अ० १, पा० ३, सू० १३) इत्यनुवर्तते तत्र भावे क्तप्रत्ययः। प्रमत्तं प्रमादस्तेन च प्रमादेन योगः सम्बन्धस्तदाकारपरिणतिरात्मनः । ततश्च गुणहेतावस्त्रीलिङ्गे विभाषया पश्चमीविभक्तिर्भवति जाड्याद् बद्ध इति यथा, एवं प्रमत्तयोगात्प्रमादसम्बन्धात् प्राणव्यपरोपणमिति । प्राणाः पञ्चेन्द्रियाणि आयुष्कर्म कायवाङ्मनः प्राणापानौ चेति दशधा द्रव्यपरिणामलक्षणाः पृथिव्यादिकायेषु यथासम्भवमवस्थितास्तेषां व्यपरोपणम्-अपनयनम्-आत्मनः पृथक्करणम् । यया वा आत्मपरिणतिक्रियया तव्यपरोपणं निष्पद्यते सा क्रिया कर्तृसमवायिनी हिंसेत्युच्यते। एनमेव च सूत्रार्थ भाष्येण स्पष्टयन्नाह भा०--प्रमत्तो यः कायवाङ्मनोयोगैः प्राणव्यपरोपणं करोति सा हिंसा । हिंसा मारणं प्राणातिपातः प्राणवधः देहान्तरसंक्रामणं प्राणव्यपरोपणमित्यनर्थान्तरम् ॥ ८॥ टी०-प्रमत्तो य इत्यादिना । प्रमत्त इति प्रमत्त एव हिंसको नाप्रमत्त इति प्रतिपादयति । प्रमत्तो ह्याप्तप्रणीतागमनिरपेक्षो दूरोत्सारितपारमर्षसूत्रोद्देशः स्वच्छन्दप्रभावितकायादिवृत्तिरज्ञानबहुलः प्राणिप्राणापहारमवश्यंतया करोति । द्रव्यभावभेदद्वयानुपातिनी च हिंसा । तत्र कदाचिद् द्रव्यतः प्राणातिपातः न भावतः, स्वपरिणामनिमित्ते च हिंसाहिंसे, परमार्थतः परिणामो मलीमसोऽवदातश्च । परस्तु कञ्चिनिमित्तमाश्रित्य कारणीभवति हिंसायाः। स च द्रव्यतो व्यापन्नो न व्यापन्न इति नातीवोपयोगिनी चिन्ता । तत्र यदा ... ज्ञानवानभ्युपेतजीवस्वतत्त्वः श्राद्धः कर्मक्षपणायैव चरणसम्पदा प्रवृत्तः काश्चि याता द्धा क्रियामधितिष्ठन् प्रवचनमातृभिरनुगृहीतः पादन्यासमार्गावलोकित. पिपीलिकादिसत्त्वः समुत्क्षिप्तं चरणमाक्षेप्तुमसमर्थः पिपीलिकादेरुपरि पादं न्यस्यति उत्क्रान्तप्राणश्च प्राणी भवति तदास्य द्रव्यप्राणव्यपरोपणमात्रादत्यन्तशुद्धाशयस्य वाक्यपरिजिहीर्षाविमलचेतसो नास्ति हिंसकत्वम् । कदाचिद् भावतः प्राणातिपातः, न द्रव्यतः । कषायादिप्रमादवशवर्तिनः खलु मृगयोराकृष्टकठिनकोदण्डस्य शरगोचरवर्तिनमुद्दिश्यैणकं विसर्जितशिलीमुखस्य १'योब्लोपे कर्मण्यधिकरणे च ' इति कात्यायनवार्तिके (१४७४-१४७५)। Page #167 -------------------------------------------------------------------------- ________________ न्तरम् सूत्रं ८] स्वोपज्ञभाष्य टीकालङ्कृतम् शरपातस्थानादपस्ते सारङ्गे चेतसोऽशुद्धत्वादकृतेऽपि प्राणापहारे द्रव्यतोऽअध्वस्तेष्वपि प्राणिषु भावहिंसा भवत्येव हिंसा, हिंसारूपेण परिणतत्वात् काण्डक्षेपिणः, स्वकृतदृढायुष्यकर्मशेषाद " पसृतो मृगः पुरुषाकाराच्च, चेतस्तु हन्तुरतिक्लिष्टमेवातो व्यापादकम् । तथा तस्यानवदातभावस्य जिघांसोरुत्क्रान्तजन्तुप्राणकलापस्य भावतो द्रव्यतश्च हिंसेत्येवमुदिते विकल्पत्रये प्रमत्तयोगत्वं, द्वितीयतृतीयविकल्पयोः, अतस्तयोरेव हिंसकत्वं, न प्रथमस्येति । अपरे तु प्रमादमष्टविधं वर्णयन्ति "अज्ञानं संशयश्चैव, मिथ्याज्ञानं तथैव च।। रागो द्वेषोऽनवस्थानं, स्मृतेधर्मेष्वनादरः॥१॥"-अनु० - अपरे तु ब्रुवते—“अप्रयत्नासमितः प्रमत्तः।" प्रयत्नो द्विविधः-जीवाजीवपदार्थ - परिज्ञानमीर्यादिसमितिपञ्चकं चेति । एतद्विरहितः प्रमत्त उच्यते । प्रमत्तस्य लक्षणा- सूत्रकारेण प्रमत्तयोगादित्येतदभिदधता सर्वमेवैतत् प्रमत्तलक्षणं सम ग्राहीति । स्यादेतत् , अस्तु तृतीयविकल्पे प्राणातिपातः सम्पूर्णलक्षणत्वात् । मार्यमाणः प्राणी यदि भवति, हन्तुश्च प्राणीति यदि विज्ञानमुपजातं, हन्मीति च यदि वधकचित्तोत्पादः, यदि च व्यापादितः स्यात् , सर्वे चैतदुपपन्नं तृतीये । द्वितीयविकल्पे तु नास्त्येतत् समस्तम् , अतः कथं तत्र हिंसकत्वम् । एतदेव च प्राणातिपातलक्षणम् । अपरं स्पष्टतरं प्रपश्चितम् "प्राणातिपातः सश्चिन्त्य, परस्याप्रान्तमारणं " इति ॥ द्विविधं मारणं सश्चिन्त्यासश्चिन्त्य च । सञ्चिन्त्यापि द्विविधं भ्रान्तस्याभ्रान्तस्य च । अभ्रान्तस्यापि द्विविधं आत्मनः परस्य चेति । अतो विशेषणत्रयमुपादीयते । एतदुक्तं भवतियदि मारयिष्याम्येनमिति संज्ञाय परं मारयति तमेव मारयति नान्यं भ्रमित्वा । इयता प्राणातिपातो भवति । यस्तर्हि संशयितो मारयति प्राणिनं प्राणी स चान्यो वेति, सोऽप्यवश्यमेव निश्चलं लब्ध्वा तत्र प्रहरति योऽस्तु सोऽस्त्विति कृतमेवानेन त्यागचित्तं न भवतीति । ततश्च असश्चिन्त्य यो वधः क्रियते भ्रान्तेन वा आत्मनो वा स न प्राणातिपातः । प्राणश्च वायुः, कायचित्तसंमिश्रितः प्रवर्तते चित्तप्रतिबद्धवृत्तित्वात् तममारणे बौद्धीयः तिपातयति-विनाशयति जातस्य स्वरससनिरोधादनागतस्योत्पत्तिं प्रतिपूर्वपक्षः बध्नातीति । जीवितेन्द्रियं वा प्राणाः । कायस्यैव च सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते, न त्वन्यस्यात्मनोऽभावात् । न ह्यात्मनः किञ्चित् प्रतिपादक प्रमाणमस्तीति । अन्यस्त्वाह १ 'तथाऽन्यस्या-' इति ङ-पाठः। २. अपरेण ' इति -पाठः। ३ 'यदा' इति हु-पाठः । Page #168 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ७ आयुष्माथ विज्ञानं, यदा कार्य ( याद् १ ) व्रजन्त्यमी । अपविद्धस्तदा शेते, यथा काष्ठमचेतनम् ॥ १ ॥ " - अनु० इति । आर्हताः पुनरबुद्धिपूर्वकमसञ्चिन्त्यापि कृतं प्राणातिपातं प्रतिजानते । अबुद्धिपूर्वादपि प्राणवधात् कर्तुरधर्मो यथाऽनिस्पर्शाद् दाह इति । तेषां चैवमभ्युपयतां परदारदर्शन स्पर्शने च कामिन इव साधोरवद्यप्रसङ्गः साधुशिरोलुश्चने, कष्टतपोदेशने, च शास्तुः क्रुद्धस्येवाधर्मप्रसङ्गः । विवृचिकामरणे वाऽनदायिनः प्राणवधः, मातृगर्भस्थयोश्चान्योऽन्यदुःखनिमित्तत्वात् पापयोगः, वध्यस्यापि च वधक्रियासम्बन्धादग्निना स्वाश्रयदाहवदधर्मप्रसङ्गः । परेण च कारयतो नाधर्मप्रसङ्गः । न ह्यग्निमन्येन स्पर्शयन् प्रयोजयिता दह्यते । अचेतनानां च काष्ठेष्टकादीनां गृहपाते प्राणिवधात् पापप्रसङ्गः । न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरित्येवमनेकदोषसम्भवानाबुद्धिपूर्वकं प्राणातिपातावद्यमस्तीति ॥ अत्रोच्यते जैनै: - प्राणाहिंसालक्षणे तिपाताद्यवद्येन प्रमत्त एव युज्यते । प्रमत्तश्च नियमेन रागद्वेषबौद्ध मतखण्डनम् मोहवृत्तिः । प्रमादपञ्चके च कषायप्रमादस्य प्राधान्यम् । कषायग्रहणेन मोहनीयकर्माशो मिथ्यादर्शनमपि संशयिताभिग्रहितादिभेदं पिशुनितं, रागद्वेषौ च विकथेन्द्रियासवप्रमादेष्वप्यन्वयिनौ । निद्राप्रमादः पञ्चविधोऽपि दर्शनावरणकर्मोदयादज्ञानस्वभावः, तदाकुलितचित्तो मूढ इत्युच्यते । रागद्वेषमोहाचात्मनः परिणाम विशेषाः प्राणातिपाताद्यवद्य हेतवः सर्वैर्मोक्षवादिभिरविगानेनाभ्युपेयन्ते । सिद्धान्त विहितविधिना च परित्यागाकारणं शरीरादेर्ममत्वी कृतस्याविरतिः, अनिवृत्तिरात्मनः परिणतिविशेषः । साऽपि प्राणातिपातावद्यहेतुतया निर्दिष्टा भगवता भगवत्यादिषु । अतीतकालपरिमुक्तानि हि शरीरादीनि पुद्गलरूपत्वात् समासादितपरिणामान्तराणि तदवस्थानि वा यावदपि योगकरणक्रमेण त्यज्यन्ते भावतस्तावदपि भल्लितोमरकर्णिकाधनुर्जी वास्नायुशरवाजकी च कशलाकाद्याकारेण परिणतानि प्राणिनां परितापमवद्रावणं वा विदधति सन्ति पूर्वकस्य कर्तुवद्येन योगमापादयन्ति । प्रतीतं चैतल्लोके - यो यस्य परिग्रहे वर्तमानः परमाक्रोशति हन्ति व्यापादयति वा तत्र परिग्रहीतुर्दोषस्तमपकारिणमपरित्यजतः । न चानयैव युक्त्याऽवद्यक्षयहेतवः शरीरादिपुद्गलाः पुण्यहेतवो वा पूर्वकस्य कर्तुः पात्रची वरदण्डक प्रतिश्रयाहारपरिणत्या तपस्विनामुपकारकत्वात् प्रसज्यन्ते, नैतदेवमवद्यमविरतिहेतुकम् । निर्जरा तु विरतिहेतुकैव । पुण्यं च विरतिहेतुकमेव भूयसा । नहि पापास्त्रवादनिवृत्तः पुण्येन कर्मनिर्जरणेन वा युज्यत इति । एषाऽप्यविरतिर्मोहमने कभेदमजहती प्रमादमेवास्कन्दति ॥ ६६ 44 प्रमत्तयोगाच्च प्राणातिपाताद्यवद्यमिति व्यवस्थिते यदुच्यते परेण - असश्चिन्त्य वा भ्रान्त्या वा मरणं नावद्यहेतुकमिति, अत्र प्रतिविधीयते - असश्चिन्त्य कुर्वतो यद्यवद्यासम्भवस्ततो मिथ्याटेरभावः सुगत शिष्याणाम् । यस्मान्न कश्चिन्मिथ्या प्रतिपद्यते प्रेक्षापूर्व कारी मिथ्येति १ ' दमेः स्वा०' इति ग-पाठः । Page #169 -------------------------------------------------------------------------- ________________ सत्र ८] • स्वोपज्ञमाष्य टीकालङ्कृतम् सश्चिन्त्य । अथैवं मन्येथास्तेषामवद्येन योगो मिथ्याभिनिवेशात् समस्ति, एवं तर्हि रज्जुबुद्धथा दन्दशूकं कल्पयतः कथं न हिंसा ?, अथोत्तरकालभाविनी प्राप्ततत्त्वज्ञानस्य संचेतना स्यान्मिथ्यादर्शनमेतत् तदिति, तुल्यमेव तत्सर्पच्छेदेऽपीति । अथ संशयहेतुत्वान्मिथ्यादर्शनमवद्यकारणं तर्हि निश्चितधियः सांख्यादेरिदमेव तत्त्वमिति नावा स्यात् । संसारमोचकगेलकतेकयाज्ञिकप्रभृतीनां च प्राणिवधकारिणां धर्म इत्येवं संचेतयतामधर्मोऽयमित्येवं वा संचेतयतां नावचं स्यात् , अन्याभिसन्धित्वात् । अथैवं मन्येथाः-संचेतयन्त्येव ते प्राणिनो वयं हन्म इति, सत्यमेव तत् , किन्तु नैवं चित्तोत्पादो हन्यमानेष्वधर्मो भवतीति । संविद्रते च स्फुटमेवं सौगताः-प्रमादारम्भयोरवश्यंभावी प्राणवध इति । तथा मुद्धस्य ये शोणितमाकर्षयन्ति वपुषः सुगतोऽयमित्येवं विज्ञाय तेषामवीचिनरकगतिकारणमानन्तर्यकमबुद्धेरबुद्धित्वादेव नस्यात, इष्यते चानन्तर्यक, अथ बुद्धोऽयमित्येवंविधबुद्धेरभावेऽपि संशयितस्याश्रद्धतश्चासंचे. तयतो भवेदानन्तर्यकम्, एवं सति मायासूनवीयानामप्यवद्येन योगः स्यात् । यतस्तेऽ'विदंस्माहतामवनिदहनपवनजलवनस्पतयः प्राणिनः । अथैवमारेकया बुद्धोऽयमिति संज्ञानमात्रेण सं(सां?)ख्यादिरपि चिन्तयत्येव । एवं तर्हि संज्ञामात्रेण सञ्चेतयतः कल्पाकारमपि शुद्धनामानं घ्नत आनन्तर्यकं स्यात् । तथा मातापित्रद्वधस्तूपभेदानन्तर्येष्वपि योज्यम् । बालस्य किल पांसूनेव चेतयतोऽनमित्येवं वा चेतयतो बुद्धाय भिक्षादानोद्यतस्य पशुपुष्टी राज्यं फलत इति सुगतशासनविदा प्रतीतमेव । तदेवमसंचेतितवधो भ्रान्तिवधश्च प्राणातिपातायहेतुतया ग्राह्यौ । अन्यथा बहु त्रुट्यति बुद्धभाषितमिति । तथाऽऽत्मवधोऽपि जैनानामवद्यहेतुरेव विहितमरणोपायाहते शस्त्रोल्लम्बनानिजलप्रवेशादिभिः । तस्मादात्मनोऽप्यविधिवधोऽवद्यहेतुरिति यत्किञ्चित् परग्रहणमपीति । एवं सति कचित् कचिद् भावत एव प्राणातिपाताधवद्यमप्रतिष्ठाननरकगामि । तन्दुलमत्स्यस्येव । कचिद् द्रव्यभावाभ्यां प्राणातिपातावद्यं हिंसा मारकस्येवेति । प्रमादश्च द्वयोरपि विकल्पयोरन्वेत्यज्ञानादिलक्षणस्ततश्च प्रमत्तव्यापारेण परदारदर्शने वा भवत्येवावद्यम् अप्रमत्तस्य तु आगमानुसारिणो न भवति । यत आगमः " हत्थपायपलिच्छिन्नं, कण्णनासविकप्पितं ।। अवि वाससतं णारि, दूरतो परिवज्जए ॥१॥-अनु० चिंत्तभित्तिं ण णिज्झाए, णारी वा सुअलंकिदं । भक्खरंपिव दळूणं, दिहिं पडिसमाहरे॥२॥"-अनु० -दशवैकालिके (अ०८, उ०२, सू० ५५, ५४) १ 'गलाकर्तयाज्ञिक०' इति ग-पाठः। २ 'गमन' इति ङ-पाठः । ३ 'विदन्स्यार्हता' इति ख-पाठः । ४ छाया प्रतिच्छिन्नहस्तपादां विकल्पितकर्णनासिकाम् । अपि वर्षशतिकां नारी दूरतः परिवर्जयेत् ॥१॥ चित्रभित्तिं न निरीक्षेत नारी वा स्वलकृताम् । भास्करमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत् ॥ २॥ Page #170 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ तस्मादेनःपदमेतत् वसुबन्धा(?)रामिषगृद्धस्य गृद्रस्येवाप्रेक्ष्यकारिणः । अयं पुनरप्रसङ्ग एव मूढेनोपन्यस्तः-शिरोलुश्चनाद्युपदेशे शास्तुः क्रुद्धस्येवाधर्मप्रसङ्ग इति, यतस्तत्राज्ञानादिप्रमादासंभवोऽत्यन्तमेव शासितरि ध्वस्तरागद्वेषमोहेनापि भगवता मुमुक्षूणां कर्मनिर्जरोपायत्वेन तपो देशितं, कुतोऽवद्यप्राप्तिरप्रमत्तस्येति । अन्यदापि श्रद्धाशक्यादिगुणसमन्वितोप्रमत्तो गुणवते पात्राय ददाति न्याय्यं, साधुदेशेनाकृताकारिताननुमतं गृहितोऽप्यागमानुवृत्या गृह्णाति, कुतस्तत्रावयेन योगः?, अन्नदायिनो दानकाल एव च कर्मनिर्जरणादिफलाभिनिवृत्तः । विस्चिका तु सुतरामविहिताचारपरिमितादिभोजिनोऽस्य कृतकर्मविपाक एवासाविति, नास्त्यणीयानपि दातुरप्रमत्तत्वाद् दोषः। अज्ञानं विसूचिकायाः प्रमाद इति चेद दातुस्तत्र स्वान्नस्य दानकाल एव त्यक्तत्वात, परगृहीतेन हि परव्यापत्तिः प्रमत्तस्य दोषवतीति । यच्चावाचि-मातुगर्भो दुःखहेतुर्मातापि गर्भस्य दुःखनिमित्तमित्युभयोःखहेतुत्वादवधेन योग इति, न, तदभिमतमेव जैनानां, तयोः प्रमत्तत्वात् । न चायमेकान्तः परदुःखोत्पादादवश्यतयाऽवद्येन भवितव्यम् । अकषायस्य हि मुनेरपास्तसकलप्रमादस्य दर्शने सति प्रत्यनीकस्याशोत्पद्यते, तद्वयुत्सृष्टशरीरस्य वा व्यपगतासुनो दर्शनेन न तदुःखनिमित्तमस्यापुण्यमापतति साधोः । द्रव्यमात्रवधे चागमानुसारिणो भिषग्वरस्येव परदुःखोत्पादे सत्यपि नास्ति पापागमः, एवं परसुखोत्पादेनकान्त इत्यन्याय्यम् । स्त्रीपुंसयोः संगमापादयतः सुखोत्पादेऽप्यवद्येन योगः। कचित् परसुखोत्पादे पुण्यलेशनिर्जरा वा । विहितानुष्ठायिनः साधोः क्षुत्पिपासातस्याधाकमौदिदानेन एषणाविशुद्धेन प्रासुकानपानदानेन वेति। यच्चोक्तमग्निदृष्टान्तसामोद् वध्योऽपि अवद्येन, वधक्रियासम्बन्धाद्धन्तृवत् । यथा ह्यग्निः पूर्व खाश्रयं दहतीन्धनादिकं, एवं वधक्रिया वध्यसम्बन्धिनी प्राक् तावद् वध्यमेवावधन योजयति " कर्मस्था च भिदेः क्रिये" ति वचनात् , यथा भिनत्ति कुसूलं देवदत्त इत्येवं हन्ति प्राणिनमिति तदेतदसदित्यनया क्रियया कसमवायिन्या कुमूलविदारणमुत्पाद्यते सा तु भिदिक्रिया विवक्षिता । तथा च यया कर्तृगतया हननक्रियया प्राणवियोजनं कर्मस्थं क्रियते सा विवक्षिता । ज्वलनोऽप्येतावता दृष्टान्तीकृतोऽप्रतिबद्धदहनस्वभावः स्पृश्यमानो बुद्धिपूर्वकमन्यथा वा दहत्येव । एवं प्राणातिपातोऽपि हि प्रमत्तेन प्रयत्नरहितेन क्रियमाणः कर्तारमवश्यंतयाऽवद्येन योजयत्येवेति दृष्टान्तार्थः । अबुद्धिपूर्वकता च प्रमत्तता । तत्र कः प्रसङ्गो वध्यस्याधर्मेण ? । वधकसमवायिनी च हननक्रिया कर्तृफलदायिन्येव । प्रमत्तस्याध्यवसायो बन्धहेतुः। न च वध्यस्यात्महनने प्रमत्तताध्यवसायः, दृष्टान्तधर्मी चानेकधर्मा, तत्र कश्चिदेव धर्ममाश्रित्य दृष्टान्त उपन्यस्यते । अथ समस्तधर्मविवक्षया दृष्टान्तोपादानं ततो न कश्चिदिष्टार्थसाधनं स्याद् दृष्टान्तः। विकल्पसमाधेयं, जातिरुपन्यस्ता वसबन्धु(१)वधेयेन, स्वाश्रयदाहित्वमविशेषधर्मोऽस्ति । न तु वधक्रियायाः स्वाश्रयेऽवद्ययोग इष्टः, तस्मान्नाग्निदृष्टान्तात् साध्यसिद्धिरिति । एतेनैतदपि प्रत्युक्तम्-परेण १' गृहीताप्या०' इति क-ख-पाठः । Page #171 -------------------------------------------------------------------------- ________________ सूत्र ८] •स्वीपक्षमाष्य-टीकालङ्कृतम् च कारयतो नाधर्मप्रसङ्गः। न ह्यग्निमन्येन स्पर्शयन् प्रयोजयिता दह्यत इति । यदप्यमिहितम्-अचेतनानां च काष्ठादीनां गृहपाते प्राणवधात पापप्रसङ्ग इति, इष्टमेवैतत । यतो येषां जीवानां काष्ठादिशरीरं तदा वाच्युत्सृष्टं भावतस्तेषामविरतिप्रत्ययमवद्यमिष्यत एवेति न काचिद् बाधा ।। यच्चोक्तम्-न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरिति, एतदप्ययुक्तम् । अजानानस्यापि प्रमत्तस्य प्राणातिपातादवद्यमिति प्रस्तुत्याग्निरुदाहृतः । प्रयोगस्तु-अजानानस्य प्राणवधक्रियाऽवद्यहेतुः प्रमत्तव्यापारनिवृत्तत्वात् तृतीयविकल्पप्राणवधक्रियावदिति। यश्चावघहेतुर्न भवति स प्रमत्तव्यापारनिर्वृत्तोऽपि न भवति, यथा प्रथमविकल्प इति । यच्चाशंक्योक्तं-स्वरसभरेषु भावेषु क्षणिकेषु परकीयप्रयत्ननिरपेक्षेषु वायुप्राणस्योत्क्रान्ति: स्वयमेव भवति न परप्रयत्नेन विनाश्यते, वायुप्राणातिपातहेतुकत्वान्नाशस्य, किं तर्हि प्रयत्न: करोति? अनागतस्य क्षणस्योत्पत्ति प्रतिबध्नातीति। एतदप्यत्यन्तमयुक्तम् । अनागतस्त्वलब्धात्मलाभः क्षणो न तावदुत्पद्यते स चाभावस्तस्य कुतः प्रतिबन्धः १ असत्त्वरूपत्वात् शरशृङ्गस्येव । अतो नाभावः कर्तुं शक्यः। प्रतिबन्धाप्रतिबन्धौ च भावविषयौ । स्मर्तव्यं च प्राणातिपातलक्षणं खं सौगतेन-प्राणी यदि भवति प्राणिविज्ञानं चोत्पद्यते हन्तुर्ने वा भावः प्राणी न च प्राणिसंज्ञा तत्र हेतुरिति वैनसिकप्रायोगिकविनाशभेदाच न सर्व एव निष्कारणो नाशः प्रागभूतात्मलाभादकरादिवत ,हेतुमत्त्वात् , तर्हि किसलयादिवद् विनाशोऽपि विनाशवानित्यनिष्टप्रसङ्गः । यदा विनाशशब्देनावस्थान्तरपरिणतिर्वस्तुनोऽभिधीयते तदा किमनिष्टम् ? । अत्रापि पूर्वावस्थोपमर्दमात्रं विनाशशब्दवाच्यम् । एवमपि न विनाशस्य विनाशे किञ्चित् कारणमुपलभामहे । प्रष्टव्यश्च पूर्वपक्षवादी-निष्कारणो विनाशः किमसन्नुत नित्य इति । असत्त्वे विनाशस्य सर्वभावानां नित्यताप्रसङ्गः । अथ नित्यो विनाशः, कार्योत्पादाभावः, सर्वदा विनाशेन प्रतिबद्धत्वात् ॥ यच्चोक्तं-कायस्यैव सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते न त्वन्यस्यात्मनोऽभावादिति तदप्यसमीचीनम् । यत एकस्थितवस्तुनिबन्धनाः सर्वेऽप्यनुभवस्मरणप्रत्यक्षानुमानार्थाभिधानप्रत्ययव्यवहाराः, स चैकः स्थितश्वात्मा। सति तस्मिन् पुरुपार्थप्रवृत्तिप्रतिपत्तिरिति ॥ ननु चानुभवस्मरणादयः स्कन्धमात्रे विज्ञानमात्रतायां वा न विरुद्धाः । तत्र निरन्वयविनश्वरत्वात् स्कन्धानां विज्ञानस्य च सन्तानाभ्युपगमे सर्वमुपपसमिति, तत् न, परमार्थतस्तस्यासत्त्वात् । न चासत्यात्मनि तत्प्रणीतप्राणातिपातलक्षणविषयावधारणं शक्यं कर्तुम् । सश्चिन्त्य परस्थाभ्रान्तिमारणमिति भिन्नाः सञ्चेतनादिलक्षणाः मारणावसानास्तत्र कस्य प्राणातिपातः किं सञ्चेतयितुः ? अथ यस्य परविज्ञानमुभयस्याभ्रान्तिः १ अथ येन मारित इति । सर्वथा गृहीतशरणत्रया अप्यशरणा एव सौगता इत्येवं विचायेमाणं सुगतशासन निःसारत्वान्न युक्तिं क्षमत इति ॥ प्रकृतमुच्यते-व्यवस्थितमिदं प्रमत्त एव हिंसकः, नाप्रमत्त इति । सामान्येन कर्तृनिर्देशः १ चाव्युत्सृष्टं ' इति ङ-पाठः । २. हन्तुरिति '.इति ग-पाठः । , Page #172 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् .. [अध्यायः ७ यः कश्चित् प्रमत्त इति । कर्तुश्च करणान्यभिन्नानि भिन्नानि च द्विराकाराणि । तत्र योगेन्द्रियवीर्यज्ञानकरणान्यभेदेन वर्तन्ते गमने निर्वत्र्ये पादवत् , कृपाणदात्रासिधेनुकादीनि भेदेन व्यवस्थितानि। करणकारकाविनाभूता च कर्तृशक्तिरित्यभिन्नाः कायादयः कारणत्वेन निर्दिश्यन्ते, कृतद्वन्द्वाः कायादयः तेषां योगस्त एव वा योगः । यथैव ह्यात्मा कायादियांग भिर्युक्तस्तथा कायादिक्रिययाऽपीति । अतस्तद्व्यापारोऽपि योगः। युज्यतेऽसा वाऽऽत्मनेतियोगः सप्तचतुश्चतुर्भेदः दुर्बलवृद्धयष्टिकल्पः कर्तुरात्मनः, तदाश्रयश्च वीर्यान्तरायक्षयोपशमजनितो वीर्यपरिणामः, योगः कायादिचेष्टा । यथाऽऽह___“जोगो विरियं थामो, उच्छाह परक्कमो तहा चेहा। सत्ती सामत्थं चिय, जोगस्स हवन्ति पज्जाया ॥ १॥"-आर्या तथा अपर आह "मनसा वाचा काये-न वाऽपि युक्तस्य वीर्यपरिणामः । जीवप्रयोगजनितः, स योगसंज्ञो जिनदृष्टः ॥१॥"-आर्या कायः-शरीरं औदारिकादिभेदपुद्गलजालात्मप्रयोगनिवृत्तं प्रधानातिशयोपकारितया साधकतमत्वात् करणम् , एतदवष्टम्भात् कतो आत्मा गमनवल्गनलङ्घनावरोहणकूर्दनास्फोटनविवासनादिक्रियाः परिनिष्पादयति । वागपि ाक्यार्थापत्तिपरिगृहीतभाषावर्गणायोग्यपुद्गलस्कन्धविविधवर्णपदवाक्यलक्षणा कचिदनभिलक्षितवर्णविवेकात्मनोऽभिलषणीयपदार्थप्रकाशने साधकतमत्वात् करणतया व्याप्रियते । मनोऽपि मनोवर्गणायोग्यस्कन्धाभिनिवृत्तमशेषात्मप्रदेशवृत्ति द्रव्यरूपं मर्नुते साधकतमत्वात् करणमात्मनः । एवमेभिः कायवाङ्मनोयोगैः समुदितैःभ्यामेकेन वा प्राणानां सम्भवतामिन्द्रियादीनां व्यपरोपणम्-आत्मनः पृथकरणमाचरति यो द्रव्यभावाभ्यां भावतो वापि प्रमत्तः सा हिंसेति । समुदिताश्च प्रतीता एव निर्वर्तकाः, प्रत्येकं तु कथं निर्वतकाः प्राणातिपातावद्यस्येति भाव्यते, भूदकतेजोमारुतवनस्पतीनां काययोग एवैकः । स्पर्शनाख्यं चेन्द्रियमेकमेव, न तु वाङ्मनोयोगौ स्तः । तेषां च कायव्यापारजनित एव प्राणातिपातः । द्वित्रिचतुरिन्द्रियाणां असंज्ञिपञ्चेन्द्रियाणां . च कायवाग्योगाविन्द्रियद्वयं च स्पर्शनरसनाख्यं द्वीन्द्रियाणां, एकेन्द्रियादीनां हिंसायांयोगविचारः ना. स्पर्शनरसनघ्राणानि त्रीन्द्रियाणां, स्पर्शनरसनघ्राणचक्षुषि चतुरि "न्द्रियाणां, असंज्ञिनां पञ्चापीति । सर्वेषामन्तःकरणं नास्ति द्रव्यरूपम् । १ 'स्तयेव वा' इति ख-पाठः । २ 'वाऽऽत्मनो' इति ग-पाठः । ३ छाया योगो वीर्य स्थाम उत्साहः पराक्रमः तथा चेष्टा । शक्तिः सामर्थ्य चैव योगस्य भवन्ति पर्यायाः॥१॥ ४' वापर्याप्ति ' इति ङ-पाठः । ५. दभिलक्षित.' इति ङ-पाठः । ६' मनो' इति ङ-पाठः । Page #173 -------------------------------------------------------------------------- ________________ ७१ सूत्र ८.] स्वोपज्ञभाष्य-टीकालङ्कृतम् एकेन्द्रियादीनां भावमनस्तु विद्यत एवात्मस्वभावत्वाद्, द्रव्यरूपमन्तःकरणमन्तरेण स्पष्टमपटु पटलावृतनेत्रवत , संज्ञिपञ्चेन्द्रियाणामन्तःकरणसहितानि पश्चापीन्द्रियाणि विद्यन्ते । पट्वी चैषां प्रज्ञा । कायवाङ्मनोयोगत्रयभाजश्च प्राणातिपाताधनुतिष्ठन्ति, प्रकर्षतोऽप्रतिष्ठाननरकगमनयोग्यम् । असंज्ञिपञ्चेन्द्रियास्तु मनोरहितत्वात् प्रथमपृथिवीनरकगमनयोग्यमेव प्रकर्षतो निवर्तयन्ति । एकद्वित्रिचतुरिन्द्रियास्तु नरकगमनयोग्यं कर्म नवोपाददते, ते हि नरकगतिवर्जसंसारपरिभ्रमणयोग्यमेवावा निर्वतयन्ति कायवाग्योगिनः । काययोगिनश्च कषायविशेषापेक्षमप्रकृष्टं च । फलस्य च प्रकर्षापकर्षों अन्तःकरणकषायापेक्षौ । संज्ञिपश्चेन्द्रियाणामारम्भहननव्यापादितकालभेदेन प्राक् प्रतिपादितौ । “तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषेभ्यस्तद्विशेषः" इत्यत्र (अ० ६, सू० ७) सूत्रे । कचित् कायादित्रयसन्निधानेऽप्यन्यतमस्यैव व्यापारः। तन्दुलमत्स्यस्य मनोव्यापार एव केवलः। कषिद् वाङ्मनोव्यापारात् प्राणातिपातावद्यम् । यथा "वर्ष देव! कुणालायां, दिनानि दश पञ्च च । मुसलस्थूलधारामि-येथा रात्रौ तथा दिवा ॥१॥"-अनु० __-आवश्यकवृत्तौ अनादेशस्थाने अत्रात्यन्तऋराशयाभ्यां श्रमणकाभ्यां लोककदर्थनामसहमानाभ्यां, कष्टतपःसमावर्जित देवतया तद्वचनाभिप्रायानुरोधात् तथा वृष्टं यथा तत्र स्थावरजङ्ग रागद्वेषमोहहेतु मानां प्राणिनां गन्धोऽपि नासीदिति स एष प्राणातिपातः प्रमत्त ' योगलक्षणो भूयः सरागद्वेषमोहप्रवृत्तिकः संक्षेपादवसेयः । रागप्रवृत्तिकस्तावच्च मदकरिदशनचित्रकचर्ममांसाद्यर्थो मृगयाक्रीडार्थो वा स्वजीवितमित्रादिपरिरक्षणाय वा। मायालोभौ च रागः, द्वेषजो वैरनिर्यातनादिकः परशुरामसुभूमादेरिव, क्रोधमानौ च द्वेषः । अज्ञानजो याज्ञिकानां पश्वादिविशसनेन स्वर्गमिच्छतामवनिपतीनां च दृष्टः । परिरक्षणमात्राभिलाषिमन्वादिप्रणीतशास्त्रानुसारिप्रवृत्तीनामप्रेक्षापूर्वकारिभिर्यदेकैरुत्काल्यमानानां तस्करपारदारिकाद्युल्लम्ब(ञ्छ)नशूलिकाभेदक्रकचपाटनच्छेदनादिकः । तथा संसारमोचकानां धर्मबुद्धया संसारात प्राणिनो मोचयतां परोपपातिवृश्चिकाहिगोनसव्यन्तरादीनां च वधात् किल पुण्यावासिरितिप्रवृत्तीनां, हरिणविहगपशुमहिषादयश्च भोगिनामुपभोगार्था इति तद्धनने नास्ति दोष इत्येवं प्रवृत्तानामशेषमेव मोहविजृम्भितमिति ॥ 'सम्प्रति हिंसायाः पर्यायशब्दानाचष्टे सरिरसंमोहार्थम्, आगमे च सर्वव्यवहारद र्शनात् । आह च "क्रियाकारकभेदेन, पर्यायकथनेन च । वाक्यान्तरेण चैवार्थः, श्रोतादिहितो मतः ॥१॥"-अनु० का वधा: -- Page #174 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् .. [ अध्यायः ७ . हिंसनं हिंसा द्रव्यभावाभ्यां, द्रव्यतः षडूजीवनिकायविषयं प्राणिनां पृथक्करणं सकललोकप्रमाणोपाधिविशिष्टं रात्रिंदिवव्यवच्छिन्नं रागद्वेषमोहपरिणतिविशिष्टं च । मारणमपि यथाविहितप्राणपरित्याजनम् । अतिपातो विनाश: ... वधपर्यायाः प्राणानामतिपातः, अथवा अतिपातः-पातनं शाटनं प्राणानामति पातनं प्राणातिपातः। वधः-उपमर्दः प्राणानां वधः प्राणवधः । देहः-शरीरं देहादन्यो देहान्तरं, संक्रामणं-नयनं प्रापणं देहान्तरे संक्रामणं देहान्तरसंक्रामणं साधनं “कृते"ति समासः (१)। पूर्वशरीरकं त्याजितः शरीरान्तरं परिप्राप्यते संसारभावी, न पुनर्यो मुक्तिमाप्स्यतीति । रोपणं जन्मपरिप्रापणं संवर्धनं च, आरोपण-उत्सादनं उत्खननं विशेषेणारोपणं प्रमादपरवत्तया, मारणादिशब्दार्थेष्वपि एतद् विशेषणं द्रष्टव्यम् । प्राणानां व्यपरोपणं प्राणव्यपरोपणम् । इतिशब्द एवंशब्दार्थे । एवमुक्तेन प्रकारेणानर्थान्तरं सूत्रन्यस्तहिंसाशब्दार्थान्नार्थान्तरं मारणादिशब्दवाच्यमेकमिदमिति प्रतिपादयति, एक एवार्थः शब्दैरेमिः प्रतिपाद्यत इति ॥ ८॥ भा०-अत्राह-अथानृतं किमिति । अत्रोच्यते टी०-अत्राहेत्यादिना सम्बन्धं व्याचिख्यासते-अथानृतं किमिति । अथेति हिंसानन्तरं अनृतं निर्दिष्टं प्राक्, तत् किंलक्षणमित्यजानानः प्रश्नयति। आचार्यस्तु तल्लक्षणं वक्तुकाम आह-अत्रोच्यत इति । अत्र प्रश्नेऽभिधीयत इति । एतदुक्तं भवति-अभिहितहिंसालक्षणानन्तरोहिष्टमनृतं किंलक्षणमित्यत्रोच्यते नानाप्रकारं परपीडापादनसमर्थम्अनृतस्य लक्षणम् सूत्रम्-असदभिधानमनृतम् ॥ ७-९॥ टी०-प्रमत्तयोगादित्यनुवर्तते अतो वाक्यार्थः-प्रमत्तयोगादसदभिधानमनतमिति । प्रमत्तो यः कायवाङ्मनोयोगैरसदभिधानं प्रयुङ्क्ते यत् तदनृतम् । भावसाधनः करणसाधनो वाऽभिधानशब्दः । अव्ययम् । ऋतमिति सत्यार्थे । न ऋतमनृतम् । मिथ्याऽनृत मिति सूत्रविन्यासो युक्तो लघुत्वादिति चेत् तन्न । सत्याभासस्य परपीसूत्रविन्यासस. डाकारिणो वचसः पापादानहेतुकस्य प्रतिषेधाय कौशिकादिवाक्यस्येवा सदभिधानग्रहणम् । एवंविधे च सूत्रविन्यासे पर्यायमात्रमित्युक्तं स्यात् , नतु लक्षणं मृषावादस्येत्यसद्ग्रहणे तु सर्वमुपपद्यते। अभिधान--वाग्योगविषयः। भावसाधनपक्षे प्रमत्तस्याभिनिविष्टचेतस आत्मनः कर्तुर्विवक्षितार्थप्रेतिपादने साधकतममिति । कायेन हस्तलोचनौष्ठपादाद्यवयवक्रियाभिरलीकाभिः परं वश्चयति, वाचाऽप्यसद् ब्रवीति, मनसाऽप्यालोचयति एवं परः प्रतारणीय इति । सच्छब्दः प्रशंसाओं लीके प्रतीतः सत्पुरुषः सज्जन इत्यादिषु प्रयोगेषु । न सद् असत् अप्रशस्तमाप्तप्रणीतागमनिन्दितं निषिद्धं वा । तच त्रिविघमसदित्यादिना भाष्यकारो दर्शयति १ 'व्यवस्थितं ' इति -पाठः। २ 'प्रतिपादिते इति ' ग-पाठः। विचारः Page #175 -------------------------------------------------------------------------- ________________ सूत्रं ९] स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-असदिति सद्भावप्रतिषेधोऽर्थान्तरंगीं च। तत्र सद्भाव. असतस्पैविध्यम् प्रतिषेधो नाम भूतनिह्नवः अभूतोद्भावनं च। तद्यथा-नास्त्यात्मा नास्ति परलोक इत्यादि भूतनिह्नवः ।। टी०-असदित्यस्य शब्दस्यायमर्थः-सतो भावः सद्भावः। सच उत्पादव्ययधौव्यमुक्तं (अ०५, सू०२९) तस्य भावस्तदेव न तथा भवतीत्यनेकेन पयोयरूपेणास्य प्रतिषेधो-निराकरणं यदेतदुत्पद्यतेऽवतिष्ठते व्येति च तदेकमेवंविधं नास्तीत्यपढुवते । तत्र सद्भावप्रतिषेधव्याचिख्यासयेदमाह-तत्र सद्भावप्रतिषेधो नामेति । नामशब्दो वाक्यालङ्कारार्थः । सद्भावप्रतिषेधो द्विविधः-भूतनिहवः अभूतोद्भावनं च। भूतस्य-विद्यमानस्य निद्भवः-अपलापः। तद्यथानास्त्यात्मा नास्ति परलोक इति विद्यमानस्यात्मनः कतुः शुभाशुभानां कर्म गामनुभवस्मरणादिक्रियाधारस्य नास्तित्वं केचिन्मोहात् प्रतिजानते । आत्माभावे च परलोकिनोऽभावात् परलोकाभाव इति सुज्ञानम् । आदिग्रहणाच्छुभाशुभकर्मतदुपभोगदानफलाभावपरिग्रहः । सद्भावप्रतिषेधभेद एवाभूतोद्भावनम् । चशब्दः समुच्चयार्थः । यथाऽवस्थितात्मसद्भावमसंख्येयप्रदेशपरिमाणमाश्रयवशात् संकोचविकासधर्मकमरूपरसगन्धस्पशेमनेकप्रकारक्रियमवधूयाज्ञानबलेनात्मानमभूतमेवात्मतत्वं समुद्भावयन्ति स्वरुच्या। . भा०--श्यामाकतन्दुलमानोऽयमात्मा, अङ्गुष्ठपर्वमात्रोऽयमात्मा, आदित्यवर्णः, निष्क्रिय इत्येवमाद्यभूतोद्भावनम् ॥ टी-श्यामाकतन्दुलमात्रोऽयमित्यादि । श्यामाकः-कुधान्यविशेषः तस्य तन्दुलस्तत्प्रमाणः श्यामाकतन्दुलमात्रः । अयमित्यनुभवगम्यः स्वप्रत्यक्ष आत्मा निर्दिश्यते । तथा अङ्गुष्ठपर्वमात्र इति । अङ्गुष्ठः-पाणेरवयवस्तस्य ले(रे)खावच्छिन्न उपरितनो भागः पर्व, तत् आसन प्रमाणमस्येति अङ्गुष्ठपर्वमात्र आत्मा । इत्थं चाभ्युपगमे तस्यात्मनः परिमाणस्य शरीरैकदेशावस्थाने सति शेषदेशानां चेतनाऽभावप्रसङ्गः। ततश्च दंशमश विचारः कमक्षिकादितोदने शस्त्रच्छेदने च तेषु देशेषु न दुःखवेदना स्यात् । चन्दनादिविलेपने च न सुखानुभवः । स्वानुभवसिद्धाश्च सुखदुःखवेदना इत्यतः प्रमाण विरुद्ध एष पन्था प्रहातव्यः । आदित्यवणे इति भास्वररूपस्तस्य चारूपादित्वादमूतत्वात् कुतो भास्वरता । कर्मात्मप्रदेशानामन्योऽन्यानुगतिलक्षणपरिणामाभ्युपगमे समस्ति रूपादिमत्ता चेत् तदसत् , ज्ञानावरणादिपुद्गलानामभासुरत्वात् । तस्मादयमपि हेयः पक्षः । निष्क्रिय इति । आत्मा सर्वगतस्तस्य च गमनागमनवीक्षणभोजनादिका क्रिया कायवाड्मनःकरणजनिता, तदभावानिष्क्रिय इति व्याचक्षते, तदप्यसद् दर्शनम् , आत्मनः सर्वगतत्वे प्रमाणाभावात् । उपे १ सद्भतनिहवः' इति घ-पाठः। २ . अभूतनिहवश्व ' इति ग-पाठः । ३ ‘शनच्छेददेशेषु' इति -पाठः। Page #176 -------------------------------------------------------------------------- ________________ ७४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ त्य वाऽभिधीयते, सर्वगतात्मनः सर्वत्र सर्वोपलब्धिप्रसङ्गः । अथ यत्रैवोपआत्मनो. भोगोपलब्ध्यधिष्ठानं शरीरमस्ति तत्रैवोपल ब्धिस्तदभावान्नान्यत्र चेत् तदनिष्क्रियत्वस्य निरासः युक्तम् , अन्यत्रापि शरीरकाणां संम्भवात् । निजधर्माधर्मोत्पादितं यच्छ रीरकं तत्रेति चेत् तदसत्, निष्क्रियत्वात् । आत्मनस्तावेव धर्माधर्मों कथं निजाविति निष्क्रियस्य संसारमुक्तिप्रहाणप्राप्युपायानुष्ठानाभावादसमीचीन एव निष्क्रियत्वपक्षः । आदिग्रहणात् क्षणविनश्वरविज्ञानमात्रतोद्भावनं स्कन्धमात्रतोद्भावनमवक्तव्यतोद्भावनं वा सर्वमनृतमिति । असत एव द्वितीयभेदव्याख्यानायाह भा०-अर्थान्तरं यो गां ब्रवीत्यश्वं अश्वं च गौरिति । गति हिंसापारुष्यपैशुन्यादियुक्तं वचः सत्यमपि गर्हितमेव भवतीति ॥९॥ टी०-अर्थान्तरमित्यादि । अर्थादन्योऽर्थःअर्थान्तरम् । तद् दर्शयति-योगांब्रवीत्यश्वमिति अश्वं च गौरिति । य इति प्रमत्तस्य कर्तुनिर्देशः। गोशब्दः सङ्केतवशात् सानादिमतिपिण्डे लोकेन व्यवहारार्थ प्रयुज्यत इति रूढम् । अश्वशब्दोऽप्येकशफाद्यवयवसनिवेशविशेषे प्रसिद्धः। वक्ता तु वैपरीत्येन मौढ्यात् प्रयोगं करोत्यश्वशब्दं गवि प्रयुङ्क्ते, शाख्याद्वा, गोशब्द चाश्व इति, एवम्, अचौरं चौर इत्यादि ॥असत एव तृतीयभेदो गर्दा । तद्विवरणायाह-गहेति हिंसेत्यादि । गर्हणं गर्दा कुत्सा शास्त्रप्रतिषिद्धवागनुष्ठानं गर्हित कुत्सित मितियावत् । युक्तशब्द: प्रत्येकमभिसम्बध्यते । हिंसायुक्तं वचः सद्भूतार्थप्रतिपत्तिकायप्यलीकमेव । यतो हिंसानित्तेषावादादिनिवृत्तिः परिकरः। हिंसानिवृत्तिपरिरक्षणार्थमेव हि मृषावादादिवृत्तय उपदिष्टाः। तत्र हिंसा-अभिहितलक्षणा येन वचसोच्यमानेन प्राणिनां परितापावद्रावणे भवतस्तद्धिंसायुक्तं वचः सत्यमप्यागभे कुत्सितत्वादनृतमेव भवति । यतः प्राणिपीडापरिरक्षणार्थ मृषावादादिनिवृत्तिरिति । तथा पारुष्ययुक्तं परुषो-निष्ठुरस्तद्भावः पारुष्यं-निष्ठुरवचनाभिव्यङ्गथमन्तगैताशुभभावपिशुनं तदपि परपीडोत्पादहेतुत्वात् सत्यमपि गर्हितम् । तथा पैशुन्ययुक्तम् । मर्मसु तुदन् परान् पिशुन उच्यते, तद्भावः पैशुन्यम् । येन येन वचसोचार्यमाणेन परस्य प्रीतिर्विहन्यते तत् सर्व पैशुन्ययुक्तमिति । आदिशब्दाच्छलशठदम्भकल्कविकारोल्लप्तिकाकटुकसन्दिग्धाहितामिताप्रशस्तविकथाश्रितप्रवचनविरुद्धसावद्यग्रहणमिति । आगमश्च "जा य सच्चा अवत्तव्वा, सच्चामोसा य जा मुसा। जा य बुद्धेहिं णाइण्णा, ण तं भासिज्ज पण्णवं ॥१॥"-अनु० . -दशवकालिके ( अ०७, उ०२) .. १ 'भावात् ' इति ङ-पाठः । २ ०तममृतमेव' इति घ-पाठः । ३ छाया या च सत्या अवतव्या सत्यामृषा च या मृषा। या च बुद्धैः अनाचीर्णा नैना भाषेत प्रज्ञावान् ॥ १॥ Page #177 -------------------------------------------------------------------------- ________________ ७५ सूत्रं ९] .स्नोपज्ञमान्य टीकालङ्कृतम् ७५ वाचकेनाप्युक्तम् " यद् रोगदोषवद् वाक्यं, तत्त्वादन्यत्र वर्तते । सावधं वाऽपि यत् सत्यं, तत् सर्वमनृतं विदुः ॥१॥" तथा परेणाप्युक्तम् " अनृतमसद्वचनं स्या-चतुर्विधमसच्च जिनवरैदृष्टम् । सद्भूतप्रतिषेधो-ऽसद्भूतोद्भावनं च तथा ॥१॥"-आर्या नास्ति घटः, शशशृङ्गमस्तीति, गर्हितवचनं व्य(य)सत् सतोऽपि वा वचनमन्यथा यत् स्यात्, गर्हितमुपघातादि, इतरच गौरश्व इति वचनं, तस्मात् प्रमत्तयोगादसदभिधानमनृतमिति व्यवस्थितम् । तच्च संक्षेपतश्चतु:स्थानसंगृहीतं सर्वद्रव्यविषयमन्यूनम् । द्रव्याणि च लोकालोकावच्छिन्नानि, कालो रात्रिंदिवलक्षणः, भावतो रागद्वेषमोहपरिणत आत्मा। अनेनैतदपि प्रतिक्षिप्तमवसेयम्मभिपतन नर्मयुक्तं वचनं हिनस्ति, न स्त्रीषु राजन् ! न विवाहकाले । तानिरासः प्राणात्यये सर्वधनापहारे, पश्चानृतान्याहुरपातकानि ॥१॥"-उपजातिः ' इति । अपरे तु मोहादयुक्तं मृषावादलक्षणं ब्रुवते । अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषावचः । यद्वचनं यमर्थ ब्रवीति तस्मिन्नन्यथासंज्ञीभवति चौरमचौरमिति, यं वाऽधिकृत्य - वीति स तस्य वाक्यस्यार्थाभिज्ञो यदि भवति ततस्तद्वाक्यं मृषावादः, अर्थाभिज्ञश्चाभिज्ञातुं समर्थो यश्च उत्पन्नभावः उत्पन्ने श्रोत्रविज्ञाने, वाक्यार्थश्च मनोविज्ञान विषयो न श्रोत्रविषयश्च, अभिज्ञातुं समर्थे श्रोतरीत्येतदभ्युपेतं भवति । वाक्यार्थानभिज्ञे तु संभिन्नः प्रलापः स्यान मृषावाद इति, तदेतदयुक्तं, प्रमत्तभाषितत्वात् । अर्थाभिज्ञोऽनभिज्ञोवा भवतु श्रोता, किं तेन बाह्येनं वस्तुतो निमित्तमात्रतयोपयुज्यमानेन ? स्वाश्रयोऽत्रापराध्यति । सर्वथापि प्रमत्तो यः कायवाङ्मनोयोगैरसदभिधत्ते तदनृतम् , आशयस्याविशुद्धत्वात् । संभिन्न प्रलापश्च परिभाषान्तरमात्मरुच्या व्यवस्थापितमनृतवचनात् परमार्थतो न भिद्यत एव वाचकमुख्यप्रणीतानृतलक्षणात् इति ॥९॥ भा०-अत्राह-अथ स्तेयं किमिति ? । अत्रोच्यते टी०-अत्राहेत्यादि सम्बन्धं वक्ति । पूर्वमूत्र क्रमोपन्यस्तहिंसाद्यपधृतलक्षणानन्तरं स्तेयलक्षणं प्रश्नयति-अथ स्तेयं किमिति। लक्षणविषयप्रश्ने यल्लक्षणं पृच्छयते कीडगिति । आचार्यस्तु अत्रोच्यत इत्याह । अत्र प्रश्ने स्तेयलक्षणमुच्यते १ 'भावदोष. ' इति ग-पाठः। २'मद्भूतं ' इति ऊ-पाठः । ३ "स्वाशयो' इति हु-पाठः । Page #178 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् • . स्तेयलक्षणम् सूत्रम् —–— अदत्तादानं स्तेयम् ॥ ७-१० ॥ 1 ढी ० - प्रमत्त योगादित्यनुवर्तते । दीयते स्म दत्तम् । कर्मणि निष्ठा । कर्म च कर्तुरीप्सि - ततमं चेतनाचेतनं वस्तु, ममेत्येवं परिगृहीतं पञ्चभिर्देवेन्द्रादिभिः कस्मैचिद् दीयते यत् तद् दत्तमुच्यते । यत् तु तैः परिगृहीतमेव न दत्तं तस्यादानं - ग्रहणं धारणं च स्वेच्छया हटेन समक्षमेव चौर्येण वा (तत् स्तेय ) मुच्यते, देवेन्द्रादिभिः परिग्रहीतृभिर्दीयमानमपि किञ्चिद् भगवता नानुज्ञातमागमे शय्याहारोपधिष्वनेपणीयादि तदपि स्तेयमेव ॥ ननु चैवंविधमेव सूत्र कार्यम् - शास्त्रेणादत्तस्यादानं स्तेयमिति । सत्यम्, एवं संगृह्यते सकलं विचार: लक्षणं तथापि लाघविकाशय आचार्यः सूत्रबन्धमेवं न चकारेति । अनेन च लक्षणेन खरकुटीसम्बन्धिमानुष के शादेर्भावत उज्झितस्य सति प्रयोजने ग्रहणमकरादिस्थानोज्झितचीवरादेव न स्तेयमिति । सूत्रपाठ - ७६ भा०-- स्तेयबुद्धया परैरदत्तस्य परिगृहीतस्य वा तृणादेर्द्रव्यजातस्यादानं स्तेयम् ॥ १० ॥ [ अध्यायः ७ -- टी० - स्तेयबुद्धयेत्यादि भाष्यम् । स्तेनस्य भावः स्तेयं, हरामीत्यादातुः परिणामः स्तेयबुद्धिः । सा च प्रमत्तस्यैव कायवाङ्मनोयोगत्रयानुसारिणी, बुद्धिर्ज्ञानमिति, तया स्तेयबुद्धया कषायादिप्रमादकलुषितधिया करणभूतया कर्तुः परिणन्तुराददानस्य स्तेयमिति । आदानं च द्रव्यभावाभ्यामात्मनो यथासम्भवमायोज्यम् । स्तेयबुद्धिग्रहणात् तु कर्मादानं न स्तेयमिति । ज्ञानावरणः दिकर्मणो हि यद्यप्यदत्तस्य ग्रहणमात्रं तथापि न तत्र स्तेयबुद्धि[र्बन्धु]रस्ति । सत्स्वपि प्रमादादिवन्धहेतुषु स्तेयबुद्धया त्वादित्समानस्य स्तेयम् । एतदेव स्फुटतरमाचष्टे भाष्यकारः - परैरदत्तस्येत्यादिना । परैः परिगृहीतस्य दानप्रवृत्तिरदानं वा सम्भ वति नापरिगृहीतस्य, अतस्तैरदत्तस्यादानं स्तेयं, न तु ज्ञानावरणादिकर्मणः कचित् परिगृहीताऽस्ति यो दास्यति न वेति । यदा च परैः परिग्रहीतृभिः परिगृहीतस्यादत्तस्यादानं स्तेयं तदा नास्ति कर्मणि प्रसङ्गः । अपिच - प्रायोग्यमनुज्ञातं दक्षिणार्धदेवेन्द्रेण प्रथमतीर्थकरस्य तीर्थ एव भगवतः सुरासुरशिरोमालाकुसुमरजोरञ्जितचरणस्य नाभेयस्य । कियतः पुनरस्यादेयस्य स्वीकरणं स्तेयमित्याह - तृणादेर्द्रव्यजातस्येति । तृणमादिर्यस्य द्रव्यजातस्य तत् तृणादि । तृणग्रहणं निःसारताप्रतिपादनार्थ अल्पताप्रतिपादनार्थं च । तृणेन निःसारेणाल्पेनैकेनाप्यपहृतेनात्यन्तमैहिको दोषो न सम्भाव्यते, तादृशस्याप्यदत्तस्यादानं स्वेयं भवति, किमुत मरकतपद्मरागादेरिति ? । अत्र च परिगृहीतापरिगृहीतस्येति केचित् भाष्यमधी १ दशवैकालिके—–“ जंपि वत्थं च पायं वा अकप्पिअं न इच्छिजा " । २ ' स्पष्टतरं ' इति ङ-पाठः । Page #179 -------------------------------------------------------------------------- ________________ भाष्यपाठ सूत्र १०] .नोपज्ञभाष्य-टीकालङ्कृतम् ৩৩ ... यते, तदयुक्तम् । न ह्यपरिगृहीतस्य शास्त्रेणानुज्ञातस्य ग्रहणं स्तेयमिष्यते, तस्मादपरिगृहीतस्येति प्रमादपाठः । तथा तस्यैव भाष्यकृतः शौचप्रकरणे ग्रन्थः-" अदत्तादानं नाम परैः परिगृहीतस्य तृणादेरप्यनिसृष्टस्य ग्रहणं स्तेयम् । परैरनतिसृष्टं यद् , यच्च शास्त्रैविगर्हितम् । तत् सर्वे न ग्रहीतव्यं, दन्तविस्फाटनाद्यपि ॥१॥"-अनु० न प्रकरणकारेणात्रापरिगृहीतस्येत्युक्तम् । आदिग्रहणादनेकविधसारासारचेतनमिश्रद्रव्यजातपरिग्रहः । जातशब्दः प्रकारवचनः । द्रव्यजातं-द्रव्यप्रकारः । गुणपर्याययोद्रव्यपरिणामविशेषादेव न भेदेनोपादानमिति ॥ ननु चैवंविधे भाष्यार्थे परैः परिगृही. तस्यादत्तस्य स्तेयबुद्धचा ग्रहणमदत्तादानमिति । अनेषणीयादेग्रहणप्रसङ्गः। येन परिगृहीतमनेषणीयादि स ददात्येव । ततस्तद्रहणे कथं स्तेयमिति ? उच्यते-सत्यम् । गृहिणा दीयते, शास्त्रेण तु प्रतिषिध्यते । गरीयांश्च शास्त्रप्रतिषेधः । भवतु नाम शास्त्रप्रतिषेधः तच्छास्त्रं कथं परशब्दवाच्यम् ? । परो ह्यात्मा चेतनालक्षण इति ? । उच्यते-शास्त्रमपि ज्ञानमात्मनः परिणामविशेषः । स परिणामिन्यात्मनि अभेदेन वर्तमानः परशब्दवाच्योऽन्यक्षेण प्रहतघातिकर्मणो भगवत उपदेशादुपजातभावश्रुतपरिणामा गणधरप्रत्येकबुद्धस्थविराः प्रतिषेधयन्त्यनेषणीयादि, वर्णपदवाक्यराशिद्रव्यश्रुतमुपचारात् शास्त्रमुच्यते पुस्तकादिलिखितम् , अतः सर्वमदत्तादानं सूत्रेण समग्राहीति । तच्चतुर्धा अधीतमागमे-द्रव्य-क्षेत्र-काल-भावभेदात् । द्रव्यतो ग्रहणधारणीयेष्वित्युक्तं, क्षेत्रतस्त्रैलोक्यव्यवच्छिन्नानि तान्येव द्रव्याणि, कालभावौ तु पूर्ववद् भावनीयौ ग्रहणधारणीयेष्विति । आदानं गृह्यमाणधार्यमाणद्रव्यविषयत्वाद् द्रव्यैकअब देशवृत्ति, न तु समस्तद्रव्यविषयम् । ग्रहणधारणे तु साक्षात् पुद्गलद्रव्यस्यैव स शरीराणां च, जीवानां पुद्गलद्रव्यद्वारेणैव ते ग्रहणधारणे, न पुन: साक्षात् ॥ ननु चैवं परकीयभूमिखण्डापहारे धर्माधर्माकाशकालानामपि तदवच्छिन्नानामपहारः । ततश्चैतदपि सकलद्रव्यविषयमेव स्यात्, न द्रव्यैकदेशवृत्तीति । उच्यते-हस्तादिना करणेन यद् द्रव्यं पूर्वकाधारप्रदेशात् प्रदेशान्तरं प्रापयितुं शक्यते तद् ग्रहणधारणीयशब्दाभ्यामार्षे विवक्षितं, तच्चैवंविधं ग्रहणं धारणं चाकाशादिषु न सम्भवति । तस्माद् द्रव्यैकदेशवृत्त्येवादानं न्याय्यम् ॥ अपरे तु मोहादभिदधते "-यद्यपि ब्राह्मणो हठेन परकीयमादत्ते छलेन वा तथापि तस्य नादत्तादानम् , यतः सर्वमिदं ब्राह्मणेभ्यो दत्त, ब्राह्मणानां तु दौवल्याद् वृषलाः परिभुञ्जते, तस्मादपहरन् ब्राह्मणः स्वमादत्ते"। "स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति (च)"(मनुस्मृतौ अ० १, श्लो० १०१) इति सर्वमिदमसम्बद्धत्वात् प्रलापमानं श्रोत्रिय १'परिणमति आत्मनि' इति ङ-पाठः।। २'माहारः' इति -पाठः। Page #180 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् .. [ अध्यायः ७ प्रायदुर्विदग्धजनप्रहत एष पन्था उपेक्षणीयः, सप्रत्यवायत्वादिति । सर्व चेदं रागद्वेषमोहमूलम् । उक्तं मोहर्ज, राग तु यस्य येनार्थित्वं स तस्यापहारमाचरति लाभसत्कारयशःसमावर्जनार्थ वा, द्वेष वैरप्रतियातनार्थमिति ॥ १० ॥ भा०-अत्राह-अथाब्रह्म किमिति ? । अत्रोच्यते टी०-अत्राहेत्यादिना सम्बन्धं प्रतिपादयति । अत्रेति व्याख्याते हिंसादित्रयलक्षणे पर आह--अथाब्रह्म किमिति ?। अथेत्यानन्तर्यसूचकः । ब्रह्मणोऽन्यद् अब्रह्म । तत् किंलक्षणमिति प्रश्ने सत्याह अब्रह्मलक्षणम् सूत्रम्-मैथुनमब्रह्म ॥७-११॥ टी०-मिथुनं द्वयमुच्यते । तत् कदाचित् द्वयमपि सचेतनं, कदाचिदेकं सचेतनं एकमवेतनम् । तत्राद्यं पुरुषवेदोदयात् पुमानुदितस्त्रीवेदया दिव्यमानुषतिर्यकस्त्रिया सह संयुज्यते । अथवा पुरुषेण नपुंसकेन फलादिविवरेण स्वहस्तादिना वा । एवं योषिच्चेतन कन्दादिभिरन्यहस्तादिभिरपीति । पश्चिम विकल्पे तूदितवेदः पुमान् अचेतनाभिर्दिव्यमानुषतिर्यकस्त्रीप्रतिमाभिर्लेप्यकाष्ठोपलपुंस्तचित्रकर्मादिरूपाभिः सह संपृच्यते। अन्यैश्वाचित्तस्रोतोभिzतशरीरकेण वा। तथा योषिद् अवेतनपुरुषप्रतिकृतिवर्तिना लिङ्गेन काष्ठशलाकादिना वा युज्यते बहुप्रकारेण कृत्रिमोपकरणेन विडम्बयत्यात्मानम् , एवं सर्वत्र मिथुनसम्भवः। तयोर्भावो मैथुनं अविकृतत्वाद् युवादेराकृतिगणत्वादण् । अथवा मिथुनस्येदं कर्म, "तस्येदं" (पा० अ० ४, पा० ३, सू० १२०) इति अण्। अचेतनमपि हि वस्तु प्रतिमादि विवक्षिततत्कर्मयोग्यतया परिणममाणमनुग्राहक तथा भवतीति समीचीनमेवेदं तयोर्भावो मैथुनमिति । आगमस्तु द्रव्य-क्षेत्र-काल-भावमेदाचतुधो । मैथुनं द्रव्यतो रूपेषु वा रूपसहगतेषु वा द्रव्येषु, रूपमचेतनं पुद्गलद्रव्यमानं प्रतिमादि, न तु वर्णमात्रमेव, रूपसहगतेषु वा द्रव्येष्विति रूपं तदेव पुद्गलद्रव्यं तादृशा रूपेण सह संभूय गतानि यानि जीवद्रव्याणि, गतानीत्यन्यानुवेधिना परिणामेन परिणतानि चेतनाभाजि शरीराणीत्यर्थः । तद्विषयं मैथुनं द्रव्यतः, क्षेत्रतोऽनन्तरवत् । भावो हि रागद्वेषपरिणाम आत्मन इत्यतः प्रमत्तयोगादिति अत्रानुवर्तमानमपि नोपयुज्यते, यत्राप्रमत्तस्य सतस्तथाभावे सति कर्मबन्धाभावस्तत्र प्रमत्तयो गग्रहणमर्थवद् भवति-प्रमत्तस्य कर्मबन्धो नाप्रमत्तस्येति, प्राणातिपातप्रमत्तयागा वत्, इह पुना रागद्वेषान्वयाविच्छेदात् सर्वास्ववस्थासु मैथुनासेविनः कर्मनोपयोगे हेतुः बन्ध इति । आह च-(बृहत्कल्पे) १ पुस्तकचित्र' इति ङ-पाठः । २ 'त्यन्योऽनुवेधिना' इति ङ-पाठः । Page #181 -------------------------------------------------------------------------- ________________ सूत्रं ११] स्वोपज्ञभाष्य-टीकालङ्कृतम् '"कामं सव्वपदेसुवि, उस्सग्गववातधम्मता जुत्ता। __ मोत्तुं मेहुणभावं, ण विणा सो रागदोसेहिं ॥१॥"-आर्या अतश्चानर्थकमेव प्रमत्तग्रहणमत्रेति । मण्डूकप्लुत्या चाधिकारानुवृत्तिः। असंख्येयलोकाकाशप्रदेशपरिमाणबृहत्त्वादात्मा ब्रह्मा । स च मैथुनानुस्मृतिसंस्कारस्पृहेन्द्रियालोकप्यरसविषयविकथासत्कृतिसंसक्तसेवाभेदाद् दशविधाद् अब्रह्मणो निवृत्तश्चरन् ब्रम-ब्रह्मध्वनिवाच्यः आत्मैव चरणं चर्यम् आत्मनोब्रह्मणः सेवनमात्मनि आमरणं न बहिर्मुखचित्तवृ. त्तिता स्यादिविषया, अतो मनोवाकायैः कृतकारितानुमतियुक्तैः परिहारोऽङ्गनाविषयः सर्वथा ब्रह्मचयेमात्मन्येव वृत्तेः, संवृतेन्द्रियद्वारत्वात् । तद्विपरीतमब्रह्म। तच्च तीव्ररागानुबन्धिना सङ्कल्पेन चोदितः कायव्यापारो दशनकोटिकृतालिङ्गनकरजघटनालक्षणस्तत्कालरमणीयकलंप्रलापश्चानेकविधो वाग्व्यापारो विपरीतदर्शनाहितात्मकतिपयप्रेमलेशात् स्वकल्पनासमारोपितमनोज्ञकानुपजातातुलविषयतर्षपरिमुषितशेमुषीकान् पुंसः क्रशयत्यतितराम् । तथाचानुकूलत्वाद् दुस्त्यजमपीदमशुचित्वादिभावनाजालसंस्पर्शनाद् विवेकिनो जहत्यवधीरितमकरध्वजप्रसराः । तदेतदब्रह्म यथोक्तलक्षणं भाष्येण प्रकाशयन्नाह भा०-स्त्रीपुंसयोमिथुनभावः मिथुनकर्म वा मिथुनं तदब्रह्म ॥११॥ टी०-स्त्रीपुंसयोरित्यादि । स्त्री च पुमांश्च स्त्रीपुंसौ । “अचतुरा"दि (पा० अ० ५, पा० ४, सू० ७७) सूत्रलक्षितः स्त्रीपुंसशब्दः । तयोः स्त्रीपुंसयोरेंद्भुततीबदेहपरिणामयोमिथुनता-मिथुनभावश्चित्तपरिणामो मोहकर्मोदयात् क्लिष्टः परस्परमाश्लेषे सति सुखमुपलभमानयोः स्त्रीपुंसग्रहणादेवोदितवेदयोर्यो मिथुनभावः कृत्तद्धितसमासानां चाभिधानलक्षणत्वात् प्रतिविशिष्टमैथुनकर्मसंप्रत्ययो न पुनः प्रयोजनवशादासमप्रदेशस्थितस्त्रीपुंसमिथुनमात्रं मिथुनभावो मिथुनकर्म वाऽभिधीयते । ततश्च स्त्रीप्रवजितयोश्चैत्याभिवन्दनादिकर्मण्यप्रसङ्गो मिथुनभावस्य । तद् अब्रह्मेत्यनेन तच्छब्देन स्त्रीपुंसादिलक्षणो मिथुनभावो मिथुनकर्म वा सर्वमेतन्मैथुनमब्रह्मेति निगमनद्वारेण परामृश्यते । स्त्रीपुंसग्रहणं प्रधानत्वात् । पूर्वोक्तसकलविकल्पप्रतिपादनार्थम् । प्रधानं च स्त्रीपुंसयोमिथुनभावः, पृथगनाचरितास्तु शेषविकल्पाः । ते च स्त्रीपुंसग्रहणेन सर्वेऽपि सूचिताः । तदेतदब्रह्म संक्षेपतो रागद्वेषमोहसूलमनर्थपरम्परा रागात् परदाराभिगमलाभसत्कारात्ममित्रत्राणार्थमासेवते द्वेषाद् वैरनिर्यातनार्थ मोहात् स्वस्रादिपरिभोगाधनुष्ठानमविच्छिन्नविषयपिपासाः समाचरन्ति । साधवस्तु विवेकबलादुपशान्तरागादिरजसः सर्वात्मना परिवर्जयन्तीति ॥ ११ ॥ १छाया कामं सर्वपदेष्वपि उत्सर्गापवादधर्मता युक्ता। मुक्त्वा मैथुनभावं न विना स रागद्वेषौ ॥ २'वोदितः' इति हु-पाठः। ३ 'लाप्रतापश्च' इति पाठः। ४ 'रुदूत' इति -पाठः। ५‘संप्र. स्ययोन पुनः' इति -पाठः। ६'च' इति ग-पाठः। Page #182 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् भा०- अत्राह- अथ परिग्रहः क इति १ । अत्रोच्यते टी० - अत्राहेत्यादिना सम्बन्धकथनम् । अवधृतहिंसादिलक्षणचतुष्टयोऽपरलक्षणाभिधानप्रस्तावे प्रश्नयति — अथ परिग्रहः क इति ? | अथ - अब्रह्मानन्तरं परिग्रह उपदिष्टः, स किंलक्षण विषयः १ प्रश्ने आचार्य आह - अत्रोच्यते - अत्र - लक्षणप्रश्नेऽभिधीयते । बाह्याध्यात्मिकोपधि विशेष संरक्षणक्षयार्जनसङ्गपर्येषणा या सैव हि शब्दान्तरनिर्दिष्टश ८० परिग्रहलक्षणम् सूत्रम् — मूर्च्छा परिग्रहः ॥ ७-१२ ॥ टी० – अत्र प्रमत्तयोगादित्यनुवर्तते । मूर्च्छति । "मूर्च्छा मोहसमुच्छ्राययोः " (पा० धा० २१२) मृच्छर्चतेऽनया आत्मेति मूर्च्छा - लोभपरिणतिः तया आत्मा मोहमुपनीयते - विवेकात् प्रच्याव्यते, प्रच्युतविवेकश्च प्रतिविशिष्टलोभकषायोपरागादसमञ्जस प्रवृत्तिप्रवणोऽयमात्मा कार्यमकार्य वा न किञ्चिच्चेतयते, समुपगूढमूढिस्तृष्णापिशाचिका वशीकृतचे तो वृत्तिचेष्टतेऽन्धवधिवदनालोचित गुणदोषः । समुच्छ्रायो वा मूर्च्छा, समुच्छ्रीयते -प्रतिक्षणमुपचीयतेऽयमात्मा लोभोपरागलानुरञ्जितो हिंसादिदोषैः । अतः सकलदोपाग्रणीर्लोभः । तथाच लुब्धो हिंसादिषु निरारेकं प्रवर्तते । तनयः पितरमपि हिनस्ति, भ्रातरं सहजः, पिताऽऽत्मजं, एवं जामिजननी पत्न्यादयोsपि वाच्याः । गृहीतोत्कोचश्च कूटसाक्षित्वदायी बहनृतं भाषते, बललोभस्य साम्रा- प्रहर्षात् पथि मुष्णाति पथिकजनं खनति क्षेत्रमपि चौर्यात् । लाभलोभाच्च राजादियोषितमप्यभिगच्छति । सर्वथा न कश्चन भावो बहिरन्तर्वा समास ज्यम् नो दूरवर्ती वा मनोहरदर्शनः प्रतिकूलो वा यमयं विजयाद् भावेन, प्रचुरतरा निष्ट सम्पादने लघुनि चोपनीयते दुश्चरितानि लोभभुजङ्गेन । अनेन पथिकृतः परमगौरवायतनेऽपि विषयपरिगयेन परिस्खलतीति मूर्च्छा लोभ इति । स चापि सर्वैः प्रकारैः । सा च मूर्च्छा लोभलक्षणा अभ्यन्तरबहिर्विषयालम्बना । तत्राभ्यन्तरो विषयः चतुर्दशविधः, बाह्याभ्यन्तरा तद्यथा - राग-द्वेष क्रोध - मान-माया-लोभ- मिथ्यादर्शन- हास्य-रत्य-रतिमूर्च्छाविषयाः भय-शोक- जुगुप्सा-वेदाख्यः । बहिरपि वास्तुक्षेत्र धनधान्य शय्यासनयानकुप्यद्वित्रिचतुःपाद्भाण्डाख्य इति । एतावान् विषयो मूर्च्छायाश्चेतः परिणामरूपायाः । एते रागादयः परिग्रहहेतुत्वात् मूर्च्छा, वास्त्वादयश्च ममैवेत्येवमज्ञानाद् विषयीकृताः कालुtadarsseमनोऽनेकविधजन्मग्रन्थिस्थिरीकरणायापर्यालोचित पूर्वापर भावेन परिग्रहोऽभिधी यते । परिगृह्यत इति परिग्रहः, लोभानुरक्तचित्तवृच्या स्वीक्रियत इतियावत् । परिमाणविशेषो [ अध्यायः ७ १' लोभपराग' इति ङ-पाठः । २ ' तथा अवलुब्धो ' इति ङ-पाठः । ३ ' क्षणमपि चोरयति' इति ग-पाठः । ४' गर्धेन ' इति ङ-पाठः । ५ ' वत् आत्मना ' इति ङन्पाठः । Page #183 -------------------------------------------------------------------------- ________________ सूत्र १२] स्वोपज्ञभाष्य-टीकालङ्कृतम् मूर्छा, सैव च परिग्रहसद्भावपरिणामादात्मनो हिंसादिवत् प्रमत्तयोगानुवृत्तिसामर्थ्यात् संक्षेपतो रागद्वेषमोहमूला मूर्छा । तद्विरहितस्याप्रमत्तकायवामनोव्यापारस्य तु संयमोपकारिपधिशय्याहारशरीरेष्वागमानुज्ञातेषु न समस्ति मूछो । यथोक्तम् " 'जंपि वत्थं व पायं वा, कंबलं पायपुंछणम् । तंपि संजमलज्जहा, धारंति परिहरंति य (अ)॥१॥" -दशवकालिके (अ० ६, सू०१८) न च योग्योपकरणकलापादृते साध्यार्थसिद्धिरस्ति । येऽपि मूढाः पात्रवस्त्रादि आगमोक्तं मुक्तिसाधनमुपकरणमहिंसाव्रतपरिपालनप्रत्यलं न परिगृह्णते तैरपि जघन्यतः शरीराहारशिप्यादिपरिग्रहोऽवश्यंतया कार्य एवेति न परमनालोच्यैवोपालब्धुमर्हन्तीति । अल्पबहुत्ववि. शेष इति चेदित्यप्यसत् । दरिद्रस्य द्रविणमल्पं महर्द्धिकस्य प्रभूतमिति न दुर्गतोऽपरिग्रह इत्युच्यते । तस्मात् मूर्छालक्षण एव परिग्रहः, नेतर इत्यवश्यंतया प्रतिपत्तव्यमवशेनापीति ॥ प्रकृतमुच्यते । मृोलक्षितपरिग्रहनिर्दिदिक्षया भाष्यकदाहभा०-चेतनावत्स्वचेतनेषु बाह्याभ्यन्तरेषु द्रव्येषु मूछों परिग्रहः ॥ टी०-चेतनावस्वित्यादि । चेतना-चैतन्यं-ज्ञानदर्शनोपयोगः स येषु विद्यते ते चेतनावन्तस्तेषु चेतनावत्सु-एकद्वित्रिचतुःपञ्चेन्द्रियेषु अचेतनेषु च-प्रायो वास्त्वादिषु बाह्याभ्यन्तरभेदभाक्षु रागादिषु आत्मपरिणामेषु मूर्छा, द्रव्येषु इति विषयनिर्देशात् कचित पुद्गलद्रव्यमेव शुद्धं कचिदात्मप्रदेशसंयुक्तमिति । द्रव्यग्रहणाच्चतुर्विधपरिग्रहं सूचयतिक्षेत्रतो ग्रामनगराधवच्छिन्न ता]द्रव्यस्य, कालतो रात्रिंदिवव्यवच्छिन्नता, भावत इति प्रतिविशिष्टवस्तूपलम्मे महार्थे सति अतिशयवती मूच्छों प्रजायते मध्ये मध्या जघन्ये जघन्या इति ॥ मूर्च्छीयाथासंमोहार्थमिच्छादीन् पर्यायानाचष्टे भाष्यकारः . भा०-इच्छा प्रार्थना कामोऽभिलाषः काङ्क्षा गाय मूर्छमूर्छायाः पर्यायाः भार "त्यनान्तरम् ॥ १२ ॥ टी०-इच्छा-शतधनः सहस्रमिच्छति सहस्रधनो लक्षमिच्छतीत्यादि परम्परया सकलेन त्रैलोक्येनापि न ध्रायति । प्रकर्षणार्थना प्रार्थना, तनिष्ठत्वात् विद्यमानकिञ्चनमात्रोऽपि परमेव याचते तृष्णया वशीकृतः । कमनं कामः, यथाप्रधानद्रव्यकामिता, यद यद् गुणवद् द्रव्यं तत् तदनुरुध्यत इतियावत् । अभिलाषस्तु मानस एव व्यापारः, परर्द्धिदर्शनादाक्षिप्तचिवृत्तिर्मनसाऽभिलपति-एवं ममापि यदि भवेयुः सम्पद इति । काङ्क्षणं १ छाया यदपि वस्त्रं वा पात्रं वा कम्बलं पादप्रोग्छनम्। . तदपि संयमलज्जार्थ धारयन्ति परिभुजते च ॥ २'दुर्गतिपरि' इति उ-पाठः। ३ 'निर्देशः' इति ङ-पाठः। ४ ' चेतोवृत्ति' इति उ-पाठः । Page #184 -------------------------------------------------------------------------- ________________ ८२ तत्वार्थाभिगमसूत्रम् [ अध्यायः ७ काङ्क्षा अर्जनमतिपरिणामाविच्छेदः । गृध्यतीति गांर्ध्यम् । पचाद्यच् । गर्भो गृद्ध इत्येकोऽर्थः । यथाऽऽमिषार्थी गृद्धो दूरत एवालोक्य चक्षुषा संपतति एवं लोभकषाय निनो यानि यानि द्रव्योत्पत्तिधामानि तेषु सम्पत्य किश्चिदासादयति । अतो गृद्धस्य भावः कर्म वा गार्ध्यम् । मूर्च्छा प्राग् व्याख्यातैव । अर्थादन्योऽर्थोऽर्थान्तरम्, न अर्थान्तरं अनर्थान्तरम् । सर्व एवायमेवमनर्थकारको लोभकषायकलिविजृम्भते, न कश्चिद् भेद इति ॥ १२ ॥ भा० - अत्राह - गृह्णीमस्तावद् व्रतानि । अथ व्रती क इति । अत्रोच्यतेटी० - अत्राहेत्यादिना सम्बन्धमुपपादयति । अत्र - अहिंसादिलक्षणपरिसमात्यवसरे पर आह- गृही मस्तावदित्यादि । गृह्णीम इत्यवगच्छामः । इह हिंसादिविरतयो व्रतानीति । तावच्छन्दः क्रमावद्योतनार्थः । क्रमश्चायम् - प्राग् व्रतपरिज्ञानं पश्चात् तत्सम्बन्धमात्रादेव किं व्रतित्वम् । अथ (च) प्रतिविशिष्टसम्बन्धाद् व्रतित्वमिति सन्दिहानस्य प्रश्नः ॥ ननु च यस्योत्तलक्षणानि व्रतानि सन्ति स व्रती, किमास्पदः सन्देहः १ उच्यते - विशिष्ट एव सम्बन्धे व्रतित्वम् । नात्र मत्वर्थीयः सम्बन्धसामान्यमात्रविवक्षायाम् । किं तर्हि १, [[कं ] विशिष्टस्य सम्बन्धिनो व्रताभिसम्बन्धाद् व्रतित्वम् । तथाचाह १ ॥ " इति प्रशंसायामिनिः प्रत्ययो भूमार्थेऽतिशायने वा । तत्र प्रशंसार्थे मिथ्यादर्शननिदानमायाशल्यादिरहितत्वात् प्रशस्तस्य सम्बन्धिनो व्रताभिसम्बन्धाद् व्रतित्वम्, अतिशायनार्थेऽपि अयमेव मिथ्यादर्शनाद्यपगमात् प्रकृष्टस्य सम्बन्धिनो व्रताभिसम्बन्धाद् व्रतित्वम्, भूमार्थेऽपि पूर्वोक्तभावनाभिः स्थिरीकृत चेतसोऽपायावद्यदर्शिनो विचक्षणस्य सर्वसंसारिक्रियाकलाप दुःखबुद्धया निरुत्सुकविषयकुतूहलस्य मैत्रीप्रमोदकारुण्यमाध्यस्थ्यप्रणिधानापादितसौहार्दस्य जन्ममरणपरिखेदितमतेरखलोकितशरीरस्वभावस्य मुक्तिं प्रत्यवहितचेतसो मायानिदानमिथ्यादर्शनशल्यशून्यस्य व्रताभिसम्बन्धाद् व्रतित्वमिति चेतसि सन्निवेश्य आचार्यः अत्रोच्यत इत्याह । व्रतव्रतिनोः सम्बन्धः " भूमनिन्दाप्रशंसासु, नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां, भवन्ति मतुबादयः सूत्रम् - निःशल्यो व्रती ॥ ७-१३ ॥ टी० - शलतीति शल्यम् । औणादिको यप्रत्ययः । अन्तर्भिनत्ति कायादि, तच्चावतिष्ठमानं वपुषि बलारोग्यपरिहणिमापादयति शरीरिणः, तद्वन्मायानिदान मिथ्यात्वानि अन्तर्गतानि वर्तमानानि संयमस्वरूप भेदित्वादनारोग्यमात्मनः क्लेशज्वरलक्षणं ज्ञानावरणवीर्यहानिं च विदधतीत्येतत् शल्यानीव शल्यानि । निष्क्रान्तः शल्येभ्यो निःशल्यः प्राणातिपातादि १ ' गार्धः ' इति ङ-पाठः। २ इदं पद्यं दृश्यते सिद्धान्तकौमुद्यां ( पा० अ० ५, पा० २, सू० ९४ ) । Page #185 -------------------------------------------------------------------------- ________________ सूत्र १३] . स्वोपभाष्य-टीकालङ्कृतम् विरतियुक्तो व्रती भवति, न शल्यवानिति-शल्यवतो व्रतित्वं नास्ति इति सूत्रार्थः । न चात्र विकल्पः समुच्चयो वा वाक्यार्थः। विकल्पस्तावन्न भवति-निःशल्यो वा व्रती वेति । यतः समा _ नफलानां विकल्पेन प्रवृत्तिरिन्द्रियादिशब्दवत् , अभिधेयाभेदश्चानयोनिःवाक्याथाविचारः शल्यव्रतिशब्दयोरतो न विकल्पः। नापि समुच्चयः, समुच्चये हि कालभेदो दृश्यते । अहरहनीयमान इत्यादौ तथेहाप्यन्यस्मिन् काले निःशल्योऽन्यत्र काले व्रती स्यात् । अनिष्टं चैतत् । इष्यते चैककालेन तदुभयम्, अतोऽङ्गाङ्गिभावोऽत्राश्रीयते । निःशल्यताऽङ्गम् , अङ्गी व्रतीति । वाक्यार्थश्वायम्-न हिंसादिविरमणमात्रसम्बन्धाद् व्रतीति, किं तर्हि ? शल्यापगमे सति व्रतसम्बन्धत्वाद् व्रती, बहुक्षीरघृतो गोमानिति यथा, तदभावे सतीष्वपि गोषु न गोमानित्यभिप्रायः । प्रधानानुविधायी च गुणो भवतीत्यप्रधानमङ्गी व्रती, निःशल्यतागुणो प्रधानमिति । तस्मादङ्गाङ्गिभावाभ्युपगमाददोष इति । आह च. "निःशल्यस्यैव पुनः, सर्व व्रतमिष्यतेऽहतां लोके । उपहन्यते व्रतं खलु, निदानमिथ्यात्वमायाभिः ॥ १॥"-आर्या एनमेवार्थ भाष्येण प्रतिपादयति भा०-मायानिदानमिथ्यादर्शनशल्यस्त्रिभिर्वियुक्तो निःशल्यो व्रती भवतिव्रतान्यस्य सन्तीति व्रती। तदेवं निःशल्यो व्रतवान् व्रती भवतीति ॥ १३ ॥ टी-मायेत्यादिना । माया शाठ्यम् उपधिः छद्म कषायविशेषः । शल्यशब्दः प्रत्येकमभिसम्बध्यते-मायाशल्यं निदानशल्यं मिथ्यादर्शनशल्यमिति । मिमीते परानिति माया, स्वेन शाव्येन परेषां सारासारप्रमाणमादत्त इति इयन्त एत इति सुखसाध्या गृहीतहृदयावष्टम्भानवष्टम्भाः। निदायते-लूयतेऽनेनेति निदान-अध्यवसाय विशेषः-देवेश्वरचक्रवर्तिकेशवादीनामृद्धीविलोक्य तदीययोषितां वा सौभाग्यगुणसम्पदमार्तध्यानाभिमुखीकृतमहामोहपाशसंभृतभूरितपाश्चिन्तापरिखेदितमानसोऽध्यवस्यति ममाप्यमुष्य तपसः प्रभावादेवंविधा एव भोगा भवेयुर्जन्मान्तरे सौभाग्यादिगुणयोगश्चेत्येवं निदानी लुनाति-क्षुद्रत्वाच्छिनत्ति मौवयं सुखमिति । तच्च शल्यं महदन्तर्व्यवस्थितमनेकेन शारीरेण मानसेन च दुःखेन योजयत्यात्मानम् , अतिभूरिभूतोपमर्दनाद् बहारम्भपरिग्रहत्वादिदोषोपपत्तेश्चेति । तत्त्वार्थाश्रद्धानं मिथ्यादर्शनमभिगृहीतानभिगृहीतसन्देहभेदात् त्रिधा । तदेव शल्यं व्याघ्रामिविषसमुद्रव्याधिकुपितनृपतिशक्रवर्गादप्यधिकभयकारि,जन्मान्तरशतसहस्रेष्वागामिष्वविच्छिन्नदुःखसन्तानकसङ्कटप्रपातकारित्वात् , संसारसागरपरिभ्रमणमूलकारणमशेषापायप्रभवमार्जवंजवीभावविधायि गूढकर्मग्रन्थिविजृम्भमाणदुश्चिकित्सकविपाकमात्मसात्करोति सर्वशल्यातिशायि मिथ्यादर्शनशल्यम् , एवमे १ 'नयमान ' इति ङ-पाठः । २ ' सम्बन्धात् । इति ङ-पाठः । ३ 'माजवं जवीभाव. ' इति क-ख-पाठः । Page #186 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ भिर्मायादिशल्यैत्रिभिरिति त्रीण्येव शल्यानि तैर्वियुक्तोऽन्तर्विशुद्धिप्राशस्त्यानिःशल्यो व्रती भवतीति । तदेतदनेन प्रतिपादयति-अन्तर्विशुद्धस्य मार्गवर्तिनो यथाशक्ति क्रियानुष्ठायिनः सम्यक्त्वार्जनादिभावतः सम्पूर्णव्रतित्वमिति । व्रतविशुद्धेश्च भाविन्यन्तर्विशुद्धिरिति ।। ननु च कषायाः कोपादयः सर्व एव सशल्यं मायामेकां निःकृष्य किमिति शल्यतया नियम्यत इति । उच्यते-एषा हि लब्धात्मलामा तिरोधाय कोपांदीन् ततोऽप्यात्मसामर्थ्येन वर्तते भुजङ्गीवोपचितविषा छलशतैर्निर्दयं दशति तथा नास्याः कश्चित् साधुवर्गाहते सुकुशलोऽपि विषवेगं निरुणद्धि, अतः सकलदोषजातप्रच्छादननिपुणा कुलटेव मायैव शल्यं, न शेषाः कषाया इति प्रधानत्वात् तन्मूलत्वाच्च मायाशल्यग्रहणम् । अतः शल्यरहितो व्रतीति स्फुटमिदम् । आह च " निःशल्यस्यैव पुनः, सर्व व्रतमिष्यतेऽर्हतां लोके । उपहन्यते व्रतं खलु, निदानमिथ्यात्वमायाभिः ॥१॥" निःशल्यतापूर्वकं व्रतित्वमिति प्रदर्शयन्नाह-व्रतान्यस्य सन्तीति व्रती । ब्रतानिहिंसाविरमणादीनि तानि, व्रतित्वमश्नुवते निःशल्यता आधार इति प्रागभिहितं भूमप्रशंसातिशायनेषु मत्वर्थीयप्रत्ययविधानात् व्रतीति । तदेवमित्यादिना भाष्येण निगमयति प्रकृतमर्थम्-निःशल्यो व्रतवान् व्रती भवतीति । निःशल्यस्यैव बतित्वं, न सशल्यस्येति । उक्तमप्यर्थं भूय आदराभिधानार्थमभिधत्ते मतुबिनोश्च समावेशार्थं व्रती व्रतवानित्येकोऽर्थ इति ॥ १३॥ सूत्रसम्बन्धो मुक्तक एव किमेष व्रती व्यपगतशल्यत्रयो हिंसाधभावात् यथोक्तक्रियासमूहविजृम्भितपरिणामः परित्यक्तगृहस्थव्यापारः सर्व एवागारसम्बन्धेष्वतिनिवृत्तीत्सुक्यः प्रतिज्ञायते, उताविरतोऽपि सर्वतः कश्चिद् गृही निश्चीयत इति । अत्रोच्यते-सामान्येन व्रतिनो लक्षणमभिधाय एषामेवाहिंसादीनां सकलविरतिविशेषादधिकृतो द्वेधा भवति सूत्रम्-अगार्यनगारश्च ॥७-१४ ॥ टी०-अगारं-वेश्म तदुपलक्षणमारम्भपरिग्रहवत्तायाः, आरम्भः सूनापञ्चकं पृथिव्यादिजीवकायोपमर्दहेतुः, परिग्रहश्वेतनाचेतनो द्विपदचतुष्पदादिर्धान्यहिरण्यकनकमणिमुक्ताप्रवालादिः । एवं द्वयमप्यगारशब्देनोपलक्ष्यते । तदेतावारम्भपरिग्रहावगारं यथासम्भवमस्ति यस्य भविष्यतीति वा "जाताशंसस्यापरित्यक्ततत्सम्बन्धस्य सर्वोऽप्यगारी तदभिशम्बन्धाद गृहस्थ इत्यर्थः । परित्यक्तारम्भपरिग्रहो भवेत् तद्विपरीतोऽनगारः-प्रतिपन्नमूलोत्तरगुणकलापः । चशब्दादगारिणोऽनगारस्य च बहुभेदत्वं प्रतिपादयिषित मिति । अ _१ 'अन्तर्विशुद्धश्च' इति ङ-पाठः । २'कोपात् सतोऽपि ' इति ङ-पाठः । ३ ' तथाप्यद्धा' इति उ-पाठः। ४'वति निःशल्य आधार' इति क-ख-पाठः । Page #187 -------------------------------------------------------------------------- ________________ सूत्र १४] • खोपज्ञभाष्य टीकालङ्कृतम् गारिणस्तावद द्विविधाः-सम्यग्दर्शनसम्पन्नत्वे सति गृहीताणुव्रताः प्रतिपनोत्तरगुणाच, अपरे सम्यग्दर्शनमात्रभाजो वक्ष्यमाणाः षविकल्पाः, सम्यक्त्वोत्तरगुणप्रतिपत्ती चाष्टौ विकल्पाः । तथा द्वात्रिंशद् विकल्पाः । तत्र ये गृहीताणुव्रतास्तैरणुव्रतानि षभिः अगारिणां भेदाः प्रकारैरातानि-द्विविधं त्रिविधेन, द्विविधं द्विविधेन, द्विविधमेकविधेन, एकविधं त्रिविधेन, एकविध द्विविधेन, एकविधमेकविधेनेति एकैकस्मिन्नणुव्रते षड् विकल्पाः । षट् पञ्चकास्त्रिंशत् प्रतिपन्नोत्तरगुणेन सहकत्रिंशत् सम्यग्दर्शनेन सह द्वात्रिंशत् ॥ ननु च नव विकल्पास्त्रिविधं त्रिविधेनेत्यादयः सप्तचत्वारिंशदुत्तरशतभेदनिपत्तेः सत्यं, सम्भवन्ति साधोः, न त्वगारिणः, सर्वसावधयोगप्रत्याख्यानप्रस्तावाभिधानाद्, विशिष्टविषयं तत्, सर्वसावद्यव्यापारप्रत्याख्यानं अनुमतेःसम्भवानास्ति गेहिनः, तत्पूर्वप्रयुक्तसावधकारम्भानुमतिमपहायैवासौ शेषं प्रत्याचष्टे इति । अत एव नियुक्तिकारेण षड्विधो विकल्प उपन्यस्त:-द्विविधं त्रिविधेनेत्यादि । द्विविधमिति न करोमि न कारयामि । त्रिविधेनेति मनोवाक्कायत्रयेण । एवं शेषविकल्पा अपि भाव्याः । त्रिविधं त्रिविधेनेत्यादिषु च त्रिषु विकल्पेषु सहानुमत्या करणत्रयमितीत्युक्तं नियुक्तिकारेण ॥ ननु च भगवत्यादावागमे-त्रिविधं त्रिविधेनेत्यपि विकल्पोऽस्ति प्रत्याख्यानमगारिणो भगवतीश्रुतप्रतिबद्धं च तदेव तनियुक्तिकारमतविघातकारि। उच्यते-नास्ति विधातः, उत्सर्गापवादद्वारेण प्रवृत्तेः । द्विविधं त्रिविधेनेत्यादिरुत्सर्गः, सर्वस्यागारिण एभिः षभिर्विकल्पैः सर्वमेव प्रत्याख्यानं प्राप्तमापाद्यते, कचिद् विषये यः किल प्रविजिषुः प्रतिमां प्रतिपद्यते पुत्रादिसन्ततिपरिपालनार्थ तस्यैष संगच्छते विकल्पः । अथवाऽल्पाल्पं विशेष्य किञ्चिद् वस्तु यदि त्रिविधं त्रिविधेन प्रत्याचक्षीत स्वयम्भूरमणमत्स्यादिकमेवमप्युपपद्यते स्थूलप्राणातिपातादिविषयं वा, न सकलसावधव्यापारविषयमिति ॥ ननु च नियुक्तिकारेण स्थूलप्राणातिपातादिविषयत्वेनोपन्यस्तः (किमिति)त्रि(द्वि)विधं त्रिविधेनेत्यादिर्विकल्पः ? | सत्यमेतत् , उत्सर्ग एव बहुलप्रसिद्धत्वान्नियुक्तिकारेणावाचि । यत् पुनः कचिदवस्थाविशेषे कदाचिदेव समाचयेते न सुष्टु समाचारानुपाति तन्नोक्तं, द्विविधसूत्रेषु च विविधमेव भूयसा रुध्यत इति न कश्चिद् दोषः ॥ प्रकृतमुच्यते । भूयोऽगारिणां भेदाः "सोलॅस चेव सहस्सा, अहेव सया हवंति अहहिया । एसो उवासयाणं, वयगहणविहा समासेण ॥१॥"-आर्या -आवश्यकवृत्तौ १ श्रीभद्रबाहुस्वामिना। २ 'पालनाय' इति ङ-पाठः । ३ ' चक्षते' इति उ-पाठः । ४ छाया षोडश चैव सहस्राणि अष्टैव शतानि भवन्ति अष्टाधिकानि । एष उपासकानां व्रतग्रहणविधिः समासेन ॥ Page #188 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमस्त्रम् . [अन्यायः ७ अनगारमेदास्तु गच्छवासिनो गच्छनिर्गताच, आचार्यादिभेदात् पञ्चधा गच्छवासिनः पुनः पुरुषाः, साध्व्योऽपि प्रवर्तिन्यादिभेदात् पञ्चधैव सदा च गच्छवाअनगारभेदाः नगारदा सिन्य एवैताः, गच्छनिर्गताः पुनर्जिनकल्पिकपरिहारविशुद्धिप्रतिमाप्रतिपअकादयः । अत्र गच्छवासादिषु नास्ति व्रतभेदः । सामाचारीकृतस्तु महान् विशेषोऽस्तीति तदाश्रयो भेदः सूत्रकारेणाविवक्षित इति । अधुना भाष्येण सूत्रार्थ स्पष्टीकुर्वनाह मा०-स एष व्रती विविधो भवतीति-अगारी अनगारश्च । श्रावकः श्रमणश्चेत्यर्थः ॥ १४ ॥ टी०-स एष व्रतीत्यादि । अनन्तरसूत्रार्थेन सहामुं सूत्रार्थमनुसन्धत्ते । योऽयमनन्तरसूत्रे निःशल्यो व्रतीत्याख्यातः सामान्येन स एष व्रती द्विविधो-द्विप्रकार एव मूलभेदतो भवति । मौलभेदद्वयनिर्दिदिक्षया चाह-अगारी अनगारश्चेति । अगारमस्यास्तीत्यगारी, परिग्रहारम्भवान् गृहस्थ इत्यर्थः । अविद्यमानोऽगारोऽनगारः, परित्यक्तारम्भपरिग्रह इत्यर्थः । एतयोरेव पर्यायकथनेन व्याख्यानं तनोति-श्रावकः श्रमणश्चेत्यर्थः । अभ्यु पेतसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधना. श्रावकश्रमण- मगारिणांच सामाचारी शृणोतीति श्रावकः। श्राम्यतीति श्रमणः । “कृत्यशब्दार्थः ल्युटो बहुलं" (पा० अ०३, पा०३, सू० ११३) इति वचनात् कर्तरि ल्युट । श्राम्यति-तपश्चरति प्रव्रज्यादिवसादारभ्य सकलसावद्ययोगविरतो गुरूपदेशात् खाध्यायादिकं यथाशक्ति समाचरत्याप्राणपरिक्षयादिति । एवं च श्रावकोऽगारी श्रमणश्चानगार इति प्रसिद्धाभ्यामत्यन्तं पर्यायशब्दाभ्यामगारिसामान्यं अनगारिसामान्यं च व्यवच्छिन्नं दर्शितमिति ॥१४॥ अनाहेत्यादिना सम्बधातिभा०-अत्राह-कोऽनयोः प्रतिविशेष इति । अत्रोच्यते टी०-अगार्यनगारश्च व्रती भवतीत्युक्ते अत्र परः प्रश्नयति-कोऽनयोरगार्यनगारिणोतिनोः प्रतिविशेषो-वृत्तिविशेष इति । प्रतिविशेषो भेद इत्यर्थः । आचार्यस्तु तं विशेषमभिधातुकामः अत्रोच्यते इत्याह । योऽनयोर्विशेषः सोऽभिधीयते सूत्रम्-अणुव्रतोऽगारी ॥७-१५॥ . टी०–महाव्रतापेक्षया अणु स्तोकं अल्पं देश इति पर्यायाः । महाव्रतानि सर्वपापभेदविरतिलक्षणानि । सर्वस्मात् प्राणातिपातात् विरमामीत्यादि। अयं तु न सर्वतो विरतिमातिष्ठते, १'भवति' इति घ-पाठः। - Page #189 -------------------------------------------------------------------------- ________________ सूत्रं १५ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् दख किं तर्हि ? कुतश्चिदेव प्राणिघातात् । यत् एकेन्द्रियाः पृथिव्यादिकायाः पश्च प्रायो दुष्परिहाराः सद्मवासिनाम् । स्थूलाश्च द्वित्रिचतुःपञ्चेन्द्रियाः । स्थूलत्वं सकललौकिक जीवत्वप्रसिद्धेः सूक्ष्मत्वं विगानेन जीवत्वप्रसिद्धेर्लोके । तत्रापि सङ्कल्पजं प्राणातिपातं प्रत्याख्याति, न आरम्भजम् । आरम्भो हि हलदन्तालखनन सुनापञ्चकप्रकारः । तत्रावश्यंतयैव शङ्खणकपिपीलिकाधान्यग्रगृहकारिकामण्डूकादयः संघट्टपरितापापद्रवणक्रियाभिः स्पृश्यन्ते । तस्मान्न समस्ति प्रत्याख्यानं तंद्विषयम्। संकल्पजस्य तु संभवति, मनसा संकल्प्य द्वीन्द्रियादिप्राणिनो मांसास्थिचर्मनखवालदन्ताद्यर्थं न हन्मीति, असुमतो निवर्तते सङ्कल्पकृतात् प्राणातिपातात् । न करोमि न कारयामि मनसा वाचा कायेनेत्येवंविषयं प्राणातिपातमित्यादिविकल्पानामन्यतमेन प्रत्याचष्टे । तथा मृषावादान्न सर्वस्माद्, किं तर्हि ? स्थूलाद् भिन्नकन्यकां सतीमेवं भूमिं (उषरभूमिं ) अल्पश्रीरामेव गां बहुक्षीरां नाभिदधेऽहमित्यादिकात् । तथा कूटसाक्षित्वदानादेश्व व्यावर्तते, न पुनः स्नेह द्वेषमोहाभिभवाद् विपरीतभाषी भवति । प्रत्याख्यानविधिस्तु पूर्ववत् । तथा अदत्तादानाम सर्वस्मात्, किन्तु स्थूलात्, चौर्यारोपणहेतुत्वेन प्रसिद्धाद् द्विपदचतुष्पदाऽपदविषयान्निवर्तते, न पुनः अल्पतृणेन्धन गोमयादिग्रहणात् । प्रत्याख्यानं पूर्ववत् । तथा मैथुनाद् न सर्वस्मात्, किन्तु स्थूलात् स्थूलं च परदारगमनं, तद्विषयमस्य प्रत्याख्यानं, अन्यपक्षे न । प्रत्याख्यानविधिः (च) पूर्ववत् । तथेच्छापरिमाणं प्रतिजानीते, अन्यतः परिग्रहात् विरमति सचित्तादेः स्थूलात् स्थूलाच्चापरिमाणतः सर्वेषां क्षेत्रवास्त्वादीनामभिलषित परिमाणव्यतिरेकं प्रत्याचष्टे । कालनियमेन भक्तवस्त्रभृत्यदारादीनामेतावता मम कार्यमिति । शेषात् प्रत्याख्यानं, तद्विधिश्च पूर्ववत् । एवमेतानि पश्चाप्यणूनि - स्वल्पविषयाणि न यथोक्तसमस्तवि पयाणि व्रतानि यस्य सोऽणुव्रतोऽगारी व्रती भवतीति ॥ ननुच सोऽणुव्रत इत्येवं सूत्रं कार्यम् । उच्यते — सत्यमेवमनगारिव्रतपरामर्शः स्यात् तच्छब्देन, अनन्तरस्य विधिः ( वा भवति ) प्रतिषेधो वा" इति (परिभाषे०) वचनात् । अगारिणश्च महाव्रतधारित्वप्रसङ्गः । तच्चासमीचीनम् । अथ द्वयमभिसम्बध्यते अगार्थनगारच सोऽणुव्रतो भवतीति सुतरां महाव्रतानि निराधाराणि स्युः । अतोऽगारिग्रहणं कार्य, न कार्य महदित्यनेन शब्देन विशेषितानि तु तानि तानि यस्य सोऽनगारो महाव्रतीत्यु (पर्यु) क्तत्वात्, पारिशेष्याद्गार्थेव संभन्त्स्यते सोऽणुव्रत इति । एवं तर्ह्यधिकारार्थमगारिग्रहणम् । इतः प्रभृति यद् वक्ष्यते तत् सर्वममारिणो भवति आ अध्यायपरिसमाप्तेरिति ॥ 66 सम्प्रति भाष्यमुक्तार्थानुसारेणाश्रीयते भा०- अणून्यस्य व्रतानीत्यणुव्रतः । तदेवमणुव्रतधरः श्रावकोऽमारी मेंवति ॥ १५ ॥ किञ्चान्यत् १' तद्विपर्ययं ' इति ङ-पाठः । २ ' क्षीरामेवगामदधे ' इति ग-पाठः प्रत्या० ' इति क-पाठः । ४ ' व्रती भवति ' इति घ-पाठः । ३ ' यमस्य प्रत्याख्यान्यक्षेण Page #190 -------------------------------------------------------------------------- ________________ ४८ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ ____टी-अणून्यस्य व्रतानीत्यणुव्रत इत्यादि वृत्त्याऽर्थ दर्शयति अनेन बहुव्रीहिवाक्येन । अनि देशविषयाणि न समस्तविषयाणीति प्रतिपादयति । अस्येत्यन्यपदार्थप्राधान्यख्यापनम् । व्रतशब्दः प्राग् व्याख्यातो निवृत्तिपर्यायः । तदेवमित्यादिना निगमयति सामान्यार्थेन शब्देनानेकभेदसङग्राहिणा । यत्तदोर्नित्यसम्बन्धात् यस्मादणूनि व्रतान्यस्य तस्मादेवम्-उक्तेन प्रकारेणाणुव्रतधरः प्रतिपन्नाणुव्रत इति । धरणं यथागृहीतव्रताविस्मरणं वक्ष्यमाणातीचारपरिहारेण चानुपालनम् । अत एवंविधः श्रावक इति अगारी व्रती च भवति । पर्यायकथनं वेदं भेदबहुत्वप्रतिपादनार्थम् । एकादशोपासकभेदाः सम्यग्दर्शनप्रभृतयः सकलश्रावकभेदाधारभूता इति । आगमश्च ""दंसणवयसामाइयपोसहपडिमाअबभसच्चित्ते । आरंभपेसउद्दिवज्जए समणभूए य ॥१॥" -आवश्यकवृत्तौ (पत्रा० ६४६) दर्शनप्रतिपत्तेरारभ्य स्वशक्त्यपेक्षया व्रतधारणादिष्वध्यवसायक्रियाविशेषेषु प्रवर्तते प्रवर्धमानश्रद्धः श्रमणभूतान्तेषु स्थानेष्वित्येवमणुव्रतोऽगारी व्रती भवतीति ॥ १५॥ किश्चान्यदित्यनेन प्रस्तुतस्यार्थस्य सम्बन्धं कथयति, गृहीतमिदमुक्तलक्षणान्यणुत्रतानि धारयति गृहीति । किञ्चान्यत् प्रतिपाद्यते( ? आह) सूत्रम्-दिग्देशानर्थदण्डविरतिसामायिकपौगुणशिक्षात्रता- षधोपवासोपभोगपरिभोगपरिमाणातिथि संविभागवतसम्पन्नश्च ॥ ७-१६ ॥ टी०-कृतद्वन्द्वा दिगादयस्तैः सम्पन्नः-समृद्धः संयुक्तः । चशब्दः समुच्चयवचनः । प्रतिपन्नाणुव्रतस्यागारिणस्तेषामेवाणुव्रतानां दाळपादनाय शीलोपदेशः । शीलं च गुणशिक्षाव्रतम् । तत्र गुणवतानि त्रीणि-दिग्भोगपरिभोगपरिमाणानर्थदण्डविरतिसंज्ञान्यणुव्रतानां भावनाभूतानि । यथाऽणुव्रतानि तथा गुणव्रतान्यपि सकृद् गृहीतानि यावज्जीवं भावनीयानि । शिक्षापदव्रतानि-सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागाख्यानि चत्वारि । प्रतिदिवसमनुष्ठेये द्वे सामायिकदेशावकाशिके, पुनः पुनरुच्चार्येते इतियावत् । पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ, न प्रतिदिवससमाचरणीयौ, पुनः पुनरष्टम्यादितिथिष्वनुष्ठीयेते इति, शिक्षा-अभ्यासस्तस्याः पदानि-स्थानानि अभ्यासविषयस्ता धिकारः १ छाया दर्शनव्रतसामायिकपौषधप्रतिमाऽब्रह्मसचित्तानि । आरम्भप्रेष्योद्दिष्टवर्जकः श्रमणभूतश्च ॥ २'म्यादिपर्वतिथिः' इति ग-पाठः। Page #191 -------------------------------------------------------------------------- ________________ सूत्रं १६] स्वोपज्ञभाष्य-टीकालङ्कृतम् न्येव व्रतानि शिक्षापदव्रतानीति । गुणव्रतानि तु न प्रतिदिवसग्राह्याणि, किन्तु सकृद्ग्रहणान्येव । गुण्यन्ते-संख्यायन्त इति गुणा दिगादयः। दिशोऽपरिमाणाः पूर्वादिका दश, तासामिष्टसंख्यावच्छेदेन परतः प्रत्याख्यानमातिष्ठते । एवमुपभोगपरिभोगं परिमितसंख्यया परिमाणेऽवस्थापयति । शेषं प्रत्याचष्टे । तथाऽनर्थदण्डमुपभोगमात्रव्यतिरिक्तस्य सकलस्य निवत्तिमभ्युपैति, परिगणयतो गुणव्रतसंख्या, एवमेतानि शिक्षावतादीनि देशकालावस्थापेक्षाणि शीलमुत्तरगुणाख्यानि अणुव्रतपरिवृद्धयर्थमेव भावनीयानीति ॥ भा०-एभिश्च दिव्रतादिभिरुत्तरव्रतैः सम्पन्नोज्गारी व्रती दिग्वतव्याख्या भवति । तत्र दिगवतं नाम तिर्यगूलमधो दशानां दिशां यथाशक्ति गमनपरिमाणाभिग्रहः ॥ ___टी-एभिश्चेत्यादि भाष्यम् । एभिरिति दिगादिवतैः । आदिग्रहणात् शिक्षापदवतः चशब्दादणुव्रतैश्च सम्पन्नोऽगारी व्रती भवतीति । कानि पुनस्तानि दिगादिवतानीत्याह-तत्र दिग्व्रतं नामेत्यादि । तत्र-तेषुत्तरगुणेषु सप्तसु दिव्रतं नाम, दिशोऽनेकप्रकाराः शास्त्रेऽभिहिताः । तत्र सूर्योपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकाः तदनुक्रमेण, दिशां सम्बन्धि दिक्षु वा व्रतम्-एतावत्सु पूर्वादिदिग्भागेषु मया गमनाउनुष्ठेयं, न परत इति । नामशब्दो वाक्यालङ्कारार्थः । एतदेव स्पष्टतरं विवृणोति-तिर्यगूर्वमित्यादिना । तिर्यगिति पूर्वादिका दिशोऽष्टौ निर्दिष्टाः, ऊर्ध्वमिति नवमी दिक्, अध इति दशमी। एवमासा दशानां दिशां यथाशक्ति गमनपरिमाणाभिग्रह इति । यथाशक्तीति यथासामर्थ्य कायापेक्षया गमिक्रियादिपरिमाणम्-एतावती दिक् पूर्वेणावगाहनीया, एतावती च पूर्वे. दक्षिणेनेत्यादि । अभिग्रहोऽभिमुखं ग्रहणम् । आभिमुख्यं तु निश्चित्य ज्ञानेन गुणदोषाविति गृह्णाति । ततः को गुणोऽवाप्यत इत्याहभा०-तत्परतश्च सर्वभूतेष्वर्थतोऽनयंतश्च सर्वसावद्य(योग)निक्षेपः ॥ टी-तत्परतश्चेत्यादि । गुणमुपदर्शयति प्रष्टुः । चशब्दः क्रमावद्योतनार्थः । तसाद्-गमनपरिमाणात् परतः सर्वभूतेषु-स्थावरजङ्गमाख्येषु पृथिव्यादिद्वीन्द्रियादिषु अर्थ:-प्रयोजनमतिशयोपकारि, सत्यपि तस्मिन् न तत्र गमनाद्यनुतिष्ठति, अतस्तत्रत्यभू. तानामनुपमर्दः । अर्थतोऽनयंतश्चेति । चशब्दः समुच्चये । अनर्थोऽप्रयोजनं विना प्रयोजनेन भूखननोल्लिखनजलावगाहवनस्पतिच्छेदककलासादिव्यापादनादिरनेकविधः । स एष सर्वः १'पातः' इति उपाठः । २ मधो वा दशाना ' इति घ-पाठः। ३ 'शक्तिपरिणामा' इति उ-पाठः । ४'शयोककारि' इति -पाठः । Page #192 -------------------------------------------------------------------------- ________________ तस्वार्थाधिगमसूत्रम् .. [अध्यायः ७ सावधः-सपापो योगो-व्यापारः कायादिकः तेन चैवंपरिमाणात् परतो निवृत्तेन निक्षिप्तोनिरस्तो भवतीति महती गुणावाप्तिः ॥ सम्प्रति क्रमनिर्दिष्टं देशव्रतमुच्यते-अत्राह-वक्ष्यति भवान् देशव्रतम् । पारमार्षवच नक्रमः कैमर्थ्याद भिन्नः सूत्रकारेण । आर्षे तु गुणव्रतानि क्रमेणाक्रमभेदे हेतुः दिश्य शिक्षावतान्युपदिष्टानि, सूत्रकारेण त्वन्यथा । तत्रायमभिप्रायः पूर्वतो योजनशतपरिमितं गमनमभिगृहीतम् । न चास्ति सम्भवो यत प्रतिदिवसं तावती दिगवगाह्या, ततस्तदनन्तरमेवोपदिष्टं देशव्रतमिति देशे-भागेऽत्रस्थान प्रतिदिन प्रतिप्रहरं प्रतिक्षणमिति देशव्रतमिति सुखावबोधार्थमन्यथा क्रमः ॥ सम्प्रति भाष्येण स्पष्टयत्येनमेवार्थम् भा०-देशव्रतं नाम अपवरकगृहग्रामसीमादिषु यथाशक्ति देशघ्रतव्याख्या प्रविचाराय परिमाणाभिग्रहः । तत्परतश्च सर्वसावद्ययोग निक्षेपः ॥ टी-देशव्रतं नामेत्यादि । दिक्परिमाणस्यैकदेशो देशः तद्विषयं व्रतं देशवतंदेशनियमः । तच्च प्रयोजनापेक्षमेकादिदिक्कं सर्वदिक्कं वा । नामशब्दो वाक्यभूषार्थः। देशनिरूपणार्थमाह-अपवरकेत्यादि । अपवरको विशिष्ट एव गृहैकदेशः तत्रैव नियमःप्रदोषादिकाले आ प्रभातसमयादाक् न मया निर्गन्तव्यममुतो देशाद् अन्यत्रानाभोगादिभ्य इति । एवं कुड्यमर्यादावच्छिन्नाद् गृहात् तथा वृत्तिपरिक्षेपावच्छिन्नाद् ग्रामात् सीमावच्छेदाच । आदिग्रहणं नगरखेटखवेटविषयखण्डजनपदार्थम् । एतच्च प्रदर्शनमात्रम् । एवं च यत्र देशे यावन्तं कालमिच्छति स्थातुं विहर्तुं च तत्र विवक्षितदेशात् परतो निवृत्तिरित्येवमस्यैवार्थस्य प्रतिपादनार्थमिदमाह-यथाशक्तीत्यादि । यथाशक्तीति करणापेक्षया यावति देशे प्रविचारो-गमनादिक्रिया समस्ति गृहिणस्तदर्थः परिमाणाभिग्रहः प्रविचारनियमाथे इतियावत् । ततश्च तत्परतः प्रविचारजनितः स्थूलसूक्ष्मभूतग्रामोपमर्दपरिहारः कृतो भवतीति दर्शयति-तत्परतश्चेत्यादिना प्राग् व्याख्यातार्थमेतद् भाष्यमिति ॥ भा०-अनर्थदण्डो नाम उपभोगपरिभोगावस्यागारिणों अनर्थदण्डव्याख्या वतिनोऽर्थः । तद्व्यतिरिक्तोऽनर्थः । तदर्थो दण्डोऽनर्थदण्डः। तद्विरतिव्रतम् ॥ ३. 'वा तत्र' इति १ 'गेहात्' इति ग-पाठः । २ 'कर्पट ' इति उ-पाठः, 'कर्बट ' इति तु क-पाठः। अ-पाठः। ४ 'सूक्ष्मस्थूलभूत' इति उ-पाठः। Page #193 -------------------------------------------------------------------------- ________________ सूत्र १६ ] .स्वोपज्ञभाष्य-टीकालङ्कृतम् टी०-अनर्थदण्डो नामेत्यादि । अर्थः-प्रयोजनं गृहस्थस्य क्षेत्र-वास्तु-धन-शरीरफ रिजनादिविषयस्तदर्थ आरम्भो-भूतोपमर्दोऽर्थदण्डः । दण्डो निग्रहो यातना विनाशनमिति पर्यायाः। अर्थेन-प्रयोजनेन दण्डोऽर्थदण्डः । स चैष भूतविषय उपमर्दलक्षणो दण्डः क्षेत्रादिप्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते । तद्विपरीतोऽनर्थदण्डः प्रयोजननिरपेक्षः, अनर्थोऽप्रयोजनमनुपयोगो निष्कारणता विनैव कारणेन भूतानि दण्डयति, यथा शतधारकुठारेण प्रकृष्टस्तरुस्कन्धशाखादिषु प्रहरति । कृकलासपिपीलिकादीन् व्यापादयति कृतसङ्कल्पः । न च तद्व्यापादने किश्चिदतिशयोपकारि प्रयोजनमस्ति येन विना गार्हस्थ्यं प्रतिपालयितुं न शक्यते, सोऽयमनर्थदण्डः पापादानहेतुरिति प्रेक्षापूर्वकारिणा प्रोज्यः । नामशब्दः पूर्ववत् । अनथेदण्डस्वरूपनिरूपणायाह-उपभोगेत्यादि । उपभुज्यत इत्युपभोगः । उपशब्दः सकृदर्थे । सकृद् भोग उपभोगः पुष्पाहारादेः । अथवाऽन्तर्भोग उपभोग आहारादिः। अत्रान्तर्वचन उपशब्दः । परिभुज्यत इति परिभोगः। परिशब्दोऽभ्यावृत्तौ वर्तते । पुनः पुनर्भोगो वा वस्त्रगन्धमाल्यालङ्कारादेः। समासतः सर्वमुपयुज्यमानं शरीरादीनामगारिणो वतिन उपकारकोऽथेः, तस्मादुपकारकादोंद व्यतिरिक्तोऽनुपकारकत्वात् अनर्थः तदर्थ इत्यनुपकारको योऽर्थः तदर्थो दण्डो भूतोपमदेलक्षणोऽनर्थदण्डः धर्मार्थकाममोक्षाणामन्यतमस्याप्यभावात् , अतस्तस्माद् विरतितमगारिणो भवति ॥ ननु च व्रतग्रहणाद् विरतिशब्दार्थो गम्यत एव, किमर्थं विरविनहणम् । । उच्यते-परिजिहीर्षत आदराधानार्थ, दण्डप्रवृत्तो हि निष्कारणमेव पापमुपादते । दूरतश्चायमत आहतः कथं नाम परिहरेदिति विरतिग्रहणम् ॥ - भा०-सामायिकं नामाभिगृह्य कालं सर्वसावद्ययोग सामायिकलक्षणम् निक्षेपः॥ टी०-सामायिकं नामेत्यादि । सामायिकमिति समो-रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो-लाभः-प्राप्तिः । समस्यायः समायः प्रतिक्षणमपूर्वापूर्वज्ञानदर्शनचरणपर्याययुज्यते स एवं समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकम् । समाय एव वा सामायिकम् । नामशब्दोऽलङ्काराः। अभिगृह्य कालमिति कालं नियम्य यावत् चैत्यानि पर्युपासे साधून वा अन्यद् वा किश्चिदुपलक्षणमास्थाय कालस्य गोदोहादि स्थिरतरचित्तवृत्तिगृहपोषधशालादिषु निव्योपारः सन् सर्वत्र सामायिकमातिष्ठति, अमुना विधानेन करोमि भदन्त ! सामायिकं द्विविधं त्रिविधेनेति । प्रतिपद्य चैवं ततश्चैत्यादि पर्युपास्ते । निक्षिप्तसावधयोगः । अवद्य-गर्हित पापम् । सहावद्येन सावद्यः योगो-व्यापार: कायिकादिस्तस्य सावद्यव्यापारस्य निक्षेपः-परित्यागः प्रोज्झनं न करोमि न कारयामि मनोवाक्कायैरिति भावस्तद्विशेषणम् । सर्वशब्दः प्रकृतविकल्पापेक्षया, अतः सर्वसावधयोग १ 'आराधनार्थ ' इति ङ-पाठः । २ 'प्रतिक्षापू.' इति ङ-पाठः । Page #194 -------------------------------------------------------------------------- ________________ ९२ तत्त्वार्थाधिगमसूत्रम् . [अध्यायः ७ इति न करोमि न कारयामि तस्य विकल्पस्य प्रत्याख्येयो यः सावधयोगः स सर्व इत्यनेन विशेष्यते, न पुनः सामान्येन सावद्ययोगविक्षेपणमिति, असम्भवात् तस्यागारिण इति ॥ भा०-पौषधोपवासो नाम पौषधे उपवासः। पौषधः पर्वेत्यपौषधलक्षणम् नर्थान्तरम् । सोऽष्टमी चतुर्दशी पञ्चदशीं अन्यतमा वा तिथिमभिगृह्य चतुर्थाद्युपवासिना व्यपगतस्नानानुलेपनगन्धमाल्यालङ्कारेण न्यस्तसर्वसावद्ययोगेन कुशसंस्तारफलकादीनामन्यतमं संस्तारकमास्तीर्य स्थानं वीरासननिषद्यानां वाऽन्यतममास्थाय धर्मजागरिकापरेणानुष्ठेयो भवति ॥ ____टी०-पौषधोपवासो नामेत्यादिना पौषधस्वरूपं निरूपयति । रूढ्या पौषधशब्दः पर्वसु वर्तते। पर्वाणि चाष्टम्यादितिथयः, पूरणात् पर्व, धर्मोपचयहेतुत्वात् । तत्र पौषधे पर्वणि उपवासः पौषधोपवासः। त्रिविधस्य चतुर्विधस्य वाऽऽहारस्य छेदः “साधनं कृते"ति समासो योगविभागेन वा सप्तमीति समासः। नामशब्देन तु वाक्यालङ्कृतिः। तस्य वा नियमविशेषस्येदं नाम पौषधोपवास इति सोऽयमाख्याते पौषधे उपवास इत्यादिना भाष्येण । अनर्थान्तरमित्येकार्थता । सोऽष्टमीमित्यादि । स पौषधोपवास:-उभयपक्षयोरष्टम्यादितिथिमभिगृह्य-निश्चित्य बुद्धया अन्यतमां चेति प्रतिपदादितिथिम् , अनेन चान्यासु तिथिषु अनियमं दर्शयति, नावश्यंतयाऽन्यासु कर्तव्यः। अष्टम्यादिषु तु नियमेन कार्यः। चतुर्थाधुपवासिनेति कर्तृलक्षणा तृतीया । पृथग्जनस्यानियतानि भक्तानि मुमुक्षूणां सकृद् भोजनं, मध्यमजनस्य भक्तद्वयं, तत्र मध्यमा प्रतिपत्तिमाश्रित्य चतुर्थादितपोगणना। अतीतेऽहनि भुक्त्वा प्रत्याख्यानमित्येको भोजनकालः। द्वितीयेऽहनि भक्तद्वयच्छेदः। तृतीयेऽहनि चतुर्थभक्तकाले मुक्त इति चतुर्थभक्तमुच्यते । एक उपवासः, कदाचिदुत्तरपदलोपाचतुर्थभक्तस्यार्थः चतुर्थभक्तमेव चतुर्थ तदाद्युपवसति यस्तच्छीलश्च स चतुर्थाधुपवासी। आदिग्रहणात् पूर्वगणितयैव षष्ठाष्टमादिसमस्ततपोविकल्पग्रहणम् । स्नानमुदकेन, अनुलेपनं चन्दनकुङ्कुमकस्तूरिकादिना, गन्धाः पक्त्रिमादिभेदेनानेकविधाः, मालाई माल्यं-पुष्पप्रकरः, अलङ्कारो वस्त्रकेशकटकादिः । व्यपगताः स्नानादयो यस्येति । न्यस्तो-निक्षिप्तः सर्वसावद्ययोगो येन। सर्वशब्दः पूर्ववत् । कुशास्तृणजातिरशुषिरा कुन्थ्वाद्यादीनामनाश्रयास्वत्कृतःसंस्तरः कुशसंस्तरः, संस्तीर्यतेऽसाविति संस्तरः। “अध्यायन्याय०" (पा० अ० ३, पा० ३, सू० १२२) इत्यत्र सूत्रे चशब्दोऽनुक्तसमुच्चयार्थो व्याख्यातः । ततश्च "पुंसि संज्ञायां०" (पा० अ० ३, पा० ३, सू०११८) इति घप्रसङ्गे घञ् , “ कृत्यल्युटो बहुलं" (पा० अ० ३, पा० ३, सू०११३) इति वा, फलकमप्यशुषिरं चम्पकाशोकादिपट्ट 'पौषधोपवासः' इत्यधिको घ-पाठः । Page #195 -------------------------------------------------------------------------- ________________ सूत्रं १६] स्वोपक्षमाष्य-टीकालङ्कृतम् खण्डम् । आदिग्रहणाद् द्विदलवस्त्रकम्बलीपरिग्रहः। अन्यतममिति उक्तानां मध्ये यथालाभमास्तीर्य विरचय्य प्रतनुनिद्रेणानुष्ठेयः। अथवा स्वशक्त्यपेक्षया स्थानादिविधिनाऽनुष्ठेयः तदाहस्थानमृवलक्षणं कायोत्सर्गाख्यम्, वीराणां संहननयुक्तानामासनं जान्वधोभागतुल्यमश्चिकादिनिविष्टस्यापनीताधोमश्चिकस्य तथाऽवस्थान वीरासनमुच्यते । निषद्या समस्फिपनिवेशनं पर्यङ्कबन्धादि । वाशब्दो विकल्पार्थः । स्थानादि वा शयनं वा । अन्यतममिति यदेवाभ्यस्तम्, आस्थायेति परिगृह्य । धर्मस्तु श्रुतचरणभेदाद् द्विधा । तत्र श्रुतधर्मो वाचनाप्रच्छनाऽनुप्रेक्षास्वाध्यायधर्मोपदेशलक्षणः, चरणधर्मो महाव्रताणुव्रतोत्तरगुणभेदस्तद्विषयं जागरणं जागरिका। धर्मे जागरिका। न चातेरौद्रविकथाद्याश्रिता जागरिकेति । “इच्छा" (पा० अ०३, पा०३, सू० ३०१) इत्यत्रसूत्रे जागर्तेरिकारो वेत्युक्तं जागो जागरेतिरूपद्वयसिद्धयर्थम् । तत्र जागरैव जागरिका । स्वार्थे कविधानम् । एवमयं पौषधोपवासः सम्यग् गृहिणाऽनुष्ठेय इति ॥ भा०--उपभोगपरिभोगव्रतं नाम अशनपानखाद्यस्वाद्यगन्धमाउपभागपारभाग ल्यादीनां प्रावरणालङ्कारशयनासनगृहयानवाहनादीनां बहसाव्रतस्य लक्षणम् वद्यानांच वर्जनम(ल्पसावद्यानाम)पि परिमाणका(क)रणमिति॥ टी०-उपभोगपरिभोगशब्दार्थों व्याख्यातौ । तच द्विविधं व्रतं भोजनकर्मविषयत्वात् । तत्राशनान्मांसानन्तकायादेर्निवर्तते, पानतो मद्यमधुसुरामांसरसकादेः, खाद्या बहुबीजसत्वौदुम्बरफलादेः, स्वाद्यान्माक्षिकान्मधुप्रभृतेः। एवं यथासम्भवमन्यदपि सचित्तमाहारजातं परिहरति प्रतिदिवसम् । कमतः पञ्चदशकमादानान्यङ्गारकरणादीनि अल्पसावधजीवनोपाया वे तत्प्रवृत्तौ ज्ञानावरणादिकर्मणां हेतुत्वादानात् कर्मादानादीन्युच्यन्ते । तानि चाङ् गारवनशकटभाटकस्फोटनदन्तलाक्षारसविषकेशवाणिज्यायन्त्रपीडानिर्लापञ्चदश कर्मादानानि छनदवदानसरोहदादिपरिशोषणासतीपोषणकर्माणि । प्रदर्शनं चैतद् बहुसावद्यानां कर्मणां, न परिगणनमित्यागमार्थः ॥ ननुच भाष्यकृता न कर्मादानग्रहणमकारि साक्षात् । सत्यम्, आदिग्रहणात् तु व्याख्येयानि, प्रवचने तथोपदिष्टत्वात् । गन्धमाल्यादीनामिति । आदिशब्दात् पटवासधूपप्रकर्षताम्बूलग्रहणम् । समासतो यानि बहुसावद्यानि तानि यावज्जीवं वर्जनीयानि, अल्पसावद्यानां तु कर्मणां कार्यम् । शेषाणि प्रत्याख्येयानीति ॥ भा०-अतिथिसंविभागोनाम न्यायागतानां कल्पनीयानाअतिथिसविभागस्य मन्नपानादीनां च द्रव्याणां देशकालश्रद्धासत्कारक्रमोपेतं परव्याख्या याऽऽत्मानुग्रहबुद्धया संयतेभ्यो दानमिति॥१६॥किश्चान्यदिति १'महाव्रतोत्तर' इति ङ-पाठः। २'आच्छादनप्रावरणा' इति घ-पाठः। ३धनुश्चिद्वितोऽयं घ-पाठः । ४'भावतः प्रवृत्तो' इति -पाठः । Page #196 -------------------------------------------------------------------------- ________________ ९४ तत्वार्थाधिपमसूत्रम् .. [अभ्यायः ७ टी-अतिथिसंविभागो नामेत्यादि । अतिथिर्मोजनार्थ भोजनकालोपस्थायी,स्वार्थ निर्वर्तिताहारस्य गृहिवतिनः साधुरेवातिथिः, तस्य संविभागोऽतिथिसंविभागः । संविभागग्रहणात् पश्चात् कर्मादिदोषपरिहारः । अत्र च पाषधोपवासपारणकाले नियमः-अदत्त्वा साधुभ्यो न स्वयं पारणीयमिति । अन्यदा तु दत्त्वा वा पारयति पारयित्वा वा ददातीत्यनियमः। तच्च देयं देशकालापेक्षं सर्वमेवोद्मादिविशुद्धं मोक्षफलमभिलषता संयतासंयतेन कदाचित्, कचिदाधाकर्माद्यपि देशकालापेक्षं स्वर्गादिफलमेव भवतीति विजानता देयमेव, उत्सर्गापवादप्रवचनस्वभावत्वात् भगवदहेत्प्रणीतप्रवचनस्येति । नामशब्दः पूर्ववत् । न्यायागतानामिति । न्यायो द्विजक्षत्रियविदेशूद्राणां च स्ववृत्त्यनुष्ठानम् । स्ववृत्तिश्च प्रसिद्धव प्रायो लोकाहेर्या, तेन तादृशा न्यायेनागतानाम् । कल्पनीयानामिति । उद्गमादिदोषवर्जितानामशनीयपानीयखाद्यस्वाद्यवस्त्रपात्रप्रतिश्रयसंस्तारभेषजादीनाम् । द्रव्याणामिति पुद्गल विशेषाणाम् । देशो नानात्रीहिकोद्रवकङ्गुगोधूमादिनिष्पत्तिमाय । कालः सुभिक्षदुर्भिक्षादिः। श्रद्धा विशुद्धश्चित्तपरिणामः पात्राद्यपेक्षः। सत्कारोऽभ्युत्थानासनदानवन्दनानुवजनादिः।क्रमः परिपाटी। देशकालापेक्षो यः पाको निर्वृत्तः स्वगेहे तस्य पेयादिक्रमेण दानम् । यो वा यत्र देशे काले वा यः क्रमः प्रसिद्धस्तैर्देशादिभिः । उपेतशब्दः प्रत्येकमभिसम्बध्यते । परयेति प्रकृष्टया आत्मनोऽनुयहबुद्धया ममायमनुग्रहो महाव्रतयुक्तैः साधुभिः क्रियते यदशनीयाद्याददत इति । अतः संयता मूलोत्तरसम्पन्नास्तेभ्यः संयतात्मभ्यो दानमिति ॥१६॥ किश्चान्यदित्यनेनाभिसम्बध्नाति । सम्यक्त्वसम्पन्नोऽणुव्रतधरः शीलसम्पदा युक्तः किश्चान्यदनुपालयेदित्याह सूत्रम्-मारणान्तिकी संलेखनां जोषिता ॥७–१७॥ टी०—यद्यपि प्रतिक्षणमावीचिकमरणमस्ति तथापि न तद्ग्रहणं, किं तर्हि ? सर्वायुषः क्षयो मरणं, मरणमेवान्तो मरणान्तः-मरणकालः। प्रत्यासन्नं मरणमितियावत् । जन्मनः पर्यवसानं तत्र भवा मारणान्तिकी " बह्वच " (पा० अ० २, पा० ४, सू० ६६) इति घञ्। संलेखनाभिसम्बध्यते। संलेख्यतेऽनया शरीरकषायादीति संलेखना-तपोविशेषः । यथोक्तमार्ष ४॥ चत्तारि विचित्ताई विगैतीनिजहिताई चतारि। एंगतरमायाम अविगिविगिढकोडिक्क ॥ १॥" १ 'केचित् ' इति ङ-पाठः। २ वैश्य ' इति ङ-पाठः। ३ ' सानात् ' इति ङ-पाठः । ४ छाया चत्वारि (वर्षाणि) विचित्राणि (तपांसि ) विकृतिनिर्मूढानि चत्वारि । ___ एकान्तरमाचाम्लं (द्वे) अविकृष्टं (एकं ) विकृष्टं (एकं) कोय्या (एकम् ) ॥ १॥ ५' विज्जीवयाइ ' इति ङ-पाठः। ६ 'एगुत्तरयोग ' इति ङ-पाठः। Page #197 -------------------------------------------------------------------------- ________________ सूत्रं १७ ] स्वोपज्ञभाष्य, ठीकालङ्कृतम् द्वादशवर्षाण्युत्कर्षतः संलेखनाकालः, तदनु स्वशक्त्यपेक्षो मासार्थमासपरिणामया द्वादशवर्षाव्यवस्थयैवागमोक्तया संलेखना कालोऽवसेयः । संलेखनाऽवश्यं समाधिमरणपर्यन्ते विधेयाsनगारगारिभ्याम् । जोषितेति कर्तरि ताच्छीलिकस्तृन् । मारणान्तिकीं संलेखनां जोषिता - सेविता कर्तेति । एनमेवार्थ भाष्येण स्पष्टयति भा०- काल संहनन दौर्बल्योपसर्गदोषाद् धर्मावश्यकपरिहाणि मेरणं वाडभितो ज्ञात्वाऽवमौदर्यचतुर्थषष्ठाष्टमभक्तादिभिरात्मानं संलिख्य संयमं प्रतिपद्योत्तमव्रत सम्पन्नश्चतुर्विधाहारं प्रत्याख्याय यावज्जीवं भावनाऽनुप्रेक्षापरः स्मृतिसमाधिबहुलः मरणान्तिकीं संलेखनां जोषिता उत्तमार्थस्याराधको भवतीति ॥ १७ ॥ डी० - कालसंहननेत्यादिना । कालदोषो दुष्पमायां दुःशकं बहूनि वर्षाणि साधुगृहिधर्मानुष्ठानं मन्दधृतित्वात् पुरुषः यथोक्तं दुर्भिक्षवाच्यं दुर्भिक्षं वा । कालो दुर्लभान्नपानः । संहननं वज्रर्षभनाराचादि षोढा । संहननस्य दौर्बल्यं - दुर्बलता वज्रर्ष भनाराचादारभ्य हीयमानं यावत् सेवार्तमिति सर्वदुर्बलम् । उपसर्गास्तु दिव्यमानुषतिर्यक्कृतात्मसमुत्थाः । दोषशब्दः प्रत्येकमभिसम्बध्यते । कालदोषात् संहननदौर्बल्यादुपसर्गदोषाद् वा । धर्मो दशलक्षण कस्तद्विषयाण्यवश्यं कर्तव्यानि आवश्यकानि साधोः प्रत्युपेक्षणादीनि । अनगारिणोऽपि चैत्यवन्दन वैयावृत्य पौषधप्रतिपत्यादीनि तेषां परिहाणिः - अवसादः कालादिदोषात् तामवगम्य कालादिदोषमन्तरेण वा मरणं अभितः प्रत्यासन्नमवबुद्धयेदं कर्तव्यमित्याह - अवमौदर्ये - त्यादि । अवमं- न्यूनमुदरं तद्भावः अवमौदर्य अविकृतवदन कुक्कुट्यण्डकमानेन द्वात्रिंशत् कवला - हारः पुरुषः स्त्री वा (१) । ततः किञ्चिन्यूनतादिभेदेनाव मौदर्यमनेकविधमागमेऽभिहितम् । चतुर्थादिभक्तभावना पूर्वोक्तैव । आदिग्रहणादर्धमासक्षपणादिपरिग्रहः । एभिस्तपोविशेषैरात्मानं संलिख्य- तनूकृत्य विरूक्ष्य रुधिरमेदोमांसाद्यपचयं कृत्वा कषायांश्च क्रोधादीनपास्य प्रोज्झ्य च गृहिव्रतित्वमभ्युपगम्य संयमं सर्वसावद्ययोगविरतिलक्षणमुत्तमैः - महाव्रतैः सम्पन्नञ्चतुर्विधमशनादिकमाहारं प्रत्याख्याय त्रिविधं यथासमाधि यावज्जीवमिति विशिष्टावधिकं भावनाऽनुप्रेक्षापरः । भावनाः पूर्वोक्ताः । अनुप्रेक्षास्तु वक्ष्यमाणा नवमे (०७) । तत्पर इति-तत्र निहितचेतास्तदध्यवसानः स्मृतिबहुलः सर्वं स्मरतिं यत् प्रतिज्ञातं महातादि, मुषितस्मृतेर्न निर्जराऽस्ति प्रमादवतः । समाधिरिति चेतसः स्वस्थता तद्बहुलः । नारौद्राध्यायीति । एवं बहुकुर्वनुत्तमार्थस्येति प्रकृष्टपुरुषार्थस्य - मोक्षस्याराधको भवतीति ॥ १७ ॥ १ 'मरणं ' इति घ-पुस्तके नास्ति । इति ग-पाठः । २ ' भावेनानुप्रेक्षा ' इति क-ख-पाठः । ३ ' प्रत्यवेक्षणा• ' Page #198 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् .. [ अध्यायः ७ ___ सम्प्रति व्याख्यातस्वरूपाणि शीलानि निगमयति- . भा०-एतानि दिग्वतादीनि शीलानि भवन्ति । " निःशल्यो व्रती" (अ० ७, सू०१३) इति वचनादुक्तं भवति व्रती नियतं सम्यग्दृष्टिरिति ॥ तत्र ___टी-एतानीत्यादिनोत्तरसूत्रस्य च सम्बन्धमाचष्टे । दिक्षु व्रतं दिग्वतम् । तदादौ येषां तान्येतानि दिग्वतादीनि सप्तापि सह संल्लेखनया शीलानि भवन्ति । शील्यन्तेऽभ्यस्यन्ते वाऽत्मनि पुनः पुनरिति शीलानि । एवमयमगार्यणुव्रतसम्पन्नो व्रती उच्यते । स च व्रती निःशल्य इत्यमुष्माद् वचनादिदमपि सामर्थ्यतः प्रतिपादितं भवति-व्रती नियतं सम्यग्दृष्टिरिति । व्रतिलक्षणादेव विशिष्टार्थावधारणम् । यो व्रती सोऽवश्यतया सम्यग्दर्शनी भवतीति । यतः शङ्कादिदोषदूषितमनसो मिथ्यादर्शनशल्यत्रुट्यमानसकलमूलोत्तरगुणाधारतचश्रद्धानस्य नियमत एव नास्ति व्रतित्वम् , अतो व्रतीति नियतं सम्यग्दृष्टिरिति । तस्य च सम्यग्दृष्टेरतीचारः सम्यग्दर्शनव्यतिक्रमो मलीमसता स्खलनं विभ्रंशो वाऽभिधीयते, सम्यग्दर्शनमूलत्वाच्च व्रतित्वस्य । प्राक् तावत् सम्यग्दर्शनातिचाराभिधानम् । शुद्ध हि तस्मिन् व्रतविशुद्धिरिति ॥ सम्यग्दर्शनस्य सूत्रम्-शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसापञ्चातीचाराः संस्तवाः सम्यग्दृष्टेरतीचाराः॥७-१८॥ टी०-तत्र-तेषु सम्यक्त्वाणुव्रतशिक्षाव्रतेषु सम्यग्दर्शनातिचारः पञ्चविधः। ते तु शकेत्यादि शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतीचाराः, कृतद्वन्द्राः शङ्कादयो भवनविभक्त्या निर्दिष्टाः, सम्यग्दृष्टेरिति सम्यग्दर्शनमाजोऽतीचारा भवन्ति, मोहनीयकर्मणो वैचित्र्यादात्मनः परिणतिविशेषाः। तानि द्वन्द्वपदानि पश्चापि वृत्या दर्शयति. भा०-शङ्का काङ्क्षा विचिकित्सा अन्यदृष्टिप्रशंसा संस्तवः इत्येते पञ्च सम्यग्दृष्टेरैतिचारा भवन्ति । अतिचारो व्यतिक्रमः स्खलितमित्यनर्थान्तरम् । अधिगतंजीवाजीवादितत्त्वस्यापि भगवतः शासनं भावतोऽभिप्रपन्नस्यासंहार्य मतेः सम्यग्दृष्टरहतोक्तेषु अत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलाग भंगम्येष्वर्थेषु यः सन्देहो भवत्येव स्यादिति सा शङ्का ॥ १'सदनं' इति उ-पाठः। २ संस्तवाः' इति ख-पाठः । ३ 'रतीचाराः' इति ख-घ-पाठः। ४ 'स्खलनमित्य.' इति ध-पाठः। ५'जीवाधिगतत्वस्यापि' इति क-ख-ग-पाठश्चिन्तनीयः। ६ 'अर्हत्प्रोकेषु' इति घ-पाठः । ७ 'मप्रामेष्वर्येषु' इति घ-पाठः। ८ ' भवत्येवं स्यादेवं न स्यादिति' इति घ-पाठः। Page #199 -------------------------------------------------------------------------- ________________ सूत्र १८] स्त्रोपज्ञभाष्य टीकालङ्कृतम् टी-शङ्केत्यादिकया। अतिचारो व्यतिक्रम उल्लञ्चन(स्खलन)मित्येकोऽर्थः । अधिगतेत्यादि । अधिगतं-सुपरिज्ञातं जीवाजीवादितत्त्वं यस्य तस्याप्येवंविधस्य । भगवत इति धर्मलक्ष्मीयशोभाजः श्रीवर्धमानस्य शासन-प्रवचनं अभिप्रपन्नस्य-अभिमुखं भावतः, प्रतिपन्नस्येतियावत् । असंहार्यमतेरिति । संहार्या-क्षेप्या परकीयागमप्रक्रियाभिरसमञ्जसाभिर्बुद्धिर्यस्यासौ संहार्यमतिः, न संहार्यमतिरसंहार्यमतिर्भगवदर्हत्प्रणीततत्त्वश्रद्धा तया (१) तस्य सम्यग्दृष्टेरहमोक्तेषु जीवादिष्वर्थेषु यथाऽऽत्मा लोकाकाशतुल्यप्रदेशः गतिस्थितिहेतू जीवपुद्गलानां धर्माधर्मावपेक्षाकारणमित्येवमादिरनेकः पदार्थोऽत्यन्तसूक्ष्मः, तेषु । अत्यन्तग्रहणाल्लिङ्ग(लिङ्गागम?)गम्येषु । यतः परमाणवः सूक्ष्माश्चातीन्द्रियाश्च, तथापि लिङ्गेन-कार्येण आगमेन वाऽवगम्यन्ते, नैवं संख्येयप्रदेशादय इति, अत्यन्तसूक्ष्माः समुल्लचितचक्षुरादिविषयभावाः, केवलागमग्राह्योष्विति, नाप्रमाणकास्तेऽत्यन्ताभाववदिति दर्शयति, केवलमेकं मत्यादिसहायभावविनिर्मुक्तमात्यन्तिकज्ञानावरणक्षयप्रभेद(भव)मात्मस्वरूपं सकलज्ञेयग्राहि यत् ज्ञानं तेन गृह्यन्ते, आगमो-द्वादशाङ्गं प्रवचनमहत्प्रोक्तार्थ गणधरप्रत्येक बुद्धस्थविरविरचितसूत्रप्रवन्धम् । यदाह (“अर्हत्प्रोक्तं गणधरहब्धं प्रत्येकबुद्धदृब्धं वा। स्थविरग्रथितं च तथा प्रमाणभूतं त्रिधा सूत्रम् ॥") " श्रुतकेवली च तस्मादधिगतदशपूर्वक तौ स्थविरौ । आताज्ञाकारित्वात् तु सूत्रमितरत् स्थविरहब्धम् ॥ गीतार्थः संविग्नश्चरणस्थो नोपदेशने शक्यः (भाज्यः१)। भाज्यः स एव सद्भावदेशने मन्दवृत्तश्चेत् ॥" अत आगमपेरिच्छेद्येषु प्रज्ञापनीयेष्वर्थेषु यः संशयो भवति एवं स्यादसंख्येयप्रदेश आत्मा, अथ निष्प्रदेशो निरवयवत्वान्नैवं स्यादिति वा, सेयमेवंविधा शङ्का । तथा चागमः" संसयकरणं सका" (आव०) मिथ्यादर्शनं च त्रिविधम्, अभिगृहीतानभिगृहीतसंशयभेदात, तत्र संशयो मिथ्यात्वमेव, यथाऽऽह (सङ्ग्रहण्याम् ) “पयमक्खरं च एकंपि जो न रोएति सुत्तनिहिडं। , सेसं रोयंतोवि हु मिच्छद्दिडी मुणेयन्वो ॥१॥" तथा-" सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाज्ञा च ॥१॥ 'यतः परमाणवः सूक्ष्माश्चातीन्द्रियाश्च' इति क-ख-ग-प्रतीनामधिकः पाठः, परन्तु स पाठः प्रामादिक इति प्रतिभाति । २ 'भावादिति सूक्ष्ममात्यन्तिक' इति ङ-पाठः। ३ 'पूर्वधरश्च तौ' इति ख-पाठः। ४ 'मन्ददृश्वत्वात् । इति -पाठः । ५ 'परिझेयेषु' इति उ-पाठः । ६ संशयकरणं शक्का । छाया-पदमक्षरं चैकमपि यो न रोचते सत्रनिर्दिष्टम्।. शेषं रोचमानोऽपि खलु मिथ्यादृष्टिातव्यः ॥ १३ Page #200 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् - एकस्मिन्नर्थे संदिग्घे प्रत्ययोऽर्हति हि नष्टः । मिथ्यैव दर्शनं तत् स चादिहेतुर्भवगतीनाम् ॥ २ ॥” 3 तस्मान्मुमुक्षुणा व्यपगतशङ्केन सता जिनवचनं सत्यमेव सामान्यतः प्रतिपत्तव्यम् । संशयास्पदमपि सत्यमेव, सर्वज्ञाभिहितत्वात् तदन्यपदार्थवत् मतिदौर्बल्यादिदोषात् तु कार्त्स्न्येन सकलपदार्थस्वभावावधारणमशक्यं छद्मस्थेन । यथाऽऽह ( भगवतीवृत्तौ ) - 44 न हि नामानाभोगछद्मस्थस्येह कस्यचिन्नास्ति । यस्माज्ज्ञानावरणं ज्ञानावरणप्रकृति कर्म ॥ १ ॥ " काङ्क्षास्वरूपमभिधातुकाम आह— भा०-- - ऐहलौकिक पारलौकिकेषु विषयेष्वाशंसा काङ्क्षा । काङ्क्षायाः स्वरूपम् सोऽतिचारः सम्यग्दृष्टेः । कुतः १ । काङ्क्षिता ह्यविचारितगुणदोषः समयमतिक्रामति ॥ टी० – ऐहलौकिकपारलौकिकेष्वित्यादि । इहलोके भवा ऐहलौकिकाः शब्दादयो विषयाः । सुगतेन हि भिक्षूणामक्लेशको धर्म उपदिष्टः स्नानान्नपानाच्छादनशयनीयादिसुखानुभवद्वारेण । सोऽपि हि घटमानक एव न दूरापेतः । तथा परिव्राजक भौतब्राह्मणादीनामैहिकान् विषयानुपभुञ्जाना एव परलोकेऽपि सुखेन युज्यन्ते, साधीयान् धर्मोपदेशः । तथा परलोके भवाः पारलौकिकाः- स्वर्गमानुषजन्मप्रभवाः शब्दादयो विषयाः प्रकर्षापकर्षवृत्तित्वाद् अन्यान्यदर्शने सति ग्राहोऽभिलाषस्तद्विषयः, आशंसा प्रीतिरभिलाषः काङक्षेत्यनर्थान्तरम् दर्शनेषु वा । तथाचागमे ( आवश्यकसूत्रनाम्नि चतुर्थे विभागे ) – ““कंखा . अण्णण्णदंसणग्गाहो "| प्रस्तुतोऽतिचारस्तच्छब्देन तस्य परामर्शः । सोऽतिचारो मलीमसताध्यामलता । कस्य ? सम्यग्दृष्टेरित्याह । न निर्मूलमेव सम्यक्त्वं भवति, मलिनमात्रता तस्य जायते इति । कस्मात् पुनः काङ्क्षा अतिचार इति प्रश्नेनोपक्रमते कुत इति । एवं मन्यते प्रष्टा - जिनवचनं श्रद्धत्त एव, न न श्रद्धत्ते, अश्रद्दधतश्च मिथ्यादर्शनम् । आचार्यस्त्वाह - काङ्क्षिता हीत्याहि । यस्मादन्यशासन तत्त्वाभिलाषी काङ्क्षिता, न विचारिता गुणदोषा येनासावविचारितगुणदोषः सांसारिक सुखमल्पकमभिलषत्यैहलौकिकं पारलौकिकं वा विनश्वरमवसानकटुकं दुःखानुविद्धमुद्धतकषायकलुषितत्वात् संसारानुबन्धि, सर्वं चैवंविधं भगवद्भिः प्रतिषिद्धं, प्रतिषिद्धानुष्ठानं च भावतो दूषयति सम्यक्त्वं, सिद्धान्तव्यवस्थोल्लङ्घनात् । तदाह-सम १ ' ० लौकिकेषु विषये ० ' इति घ-पाठः, ख- पाठस्तु '० लौकिकविषये ०' इति । २ छाया ३ ' श्वयत' इति क-ख-पाठः । काङ्क्षा अन्यान्यदर्शनप्राहः । [ अध्यायः ७ Page #201 -------------------------------------------------------------------------- ________________ सूत्र १८] स्वोपज्ञभाष्य-टीकालङ्कृतम् यमतिक्रामतीति । समयः - सिद्धान्तः, अनतिक्रमणीया वा कार्यव्यवस्था, कोशपानादिवत्, एवमनतिलङ्घनीया या वृत्तिः स समयः, सम्यग्ज्ञानं वा, गत्यर्थानां ज्ञानार्थत्वात् तं समयमतिक्रामति, उल्लङ्घयतीत्यर्थः । कः पुनरसौ समयः १ - " णो इहलोयहयाए" इत्यादि (दशवैकालिके अ० ९, उ० ४ ) केवलं कर्मनिर्जरणायैवेति । तस्मादैकान्तिकात्यन्तिकाव्याबाधसुखहेतुरयं सकलः प्रयास इति अन्यत्र निराकाङ्क्षेण मुनिना भवितव्यमिति ॥ विचिकित्साविचारः भा० - विचिकित्सा नामेदप्यस्तीति मतिविप्लुतिः ॥ टी० - विचिकित्सा नामेत्यादि । मतिविभ्रमो विचिकित्सा । युक्त्यागमोपपन्नेऽप्यर्थे भ्राम्यति मतिः, यथा - अस्य महतस्तपः क्लेशस्य सिकता कणकवलनिःस्वादस्य लोच मौण्ड्यादेरायत्यां फलसंपद् भवित्री, अथ च क्लेशमात्रमेवेदं निर्जराफल विक लमिति १ । नामशब्दो वाक्यालङ्कारार्थः । इदमप्यस्तीत्यादि । उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते । कृषीवलानां कर्षणादिक्रिया कदाचित् फलवती जातुचिन्निष्फलेति, अत इदमप्यस्तीदमप्यस्तीत्युभयथा दृष्टत्वात् क्रियासामान्यस्य मतेर्विभ्रमो भवति, न च शङ्कातो न भिद्यत इत्याशङ्कनीयम्, शङ्का तु सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया लक्ष्यते, इयं तु क्रियाविषयैव विचिकित्सा । तामेव विवृणोति स्पष्टेनाभिधानेन - मतिविप्लुतिरिति । मतिमिथ्यात्वपुद्गलानुविद्धा प्लवते - भ्रमत्यनवतिष्ठमाना सर्वप्रवचन इति । सर्व एव चैते प्रायो मिथ्यादर्शनभेदाः केनचिद् विशेषेण सिद्ध ( जाय ? ) मानाः सम्यक्त्वातिचारतां प्रतिपद्यन्त इति नातिसूक्ष्मेक्षिका कार्येति । आगमे तु विचिकित्सा विद्वज्जुगुप्सा वेत्यभिहितं तदिहापि सम्भवत्येव । विद्वांसः साधवो विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः तेषां जुगुप्सा - निन्दा, अस्नानात् प्रस्वेदजलक्लिन्नमलत्वाच्च दुर्गन्धिवपुषस्तान् निन्दति - को दोषः स्याद् यदि प्रासुकवारिणाऽङ्गप्रक्षालनं कुर्वीरन् भगवन्त इति । ॥ भा०-- अन्यदृष्टिरित्यर्हच्छासनव्यतिरिक्तां दृष्टिमाह । सा शेषातिचारद्वयम् द्विधा - अभिगृहीता चानभिगृहीता च । तद्युक्तानां क्रियावादिनाम क्रियावादिनामज्ञानिकानां वैनयिकानां च प्रशंसासंस्तवौ सम्यग्दृष्टेरतिचार इति ॥ १ छाया- लोकार्थम् । २ ० मप्यस्तीदमपीति मति०' इति घ-पाठः । ( ३ ' फलवद्' इति ग-पाठः । इति क ख - पाठः । ५ ' कुर्वतामत्रत ( ? ) ' इति ङ-पाठः । ६०ज्ञानिकानां प्रशंसासंस्तवाविति' पाठचिन्तनीयः । ९९ : > न च शङ्का इति क ख ग Page #202 -------------------------------------------------------------------------- ________________ १०० तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ टी-अन्यदृष्टिरित्यादि । अन्यशब्दः प्रतियोग्यपेक्षः। अन्या चासौ दृष्टिश्चान्यदृष्टिः-अन्य दर्शनम्, अन्यथा पदार्थप्रणयनात् । तदाह-अर्हच्छासनव्यतिरिक्तांदृष्टिमाहेति । सूत्रकारस्यायमभिप्राय:-जिनवचनव्यतिरिक्ता दृष्टिरन्यदृष्टिरसर्वज्ञप्रणीतवचनाभिरतिः। सा च विधा-द्विप्रकारा। तत्राभिमुखं गृहीताऽभिगृहीता दृष्टिः-इदमेव तचामिति बुद्धवचनं सायकणादादिवचनं वा । अनभिगृहीता चेति चशब्दः समुच्चये। अनेकाऽप्याभिमुख्येन गृहीता । सर्वप्रवचनेष्वेव साधुदृष्टिरनभिगृहीतमिथ्यादृष्टिरित्यर्थः । सर्वमेव युक्त्युपपनमयुक्तिकं वा समतया मन्यते मौढ्यात् । तत्र तयुक्तानामित्यादिना अभिगृहीतमिथ्याहष्टेरियत्तां निरूपयति । तया-अभिगृहीतमिथ्यादृष्टया युक्तास्तद्युक्ता मिथ्यादर्शनभाजः। मिथ्यादर्शनं ह्यनेप्रकारमुपजायते मोहवैचिच्यात् नयानामानन्त्यात् , अतः स्थूलतरकतिपयमेवोपदर्शनं क्रियते । तेषां तद्युक्तानां क्रियावादिनामिति । क्रिया कर्बधीना, न को विना क्रियायाः सम्भवः, तामात्मसमवायिनी क्रियां वदन्ति ये तच्छीक्रियावादिनां लाश्च ते क्रियावादिनः-आत्मास्तित्वादिप्रतिपत्तिलक्षणाः, ते चाशीत्यधि १८० भेदाः कशतसंख्यया, समधिगम्याश्चामुनोपायेन-जीवाजीवात्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थसाधः स्त्रपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्यभेदौ, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पश्च न्यसनीयाः । ततो विकल्पानुत्पादयति-अस्ति जीवः खतो नित्यः कालत इत्येको विकल्पः । विकल्पार्थश्वायम्-विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालवादिनः, उक्तेनैवामिलापेन द्वितीयो विकलाः ईश्वरकारणिनः, तृतीयविकल्पः आत्मवादिनः “पुरुष एवेदं सर्व "मित्यादि, नियतिवादिनश्चतुर्थविकल्पः, पश्चमविकल्पः स्वभाववादिनः स्वत एव । स्वत इत्यजहता लब्धाः पश्च विकल्याः। परत इत्यनेनापि पश्चैव लभ्यन्ते । नित्यत्वापरित्यागेन चैते दश विकल्पाः । एवमनित्यत्वेनापि दशैव, एकत्र विंशतिर्जीवपदार्थेन लब्धाः। १ स्थापना यथा जीवः अजीवः आत्रवः बन्धः संवरः निर्जरा पुण्यं पापं मोक्षः स्वतः परतः नित्यः अनित्यः कालतः ईश्वरतः आत्मतः नियतितः स्वभावतः Page #203 -------------------------------------------------------------------------- ________________ सूत्र १८] • स्वोपज्ञभाष्य-टीकालङ्कृतम् अजीवादिष्वप्यष्टास्वेवमेव प्रतिपदं विंशतिर्विकल्पानाम् अतो विंशतिर्नवगुणाः शतमशीत्युत्तरं क्रियावादिनामिति ॥ ___ अक्रियावादिनां स्वरूपकथनं नामत एव क्रियते । तद्युक्तानामित्यनुवर्तते । आत्मनास्तित्वादिप्रत्ययापत्तिलक्षणा भवन्त्यक्रियावादिनः । नहि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति, "भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते"। एतेषां अक्रियावादिनां चतुरशीतिर्भेदाः, तेषां पुण्यापुग्यविवर्जितः पदार्थसप्तकन्यासः तथैव, ८४ भेदाः जीवस्याधः स्वपरविकल्पभेदद्वयोपन्यासः। असत्वादात्मनो नित्यानित्य भेदौ तु न स्तः। कालादीनां षष्ठी यदृच्छा न्यस्यते, पश्चाद् विकल्पाभिलाप:-नास्ति जीवः स्वतः कालत इत्येको विकल्पः । एवमीश्वरादिभिरपि, यदृच्छावसानाः सर्वे च षड् विकल्पाः। तथा नास्ति जीवः परतः कालत इति षडेव विकल्पाः, एकत्र द्वादश । एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादशैव विकल्पाः। एकत्र द्वादश सप्तगुणाश्चतुरशीतिविकल्पा नास्तिकानामिति ॥ कुत्सितं ज्ञानमज्ञानं तदेषामस्तीति अज्ञानिकाः ॥ नन्वेवं लघुत्वात् प्रक्रमस्य प्रार बहुव्रीहिणा भवितव्यम् । ततश्चाज्ञाना इति स्यात् । नैष दोषः।ज्ञानाज्जात्यन्तरमेवाज्ञानं, मिथ्यादर्शनसहचरितत्वात् । ततश्च जातिशब्दत्वाद गौरखरवदरण्यमित्यादिवदज्ञानिकत्वमिति । . अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा आज्ञानिका इति पाठः । अज्ञानिकानां असञ्चिन्त्यकृतवन्धवैफल्यादिलक्षणाः सप्तषष्टिभेदाः, तत्र जीवादीन् नव ६७ भेदाः पदार्थान् पूर्ववद् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्वमसत्त्वं सदसचमवाच्यत्वं सदवाच्यत्वमसदवाच्यत्वं सदसदवाच्यत्वमिति च, एकैकस्य जीवादेः सप्त सप्त विकल्पाः । त एते नवसप्तकास्त्रिषष्टिः । उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः । तद्यथा-सत्त्वमसत्त्वं सदसत्वमवाच्यत्वं चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तपष्टिर्भवति । को जानाति जीवः सन्नित्येको विकल्पः । एवमसदादयो वाच्याः । उत्पत्तिरपि किं सतः असतः सइसतोऽवाच्यस्येति वा को जानात्येतत् ? न कश्चिदपीत्यभिप्रायः॥ वैनयिकानां चेति । चशब्दः समुच्चये । विनयेन चरन्ति, विनयो वा प्रयोजन और मेषामिति वैनयिकाः । ते चामीष्वष्टासु स्थानेष्वनवधृतलिङ्गचारा३२ भदाः शास्त्रविनयप्रतिपत्तिलक्षणा विनयप्रधानाः सपर्या विदधति कायेन वाचा मनसा दानेन च । एभिश्चतुर्भिः प्रकारैः सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु । एवं चाष्टकाश्चत्वारो द्वात्रिंशद् विकल्पा भवन्तीति । एवमभिगृहीतमिध्यादृष्टेः सर्वसङ्ख्यया त्रीणि शतानि त्रिषष्टयधिकानि । Page #204 -------------------------------------------------------------------------- ________________ १०२ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ .. अनभिगृहीता तु भोगसुखपराणामास्तां निःश्रेयससुखं, इदमेव पर्याप्तं यत् प्रकृष्टैश्वर्याभिजनादिषु नीरोगतादियुक्तं जन्मेति । सर्वदेवतासु सर्वपापण्डिषु च तुल्यतामौदासीन्यं भावयतीति । एतत्सम्बन्धेनाह-प्रशंसासंस्तवौ सम्यग्दृष्टेरतिचार इति । एषामुक्तलक्षणानां क्रियाक्रियावादिनामज्ञानिकानां च प्रशंसा स्तुतिः अभिष्टवः पुण्यभाज एते सुलब्धमेभिर्जन्म सत्यसन्धाः सन्मार्गदर्शननिपुणा इत्यादिः, संस्तवः-तैः सहैकत्र संवासात् परिचयः परस्परालापादिजनितः। तथा हि-एकत्र वासे तत्प्रक्रियाश्रवणात् तक्रियादर्शनाच असंहार्यमतेरपि दृष्टिभेदः श्रूयते, किमुत संहार्यमतेः । अत एव भगवद्भिः पार्श्वस्थादियथाच्छन्दिकैरपि सार्ध निषिद्धमेकत्र वसनमेकरात्रमपि सम्यग्दृष्टरुत्सर्गात् । तस्मादतीचारावेतौ मलीमसताहेतू तत्प्रशंसासंस्तवौ सम्यग्दृष्टेभ्रंशहेतू वा ।। भा०—(अत्राह-प्रशंसासंस्तवयोः कः प्रतिविशेष इति । अत्रोच्यते-) टी०-प्रसिद्धार्थवशादुपजातसन्देहः कश्चिदत्राह-प्रशंसासंस्तवयोः कः प्रतिविशेष इति ? । अत्रोच्यते-एवं मन्यते "शंसु स्तुतौ" ( पा० धा० ७२८)। प्रशंसनं प्रशंसास्तुतिः। “ष्टुञ् स्तुतौ" (पा० धा०१०४३)। संस्तवः सम्यकस्तुतिरेव । अतस्तुल्यार्थत्वात् प्रश्नयति- का प्रतिविशेष इति । अत्रोच्यते-- ___भा०-ज्ञानदर्शनगुणप्रकर्षोद्भावनं भावतः प्रशंसा। संस्तवस्तु सोपधं मिरुपधं च भूतगुणवचनमिति ॥१८॥ टी०-ज्ञानेत्यादि । ज्ञानम्-आगमः ॥१८॥ सूत्रम्-व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ ७-१९ ॥ भा०-व्रतेषु पञ्चसु शीलेषु च सप्तसु पश्च पश्चातीचारा भवन्ति । यथाक्रममिति ऊर्ध्व वक्ष्यामः ॥ १९ ॥ टी-व्रतेष्वित्यादि सामान्येनापि व्रताभिधाने सामर्थ्यादगारिणो यानि व्रतानि तेषु विषयभूतेषु । पञ्चस्वित्यन्यूनानतिरिक्तेषु शीलेषु च सप्तस्विति । चशब्दः समुच्चायकः । सप्तैव शीलानि तेषु च । पञ्च पश्चेति नियमवचनम् । प्रतिव्रतं प्रतिशीलं पश्चातिचारा भवन्ति, न चत्वारः षड् वा । अतिचारपरिगणनं च सुखपरिहारार्थम् । यथाक्रममिति व्यतिकरनिवृत्त्यर्थम् । अन्यथा बन्धवधादयः स्थूलमृषावादनिवृत्तेरप्यतीचाराः स्युः । एवमितरेऽपि व्यतिकरण प्राप्नुयुः। ऊवं वक्ष्याम इति नियमप्रदर्शनं यदुपरिष्टादतीचारजातमभिधास्यामस्तदुक्तेषु व्रतादिषु यथाक्रममिति ॥ १९ ॥ भा०-तद्यथा १.धनुचिह्नान्तर्गतोऽयं पाठो घ-पुस्तक एव । २'भूताभूतगुण' इति घ-पाठः । ३ अयं सूत्र-भाष्य-पाठो नोपलभ्यते' कतमस्यामपि प्रत्याम् , इदमवतरणं तु घ-पुस्तकाधारेण कृतं मया। Page #205 -------------------------------------------------------------------------- ________________ सूत्र २० ] न्स्वोपज्ञभाष्य–टीकालङ्कृतम् १०३ डी० - तद्यथेत्यनेन सम्बन्धमाचष्टे । यथा तदेतदतिचांरजातं क्रमेण व्रतादिषु सम्बध्यते संप्रति तथोच्यते । प्राक् तावत् स्थूलप्राणातिपातव्रतमुक्तं तस्यामी पञ्चातिचारा भवन्तीति निर्दिशति स्थूलप्राणातिपातविरमणव्रतस्यातीचाराः पञ्च सूत्रम् — बन्ध-वध-च्छविच्छेदाऽतिभारारोपणाऽन्नपाननिरोधाः ॥ ७–२० ॥ टी० - तत्र बन्धनं बन्धः - संयमनं रज्जुदामका दिभिः, हननं वधः - ताडनं कशादिभिः, छविः - शरीरं त्वग् वा तच्छेदः - पाटनं द्विधाकरणं, भरणं भारः- पूरणं अतीव - बाढ सुष्ठु भारोऽतिभारस्तस्यारोपणं-स्कन्धपृष्ठादिस्थापनमतिभारारोपणम्, अन्नं अशनादि, पानं पेयमुदकादि तयोरदानं निरोधः । सर्व एव कृतद्वन्द्वा निर्दिष्टाः स्थूलप्राणातिपातविरतेरतीचाराः ॥ भा० - सस्थावराणां जीवानां बन्धवधौ त्वक्छेदः काष्ठादीनां पुरुषहस्त्यश्वगोमहिषादीनां चातिभारारोपणं तेषामेव चान्नपाननिरोधः अहिंसात्रतस्यातिचारा भवन्ति ॥ २० ॥ टी० - सस्थावराणामित्यादि । त्रस्यन्तीति त्रसाः - द्वित्रिचतुःपञ्चेन्द्रियाः । तिष्ठन्तीति स्थावराः - स्थानशीला वृक्षादयो यथासम्भवमायोज्याः । द्रव्यभावप्राणैरजीवन् जीवन्ति जीविष्यन्ति चेति जीवाः तेषां त्रसस्थावराणां जीवानां बन्धवधौ, तत्र बन्धः शङ्खपिपीलिकादीनामपि सम्भवति । स च प्रायो निष्प्रयोजन इति नानुष्ठेयोऽणुव्रतिना, उत्सर्गतो गृहिणा तादृशान्येव द्विपदचतुष्पदादीनि परिग्राह्याणि यान्यवद्धान्येवाssसते, असम्भवात् तादृशामन्यत्र बन्धः सप्रयोजनः सोऽपि सौंपेक्षः, दयावता नातिगाढमूढग्रन्थिः कार्यो दुर्विनीत पुत्रकदासीदाससेवकादीनां गोमहिषी तुरंगकरिकरभादीनां वा । वधोऽप्येवमेव द्विपदादिविषयो विकल्प्यः । प्राक् तावद् भीतपरिषक्तेनैव भवितव्यमगारिणा । समुत्पनप्रयोजनस्तु सापेक्षो निर्दयप्रहारान् परिहरन् कशादिभिर्वयोऽपेक्षया कर्णवलनचपेटादिभिश्च साधयेत् । तथा निष्प्रयोजनः छविच्छेदः परिहार्य एव, तदाह-त्वक्छेदः काष्ठादीनामिति । काष्ठशब्देन वृक्षपरिग्रहः, वृक्ष आदिरेषामिति, आदिग्रहणाद् भूमितेजः करकद्विपदचतुपदपरिग्रहः । सप्रयोजनस्तु सापेक्षः कर्णपाटनाङ्कनादिरङ्गुलि संदेशक श्रवणनासिकाच्छेदो वा मनाग् भयजननाय तस्करादीनामिति । पुरुषेत्यादि । पुरुषादयः कृतद्वन्द्वा: । आदिग्रहणात् खरकरभमेषच्छागपरिग्रहः । यथासम्भवं वा, एषामतिभारारोपणमतिचारः, उत्सर्गतो १' चारक्रमेण ' इति ङ-पाठः । ४' क्षयोपेक्षया ' इति ङ-पाठः । २ ' व्युत्सर्ग' इति ग-पाठः । ३ ' सापेक्षात् ' इति ङ-पाठः Page #206 -------------------------------------------------------------------------- ________________ १०४ • तत्वार्थाधिगमसूत्रम् [ अध्यायः ७ भाटकशकटाधाजीवः परित्याज्य एवान्यस्मादृते जीवनोपायाद् , बलीवर्दादीनां यथोचितभारादपि किश्चिन्यूनभारारोपणं तृणपानीयाभ्यवहारोऽत्युष्णवेलायां च परिमोक्षणम् । द्विपदानि तु यं भारमात्मनोत्क्षेप्तुमवतारयितुं च शक्नुवन्त्यक्लेशेन तावत आरोपेणापदेशः । तेषामेव चानपाननिरोध इति पञ्चमोऽतिचारः। तेषामिति द्विपदचतुष्पदानामनपाननिरोधोऽप्रयोजनः परिहरणीय एव । सप्रयोजनं तु सापेक्षं कुर्यात् । दुर्विनीतानामपत्यादीनां मेन्दतीक्ष्णाशयानामुंदन्यतां ज्वराधभिभूतानां चान्नपानं निरुणद्धि । स्वभोजनवेलायां तु ज्वरितादेरन्यान् नियमत एव तावद् भोजयित्वा स्वयं भुञ्जीतेत्युपदेशः । अहिंसाव्रतस्थातिचारा भवन्तीत्यव्यतिकरं दर्शयति । समासतोऽणुव्रती सर्वमेव बन्धादि प्रदर्शितमनुकम्पया जहदवश्यंभाविनि प्रयोजनेऽनुतिष्ठनातिचरति स्थूलां प्राणातिपातविरतिमिति ॥ २०॥ स्थूलमृषावादविरतेरतिचाराभिधित्सयेदमाहस्थूलमृषावादविरम- सूत्रम्-मिथ्योपदेश-रहस्याभ्याख्यान-कूटलेखणव्रतस्यातीचाराः पञ्च क्रिया-न्यासापहार-साकारमन्त्रभेदाः॥७-२१॥ टी-मिथ्योपदेशः-असदुपदेशः परेणान्यस्यातिसैन्धानं स्वयं वाऽतिसन्धानमन्यस्येति । रहः-एकान्तस्तत्र भवं रहस्य रहस्येनाभ्याख्यानम्-अभिशंसनमसदध्यारोपणं रहस्याभ्याख्यानम् । कूटं-असद्भूतं लिख्यत इति लेखः करणं क्रिया कूटलेखक्रिया अन्यमुद्राक्षरबिम्बस्वरूपलेखकरणमिति । न्यस्यते-निक्षिप्यत इति न्यासः रूपकाद्यर्पणं तस्यापहारःअपलापः, योऽत्र द्रव्यापहारः परस्वस्वीकरणलक्षणः स न विवक्षितः, तस्यादत्तादानविषयत्वात, यत् तत्र वचनमपलापकं येन करणभूतेन न्यासोऽपहियते-अपलप्यते तद् वचनं न्यासापहारः । आकारोऽडलिहस्तभ्रूनेत्रक्रियाशिरःकम्पादिरनेकरूपः परशरीरवर्ती, तेन तादृशा आकारेण सहाविनाभूतो यो मन्त्रो-गूढः पराभिप्रायस्तमुपलभ्य सहाकारं मन्त्रमसूययाऽऽविकरोत्येष साकारमन्त्रभेदः प्रकाशनम् । मिथ्योपदेशादयः कृतद्वन्द्वाः पञ्चातिचाराः स्थूलानृतविरतेरिति । सम्प्रति भाष्यमनुस्रियते भा०-एते पञ्च मिथ्योपदेशादयः सत्यवचनस्यातिचारा भवन्ति । तत्र मिथ्योपदेशो नाम प्रमत्तवचनमयथार्थवचनोपदेशो विवादेष्वतिसन्धानोपदेश इत्येवमादिः॥ ३' मौदन्यता' इति ङ-पाठः १.पणादेशः' इति ड-पाठः। २ मतीक्ष्ण ' इति ङ-पाठः । ४'सन्धापनं इतिस-पाठः। ५'मिशमनमध्यारोपणं' इति ड-पाठः। Page #207 -------------------------------------------------------------------------- ________________ • स्वोपज्ञभाष्य-टीकालङ्कृतम् · सूत्र २१ ] १०५ टी० - एते पञ्चेत्यादि । एत इति सूत्रोक्ताः पञ्चैति पञ्चैव, मिथ्योपदेशादय इति नामग्राहमाचष्टे । स्थूलमृषापरित्यागे न असत्यं वक्तव्यमित्यत्र सत्यवचनस्यातिचारा भवन्ति । तत्र मिथ्येत्यादिषु पञ्चस्वतीचारेषु मिथ्योपदेशस्तावत् । नामशब्दः क्रमाद्योतकः । प्रमत्तस्य वचनं परपीडाजननम् - वाह्यन्तां खरोष्ट्राः हन्यन्तां दस्यव इति, यथा अर्थः स्थितस्तथा वचनोपदेशः साधुः, तद्विपरीतस्त्वयथार्थवचनोपदेशः यथा परेण पृष्टः सन्देह | पन्नेन तथोपदेश इति । विवादेष्वित्यादि । विवाद: - कलहः तत्रान्यत्रान्यतरस्यातिसन्धानोपायमुपदिशति, अतिसन्धानं - छलनम् । आदिशब्दात् फाणित कद्यूतग्रहणम् । एवमादि : -एवंप्रकारः सर्व एव मिथ्योपदेशोऽवसेयः ॥ भा० – रहस्याभ्याख्यानं नाम स्त्रीपुंसयोः परस्परेणान्यस्य वा रागसंयुक्तं हास्यक्रीडासङ्गादिभिः रहस्पेनाभिशंसनम् ॥ टी० - रहस्येत्यादि । रहस्येन कर्मणाऽभ्याख्यानं स्त्रीपुंसयोः परस्परेणेति प्रतारणद्वारेण - यदि वृद्धा स्त्री ततस्तस्यै कथयति - अयं तव भर्ता कुमार्यामतिप्रसक्तः, अथ तरुणीं तत एवमाह-अयं ते भर्ता प्रौढचेष्टितायां मध्यमवयसि योषिति प्रसक्तस्तथाऽयं खरकामो मृदुकाम इति वा परिहसति । तथा स्त्रियमभ्याख्याति भर्तुः पुरः- पत्नी ते गर्हयत्येवमयं मां रहसि कामगर्दभः खलीकरोतीत्यादि । अन्यस्य वेति । दम्पतीव्यतिरिक्तस्य वकैकस्य पुंसः स्त्रिया वा तत्कालयोग्यम् । रागसंयुक्तमिति दम्पत्या रन्यस्य वा येन रागः - प्रहर्ष उत्पद्यते तेन ताशा रहस्येनानेकप्रकारेण कर्मणाऽभिशंसनमिति । हास्येत्यादि । अभ्याख्याताऽपि परिहासक्रीडानुबन्धात् तादृशं भाषते, नाभिनिवेशेन । हास्यं -परिहासः सैव क्रीडा, आसक्तिः आसङ्गः - अनुबन्धः । आदिशब्दः प्रकारवचनः । हास्यक्रीडाप्रकारैः, अथवा हास्यप्रकारैः क्रीडाप्रकारैर्वेति पृथगभिसम्बन्धः ॥ भा०- कूटलेखक्रिया लोकप्रतीता ॥ न्यासापहारो विस्मरणकृतपरनिक्षेपग्रहणम् ॥ साकारमन्त्रभेदः पैशुन्यं गुह्यमन्त्रभेदश्च ॥ २१ ॥ टी० - कूटलेखक्रिया लोकप्रतीतेति अत्यन्तप्रसिद्धा सुज्ञाना, मुद्राक्षरादिविन्यासः कूटतुल्य इति । अत्रापि यत् तद् भूर्जत्वगादिन्यस्तं च वचनं तत् कूटलेख क्रियाशब्देनोच्यत इति सत्यव्रतातिचारः । न्यासापहार इत्यादि । गोपायनाय स्वद्रव्यार्पणमन्यस्य न्यासः तस्यापहारः — अपलापः सुश्लिष्टवचनेन । एतदेव स्पष्टयति-विस्मरणकृतपर निक्षेपग्रहणं विस्मरणेन कृतं परनिक्षेपस्य ग्रहणम् - येन निक्षिप्तानि पञ्च शतानि शतसङ्ख्या विस्मृता, साच, १ • द्योतनार्थः ' इति ङ-पाठः । २ ' लोके प्रतीता इति कन्ग-पाठः । ३ ' भेदैः' इति ग-पाठः । भेदैव ' इति ग-पाठः । ૪ Page #208 -------------------------------------------------------------------------- ________________ १०६ तत्वार्थाधिगमसूत्रम् [अध्याय: ७ अधुना निक्षेपमार्गणाकाले ब्रवीति-न सुष्टु स्मरामि किं चत्वारि शतान्यर्पितानि तव तदा अथ पञ्च शतानीति ? । यदर्पितं तद् देहीति, निक्षेपकस्य गोपायिता प्रत्याह-चत्वार्येवेति । एवं परेण निक्षिप्तस्य परविस्मरणकृतस्य शतस्य ग्रहणं येन करणतामापनेन क्रियते स सत्यव्रतातिचार इति । साकारमन्त्रभेद इति । आकारः शरीरावयवसमवायिनी क्रियाऽन्तर्गताकूतमुचिका तेन विशिष्टेनाकारेण सहाविनाभूतो योऽभिप्रायः स साकारमन्त्रस्तस्य भेदः-प्रका. शनम् । एतदुक्तं भवति-अनधिकृतसन्निधौ चेष्टाविशेषैः स्वाकूतप्रकाशनमाकारः। तमेव स्पष्टतरमुदाहरति-पैशुन्यं गुह्यमन्त्रभेदश्चेति । प्रीति शूनयतीति पिशुनस्तद्भावः पैशुन्यम्, द्वयोः प्रीतो सत्यामेकस्याकारैरुपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यतीति । गुषं-गृहनीयं न सर्वस्मै यत् कथनीयम् । मन्त्रणं मन्त्रो-गुप्तभाषणं राजादिकार्यसम्बन्धस्तस्य भेदः-प्रख्यापनम् । एवमेतत् सत्यवतमप्यस्तातिचारं सम्यगनुपालनीयमिति ॥२१॥ स्थूलादत्तादानविरतेरप्यमी पञ्चातिचाराः परिहार्याः - सूत्रम्-स्तेनप्रयोग-तदाहृतादान-विरुद्धराज्यातिक्रमस्थूलादत्तादानविरमणवतस्यातिचाराः पञ्च हीनाधिकमानोन्मान-प्रतिरूपकव्यवहाराः ॥७-२२॥ - टी.-स्तेनाः-चौरास्तान् प्रयुक्ते-हरत यूयं इति हरणक्रियायां प्रेरणमभ्यनुज्ञानं वा प्रयोगः, अथवा परस्वादानोपकरणानि कतेरीघघरकादीनि। तदाहृतादानमिति तच्छब्देन स्तेनपगमर्शः तैराहृतम्-आनीतं कनकवस्त्रादि तस्यादानं-ग्रहणं (अल्प)मूल्येने मुधिकया वा । विरुद्धराज्यातिक्रम इति । विरुद्धयोपयोः राज्यं तस्यातिक्रमः-अतिलचनमाक्रमणम्, अन्यतरराज्यनिवासिन इतरस्य राज्यं प्रविशन्तीतरराज्यनिवासिनो वाऽन्यतरराज्यमभिगच्छन्तीति विरुद्धराज्यातिक्रमः । स चानेकप्रत्यवायः। हीनाधिकमानोन्मानमिति । हीनंन्यूनं अधिकं-अतिरिक्तं मान उन्मानं वा। तत्र मानं-कुडवादि। उन्मानं-तुलादि। हीनं मानमुन्मानं वा अन्यदानकाले करोति । स्वयं पुनर्गृह्णन्नधिकं करोति । प्रतिरूपकव्यवहार इति । प्रतिरूपकः-तादृशः तस्य विविधमवहरणं व्यवहारः-प्रक्षेपः प्रतिरूपकप्रक्षेप इतियावत् । यद् यत्र घटते व्रीह्यादि तैलादिषु पेलजिवसादि तत् तत्र प्रक्षिप्य विक्रीणीत इति । स्तेनप्रयोगादयः कृतद्वन्द्वाः पञ्चास्तेयाणुव्रतस्यातिचारा बोद्धव्याः॥ सम्प्रति भाष्यमनुस्रियते भा०-एते पञ्चास्तेयव्रतस्यातिचारा भवन्ति । तत्र स्तेनेषु हिरण्यादिप्रयोगः ॥ स्तेनैराहतद्रव्यस्य मुधा क्रयेण वा ग्रहणं तदाहृतादानम् ॥ १ 'मार्गणकाले ' इतिङ-पाठः । २ कूटसूचिका' इति ङ-पाठः । ३ . अन्यथाकृतसन्निधौ चेष्टाविशेषः' इति पाठः । ४'नाधिकया' इति कु-पाठः। ५'पलनादि''पलब्ज्यादि' इति पाठौ। ६'हुतस्य द्रव्यस्य' इति घ-पाठः। Page #209 -------------------------------------------------------------------------- ________________ सूत्रं २२] . स्वोपज्ञभाष्य-टीकालङ्कृतम् टी०-एते इत्यादि गतार्थम् । तत्रेत्यादि । तत्र-तेष्वतीचारेषु । स्तेनप्रयोगस्तावदयम्-स्तेनेषु-तस्करेषु सम्भवति हिरण्याद्यर्थ प्रयोगो हिरण्यादिप्रयोगः हिरण्यं रजतं घटिताघटितरूपम् । आदिशब्दात कनकं च । घर्घरका याभिनन्धि छित्त्वा गृहातीति । तथा खात्रखननकादि, एवं विधमुपकरणं नाणुव्रतिना निवर्तनीयं न विक्रेयमिति । स्तेनैरित्यादि । तस्करोपनीतस्य द्रव्यस्य रजतादेर्मुधा-विना मूल्येन क्रयेण वा मूल्यप्रदानेन ग्रहणं तदाहृतादानं अनेकप्रत्यवायमिति परिहार्यम् ॥ भा०-विरुद्धराज्यातिक्रमश्चास्तेयव्रतस्यातिचारः। विरुद्धे हि राज्ये सर्व मेव स्तययुक्तमादानं भवति ॥ हीनाधिकमानोन्मानप्रतिरूपकव्यवहारः। टी०-विरुद्धेत्यादि । विरुद्धराज्यातिक्रमः । अतिक्रमो-व्यवस्थोल्लङ्घनम् । व्यवस्था च परस्परविरुद्धराज्यकृतैव । चशब्दः समुच्चायकः । एष चास्तेयव्रतस्यातिचारः । विरुद्धे हीत्यादि । यस्माद् विरुद्ध राज्ये सर्वमादान-ग्रहणं तृणकाष्ठादेरपि स्तेययुक्तंचौरतया सम्बद्धं भवति । तस्माद् विरुद्धराज्यातिक्रमो न कार्यः ।। हीनाधिकेत्यादि । समस्यातिचारद्वयं निर्दिष्टं भाष्यकारेण व्यवहारसम्बन्धनार्थ, हीनमानव्यवहारोधिकमानव्यवहारः हीनोन्मानव्यवहारोऽधिकोन्मानव्यवहारश्चेति । एतदेव विवृणोति भा०---कूटतुलाकूटमानवञ्चनादियुक्तः क्रयो विक्रयो वृद्धिप्रयोगश्च । टी-कूटतुलेत्यादि । प्रसिद्धटङ्कादिटङ्किता अकूटतेला । ततोऽपरा कूटतुला । एवं मानमपि, आभ्यां कूटतुलाकूटमानाभ्यां वचनं-दम्भनं छलनं, आदिशब्दाद् वचनकार्यक्रियाग्रहणं तैर्युक्तस्तद्युक्तः सम्बद्धःक्रयबद्धः। क्रयो-ग्रहणं विक्रयो-मूल्येन दानं, सर्वमे. तन्न कार्यम् । वृद्धिप्रयोगश्चेति हीनाधिकव्यवहारः, सामान्यवृद्धिप्रयोगोपन्यासः । स्वरपकादि वृद्धयाऽन्यस्य ददाति, सा च वृद्धिरन्याय्या न्याय्या च । तत्रान्याय्या परिहरणीया दशैकादशकप्रभृतिः। यद्यप्युभयरुच्या सा क्रियते तथाप्यतितृष्णाभिभूत इत्यपोधते लोकेन । न्याय्या नूतन( तूना सा ?) आदेयेति ॥ भा०-प्रतिरूपकव्यवहारो नाम सुवर्णरूप्यादीनां द्रव्याणां प्रतिरूपकक्रिया व्याजीकरणानि चेत्येते पश्चास्तेयव्रतस्यातिचारा भवन्ति ॥ २२ ॥ टी०-प्रतिरूपेत्यादि । नामशब्दः स्वरूपार्थः । प्रतिरूपकव्यवहारस्वरूपमिति । सुवर्णस्य प्रतिरूपक्रिया यादृक् सुवर्ण तादृशमेवापरद्रव्यं वर्णगौरवादिगुणयुक्तं निष्पादयति प्रयोगविशेषात् । तथा रूप्यं-रजतं कतिपयदिवसस्थायीति । आदिग्रहणात तैल-धृत-क्षीर-दधि १'घटितरूपं ' इति ग-पाठः। २ 'कानि' इति ङ-पाठः। ४-५ 'तुल्या' इति ग-पाठः। ६ ' भूतत आदे० ' इति च-पाठः। ३ 'मानग्रहणं' इति उ-पाठः । 'प्रतिरूपक्रिया' इति काग-पाठः। Page #210 -------------------------------------------------------------------------- ________________ तार्थाधिगमसूत्रम् [ अध्यायः ७ तक्र-ताम्र-कांस्यादिपरिग्रहः । व्याजीकरणानि चेति । व्याजीकरणमपहृतानामन्यैर्गवादीनां सशृङ्गाणामनिककालिङ्गी फलस्वेदितानि शृङ्गाण्यधोमुखानि प्रगुणानि तिर्यक् कलितानि वा यथारुचि शक्यन्ते कर्तु येथाऽन्यत्वमित्र प्रतिपद्यन्ते गवादयः । तथा कृतेषु शृङ्गेषु न सुखेनावधार्यतेऽन्यहस्ते वा विक्रीयन्त इति व्याजः । छद्माच्छद्मरूपाणां छद्मरूपत्वापादनं व्याजीकरणम् । एवमेते पञ्चास्तेयत्रतस्यातिचारा भवन्ति ॥ २२ ॥ चतुर्थाणुव्रतस्यातिचाराभिधित्सयेदमुच्यते स्थूलमैथुनविरमण- सूत्रम् —–— परविवाहकरणे - त्वरपरिगृहीता-परिगृहीतागमनाऽनङ्गक्रीडा - तीव्रकामाभिनिवेशाः ॥ ७- २३ ॥ व्रतस्य पञ्चातिचाराः टी० - एते पञ्च ब्रह्मव्रतस्यातिचाराः कृतद्वन्द्वा निर्दिष्टाः । पर विवाहकरणं, इन्वरपरिगृहीतागमनं, अपरिगृहीतागमनं, अनङ्गक्रीडा, तीव्रकामाभिनिवेशश्चेति । तत्र परविवाह करणमिति । स्वापत्यस्यागारिणोऽवश्यं तयैव विवाहः कार्यः, पर विवाह करणात् तु निवर्तते । गृहस्थ द्वाभ्यां प्रकाराभ्यामब्रह्मणो निवर्तते स्वदार सन्तोषप्रतिपच्या परपरि - नाभिगमनेन वा । स्वदारसेवनमेव प्रथमोऽभ्युपैति शेषात् निवर्तते । द्वितीयस्तु परपरिगृहीतदारासेवनात् निवर्तते, न स्वदारेभ्यो न वा अपरिगृहीतवेश्यादिभ्यः । तयोश्व यथासम्भव - तिचारा स्वमतानुसारेणाभ्युद्याः । तत्र स्वापत्यव्यतिरिक्तमन्यापत्यं परशब्देनोच्यते तस्य विवाह करणं - विवाह क्रिया, कन्याफललिप्सया वा स्नेहसम्बन्धेन वा । इत्वरपरिगृहीतागमनम् । प्रतिपुरुषगमनशीला इत्वरा - वेश्याऽनेक पुरुषगामिनी भवति । तस्यै च यदाऽन्येन कश्चित् कालमभिगृह्य भाटी दत्ता भवति तावन्तं कालं अगम्याऽसौ निवृत्तपरदारस्य भवति । इत्वरा चासौ परिगृहीता चेति इत्वरपरिगृहीता । गमनम् - अभिगमोमैथुनासेवनम् । अथवा इत्वरं स्तोकमप्युच्यते । इत्वरं - स्तोकमल्पं परिगृहीता इत्वरपरिगृहीता, अकृतलक्षणस्तत्पुरुषो मयूरव्यंसकादौ क्षेप्यः । अथवा इत्वरकालं परिगृहीता । शाकपार्थिवादित्वात् समासः काल (शब्द) लोपश्च । अपरिगृहीतागमनम् । वेश्या स्वैरिणी प्रोषितभर्तृकादिरनाथा अपरिगृहीता तदभिगममाचरतः स्वदारसन्तुष्टस्यातिचारः, न तु निवृत्तपरदारस्य । अनङ्गः कामः कर्मोदयात् पुंसः स्त्रीनपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा योषितोsपि योनिपुंमपुरुषासेनेच्छा हस्तकर्मादीच्छा वा नपुंसकस्यापि नपुंसकपुरुषस्त्री सेवनेच्छा हस्तकर्मादीच्छा वा स एवंविधोऽभिलाषोऽभिप्रायो मोहोदयादुद्भूतः काम उच्गते, नान्यः कश्चित् कामः । तेन तर्त्तक्रीडा -रमणमनङ्गक्रीडा आहार्यैः काष्ठपुस्तफलमृत्तिकाचर्मादिघटितप्रजननैः, कृतकृत्योऽपि च स्वलिङ्गेन भूयो मृद्नात्येवावाच्यप्रदेशं योषिकेशकर्षणप्रहारदानदन्तनखकदर्थनाप्रकारैर्मोहनीय कर्मवशात् किल क्रीडति, तथा १०८ तथा , १ ' ततश्चान्य ० ' इति च पाठः । २ ' करणमित्वर:' इति क ख ग - पाठः । ३ ' तत्र क्रीडा ' इति ङ-पाठः । ४' गृह्णात्येव ' इति पाठः । ५ ' कर्मावेशात्' इति ङ-पाठः । Page #211 -------------------------------------------------------------------------- ________________ सूत्र २४] . . स्वोपज्ञभाष्य-टीकालङ्कृतम् प्रकारा कामसेवा सर्वेषामनङ्गक्रीडा बलबति रागे प्रसूयते । समाचरतश्चैवमधैर्येण क्लिष्टचित्तस्य कियत् फलम् ?, तात्कालिकी छिदा व्याधेस्तावदेव फलं, इतरस्य च मार्गेणर्जुना सेवमानस्येति, नानङ्गक्रीडया कश्चिद गुणोऽतिरिक्तो लक्ष्यत इति उभयोरुभयमतिचार इति । तीव्रकामाभिनिवेश इति । तीव्र:-प्रकर्षप्राप्तः कामेऽभिनिवेशस्तीत्रकामाभिनिवेशस्तावत् पर्यन्तचित्तता परित्यक्तान्यसकलव्यापारस्य तदध्यवसायिता मुखपोषोपस्थकक्षान्तरेष्ववितृप्ततया प्रक्षिप्य लिङ्गमास्ते मृत इव महती वेलां निश्चलश्चाटकैर इव मुहुर्मुहुश्चटकायामारोहति योषिति, वाजीकरणानि चोपयुक्त जातकलमलकः । अनेन खल्वौषधप्रयोगेण गजप्रसेकी तुरङ्गावमर्दी च भवति सूत्रपाठ- पुरुष इत्ययमप्युभयोरतीचार इति । एते पञ्च ब्रह्मवतस्यातीचारा भवन्तीति । परामर्शः अन्ये पठन्ति सूत्रम्-"परविवाहकरणेत्वरिकापरिगृहीतापरिगृहीतागमनानङ्गक्रीडातीवकामाभिनिवेश" इति । तत्र न बुद्ध्यामहे इत्वरिकापरिगृहीतागमनमिति । यदि कर्मधारयस्ततः पुंवद्भावः। अथासमासस्ततः सम्बन्धोऽपि दुर्घटः । न चान्यः प्रकारः समस्ति । अन्ये त्वन्यथा पदानि वैदन्ति । परविवाहकरणं इत्वरिकागमनं परिगृहीताऽपरिगृहीतागमनं अनङ्गक्रीडा तीवकामाभिनिवेश इति त एवंवादिन इत्वरिको व्याचक्षते । कुत्सितसंकीर्णयोषिदित्वरिका । तद्यथा-उन्मत्ता बधिरा अन्धा मंकिका बाला दीक्षितेत्यादिका । एतदभिगमात् किल राजभयलोकाकीर्तिप्रत्यवायसम्भवः । पॅरिगृहीता किल प्रोषितभर्तृकेति सर्वमिदमननुपाति व्याख्यानमित्यपर्कर्ण्यम् ॥ भा०—परविवाहकरणं इत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनङ्गक्रीडा तीवकामाभिनिवेश इत्येते पञ्च ब्रह्मव्रतस्यातिचारा भवन्ति ॥२३॥ . टी०-गतार्थमेवेति ॥ २३ ॥ इच्छापरिमाणवतातिचारव्याचिख्यासयेदमाहस्थूलपरिग्रहपरिमाण- सूत्रम्-क्षेत्रवास्तु-हिरण्यसुवर्ण-धनधान्य-दासीदासव्रतस्य पश्चातीचाराः कुप्य-प्रमाणातिक्रमाः॥७-२४॥ टी०-क्षेत्रवास्त्वादीनां कुप्यान्तानां कृतद्वन्द्वानां प्रमाणानि प्राक् संकल्प्य यानि विशिष्टकालावधिकानि गृहीतानि तेषामुल्लवनम्-अतिक्रमः, प्रमाणातिक्रम इति प्रत्येकमभिसम्बध्य भाष्यकृद् दर्शयति १ पर्यन्तच्छिन्नता' इति ङ-पाठः, 'पर्यन्तश्चित्तता' इति तु क-ग-पाठः । २' सुखाय स्वकक्षान्तरे। इति ङ-पाठः। ३'छिदन्ति' इति च-पाठः । ४ 'तार्किका' इति ङ-पाठः, 'अस्तकिका' इति तु च-पाठः, ५'परिगृहीतापरिगृहीता' इति च-पाठः। ६ 'कर्ण्यते' इति क-ग-पाठः।' 'तीतोऽतिकामा० ' इति ग-पाठः। Page #212 -------------------------------------------------------------------------- ________________ ११० . तत्त्वार्थाधिगमसूत्रम् .. [अध्यायः ७ भा०-क्षेत्रवास्तुप्रमाणातिक्रमः हिरण्यसुवर्णप्रमाणातिक्रमः धनधान्यप्रमाणातिकमः दासीदासप्रमाणातिक्रमः कुप्यप्रमाणातिक्रमः इत्येते पञ्च इच्छापरिमाणव्रतस्यातिचारा भवन्ति ॥ २४ ॥ टी-क्षेत्रवास्तुप्रमाणातिक्रम इत्यादि । तत्र क्षेत्रं सस्योत्पत्तिभूमिः। तच्च सेतुकेतुमे ___ दाद् द्विविधम् । तत्र सेतुक्षेत्रं अरवद्वादिसेक्यम् । मेघाकाशपतितोदकनिष्पाद्यवास्तुभदा सस्य केतुक्षेत्रम् । वास्तु अगारं गृहमुच्यते । तदपि त्रिविधं खातं भूमिगृहकादि, उच्छितं प्रासादादि,खातोच्छ्रितं भूमिगृहस्योपरि प्रासादादिसन्निवेशः,तेषां क्षेत्रवास्तूनांप्रमाणं प्रत्याख्यानकालेऽभिगृहीतम्-एतावन्ति क्षेत्राणि वास्तूनि च विहाय शेषस्य प्रत्याख्यानं यावचतुर्मासी संवत्सरं यावज्जीवं वा । अवधिकृतकालाभ्यन्तरे संकल्पितप्रमाणातिरेकक्षेत्रवास्तुग्रहणं इच्छापरिमाणव्रतातिचारः । हिरण्यं रजतं घटितमघटितं वाऽनेकप्रकारं पायोदिकम् । तथा सुवर्णमपि । एतद्ग्रहणाच्वेन्द्रनीलमरकतायुपलकपरिग्रहः । सर्वेषामभिगृहीतप्रमाणातिक्रमेऽ. तिचारः । धनं गो-महिष्य-जाविका-करभ-तुरग-करिप्रभृतिचतुष्पदपरिग्रहः । धान्यं व्रीहि. कोद्रव-मुद्ग-माष-तिल-गोधूम-यवप्रभृति सर्वमगारिणा परिमितं ग्राह्यं, उपरिप्रमाणाद् ग्रहणमतिचारः। दासीदासाः कर्मकराः उपरुधिका वा परिणयनादिविधिना स्वीकृता वा पत्नीत्यादिसकलद्विपदाभिगृहीतपरिमाणातिक्रमोऽतीचारः। ततश्च हंस-मयूर-कुर्कुट-सारिकादीनां च प्रमाणातिक्रमेऽतिचारः । कुप्यं कांस्य-लोह-ताम्र-सीसक-त्रपु-मृद्भाण्डक-त्वचिसार-विकारोदन्तिका-रोदन्तिका-काष्ठ-कुंण्डक-पारी-मश्चक-मश्चिकादिप्रमाणातिरेकग्रहणमतिचार इति । एवमेते इच्छापरिमाणव्रतस्यातिचाराः पश्च भवन्तीति ॥ २४ ॥ ___ एवमणुव्रतातिचारानभिधाय सम्प्रति दिगादिव्रतानां क्रमेणातिचारानभिधातुमिच्छबाह । तत्र दिव्रतस्य तावत्दिग्वतस्य पञ्चाती- सूत्रम्-ऊोधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिचाराः स्मृत्यन्तर्धानानि ॥ ७-२५ ॥ भा०-ऊर्ध्वव्यतिक्रमः अधोव्यतिक्रमः तिर्यग्व्यतिक्रमः क्षेत्रवृद्धिः स्मृत्यन्तर्धानमित्येते पश्च दिग्वतस्यातिचारा भवन्ति । स्मृत्यन्तर्धानं नाम स्मृतेभ्रंशोऽन्तर्धानमिति ॥२५॥ टी०-ऊर्ध्वमधस्तिर्यक प्राक्परिगृहीतस्य परिमाणस्य व्यतिक्रमः इति। व्यतिक्रमः प्रत्येकमभिसम्बन्धनीयः। क्षेत्रवृद्धिः स्मृत्यन्तर्धानं चेति । सर्वे कृतद्वन्द्वा दिक्परिमाणस्याती १ 'दासदासी-' इति क-ग-पाठः। २ 'पत्रादि ' इति ग-पाठः । ३ 'कुचुक ' इत्यपि पाठः। ४ ' नियम ऊर्ध्व स्मृते. ' इति ग-पाठः । , Page #213 -------------------------------------------------------------------------- ________________ सूत्र २६) .. स्वोपज्ञभाष्य-टीकालङ्कृतम् १११ चाराः पञ्च दिग्वतस्यातीचारा भवन्ति। ऊर्ध्व पर्वततरुशिखरारोहणादिपरिमाणम्। अधश्चाधोलौकिकग्रामभूमिगृहकूपादिपरिमाणम्। तियंगपि योजनमर्यादाभिग्रहव्यतिक्रमः। क्षेत्रवृद्धिरित्येकतो योजनशतपरिमाणमभिगृहीतम्, अन्यतो दश योजनानि अभिगृहीतानि, दिशि तस्यामुत्पन्ने प्रयोजने योजनशतमध्यादपनीय अन्यानि दश योजनानि तत्रैव स्वबुद्धयाऽने प्रक्षिपति संवर्धयत्येकत इति क्षेत्रवृद्धिरेषा । स्मृत्यन्तर्धानस्वरूपमाचष्टे । स्मृतेभ्रंशोऽन्तर्धानमिति अविस्मृतिमूलं नियमानुष्ठानम् । स्मृतिभ्रंशे तु नियमत एव नियमभ्रंशः किं मया परिगृहीतं कया मर्यादयेति व्रतमित्यस्मरतोऽन्तर्धानम्-अपाकरणं, तिरस्करणं नियमस्येति ॥ २५॥ देशव्रतविरतेरतिचाराभिधानायाहदेशावकाशिकवतस्य सूत्रम्-आनयनप्रेष्यप्रयोगशब्दरूपानुपातपश्चातीचारा पुद्गलक्षेपाः ॥ ७–२६ ॥ भा०-द्रव्यस्यानयनं प्रेष्यप्रयोगः शब्दानुपातः रूपानुपातः पुद्गलक्षेप इत्येते पश्च देशव्रतस्यातिचारा भवन्ति ॥ २६ ॥ दिग्देशव्रतयोर्विशेषः टी-दिव्रतविशेष इव देशव्रतम् । इयांस्तु विशेषः-एकं यावज्जीवं संवत्सरं चतुर्मासपरिमाणं वा । देशव्रतं तु प्रतिदिवसं प्रतिप्रहरं प्रतिमुहूर्तादिपरिमाणम् । अस्यातिचाराः पञ्च भवन्ति-द्रव्यस्यानयनमित्यादि । विशिष्टावधिके भूप्रदेशाभिग्रहे परतो गमनासम्भवात् सतो यदन्योऽवधिकृतदेशाद् बहिर्वर्तिनः सचित्तादिद्रव्यस्यानयनाय प्रयुज्यते त्वयेदमानेयं सन्देशकदानादिनाऽऽनयनप्रयोगः । आनायनप्रयोगः इत्यपरे पठन्ति । बलाद् विनियोज्यः प्रेष्यप्रयोगः यत्राभिगृहीतप्रविचार(१)देशव्यतिक्रमभयात् प्रेष्यं प्रहिणोति त्वयाऽवश्यमेव गत्वा मम गवाद्यानेयं इदं वा कर्तव्यं तत्रेति प्रेष्यप्रयोगः । स्वगृहवृतिप्राकारादिविच्छिन्नभूप्रदेशाभिग्रहे बहिः प्रयोजने उत्पन्ने स्वयमगमनात् वृतिप्रकारप्रत्यासन्नवी भूत्वा अभ्युच्छसितादि शब्दकरणेन समवसतिकान् बोधयति । ते च तच्छब्दश्रवणात् तदुपकण्ठमाढौकन्त इति स देशवतातिचारः। अनुपातशब्दः प्रत्येकमभिसम्बध्यते । शब्दमनु पततीति शब्दानुपातः । स.एव श्रोता पुरुषः । अथवा शब्दस्यानुपतनम्-उच्चारणं तादृग् येन परकीयश्रवणविवरमनुपतति शब्दः, तथा रूपानुपात:शब्दमनुच्चारयन्नुत्पन्न प्रयोजनः स्वशरीररूपं परेषां दर्शयति, तदर्शनाच्च तत्समीपमागच्छन्ति ते द्रष्टार इति रूपानुपातः। तथा पुद्गलप्रक्षेपातिचारः। पुद्गलाः परमाण्वादयः। तत्संयोगाद् द्वयणुकादयः स्कन्धाः सूक्ष्मस्थूलभेदाः। तत्र ये बादराकारपरिणता लोष्टेष्टकाष्ठशकलादयस्तेषां क्षेपः-प्रेरणम् । कार्यार्थी हि विशिष्टदेशाभिग्रहे सति परतो गमनाभा १'पुद्गलप्रक्षेपाः' इति घ-टी-पाठः । २ 'संदाना' इति ङ-पाठः । ३ 'तत्र कर्तव्यमिति' इति -पाल । For Private & Personal use. Only Page #214 -------------------------------------------------------------------------- ________________ ११२ तत्वार्थाधिगमसूत्रम् . [अध्यायः७ वात् लोष्टादीन परेषां प्रतिबोधनाय क्षिपति । लोष्टादिपातसमनन्तरमेव च ते तत्समीपमनुधावन्तीत्येते पञ्च देशव्रतस्यातिचारा भवन्ति यस्माद् गमनागमनजनितप्राणव्यपरोपणपरिजिहीर्षया देशावकाशिकवतमभिगृह्यतेऽगारिणः तत्र स्वयमुपमर्दः कृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः प्रत्युत स्वयं गमने कियानपि गुणो लक्ष्यते । ईर्यापथविशुद्धौ स्वयं निपुणत्वात्, परस्य च प्रमादवतो गमने (आगमने) भूतोपमर्दसम्भवादिति ॥२६ ॥ एवं प्रज्ञप्ते देशव्रतातिचारेऽनर्थदण्डविरतेरविचाराभिधित्सयेदमुच्यते-- अनर्थदण्डविरमण म. सूत्रम्-कन्दर्प-कौत्कुच्य-मौखर्या-समीक्ष्याधिकरणोप्रतस्य पश्चातीचाराः . पभोगाधिकत्वानि ॥७-२७॥ टी-कन्दर्पः-कामस्तद्धेतुः विशिष्टो वाक्प्रयोगः कन्दर्प उच्यते। रागोद्रेका प्रहासमिश्रोऽशिष्टवाक्प्रयोगः कन्दर्पः । मुखनयनोष्ठचरणधूविकारपूर्वकः परिहासादिजनको भाएंडावकरस्येव कायिको व्यापारः। कौत्कुच्यं कुत्सितसङ्कोचनादिक्रियायुक्तः कुत्कुचः तद्भावः कौत्कुच्यम्-अनेकप्रकारा भाण्डादिविडम्बनक्रियाः । कुदिति कुत्सायां निपातो निपातानामानन्त्यात् । अन्ये पठन्ति कौकुच्यमिति तेषां कुत्सितः कुचः संकोचनादिक्रियाभाक् तद्भावः कौकुच्यम्। धाष्टयप्रायमसभ्यासम्बद्धबहुलप्रलापित्वं मौखयम् । असमीक्ष्य-अनालोच्य प्रयोजनमात्मनोऽर्थमधिकरणं उचितादुपभोगादतिरेककरणमसमीक्ष्याधिकरणं मुसलदात्रशिलापुत्रकशस्त्रगोधूमयन्त्रकशिलाग्न्यादिदानलक्षणम् । उपभोग आत्मनः पान-भोजन-चन्दनकुडम-कस्तूरिकाविलेपनादिः । अतिरिक्तोऽन्यार्थो दण्डोऽनर्थदण्डः केवलमेनसो हेतुः। प्रत्येकमुपभोगस्तुल्य एवेत्युपभोगादधिकत्वमुपभोगाधिकत्वमिति कृतद्वन्द्वाः पश्चाप्यनर्थदण्डविरतिव्रतस्यातिचारा भवन्तीति ॥ भा०-कन्दर्पः कौत्कुच्यं मौखर्यमसमीक्ष्याधिकरणमुपभोगाधिकत्वमित्येते पश्चानर्थदण्डविरतेरैतिचारा भवन्ति । तत्र कन्दर्पो नाम रागसंयुक्तोऽसभ्यो वाक्प्रयोगः हास्यं च । कौत्कुच्यं नाम एतदेवोभयं दुष्टकायप्रचारसंयुक्तम् ॥ टी-कन्दर्प इत्यादि भाष्यं प्रायो गतार्थम् । तत्र कन्दर्पो नामेत्यादि । तत्रतेषु पञ्चस्वतीचारेषु कन्दर्पस्तावद् वाग्व्यापारः तत्स्वरूपकथनं रागसंयुक्त इति, राग:कामानुषङ्गी स्नेहस्तत्सम्बद्धः, सभाहे:-सभ्यः, न सभ्योऽसभ्यः अयुक्तो वाक्प्रयोगः हास्यं चेति । वाचः प्रयोग-उच्चारणं वाक्प्रयोगः। हास्यं हि यावदस्पष्टवर्णश्रुतिरूपमिति । १'विरत्यति' इति ङ-पाठः। २' कौकुच्य०' इति घ-पाठः। ३ भण्डोऽवकरणस्येव ' 'भण्डचरणस्येव' इति पाठौ । ४ 'रतिव्रतस्यातिचारा' इति घ-पाठः । ५ 'नाम सरागसं०' इति ग-पाठः । ६ 'कायप्रवीचार' इति घ-ची पाठः। 'मोहोदयादवस्पष्ट• ' इति च-पाठः। Page #215 -------------------------------------------------------------------------- ________________ सूत्रं २८ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् ११३ कौत्कुच्यं नामेत्यादि । नामशब्दोऽलङ्कारार्थः । एतदेव च वाचो व्यापारणं हसनं चोभयं - द्वयमपि, दुष्टकायप्रवीचारसंप्रयुक्तमिति । दुष्टः कायप्रवीचारो मोहनीयकर्मोदय समावेशाद तद्युक्तं - तत्सम्बद्धमुभयमपि वाग्व्यापारोपसर्जनं कायव्यापारप्रधानं कौत्कुच्यमिति । ० - मौखर्यमसम्बद्धबहुप्रलापित्वम् । असमीक्ष्याधिकरणं लोकप्रतीतम् । उपभोगाधिकत्वं चेति ॥ २७ ॥ भा० टी० - मौखर्यमित्यादि । मुखरोऽनालोचितभाषी तुण्डिलः, तदेवाचष्टे - असम्बद्धबहुप्रलापित्वमिति । असम्बद्धमिति पूर्वापरेणाघटमानं, बहु प्रलपति तच्छील बहुप्रलापी तद्भावो बहुप्रलापित्वम्, यत्किञ्चिदसम्बद्धं जल्पति, न च खात्मनः कञ्चिदर्थं साधयतीति । असमीक्ष्याधिकरणं अनालोच्याधिकरणम् । असमीक्ष्य कुर्वाणः, स्वात्मानं नरकादिष्वधिकरोति येन तदधिकरणं, तच्च लोकप्रतीतमिति । यन्नात्मनः कञ्चिदुपकारं करोति परप्रयोजनमेव केवलं साधयति तदसम्यीक्ष्याधिकरणं आत्मनोऽनुपयोगादिति विवेकिजनप्रतीतम् । उपभोगाधिकत्वं चेति । लोकप्रतीतमेवेत्यभिसम्बध्य स्नानालङ्कारादि यावदुपभुज्यते स्वात्मनस्तावदेव पेषयतीत्यादिक्रियालक्षण उपभोगस्ततोऽन्यस्याधिक्यमित्युपभोगाधिकस्वम्, अनर्थदण्डविरतेः पञ्चातिचारा भवन्ति ॥ २७ ॥ अनर्थदण्डानन्तरोपदिष्टसामायिकाविचारप्रसिद्ध्यर्थमिदमुच्यते सामायिक व्रतस्य पञ्चातीचाराः सूत्रम् - योग दुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि ॥ ७-२८ ॥ भा०—- काय दुष्प्रणिधानं वाग्दुष्प्रणिधानं मनोदुष्प्रणिधानं अनादरः स्ट नुपस्थापनं इत्येते पञ्च सामायिकव्रतस्यातिचारा भवन्ति ॥ २८ ॥ ● टी० - युज्यन्त इति योगाः - कायादयः । प्रणिधानं प्रयोगः । दुष्टं प्रणिधानं दुष्प्रणिधानम् । दुष्प्रणिधानशब्दस्य च प्रत्येकमभिसम्बन्धं दर्शयति- काय दुष्प्रणिधानमिति । शरीरावयवाः पाणिपादादयस्तेषामनिभृतत । वस्थापनं काय दुष्प्रणिधानम् । वर्णसंस्काराभावार्थानवगमचापल्यानि वाकक्रिया वाग्दुष्प्रणिधानम् । क्रोधलोभाभिद्रोहाभिमानेर्ष्यादिकार्यव्यासङ्गजातसम्मो दुष्प्रणिध से मन इति मनोदुष्प्रणिधानम् । अनादरोऽनुत्साहः, प्रतिनियतायां वेलायामकरण सामायिकस्य, यथाकथञ्चित् प्रवृत्तिरनादरः - अनैकाग्र्यं; स्मृत्यनुपस्थापनमुद्भ्रातचित्तता, स्मृतेरनुपस्थापनं स्मृत्यभावः । किंविषयायाः स्मृतेः ? सामायिकप्रस्तावात् तद्विषयाया इति । सामायिकं मया कर्तव्यं न कर्तव्यमिति वा कृतं न कृतमिति वा स्मृतिभ्रंशः । स्मृतिमूलत्वाच्च मोक्षसाधनानुष्ठानस्येति, एते पञ्च सामायिक व्रतस्थातिचारा भवन्तीति॥२८॥ १ ' भवन्तीति' इति च पाठः । २ ' मनोदुःप्रणिधानं वाग्दुः प्रणिधानं ' इति कन्पाठः । १५ Page #216 -------------------------------------------------------------------------- ________________ ११४ तत्त्वार्थाधिगमसूत्रम् ., [ अध्यायः ७ कथिताः सामायिकातिचारास्तत्समीपोदेशभाजः खलु पौषधोपवासस्य केऽतिचारा इत्याहपौषधोपवासव्रतस्य सूत्रम्-अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसं- .. पञ्चातीचाराः ___ स्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ॥७-२९॥ भा०-अप्रत्यवेक्षिताप्रमार्जिते उत्सर्गः अप्रत्युपेक्षिताप्रमार्जितस्यादाननिक्षेपी अप्रत्यवेक्षिताप्रमार्जितसंस्तारोपक्रमः अनादरः स्मृत्यनुपस्थापनमित्येते पञ्च पौषधोपवासस्यातिचारा भवन्ति ॥ २९ ॥ टी०-प्रत्यवेक्षणं-चक्षुषा निरीक्षणं स्थण्डिलस्य सचित्ताचित्तमिश्रस्थावरजङ्गमजन्तुशून्यताप्रमार्जनं वस्त्रप्रान्तादिना, विशुद्धिहेतोर्यथा युज्यमानम् , आगमोपयुक्तस्य प्रतिपन्नपौषधोपवासस्यायं क्रियाकलापोऽगारिणः प्रतिनिर्दिश्यते। उत्सर्गः-त्यागो निष्ठ्यूत-स्वेद-मलमूत्र-पुरीषादीनां, प्रत्यवेक्षिते प्रमार्जिते चोत्सर्गः कार्यः। अथवा अप्रत्यवेक्षिताप्रमार्जिते उत्सर्ग करोति ततः पौषधोपवासव्रतमतिचरतीति । आदानं-ग्रहणं यष्टिपीठफलकादीनाम् । तदपि प्रत्यवेक्ष्य प्रमृज्य च कार्यम् । अन्यथाऽप्रत्यवेक्षिताप्रमार्जितस्यादानमतिचारो, निक्षेपश्च । तथा प्रत्यवेक्षितेप्रमार्जिते च भूप्रदेशे संस्तारोपक्रमः । संस्तारः संस्तीर्यते यः प्रतिपन्नपौ. षधोपवासेन दर्भकुशकम्बलीवस्त्रादिस्तस्योपक्रमः-करणमनुष्ठानं, भूप्रदेशे, यद्वा दर्भादि संस्तीर्यते तत् प्रत्यवेक्ष्य प्रमृज्य चेति, अन्यथाऽतीचारः। अनादरः स्मृत्यनुपस्थापनं च प्राय व्याख्यातम् । अनादरः पोषधोपवासप्रतिपत्तिकर्तव्यताक्रियायां, तद्विषयमेव स्मृत्यनुपस्थापनमित्येते पञ्च पौषधोपवासस्यातिचारों भवन्तीति ॥ २९॥ सम्प्रति प्रस्तावायातानुपभोगपरिभोगातिचारान् वक्तुकाम आहसूत्रम्-सचित्त-सम्बद्ध-संमिश्रा-भिषव-दुष्पकाहाराः ॥७-३०॥ टी०-भोजनकृतमुपभोगं विशिनष्टि भाष्येण भा०-सचित्ताहारः सचित्तसम्बद्धाहारः सचित्तसंमि. उपभोगपरिभोगव्रत " श्राहारः अभिषवाहारः दुष्पकाहारः इत्येते पञ्च भोगव्रत. स्यातिचारा भवन्ति ॥ ३०॥ टी-चित्तं चेतनो संज्ञानमुपयोगोऽवधानमिति पर्यायाः । सचित्तश्चासावाहारथ सचित्ताहारः। सचित्त आहारो वा यस्य, सचित्तमाहारयतीति वा सचित्ताहारः, मूलकन्दली १.३ 'अप्रत्युपेक्षिता०' इति ग-पाठः। ४ 'उपभोग०' इति घ-पाठः । स्य पश्चातीचाराः Page #217 -------------------------------------------------------------------------- ________________ सूत्रं ३१] स्वोपज्ञभाष्य-टीकालङ्कृतम् ११५ कन्दाकादिसाधारणवनस्पतिप्रत्येकतरुशरीराणि सचित्तानि तदभ्यवहारः । पृथिव्यादिकायानां वा सचित्तानाम् । तथा सचित्तेन सम्बद्धं कर्कटिकबीजकौलिकाकुलस्य पकबदरोदुम्बराम्रफलादि भक्षयतः सचित्तसम्बद्धाहारत्वम् । तथा सचित्तेन सम्मिश्राहारः पुष्प-फलबीहि-तिलानांव्यतिमिश्रमोदकादिखाद्यस्य वा । कुन्थुपिपीलिकादिसूक्ष्मजन्तुव्यतिमिश्रस्याभ्यवहारः अभिषवाहार इति । सुरासौवीरकमांसप्रकारपर्णक्याउनेकद्रव्यसङ्घातनिष्पन्नः सुरासीधुमधुवारादिरभिवृष्यवृक्षद्रव्योपयोगो वा। दुष्पकाहार इति । दुष्पकं मन्दपकर्मभिन्नतन्दुलफललोष्टयवगोधूमस्थूलमण्डककण्डुकादि तस्याभ्यवहार ऐहिकप्रत्यवायकारी, यावता वार्डशेन सचेतनस्तावता परलोकमप्युपहन्तीति ॥ ३०॥ उक्तमुपभोगपरिभोगव्रतातिचारविधानम् , तदनन्तरं व्याख्यातातिथिसंविभागातिचारप्रदर्शनार्थमिदमुच्यतेअतिथिसंविभागवत- सूत्रम्-सचित्तनिक्षेपपिधानपरव्यपदेशस्य पञ्चातीचाराः मात्सर्यकालातिक्रमाः ॥७-३१॥ भा०–अन्नादेव्यजातस्य संचित्तनिक्षेपः सचित्तपिधानं परस्येदमिति परव्यपदेशः मात्सर्य कालातिक्रम इत्येते पञ्चातिथिसंविभागस्यातिचारा भवन्ति ॥ ३१॥ टी०-अन्नादेरित्यादि । अन्नमोदनखाद्यकादि चतुर्विध आहारोवाऽशनादिः तस्य सचित्तेषु व्रीहि-यव-गोधूम-शाल्यादिषु निक्षेपः। तच्चान्नादि कया बुद्धया निक्षिपति? अदानबु था। एतच्च जानात्यसौ-सचित्ते निक्षिप्तं सत् न गृह्णन्ति साधव इत्यतो देयं चोपस्थाप्यते न चाददते साधव इति लामोऽयं ममेति । सचित्तपिधानमिति । सचित्तेन पिधानं-स्थगनं सूरणकन्दपत्रपुष्पादिना तत्रापि तथाविधयैव बुद्धया सचित्तेन स्थगयति । परव्यपदेश इति साधोः पौषधोपवासपारणाकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्तेपरकीयमिति नास्माकीनं अतो न ददामीति, न चैष परमार्थः, परमार्थतस्तु वदीयमेव तत् । अथवा परस्य-अन्यस्येदमस्तीति तत्र गत्वा मार्गयत यूयमिति । मात्सर्यमिति । मार्गितः सन् कुप्यति, सदपि मार्गितं न ददाति । अथवा तेन तावत् द्रमकेण दत्तं किमहं ततोऽपि न्यून इति मात्सर्याद ददाति । परोनतेर्वैमनस्यं च मात्सर्यम् , कषायरूषितेन वा चित्तेन ददतो मात्सर्यमिति । कालातिक्रम इति । उचितो यो भिक्षाकालः साधनां तमतिक्रमय्यानागतं वा भुङ्क्ते पौषधोपवासी, स च कालातिक्रमो ग्रहीतुरप्रीतिकरोऽप्रस्तावाददानं चेत्यतीचारः । इत्येते पश्चातिथिसंविगस्यातीचारा भवन्ति ॥ ३१ ॥ १'कोकिलिकाकुलादिना' इति ङ-पाठः । २ 'मस्विन्न.' इति च-पाठः । ३ 'हारादिकप्रत्य.' इति च-पाठः । ४ ' सचित्ते निक्षेपः' इति घ-पाठः। Page #218 -------------------------------------------------------------------------- ________________ ११६ स्वार्थाविनमसूत्रम् [ अध्यायः ७ - शीलसप्तकातिचारानभिधाय सम्प्रति मारणान्तिकसंलेखनायाः कति अतिचारा भवन्तीत्याह सूत्रम् - जीवितमरणाशंसा मित्रानुरागसुखानुबन्धनिदानकरणानि ॥ ७–३२ ॥ (टी० - आशंसाशब्दं जीवितमरणाभ्यां सहाभिसम्बध्नन्नाह भ० - जीविताशंसा मरणाशंसा मित्रानुरागः सुखानुबन्धो निदानकरणमित्येते मारणान्तिकसंलेखनायाः पञ्चातिचारा भवन्ति ॥ टी० - जीविताशंसेत्यादि । संलेखनायाः अन्ते प्रतिपन्नप्रत्याख्यानस्यामी भवन्त्यतीचाराः । जीवितं - प्राणधारणं तत्राशंसा - अभिलाषो यदि बहुकालं जीवेयमिति । वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनात् बहुपरिवारदर्शनाच्च लोक श्लाघाश्रवणाचैवं मन्यते - जीवितमेव श्रेयः प्रत्याख्यातानशनस्यापि, यत एवंविधा मदुद्देशेनेयं विभूतिर्वर्तते इति । मरणाशंसा त्वेतद्वीपरीता, न कश्चित् तं प्रतिपन्नानशनं गवेषयति न सपर्यति न चाद्रियते न कश्चित् श्लाघते ततस्तस्यैवंविधविचे परिणामो जायते - यदि शीघ्रं प्रियेयाहमपुण्यकर्मेति मरणाशंसा । मित्रानुराग इति । मेद्यन्तीति मित्राणि - स्नेहमत्यन्तं कुर्वन्ति सहजीवितमरणानि तेषु मित्रेषु अनुरागः - स्नेहो यस्तं तादृश्यामप्यवस्थायां न जहातीति मित्रानुरागोऽतिचारः । तथा पुत्रादिष्वपीति योज्यम् । मित्रस्योपकारमकृत्वा पुत्रादीन् वा स्थानेष्वनवस्थाप्य यदि न म्रियेयेति, सर्वसङ्गत्यागस्तस्यामवस्थायां कार्य इत्युपदेशः । सुखानुबन्ध इति । अनुभूतप्रीतिविशेषस्मृतिसमाहरणं चेतसि सुखानुबन्धः। निदानकरणमिति । निदानम् - अवखण्डनं तपसश्चारित्रस्य वा, यदि अस्य तपसो समास्ति फलं ततो जन्मान्तरे चक्रवर्ती स्यामर्थभरताधिपतिर्महामण्डलिकः सुभगो रूपवानि - त्यादि । एतच्चात्यन्ताधममनन्तसंसारानुबन्धित्वात् परित्याज्यम् । इत्येते पञ्चषष्टिरतिचारा ज्ञेयाः परिहार्याश्च ज्ञात्वेत्थमगारिधर्म एवंप्रकारः । ननु सम्यक्त्वतिचारपञ्चकसम्भवात् सप्ततिर - तिचाराः स्युरिति ? उच्यते - सम्यक्त्वं हि मूलप्रसादपीठरचनावत् आधारभूतमणुत्रतादीनाम्, अतस्तस्याधारत्वान्न व्रतशीलेष्वतिचारग्रहणम् । तदेतेष्वित्यादिनोपसंहरति भा०- - तदेतेषु सम्यक्त्वव्रतशीलव्यतिक्रमस्थानेषु पञ्चषष्टिष्वतिचारस्थानेषु अप्रमादो न्याय्य इति ॥ ३२ ॥ टी० - तस्माद पायदर्शनादेतेषु पञ्चषष्टिष्वतिचारेषु प्रमादो न कार्यः, अप्रमादस्तु न्याय्य इति ॥ ३२ ॥ भा०-- अत्राह-उक्तानि व्रतानि व्रतिनश्च । अथ दानं किमिति । अत्रोच्यतेटी० – अत्राहोक्तमित्यादिना सम्बन्धमाचष्टे । अत्र - व्रतेषु व्रतिषु च व्याख्यातेषु १ ' वाच्यादि ' इति च पाठः । २ ' अनुबन्धभूत स्त्री विशेष०' इति ग-पाठः । ३ 'सम्यगति' इति उमाठः 1 Page #219 -------------------------------------------------------------------------- ________________ सूत्रं ३३ ] .. स्वोपज्ञभाष्य-टीकालङ्कृतम् संदनुवादद्वारेण दानं अस्तौति । उक्तानि-अभिहितानि लक्षणतो व्रतानि प्रतिमश्च । तदनन्तरमुद्दिष्टं अथ दानं किमिति । सवैद्यकर्मास्रवाभिधानक्रममाश्रित्य प्रश्नयति-दानं किंलक्षणकमिति, तत् दानलक्षणं वक्तुकामः अत्रोच्यत इत्याह । सूत्रम्-अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥ ७-३३ ।। टी-अपरे मुक्तसम्बन्धमाचक्षते-अतिथिसंविभागे चोदनात् दानधर्मोऽगारिणः शेषधर्मवोदितः । तत्र किंलक्षणं दानमित्याह-अनुग्रहार्थं स्वस्यातिसर्गों दानम् । अनुगृह्यतेऽनेनेत्यनुग्रहोऽन्नादिरुपकारकः प्रतिग्रहीतुः, दातुश्च प्रधानानुषङ्गिकफलं प्रधान मुक्तिः, आनुषङ्गिकं स्वर्गादिप्राप्तिः प्रच्युतस्येह सुकुलप्रत्ययातिविभवबोधिलाभादिः सोऽर्थः-प्रयोजन यस्य तदनुग्रहार्थ-अनुग्रहप्रयोजनम्, अर्थशब्दस्य प्रयोजनवाचित्वात् । स्वस्येति स्वशब्द आस्मात्मीयज्ञातिधनादिषु वर्तते इत्यात्मीयवचनः प्रयुक्तः । स्वमात्मीयन्यायेन स्वीकृतं पूर्वजक्रमागतं न्यायवृत्त्या वा स्वसामोपात्तं तस्यातिसर्गः-त्यागः । न चोशनमात्रं त्यागशब्देनोच्यते, किं तर्हि ?, दानं विशिष्टसंप्रदानकमित्यर्थः। तच सम्प्रदानं द्विविधम्-अहेद्भमवन्तः साधर्मिकाच, तत्राहद्भयो दीयते पुष्प-बलि-धूप-चामरा-ऽऽतपत्र-कलश-ध्वज-चन्द्रातपकिरीटाभरणादिः । साधर्मिकास्तु द्विप्रकाराः-साधवः श्रावकाश्च । साधवो यथोक्तज्ञानदर्शनक्रियानुष्ठानसम्पन्नाः। श्रावकाश्च सम्यक्त्वाणुव्रतादिद्वादशविधधर्मभाजः । तेभ्यो दानमत्रादेदेशकालोपपन्नमिति । एवंविधसूत्रार्थप्रतिपादनाय आत्मपरानुग्रहार्थमित्यादि भाष्यम् । भा०-आत्मपरानुग्रहार्थ स्वस्य द्रव्यजातस्यानपानवस्त्रादेः पात्रेऽतिसयों दानम् ॥ ३३ ॥ किञ्च टी-अनेन च भाष्येण विशुद्धबुद्धित्वं दातुराख्यायते । श्रद्धादिगुणयोग उपायः प्रतिग्रहीता पात्रविशेषः देयसम्पचेति । आत्मा च परश्च आत्मपरौ तयोरनुग्रहः आत्मपरानुग्रहः सोऽर्थो यस्य तदात्मपरानुग्रहार्थम् । अनुग्रह उपकारः । स च विशुद्धया धिया ददतः, कर्मनिजेरणादि फलं ममास्तीत्यनुग्रहग्रहणाद् विशुद्धबुद्धित्वं लभ्यते, अन्यथा तु अनुग्रहाभाव एव स्यात् । तच्च निर्जरादिफलमुपेयं उपायाहते न सम्पधत इत्युभयपरिग्रहः । देशकालपुरुषावस्थाः संप्रेक्ष्यागमानुसारिणा रागप्रमोदेंनिर्भरेण चेतसा रोमाञ्चकञ्चकोपगूढवपुषा वाऽभ्युत्थानासनप्रदानवन्दनचरणप्रमार्जनसत्कारपूर्वक समाधायेकाम्यमित्यादिरुपायः । आत्मेति दाता श्रद्धाशक्तिसत्त्वक्षमाविनयवितृष्णतागुणसम्पनो ददामीत्येवं परिणतः, परोपादानात् प्रतिग्रहीता ज्ञानक्रियान्वितो विजितेन्द्रियकषायः स्वाध्यायतपोध्यानसमाधिभाग् मूलोत्तरगुणसम्पदुपेतः पात्रमिष्यते। स्वस्य द्रव्यजातस्यानपानवस्त्रादेरित्यनेन देयनिर्देशः । स्वस्येत्यात्मीयस्य लोकविरुद्धचौर्यव्यवहाराधनुपात्तस्य । द्रव्य १ ' हेतुवादद्वारेण ' इति ङ-पाठः । २ 'विशुद्धत्वं' इति ङ-पाठः। ३'श्रद्धाऽभाव' इति ग-पाठः । ४ 'पायपरि०' इति च-पाठः। ५'दातिभरेण' इति -पाठः । Page #220 -------------------------------------------------------------------------- ________________ ११८ तत्वार्थाधिगमसूत्रम् [अध्यायः ७ जातस्येति द्रव्यविशेषस्य पुद्गलद्रव्यस्य जीवद्रव्यस्य च, पुद्गलद्रव्यस्यापि न सर्वस्य कुठारहलदाप्रशस्त्रादेरनेकपाणिदुःखहेतोः। किं तर्हि?, अन्नपानवस्त्रादेः। आदिग्रहणादौषिकौपग्रहिकसकलोपकरणपरिग्रहः । सर्वथा आहारो भेषजं शय्योपधिर्वा साधोः परत एव लभ्यः। से च पुद्गलोस्पादनेनैषणाशुद्धः। स च दातुः प्रतिग्रहीतुथोपकारको निर्जराफलत्वात्, जीवद्रव्यस्यापि न सर्वस्य, दासदासीबलीवदेवाहनादेः स्वयमेव दुःखितत्वात् क्लिश्यमानत्वात् । यथाऽऽह "ज न य दुहियं न य दुक्खकारणं होइ दिण्णमण्णेसि । वट्टइ अणुग्गहे तं विहिए दिन्नं असावजं ॥१॥" द्विपदमपि गृहिणा प्रव्रज्याभिमुखं प्रव्रज्याहं पुत्रदुहितृभ्रातृपत्नीप्रभृति स्वामिना दत्तमनु. ज्ञातं प्रव्राज्यं, इत्थमुक्तेन न्यायेन देशकालोपपत्रमचेतनं सचेतनं वा द्रव्यजातं पात्रे गुणवति देयम् । अत्राधाकमोद्यपि देशकालापेक्षपात्रविनियुक्तं स्वर्गानुकूलप्रत्ययातिफलमेव भवति, पारम्पयोन्मुक्तिफलमपीति ॥ ननु च सम्प्रदानं यत् साक्षात् प्रतिगृह्णाति यथा साधुरणुव्रती वा । यत् पुनर्भगवते दीयते निर्वाणप्राप्तये पुष्पबलिधृपादि तत्र कथं भगवतः सम्प्रदानत्वम् ? अत्रो च्यते-त्रिविधं सम्प्रदानं, प्रेरका-ऽनुमन्त-अनिराकर्तृभेदात् । तत्र प्रेरकं यदर्थित्वमुपदर्शयत् कतारें क्रियायां प्रेरयति । यत्रेदमुच्यते साधुभ्यो भिक्षां ददातीति । अनुमन्त यथा-आचार्याय वासोयुगं ददातीति । आचार्यो हि यद्यप्यनार्थत्वान्न प्रेरयति दाने परं तथापि दातुरनुग्रहक्रियाचिकीर्षया दीयमानमनुमन्यते । अनिराकत यथा-भगवते पुष्पाणि ददाति धृपं वा, भगवान् न प्रेरयति नानुमन्यते, किन्तु परहितोयप्रतिघातपरिहारार्थमसन्निधाना दातारं न निराकरोति । अतो युज्यत एव सम्प्रदानत्वं भगवतः । यदा तीसनिधानादनिराकर्तृत्वं तदा कथं परोपयोगिता कर्मणः । नैवमुच्यते यत्र परस्योपयोगोऽवश्यमस्ति स त्याग इति, अपि तु यो व्यापारः कर्मणः परोपयोगाभिप्रायेण स त्यागः । असन्निहितेऽपि चोपयोक्तरि त्यक्तः सोऽमिसन्धिरस्तीत्यदोषः। कारकत्वं वा सनिहितस्य क्रियायां निमित्तभावात् । एतावतैव च कारकत्वमिष्टं, देवताश्च स्वगुणातिशययोगाद् दातुश्चेतसि प्रसादमादधानास्त्यागे निमित्ततां ऑफधन्त एवेति ॥ ३३ ॥ किश्वेत्यनेन प्रस्तुतस्य दानधर्मस्य तरतमादतिशयभेदप्रतिपत्त्या फलविशेषनिरूपणायाह सूत्रम्-विधि-द्रव्य-दातृ-पात्र-विशेषाच तद्विशेषः ॥७-३४ ॥ टी०-विध्यादयः कृतद्वन्द्वाः तेषां विशेषः-अतिशयः प्रकर्षापकर्षयोगः तस्माद् विध्यादिविशेषाच धर्मविशेषः । धर्मश्च क्षमादिदशलक्षणकः, स पुण्योपचयनिर्जराहेतुः। पुण्योप १ 'भवदुद्गमो०' इति च-पाठः। २ छाया यत् न च दुःखितं न च दुःखकारणं भवति दत्तमन्येषाम् । वर्ततेऽनुग्रहे तद् विधिना दत्तमसावद्यम् ॥१॥ ३ सन्तुल्यतामाचारावृत्तिगतं यत्स्वयमदुःखितं स्यात्' इत्यादिपूर्वकं पद्यम् । ४ 'देयव्रताघात' इति -पाठः । ५ 'एतावदेव च' इति ङ-पाठः । ६ 'अपि प्रतिपाद्यन्त ' इति च-पाठः। Page #221 -------------------------------------------------------------------------- ________________ ११९ सूत्र ३४] स्वोपज्ञभाष्य-टीकालङ्कृतम् चयापचयौ 'निर्जराहेतुविध्यादि(?)मात्रविध्यादिचतुष्टयापेक्षौ, तथा विध्यादिचतुष्टयप्रकर्षदेश कालोपपन्नकल्पनीयदानादेकान्तेनैव निर्जरा प्रकर्षवर्तिनी मन्दविध्यादिदानान्मन्दा मध्यविध्यादिदानान्मध्या । एतदेव भाष्येण विविच्य दर्शयति भा०—विधिविशेषाद् द्रव्यविशेषाद् दातृविशेषात् पात्रविशेषाच तस्य दानधर्मस्य विशेषो भवति । तद्विशेषाच फलविशेषः ॥ टी-विधिविशेषादिति । पञ्चम्याः प्रागुक्तं लक्षणम् । विधानं विधिः विशिष्टप कारः तदतिशयात् पुण्यनिर्जरातिशयस्तदतिशयात् स्वर्गफल विशेषो मुक्तिफलप्राप्तिर्वा । द्रव्यमन्नादि तद्विशेषात् । तथा दातृविशेषात् पात्रविशेषाच । तद्विशेष इति तच्छब्देन दानधर्मः परामृश्यते । दानं-त्यागस्तदवाप्यो धर्मो दानधर्मः तस्य विशेषो-भेदः प्रकार्षापकर्षलक्षणः । दानधर्मभेदाच फलभेदः, कारणानुरूपकायेनिष्पत्तेः। एवं समासतः सूत्रार्थमाख्याय सम्प्रति विशेषेण विवृणोति भा०-तत्र विधिविशेषो नाम देशकालसम्पत्श्रद्धासत्कारक्रमकल्पनीयत्वमित्येवमादिः॥ टी०-तत्रेत्यादि । तत्र-तेषु विध्यादिचतुर्पु विधिविशेषस्तावदयम् । नामशब्दो वाक्यालङ्कारे। देशकालसम्पदिति । व्यपगतस्थावरजङ्गमजन्तुको देशो दातुः प्रतिग्रहीतुश्चेति देशसम्पत्। कालसम्पदपि न रात्रौ दिवाऽपि स्वार्थ पक्लप्तेऽशनादौ उचिते भोजनकाले परिवेषकॉत्थितः स्वतश्च कडुच्छुषोकोखापडलकादङ्किकाधुपकरणव्यग्रकरासु सञ्चरतीषु पुरःकर्मपथात् काभावात् कालसम्पत् । एवं वस्त्रपात्रादिदानमप्युचितकाल इति । श्रद्धा गुणवत्सु दानाभिलाषो दत्तमेभ्यो बहुफलं भवति । सत्कारोऽभ्युत्थानासनप्रदानादिः प्रहर्षपुरःसरं देयगतः, तावत् क्रमो यो यत्र जनपदे प्रसिद्धः पटादिरन्यो वा । वस्त्रादिषु तु रत्नाधिकक्रमः । प्रकृष्टमध्यमजघन्यपात्रक्रमो वा। कल्पनीयत्वमुद्रमादिविशुद्धत्वमागमविहितभक्ष्याभक्ष्यपेयापेयग्राह्याग्राह्यता च । आदिग्रहणात् स्वयमेव स्वहस्तेन श्रद्धासंवेगानन्दप्रविकसितवदननयनोऽत्यर्थमहमनुगृहीत इत्येष विधिः॥ भा०-द्रव्यविशेषः अन्नादीनामेव सारजातिगुणोत्कर्षयोगः । टी०-द्रव्यविशेषो द्रव्यस्यातिशयः प्रकृष्टता । अन्नशब्देन चाशनं गृहीतम् । आदिशब्दात् पानखानखाधवस्त्रपात्रदण्डकौघोपग्रहभेदोपधिपरिग्रहः । तदेषामन्नादीनां सारजातिगुणोत्कर्षयोगः । सारोऽनस्याच्युतगन्धरसादित्वम् । जातिः शालिव्रीहिगोधूमादिका । गुणाः सुरभिलवणस्निग्धमधुरत्वादयः सुस्विन्नत्वादयो वा । एषां सारादीनामुत्कर्षःप्रकृष्टता तेन योगः-सम्बन्धः । एवं पानकादीनामपि । तथा वस्त्रपात्रदण्डकादीनां देशान्त १ 'मन्दमध्याधिमात्र' इति ग-पाठः । २ 'मन्दामध्यः' इति च-पाठः। ३ 'विध्यादिमानं ' इति उ-पाठः । मुपकृते' इति उ-च-पाठः। ५ कात्थितश्वेतश्च' इति च-पाठः। Page #222 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [अध्यायः ७. रोपमस्वरूपवानविशेषसंस्थानप्रमाणपरिमृजादिभेदेनोपयुज्य सारासारादयो वाच्याः॥ भा०-दातृविशेषः प्रतिग्रहीतर्यनसूया, त्यागेविषादः, अपरिभाविता, दित्सतो ददतो दत्तवतश्च प्रीतियोगः, कुशलाभिसन्धिता, दृष्टफलानपेक्षिता, निरूपधत्वम् , अनिदानत्वमिति ॥ टी-दातृविशेष इति । दातुर्विशेषः-अतिशयः स्वपरिणामजनितः । प्रतिग्रहीता गुणसम्पनो वक्ष्यमाणः तत्रानसूया क्षमावत्त्वम् । प्रसन्नचित्तता पुण्यवानहं यस्य मे गेहमनुविशन्ति तपस्विनः।न त्वक्षमा कार्या, प्रतिदिवसमेते मृगयन्ते निर्वेदिताः खल्वमीभिर्वयमिति । त्यागेन विषीदति । दत्तेऽनादावविषादः । विषादो विषण्णता श्रद्धाहासोऽतिदत्तं मयेति । गृहेऽपि चिन्तनीयमेव प्रयोजनमिति, दत्त्वैवं चिन्तनीयमिदमेवैकं मम स्वं यद वतिनामुपयुक्तमिति। तथा परिभाविता परिभवति तच्छीलश्च परिभावी तद्भावः परिभाविता-अनादरः, न परिभाविता अपरिभाविता आदर इति । देशकालप्राप्तस्य तु प्रतिग्रहीतुर्वर्धमानश्रद्धाप्रापितेनादरेण दानम् । दित्सत इत्यादि । साधुदशेने याचने वा दातुमिच्छतः परमया प्रीत्याप्रहृष्टतया योगः । एवं च ददतो दत्तवतश्च कालत्रयेऽपि प्रहर्षयोगः। कुशलाभिसन्धितेति । भावकुशास्तु ज्ञानावरणादिकमांशास्ताल्लुनाति-छिनत्यपनयतीति कुशलः । अभिसन्धिरभिप्रायः। कुशलोऽभिसन्धिर्यस्य, कर्मनिर्जरापेक्षी तद्भावः कुशलाभिसन्धिता। दृष्टफलानपेक्षिता। दृष्टं फलं राज्यैश्वर्यसुखादि सर्व वा सांसारिकं स्वर्गाद्यपि दृष्टमेव बहुशोऽनुकूलत्वात् तन्नापे. क्षतेन प्रार्थयते यः स दृष्टफलानपेक्षी, तद्भावो दृष्टफलानपेक्षिता । निरुपधत्वमित्युपधा भावदोषो मायाकषायजनितः, यथा कचित् पटलकाद्युपकरणे देयस्यौदनादेरुपरि रचयति वर्णगन्धाध्यमधस्तु निःसारमित्येवमादि तदभावानिरुपधत्वमिति । निदानमुक्तलक्षणं स्वर्ममानुषजन्मविषयं तत्प्रात्यभिसन्ध्यभावात् निर्जरार्थमेव केवलमनिदानत्वमिति ॥ भा०- पात्रविशेषः सम्यग्दर्शनज्ञानचारित्रतपःसम्पन्नता इति ॥ ३४ ॥ टी०-पाति-रक्षति संसारात् दातारं दुर्गतिभयप्रपातादात्मानं चेति पात्रं तस्य विशे. पः-अतिशयः प्रकर्षवृत्तिता। कीदृशी पुनः सेत्याह-सम्यग्दर्शनज्ञानचारित्रसम्पन्नतति। तत्र सम्यक्त्वं नैसर्गिकाभिगमिकक्षायिकभेदात् प्रकर्षापकर्षवृत्ति । ज्ञानमध्यात्मपरिणामो ज्ञानाघरणीयादिक्षयोपशमजन्यः। चारित्रमपि सामायिकादिभेदाद बहुप्रकारम् । एभिः सम्पन्नतायुक्तता सम्यक्त्वादिपरिणामभाक्स्वमित्येवं विध्यादिविशेषाद् विशिष्टं विशिष्टतरं विशिष्टतमं च मोक्षपर्यवसानं दानफलं भवतीति ।। ३४ ॥ इति श्रीमदर्हत्प्रवचने तत्त्वार्थाधिगमे उमास्वातिवाचकोपज्ञसूत्रभाष्ये भाष्यानुसारिण्यां च टीकायां सिद्धसेनगणिविरचितायां अनगारागारिधर्मप्ररूपका सप्तमोऽध्यायः ॥७॥ १. सारादयो । इति ङ-पाठः। २'मार्गयन्ते' इति ङ-पाठः। ३ 'विषाद इति' इति च-पाठः । ४'ऽतिबहुदत्तं' इति च-पाठः । Page #223 -------------------------------------------------------------------------- ________________ टी० - उक्त आस्रव इत्यादिना सम्बन्धमष्टमाध्यायस्याचष्टे अध्याय सम्बन्धः अष्टमोऽध्यायः ८ -- बन्धस्य सामान्य हेतुपश्चकम् ** टी० – उक्तः - लक्षणविधानाभ्यामभिहितः " कायवाङ्मनः कर्म योगः " " स आस्रवः (अ० ६, सू० १-२ ) इत्यारभ्य सामान्यतो विशेषतश्च । सम्प्रति प्रस्तावायातसम्बन्धं बन्धं वक्ष्याम इति एतदुक्तं भवति - जीवाजीवास्रवबन्धसंवर सूत्रक्रमेणास्रवो व्याख्यातः । तस्यानन्तरो बन्धः, स लक्षणविधानाभ्यां अधुना व्याख्यायते । तदेतदनेन प्रतिपादयति - तत्प्रसिद्ध्यर्थमिदमुच्यत इति । तस्य बंन्धस्य प्रसिद्धिः - शब्दार्थनिरूपणं तत्प्रसिद्ध्यर्थं - तत्प्रसिद्धये तन्निरूपणार्थमुच्यते । इदमिति वक्ष्यमाणमिथ्यादर्शनादिपञ्चकम् || नैनु बन्धं प्रस्तुत्य तद्धेतुकथनमसम्बद्धमिव लक्ष्यते १, नासम्बद्धम् ; यतो नाकारणा कार्यनिष्पत्तिः । बीजाद्धि प्रसवोऽङ्कुरस्य प्रथमतरं च कारणमुपाददते कार्यानिः, बन्धश्व कार्य कारणं तस्य मिथ्यादर्शनादिपञ्चकं प्रसिद्धमेवेति इयत्ता निर्धार्यते कारणानामनेन सूत्रेणेत्याह भा०—उक्त आस्रवः । बन्धं वक्ष्यामः । तत्प्रसिद्ध्यर्थमिदमुच्यते सूत्रम् - मिथ्यादर्शना-ऽविरति प्रमाद- कषाययोगा बन्धहेतवः ॥ ८१ ॥ दी० - मिथ्यादर्शनादयो योगान्ताः पञ्च कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः । मिथ्यादर्शनं तत्त्वार्थाश्रद्धानलक्षणम् । अविरतिः - अनिवृत्तिः - पापस्थानेभ्यो विरतिपरिणामाभावः । प्रमादस्त्विन्द्रियविकथाविकटनिद्रालक्षणः । कषायाः क्रोध- मान-माया - लोभाः अनन्तानुबन्धिप्रभृतयः | योगा मनोवाक्कायव्यापारस्वभावाः । बन्धः कर्मवर्गणायोग्यस्कधानामात्मप्रदेशानां चान्योन्यानुगतिलक्षणः क्षीरोदकादेखि सम्पर्को बन्धः । हेतुः निमित्तं कारणम् । बन्धस्य हेतवो बन्धहेतवः पञ्च मिथ्यादर्शनादयः । सामान्यहेतवश्चैतेऽवगन्तव्याः सर्वकर्मबन्धस्य । विशेषहेतवस्तु ज्ञानावरणादेर्व्याख्याताः षष्ठे “ तत्प्रदोषनिह्नव० " १-२ 'उक्ता आस्रवाः' इति क-ग-पाठः । ३ ' सम्बन्धस्य ' इति ङ-पाठः । ४' तत्प्रसिद्धार्थं तत्प्रसिद्धयर्थे इति ङ-पाठः । ५ ' तदनुबन्ध' इति ङ-पाठः । ६' सम्बन्धं ' इति ङ-पाठः । ७ 'कार्याविनाबन्धः ' इति ङ-पाठः । Page #224 -------------------------------------------------------------------------- ________________ १२२ तत्त्वार्थाधिगमसूत्रम् .. [ अध्यायः ८ (सू०११) इत्यादिना सूत्रकलापेनेति । भाष्यकारस्तु पदविच्छेदेन पञ्चापि सामान्यप्रत्ययान् दर्शयति भा०-मिथ्यादर्शनमविरतिः प्रमादः कषाया योगा इत्येते पञ्च बन्धहेतवो भवन्ति। टी-मिथ्या अलीकमयथार्थ दर्शनं दृष्टिः-उपलब्धिरिति मिथ्यादर्शनम् । विरमणं विरतिः-संयमः, न विरतिरसंयमो हिंसाद्यनिवृत्तिरिति । प्रमाद्यत्यनेनेति प्रमादः विकथादि कर्मग्रन्थाद् कः । कर्मप्रकृतिग्रन्थेषु तु प्रमादप्रत्ययः पृथय नोक्तः । असंयमप्रत्ययेनैव संगृही__ भिन्नता तत्वाच्चतुर्विध एव प्रत्ययस्तत्राधीतः, प्रमादप्रत्ययः मिथ्यादर्शनासंयमकलापयोगाख्यः, इह त्वाचार्येण मन्दबुद्धिप्रतिपत्तिहेतोः पृथगुपन्यस्तः। कष्यते यत्र शरीरमानसर्दुःखैः स कपः-संसारः।"पुंसि संज्ञायां घः"(पा० अ०३, पा०३, सू०११८) तस्य आया-उपादानकारणानि कषायाः-क्रोधादयः। युज्यतेऽनेनेति योगः, नोकर्मणा योगद्रव्येणात्मेत्यर्थः। वीर्यान्तरायकर्मक्षयोपशमजनितेन वीर्यपर्यायेण युज्यत इति । इतिशब्दोऽवधारणार्थः । एत एव पञ्चविधा हेतवो भवन्ति सामान्यतः। तत्रेत्यादिना मिथ्यादर्शनादीनां स्वरूपं निरूपयति भा०-तत्र सम्यग्दर्शनाद् विपरीतं मिथ्यादर्शनम् । तद् विविधम्-अभिगृहीतमनभिगृहीतं च ॥ टी-तत्र-तेषु पञ्चसु प्रत्ययेषु मिथ्यादर्शनस्वरूपं तावदिदम्-सम्यग्दर्शनाद् विपरीतं मिथ्यादर्शनमिति तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमुक्तं ( अ० १, सू०२) तसात् सम्यग्दर्शनाद् विपरीतलक्षणं मिथ्यादर्शनं तत्त्वार्थाश्रद्धानं, अयथार्थश्रद्धानमित्यर्थः। तद् द्विविधमित्यादि । तच्च मिथ्यादर्शनं द्विविधं-द्विप्रकारं अभिगृहीतमनभिगृहीतं चेति । चशब्दात् सन्दिग्धवचनम् । अनभिगृहीतमिथ्यादर्शनभेदः सन्दिग्धमिति साक्षात् सूत्रोपात्तम् ॥ . भा०-तत्राभ्युपेत्यासम्यग्दर्शनपरिग्रहः अभिगृहीतमज्ञानिकादीनां प्र. याणां त्रिषष्ठीनां कुवादिशतानां, शेषमनभिगृहीतम् ॥ टी०-तत्रेत्यादि । तयोरभिगृहीतानभिगृहीतमिथ्यात्वयोरभिगृहीतप्रपश्चोऽयम्-अ. -भ्युपेत्येति । मत्यज्ञानादि किमपि परिकलय्यासम्बग्दर्शनपरिग्रहो मिथ्यादर्शनपरिग्रहस्तदभ्युपगम एतदेवैकं सत्यमिति प्रतिपत्तिरभिगृहीतमिथ्यात्वम् । तदर्शनेऽनेकमेदमित्याहअज्ञानिकादीनामिति । अज्ञानमेषामभ्युपगमोऽस्तीस्यज्ञानिकाः, अथवा अज्ञानेन चरन्ति दीव्यन्ति वा अज्ञानिकाः, अज्ञानमेव पुरुषार्थसाधनमभ्युपयन्ति, न खलु तत्वतः कश्चित् सक १ 'सामान्यतः' इति हु-पाठः, 'सामान्येन ' इति तु क-पाठः । २ 'तदनेक' इति च-पाठः । For Private.& Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ सूत्रं १-] स्वोपज्ञभाष्य-टीकालङ्कृतम् १२३ लस्य वस्तुनो वेदिताऽस्तीति । ते चाज्ञानपक्षावलम्बिनः सप्तषष्टिमेदाः केनचिद् विशेषेण भिद्यमानप्रक्रियाः सुगत शिष्य काणामष्टादश निकाय भेदवन्नानात्वं प्रतिपद्यन्ते । एतद्दर्शन भ्रमितचेतसश्च शाकल्य- बाष्कल- कुथुमि सात्य मुग्रि-राणायन - केठ-मध्यन्दिन-मोद पिप्पलादबादरायण- स्विष्टकृदं-नि- कात्यायन- जैमिनि वसुप्रभृतयः सूरयोऽसन्मार्गमेनं प्रथयन्ति । आदिशब्दात् क्रियावादिनोऽक्रियावादिनो वैनयिकाच सूचिताः । तत्र क्रिअज्ञानिकादीनां यावादिनोऽशीत्युत्तरशत भेदाः मरीचि कुमार कपिलो ल्लक गार्ग्य-व्यासूरयः प्रभूति-वाद्वलि - माठर-मौद्गल्यायनप्रभृत्याचार्यप्रतीयमानप्रक्रियाभेदाः । अक्रियावादिनोऽपि चतुरशीतिविकल्पाः कोकुल-काण्ठे विद्धि-कौशिक- हरिश्मश्रु-मान्धनिक-रोमक- हारित-मुण्डाश्वलायनांदिस्वरि (?) प्रथितप्रक्रियाकलापाः । वैनयिकास्तु द्वात्रिंशद्विकल्पाः वसिष्ठ- पराशर जातूकर्ण- वाल्मीकि-रोमहर्षणि- सत्यदत्त-व्यासे - लापुत्रौ - पमन्य-चन्द्रदत्ता-यस्थूलप्रभृतिभिराचार्यैः प्रकाशित विनयसाराः । एवमेतान् मिथ्यात्व भेदानभिधाय संकलयति भाष्यकृदेकराशितया त्रयाणामित्यादिना भाष्येण । त्रिश ब्दः संख्यावचनः अन्यूनानधिकवृत्तिः । एवं शतशब्दोऽपि । कियतां शतानां १ त्रयाणामित्याह । कियता राशिनाऽधिकानाम् ? त्रिषष्टीनामित्याह, अभ्यधिकानां त्रिषष्टया । कुत्सिता वादिनः कुवादिनः, एकान्तग्रहग्रस्तत्वाद् यत्किञ्चित् प्रलपन्तीत्यर्थः । शेषमनभिगृहीतमिति मिथ्यात्वमभिसम्बध्यते । अभिगृहीतमिथ्यादर्शनम् यदन्यत् तच्चार्थाश्रद्धानं तदनभिगृहीतमिथ्यादर्शनम्, अनभिनिवेशमिथ्यात्वमित्यर्थः ॥ भा०- यथोक्ताया विरतेर्विपरीताऽविरतिः । टी० येन प्रकारेणाभिहिता सप्तमाध्यायादौ विरतिः हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो मनोवाक्कायैः कृतकारितानुमतिभिरुक्ता तस्या विरतेर्यथोक्ताया विपरीता अविरतिः हिंसादिषु प्रवृत्तिः, असंयम इतियावत् || भा० -प्रमादः स्मृत्यनवस्थानं कुशलेष्वनादरः योग-प्रमादस्य त्रैविध्यम् ष्प्रणिधानं चेत्येष प्रमादः ॥ टी० - मोक्षमार्गशैथिल्य मिन्द्रयदोषात् प्रमादः, प्रमाद इत्यनूद्य स्वरूपमाचष्टे -स्मरणंस्मृतिः पूर्वोपलब्धवस्तु विषया तस्या अनवस्थानं - अंशः । विकथादिव्यग्र चित्तत्वादिदं । विधायेदं कर्तव्यमिति नाध्येति । कुशलेष्वनादर इति स्मरतोऽपि कुशलानाम् - आगमविहितानां क्रियानुष्ठानानां अनादरः - अनुत्साहः, अप्रवृत्तिरित्यर्थः । योगदुष्प्रणिधानं १ ' कवमध्य ०' इति छ पाठः । २ 'दितिकायन-' इति छ पाठः । ३ ' विस्वरि' इति च पाठः । ४ 'चैष प्रमादः' इति घ-पाठः । Page #226 -------------------------------------------------------------------------- ________________ कम सत्त्वार्थाधिगमसूत्रम् .. [अध्यायः ८.. चेति । योगाः कायादिव्यापारास्तान् दुष्टेन प्रणिधानेनार्तध्यानभाजा चेतसा समाचरति । चशब्दः समुच्चयार्थः । इत्येष प्रमाद इति निगमनार्थ पुनः प्रमादग्रहणम् । एष त्रिप्रकारः प्रमादो भवति ॥ .. भा०-कषाया मोहनीये (अ०८, सू० १०) वक्ष्यन्ते ॥ योगस्त्रिविधः पूर्वोक्तः॥ टी--कषाया मोहनीये वक्ष्यन्त इति । उक्तनिर्वचनाः कषाया मोहनीये कर्मणीहैवाध्याये उपरिष्टाद् वक्ष्यन्ते प्रपञ्चतः सप्रभेदाः । योगस्त्रिविधः पूर्वोक्त इति । मनोयोगो वाग्योगः काययोग इति त्रिविधः-त्रिप्रकारः पूर्वमुक्तः षष्ठेऽध्याये । एवमेते पञ्च सामान्यप्रत्ययाः सर्वकर्मबन्धहेतव इत्यर्थः । एते च प्रत्ययाश्चतुर्दशसु गुणस्थानेषु न सर्वे सर्वत्र भवन्ति, किं तर्हि ? योग्यत्वात् केचिदेव कचिद् भवन्तीति तद् भाव्यते-मिध्यादृष्टिस्थाने तावत् सर्वेऽपि प्रत्यया मिथ्यादर्शनादयः सम्भवन्ति आहारककायाहारककाय मिश्रवर्जाः सर्वप्रकृतीनामिति । तत उपरितनेषु त्रिषु गुणस्थानेषु सास्वाददशगुणस्थानेषु न-सम्यग्मिथ्याविरतसम्यग्दृष्ट्याख्येषु मिथ्यादर्शनवर्जिताः शेषप्रत्ययाः योजना कारणतां प्रतिपद्यन्ते कर्मबन्धस्य, आहारकद्वयवर्जिताः, सम्यग्मिथ्याष्टिस्थानेषु मिश्रकार्मणयोगासम्भवः । अविरतसम्यग्दृष्टौ विरताविरतसम्यग्दृष्टौ चानन्तानुबन्धिनो न सन्ति, पञ्चमगुणस्थाने विरताविरतसम्यग्दृष्ट्याख्ये यः संयमासंयमः कषाययोगाः कषायाश्च त्रयो बन्धहेतवः, अप्रत्याख्यानावरणौदारिकमिश्रकार्मणाहारकद्वयवर्जिताः, यत एषामुदयो नास्ति देशविरत इति । तत उपरितनगुणस्थानेषु पञ्चसु प्रमत्ताप्रमत्तसंयतस्थानयोरपूर्वकरणप्रविष्टानिवृत्तिवादरसम्परायसूक्ष्मसम्परायसंयतस्थानेषु च त्रिषु उपशामकक्षपकभेदभिन्नेषु कषाययोगप्रत्ययद्वयनिमित्तो बन्धो भवति । विशेषस्तु प्रमत्तसंयतस्य संज्वलनकषायाश्चत्वारो नोकषायाः नवैवं त्रयोदश भवन्ति । योगास्तु पूर्वोक्तास्त्रयोदशैव । अप्रमत्तस्यापि त एव, केवलं वैक्रियमिश्राहारकमिश्रवर्जिता एकादश योगा बन्धहेतवः । अपूर्वकरणप्रविष्टानामप्येत एव वैक्रियाहारकद्वयवर्जिता योगा नव । कषायास्तु त्रयोदश बन्धहेतवः । अनिवृत्तिकरणप्रविष्टानां नव योगाः कषायाश्चत्वारः संज्वलनाः वेदत्रयं च बन्धहेतवः । सूक्ष्मसम्परायस्थानवर्तिनां नव योगाः संज्वलनलोभश्च बन्धहेतवः । तत उपरितनगुणस्थानत्रये उपशान्तक्षीणकषायसयो- . गिकेवलिसंज्ञके योगप्रत्यय एव बन्धः, नान्यप्रत्यय इति । उपशान्तकषायस्थाने क्षीणकषायस्थाने च नव नव योगा बन्धहेतवः । सयोगिकेवलिस्थाने तु सप्त योगाः, तत्कारणो बन्ध इति ॥ योगश्च पञ्चदशप्रकारः। तत्र मनोयोगश्चतुर्धा सत्यासत्यसत्यासत्यासत्यामृषाभेदतः। एवं Page #227 -------------------------------------------------------------------------- ________________ सूत्रं २ ] योगानां पञ्चदशविधत्वम् बन्धप्रत्ययानां भजना स्वोपज्ञभाष्य-टीकालङ्कृतम् १२५: चतुर्धा | काययोस्तु सप्तप्रकारः - औदारिककाययोगः, औदारिकमिश्रकाययोगः, वैक्रिय काययोगः, वैक्रियमिश्र काययोगः, आहारककाययोगः, आहारकमिश्र काययोगः, कार्मणकाययोगश्चेति ॥ टी० - एषां सामान्यप्रत्ययानां मिथ्यादर्शनादीनां भजनां दर्शयति- नावश्यंतया यत्रैकप्रत्ययस्तत्रान्यैरपि भाव्यम् । कदाचिदेकस्मिन् सति सर्वे भवन्ति, कदाचिन्नेति । एषां पञ्चानामपि सामान्यप्रत्ययानां सूत्रक्रमसन्निवेशिनां बन्धनिमित्तानां पूर्वस्मिन् पूर्वस्मिन् सतीति वीप्सया नियतमुत्तरेषां भाव इति प्रतिपादयति । सति मिथ्यादर्शनप्रत्ययेऽवश्यंभाविनोऽविरत्यादयश्चत्वारः । सत्यामविरतौ त्रयः प्रमादादयः । सति प्रमादे कषाययोगौ । सत्सु कषायेषु योगा इति । योगप्रत्यय एव सति नेतरे चत्वार इत्यादि विपरीतं भाव्यं यावत् न. मिथ्यादर्शनप्रत्यय इत्येतदनेन प्रतिपादयति - उत्तरोत्तरभावे तु पूर्वेषामनियम इति । अविरतिप्रमादकषाययोगेषु सत्सु न मिथ्यादर्शनप्रत्ययः । योगकषायप्रत्यययोः सतोर्नाविश्यमितरे त्रय इति सुज्ञानमिति ॥ १ ॥ भा० - एषां मिथ्यादर्शनादीनां बन्धहेतूनां पूर्वस्मिन् पूर्वस्मिन् सति नियतमुत्तरेषां भावः । उत्तरोत्तरभावे तु पूर्वेषामनि-. यम इति ॥ १ ॥ एवमुपपादिते विस्तरेण बन्धहेतौ इदमाशङ्कते - कथममूर्तस्यात्मनो हस्ताद्यसम्भवे सति आदानशक्तिविरहात् कर्मग्रहणमिति १ । उच्यते – इयमेव तावदस्थानाऽऽरेका प्रक्रियाऽनभिज्ञस्य, केनामूर्तताऽभ्युपेताऽऽत्मनः ? कर्मजीवसम्बन्धस्यानादित्वादेकत्वपरिणामे सति क्षीरोदवमूर्त एव कर्मग्रहणे व्याप्रियते । न च बाह्यहस्तादिकरणव्यापारादेयं घटादिवत् कर्म पौगलमपि सत्, किन्तु अध्यवसायविशेषाद् रागद्वेषमोहपरिणामाभ्यञ्जनलक्षणादात्मनः कर्मयोग्यपुद्गल जाल श्लेषणमादानं, स्नेहाभ्यक्तवपुषो रजोलगनवदिति । एवंप्रकाराशङ्काव्यावृत्यर्थ - मिदमाह - कर्मबन्धे हेतुः सूत्रम् — सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते ॥ ८-२ ॥ टी० –— कषायाः - क्रोधादयोऽनन्तानुबन्ध्यादिभेदाः । सह कषायैः सकषायाः तद्भावः सकषायत्वं तस्मात् सकषायत्वात् । हेतौ पञ्चमी । हेत्वर्थश्व कारणान्तरव्यावृत्तिः । पुनः कषायग्रहणं तीव्र द्याशयविशेषप्रतिपादनार्थम् उत्कृष्टस्थितिरसविशेषप्रतिपादनार्थं च । जीव इत्यात्मा कर्ता स्थित्युत्पत्तिव्ययपरिणतिलक्षणः । सति च कर्तृत्वे कर्मबन्धफलानुभवौ । क्रियत इति कर्माष्टप्रकारं तस्य योग्यानौदा १' इत्यादि सुज्ञानमिति ' इति च पाठः । Page #228 -------------------------------------------------------------------------- ________________ १२६ तत्त्वार्थाधिगमसूत्रम् .. अध्यायः ८ रिकादिवर्गणाखष्टासु ज्ञानावरणादिकर्मयोग्याननन्तानन्तप्रदेशस्कन्धाश्चतु:स्पर्शान्, एतदेव च पुद्गलग्रहणेन स्पष्टयति । पूरणगलनलक्षणाः पुद्गलाः स्कन्धीभूतास्तानादत्ते, न पुनः क्रियामात्र कर्म । कर्म हि पौद्गलमिष्टं रूपादिमदिति । आदत्त इति कर्मात्मप्रदेशेषु लगयति । करोते: सर्वधास्वर्थवर्तित्वान्मिथ्यादर्शनाधावेशादा कृतस्यात्मनस्तदाकारपरिणतिक्रिया कर्मलगनहेतुः । कर्ता चात्मा क्रियायाः, क्रियानित्यं च कर्मेत्यमुमेवार्थ भाष्येण स्पष्टयति भा०-सकषायत्वाज्जीवः कर्मणो योग्यान पुद्गलानादत्ते । कर्मणो योग्यानिति अष्टविधे पुद्गलग्रहणे कर्मशरीरग्रहणयोग्यानित्यर्थः । नामप्रत्ययाः सर्वतो योगविशेषादिति वक्ष्यते (अ०८, सू० २५) ॥२॥ टी-सकषायत्वादित्यादिना । पदच्छेदोऽपि हि व्याख्यानम् । अन्यथा वट' वृक्षे तिष्ठतीत्यादिषु निश्चय एव न स्यात् । ततः सामान्यं न्यायमाश्रित्य भाष्ये पदच्छेदद्वारे णार्थमाचष्टे । मिथ्यादर्शनादयः कर्मवन्धस्याष्टप्रकारस्य सामान्यहेतवोऽभिहिता एव प्रथम सूत्रे, किमर्थ पुनः कषायग्रहणं भेदेनेति ? उच्यते-कषायाणां प्रधानहेतुत्वप्रतिपादनार्थम् ।। तत्रामर्षोऽप्रीतिर्मन्युलक्षणः क्रोधः, स्वगुणपरिकल्पनानिमित्तत्वात् । अप्रणतिर्मानः । पअरामिं. सन्धाननिमित्तश्छमप्रयोगो माया। तृष्णापिपासाऽभिष्वङ्गास्त्रादलक्षणो लोभः । तत्रैककोऽनन्तानुबन्धी, संसारानुबन्धीत्यर्थः। एवमप्रत्याख्यानः प्रत्याख्यानावरणः संज्वलनश्चेति । त एते पापिष्ठा बन्धहेतवः संसारस्थितेर्मूलकारणं ऑजन्मजराभावलक्षणायाः कष्टतमाः प्राणिनामनराद्धवैरिणः । यथोक्तमार्षे ( दशवकालिके अ०८, उ० २, सू०४०) "कोहो य माणो य अणिग्गहीया, माया य लोभो य पवमाणा। चत्वारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥१॥"-इन्द्रवज्रा तथा-"" अइदुक्खं लोए, जं च सुहं उत्तमं तिहुयणमि । तं जाण कसायाणं, वुक्खियहेउयं सव्वं ॥२॥" एतच्च सकषायत्वं हेतुत्वेनोपात्तम् । हेतुश्च धर्मिणो भवति, स च धर्मी जीव इत्याह । कषायपरिणामो हि परिणन्तुरात्मनो, न त्वपरिणामस्य सर्वगतस्याक्रियस्येति । यथाऽऽह "जीवस्तु कर्मबन्धन-बद्धो वीरस्य भगवतः कतों। सन्तत्यानाधं च तदिष्टं कमोत्मनः कतुः॥१॥ संसारानादित्वाद् बन्धस्यानादिता भवति सिद्धा। अत एव कर्म मूर्ते नामूर्त बन्धकं हीष्टम् ॥२॥ १ 'कर्मयोग्या०' इति घ-पाठः। २'अष्टविध.' इति घ-टी-पाठः। ३ 'निमित्ताशुद्धप्रयोगो' इति उ-पाठः। ४'आवजवी(?)भावलक्षणयोः' इति ग-पाठः। ५'पराधं वैरिणः' इति च-पाठः। ६ छाया क्रोधश्च मानश्च अनिगृहीतौ माया लोभश्च प्रवर्धमानौ । चत्वार एते कृत्स्नाः कषायाः सिञ्चन्ति मूलानि पुनर्भवस्य ॥ ७ छाया-यदतिदुःखं लोके यच्च सुखमुत्तमं त्रिभुवने। तदू जानीहि कषायाणां वृद्धिक्षयहेतुजं सर्वम् ॥ Page #229 -------------------------------------------------------------------------- ________________ १२७ समस्तपुरला न बन्धयोग्या: सूत्र २] स्योपज्ञभाष्य-टीकालङ्कृतम् न च निर्हेतुकमिष्टं देहग्रहणं यदादिमं नृणाम् ।। सति चाप्यहेतुकत्वे ने स्यात् संसारनिर्मोक्षः ॥३॥ तस्मान्मूत कर्मेष्यतेऽर्हता येच तस्य परिणामः । दृष्टो मूर्तिर्दृष्टौ च येन तदुदीरणोपशमौ ॥४॥ यदि रूपि कर्म न स्यात् न स्यादात्मसहवत्येबद्धत्वात् । बद्धे वा सति कर्मणि ननु सिद्धा रूपिता तस्य ॥५॥" __एवं मूर्तत्वे सति न सर्वपुग्ला एव कर्मणो योग्याः, किं तर्हि ? वर्गणा क्रमेण, मनोवर्गणायोग्यपुद्गलराशेरुपरि भूयस्त्वादयोग्यवर्गणामतीत्यायल्प " त्वाच कार्मणशरीरायोग्यवर्गणामुल्लङ्घय कर्मणो योग्यान् पुद्गलानादत्त इति । आत्मा कर्ता अस्थगितास्रवद्वारः स्कन्धानतिसूक्ष्मानतिबादरांश्चायोग्यत्वात् परिहृत्य अनन्तावयवानपि योग्यानेवादत्ते । यथाऽऽह "न स आदातुं स्कन्धानतिसूक्ष्मान् बादरांश्च शक्नोति । वादेन न बध्यन्ते जात्वणवः शर्कराश्च तथा ॥१॥ अणवः स्कन्धाश्चैकोत्तरपरिवृद्धाः सुसूक्ष्मपरिणामाः। केचिदनन्तावयवा अप्यग्राह्या.जिनरुक्ताः॥२॥ एभ्यस्तु पराः स्कन्धा एकोत्तरवृद्धिवर्धिताः सूक्ष्माः । बाययोग्यपुद्रलवर्णनम् पश्चरसपञ्चवर्णास्तथा द्विगन्धाश्चतुःस्पर्शाः ॥३॥ अगुरुलघवः स्थिताश्च क्षेत्रैकत्वेन वर्तमानाश्च । प्रायोग्याः कर्मतया ग्रहीतुमुक्ताः परिणमय्य ॥४॥ अणवोऽसेत्स्यद्भयोऽनन्तगुणाः सिद्धवदनन्ततमभागाः। एकस्कन्धीभूताः स्कन्धानां चापि मानं तत् ॥५॥ औदारिकादिशेषद्रव्यादाने स एव विधिरुक्तः । तत्राद्यस्य स्कन्धाः सर्वेऽल्पिष्ठप्रदेशास्तु ॥६॥ तेभ्योऽसख्येयगुणा वैक्रिययोग्याः प्रदेशतः स्कन्धाः। औदारिकादिस्क ग्धानां प्रदेशाः दक आहारकस्य तेभ्योऽपि तथा स्कन्धा असंख्येयगुणाः ॥७॥ तेभ्यः प्रभृति तथैवानन्ताभ्यस्ताः प्रदेशतः स्कन्धाः। क्रमशस्तैजसभाषाद्रव्यमनःकर्मणां योग्याः ॥८॥" एतदेवानेन भाष्येण प्रतिपादयति-अष्ठविधेत्यादिना । अष्टप्रकारे पुनलमहणे औदारिक-वैक्रियाऽऽहारक-तैजस-भाषा-प्राणापान-मनः कर्मभेदेन पुनलाः परमाणवो द्विप्रदेशा-दयश्च स्कन्धा यावदचित्तमहास्कन्धः। एतेषु ये योग्याः पुदलास्तेषां अष्टविधे ग्रहणे सति विशि 'न यत् संस रति' इति ड-पाठः । २ ईतो यश्च' इति ग-पाठः। ३ 'तस्मादात्म.' इति ख-पाठः । Page #230 -------------------------------------------------------------------------- ________________ १२८ तत्त्वार्थाधिगमसूत्रम् .. [ अध्यायः ८ नष्टि-कर्मशरीरग्रहणयोग्यानित्यर्थः । कमैंवाष्टविधं शरीरमुक्तम् , अतः स्वार्थे कर्मण(१)मिति प्रत्ययः । कर्मैव कार्मणं, कर्मसवात इत्यर्थः। ते पुनरादीयमानाः पुद्गलाः कर्ताऽऽत्मना किम्? नाम्ना कर्मणां प्रत्यया भवन्ति-कारणतां प्रतिपद्यन्ते, क वा व्यवस्थिताः ? कुतोवा योगविशेषादित्याधुपक्रम्येदमुक्तम् । नामप्रत्ययाः सर्वतो योगविशेषादिति वक्ष्यते । खल्वयमर्थः-सर्वकर्मणाम् अन्वर्थसंज्ञा नाम संज्ञेत्यनान्तरम् । तद्यथा-ज्ञानावरणमित्यादि । ज्ञानमावियते येन कर्मणा तत् ज्ञानावरणम्, एवं सर्वत्र नामान्वर्थ वाच्यम् । तस्यान्वर्थनाम्नो ज्ञानावरणादेः प्रत्ययाः-कारणानीति । नहि तान् पुद्गलान् विहाय ज्ञानावरणादिसंज्ञाः सिद्धयन्तीति । तथा सर्वासु दिक्षु व्यवस्थिताः, कायवाझनोयोगानां च तीव्रादिपरिणामविशेषादित्यादि सर्वमिहैवाध्याये प्रदेशबन्धनिरूपणे व्याख्यास्यते उपरिष्टादिति ॥२॥ एवं बन्धहेतूनू निरूप्याधुना बन्धस्वरूपनिरूपणायाह सूत्रम्-स बन्धः ॥८-३॥ टी-बन्धनं बन्धः-परस्पराश्लेषः प्रदेशपुद्गलानां क्षीरोदकवत् प्रकृत्यादिभेदः। बध्यते वा येनात्मा-अस्वातन्त्र्यमापाद्यते ज्ञानावरणादिना स बन्धः पुद्गलपरिणामः । स चानन्तरसूत्रे आत्मप्रदेशेषु रागाद्यभ्यञ्जनेषु कर्मयोग्यपुद्गलानामाश्लेषमात्रत्वेनोक्तः, तस्य स इत्यनेन परामर्शः क्रियते । हेतुश्च निवर्तयन् कार्य हेतुव्यपदेशं प्रतिलभते । तस्य च मिथ्यादर्शनादेरिदमेव निर्वयं कार्य, पौरुषेयसामर्थ्यप्रतिबन्धकारि जीवप्रदेशेषु ज्ञानावरणादिपुद्गलजालावस्थानम् । सामर्थ्य च पुंसो ज्ञानदर्शनवीर्यसुखमत्त्वं तस्य प्रतिघातकमात्मप्रदेशप्रतिष्ठं पुद्गलजालमिति । प्रतिष्ठा च तस्य विशिष्टगुणयोगाद्, यथा दीप ऊष्मगुणयोगाद् वत्यों स्नेहमादायाचीरूपेण परिणमयति तथा रागादिगुणयोगात् कायादियोगवाऽऽत्मदीपः स्कन्धानादाय कमतया परिणमनमापादयति । कायादिकरणयोगाचात्मनो वीर्यपरिणतिर्भवतीति योगशब्देनोच्यते। तथा मृण्मयघटस्यामिसंयोगाद् रक्तत्वादिपरिणतिर्घटस्यैव तथाऽऽत्मनः कायादिकरणयोगवीर्यपरिणतिरात्मन एव प्रादुरस्ति, न द्रव्यान्तरस्येति । यथा च स्नेहाभ्यक्ते वपुषि जलावाससि वा परागो लगति मलीभवति च, तथा रागादिस्नेहाभ्यञ्जनस्यास्मनः कामणशरीरपरिणामोऽपूर्वकर्मग्रहणे योग्यतामास्कन्दति, आत्मदेहयोरैक्यादिना भोगवीर्यतः कर्मबन्धः । यथाऽऽह “अपि चायं प्रायोगिकबन्धः स च भवति कर्तृसामर्थ्यात् । इष्टश्च स प्रयोगोऽनाभोगिकवीर्यतस्तस्य ॥१॥" . इति ॥ "ननु वीर्येणानाभोगिकेन परिपाच्य रसमुपाहरति । परिणमयति धातुतया, स च तमनाभोगवीर्येण ॥ २ ॥ __ १ 'कर्मणि ईर प्रत्ययः' इति प्रतिभाति । १ हेतुस्तन्निवर्त्य ' इति डा-पाठः। ३ 'सामर्थ्यतया' इति उपाठः। Page #231 -------------------------------------------------------------------------- ________________ सूत्रं ४] स्वोपज्ञभाष्य-टीकालङ्कृतम् १२९ घटकादिभाविनो मृवयवा आमेडिता यथा पिण्डे । तद्वज्ज्ञानावरणादिकर्मदेशा अपि ज्ञेयाः ॥३॥ आमेडितमविभक्तं यद्यप्यष्टविधमिष्यते कर्म । एवमपि जिनदृष्टं नानात्वं प्रकृतितस्तस्य ॥४॥ पुद्गलतासाम्येऽपि द्रव्याणां ननु विपाकतो भेदः। दृष्टः पित्तकफानिलपरिणामवतां स्वगुणभेदात् ॥ ५॥ यस्य गुणो यादृक् स्यात् ननु तादृशमेव भवति तस्य फलम् । नहि जाम्बवानि निम्बः फलति न जम्बुश्च निम्बानि ॥६॥ कर्मतरवोऽपि तद्वन्नानास्वस्वप्रयोगपरिषिक्ताः । नानास्वस्वगुणसमान् फलन्ति तांस्तान् गुणविशेषान् ॥७॥" एनमेव चार्थ भाष्यकारोऽपि स्पष्टयति भाष्येणभा०–स एष कर्मशरीरपुद्गलग्रहणकृतो बन्धो भवति ॥३॥ टी०-स एष इत्यादिना । स एष लोलीभूत आत्मप्रदेशकर्मपुद्गलपिण्डः स इत्यनेन परामृश्यते । एष इति नान्यः । तस्यैवानुसन्धानमाचष्टे । आत्मप्रदेशानां पुद्गलानां चान्योन्यानुगतिलक्षण एव बन्धो भवति । कर्मशरीरमिति कार्मणशरीरमात्मैक्याद योगकषायपरिणतियुक्तमपि च कर्मयोग्यपुद्गलग्रहणे-आत्मसात्करणे एकत्वपरिणामापादने समर्थम् । एवं च कर्मशरीरेण पुद्गलानां यद् ग्रहणं गृहीतिस्तत्कृतो बन्ध इति भावनीयं भवति ॥३॥ भा०-स पुनश्चतुविध: टी-स पुनश्चतुर्विध इत्यनेनोत्तरसूत्रसम्बन्धं कथयति लक्षणविधानाभ्याम् । जीआदिपदार्थसप्तकव्याख्या प्रस्तुता, तत्र लक्षणतः प्रतिपादितो बन्धः । सम्प्रति लक्षितस्य विधान वाच्यम् । अतः स एष उक्तलक्षणको बन्ध एकरूपोऽपि कार्यभेदात् प्रकृत्यादिविभागमासादयति, अवस्थाभेदाद् वा, यथा पृथग्जनः क्रौर्यनीचैस्त्वलोभादिभेदानानात्वं प्रतिपद्यते तद्वद् बन्धोऽपीति । पुनःशब्दो बन्धं विशिनष्टि-द्रव्यभावभेदे सति भावबन्ध इति । चतस्रो विधा यस्य स चतुर्विधः-चतुःप्रकारः । तत्प्रकारनिरूपणायेदमाहबन्धस्य विधान- सूत्रम्-प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः ॥८-४॥ चतुष्टयम् टी०-प्रकृत्यादयः कृतद्वन्द्वाः भवनविभक्त्या निर्दिष्टाः, तत्र प्रकृतिमलिं कारणं प्रकृत्यादीनां मृदिव घटादिभेदोनामेकरूपपुद्गलग्रहणम् , अतः प्रक्रियन्तेऽस्य सकाशासाधनता दिति अकर्तरीत्यनुवृत्तेरपादानसाधना प्रकृतिः । स्वभाववचनो वा १'न तु' इति ग-पाठः। २'एकलोली' इति ङ-पाठः। ३ 'विभक्त्यादिनिर्दिष्टाः' इति ग-पाठः । 'भेदा भागैकति ग-पाठः । Page #232 -------------------------------------------------------------------------- ________________ १३० तत्त्वार्थाधिगमसूत्रम् [अध्यायः ८ प्रकृतिशब्दः । दुष्टप्रकृतिर्दुष्टस्वभाव इति प्रसिद्धेः । ज्ञानावरणं ज्ञानाच्छादनस्वभावं मौलभेदतः, एवं दर्शनावरणादावपि योज्यम् । स्वभाववचनत्वे च भावसाधनः प्रकृतिशब्दः । स्थित्यनुभावशब्दावपि भावसाधनौ । इयत्तयाऽवधारणात् प्रदेशशब्दः कर्मसाधनः । क्रमनियमस्तु शेषविकल्पप्रकृतेगदौ प्रकृतिबन्धः । उपात्तस्यावस्थानकालपरिच्छेदात् ततः स्थितिबन्धः । सत्यां स्थितौ फलदानक्षमत्वादनुभावबन्धः। ततः कर्मपुद्गलपरिमाणलक्षणः प्रदेशबन्धः । स बन्ध इत्यत्र बन्धस्य प्रस्तुतत्वात्तच्छब्देन परामर्शः। विधिविधानं-भेद: तस्य विधयस्तद्विधयो-बन्धभेदा इति, एतद् भाष्यकृताऽऽविष्कृतमेव प्रत्येकं सम्बनता बन्धशब्दम् ॥ भा०-प्रकृतिबन्धः, स्थितिबन्धः, अनुभावबन्धः, प्रदेशबन्ध इति ॥४॥ तत्र टी-तत्र यथोक्तप्रत्ययसद्भावे सति पुद्गलादानं प्रकृतिबन्धः कर्मात्मनोरक्यलक्षणः, ततश्चात्मनोऽध्यवसायविशेषादनाभोगपूर्वकादाहारपरिणामवत् कर्मपरिणतिः स्थित्यादिलक्षणा । तथाचोक्तमेव कर्मपुद्गलराशेः कर्ता परिगृहीतस्यात्मप्रदेशेष्ववस्थान स्थितिः। अध्यवसायनिवर्तितः कालविभागः, कालान्तरावस्थाने सति विपाकवत्ताऽनुभावषन्धः। समासादितपरिपाकावस्थस्य बदरादेरिवोपभोग्यत्वात् सर्वदेशोत्येकद्वित्रिचतु:स्थानशुभाशुभतीव्रमन्दादिभेदेन वक्ष्यमाणः । ततस्तस्य कर्तुः स्वप्रदेशेषु कर्मपुद्गलद्रव्यपरिमाणनिरूपणं, प्रदेशबन्धः, अत्र च पारमर्षवचनविदः कणिकागुडघृतकटुकभाण्डादिद्रव्यविकार मोदकमाहरन्ति प्रकृत्यादिबन्धनिरूपणाय । तथाहि-चित्रः पुद्गलपरिणाम: कतुरध्यक्सायानुगृहीत इति भाव्यते । मोदको हि वातपित्तहरो बुद्धिवर्धनः संमोहकारी मारक इत्यनेकेनाकारेण परिणमते जीवसंयोगात्, तथा कर्मवर्गणायोग्यपुद्गलराशिरप्यात्मसम्बन्धात् कचिव ज्ञानमावृणोति, अपरो हि दर्शनं स्थगयति, अन्यः सुखदुःखानुभवहेतुरित्यादि योज्यम् । भूयस्तस्यैवाविपनगन्धरसादेरविनाशित्वेनावस्थान स्थितिः । आह च " इति कर्मणः प्रकृतयो मूलाश्च तथोत्तराश्च निर्दिष्टाः । तासां यः स्थितिकालनिबन्धः स्थितिबन्ध उक्तः सः॥१॥" तस्यैव च स्निग्धमधुरायेकद्विगुणादिभावोऽनुभावः । यथाऽऽह " तासामेव विपाकनिबन्धो यो नामनिर्वचनभिन्नः। ___स रसोऽनुभावसंज्ञस्तीवो मन्दोऽथ मध्यो वा ॥१॥" पुनस्तस्यैव कणिकादिद्रव्यपरिमाणान्वेषणं प्रदेशः, कर्मणोऽपि पुदलपरिमाणनिरूपणं प्रदेशबन्ध इति । यथोक्तम् १ 'कलापपरि०' इति ग-पाठः। २ 'घात्याघात्य' इति ग-पाठः। ३ 'कटुभाण्ड' इति च-पाः। ४' मोहकरो' इति ग-पाठः। Page #233 -------------------------------------------------------------------------- ________________ मा सूत्र ५] स्लोपज्ञभाष्य-टोकालङ्कृतम् १३१ "तेषां पूर्वोक्तानां स्कन्धानां सर्वतोऽपि जीवेन । सर्वैर्देशैर्योगविशेषाद् ग्रहणं प्रदेशाख्यम् ॥१॥ प्रत्येकमात्मदेशाः कर्मावयवैरनन्तकैर्वद्धाः । कमोणि बनतो मुश्चतश्च सातत्ययोगेन ॥२॥" इतिकरणो मौलवन्धभेदेयत्ताप्रतिपादनार्थः । ज्ञानावरणादिकर्मणामष्टानामपि प्रकत्यादिमेद एव मौल इति ॥ ४ ॥ उत्तरसूत्रसम्बन्धार्थस्तत्रशब्दः। तत्र-तेषु चतुर्यु प्रकृत्यादिलक्षणेषु बन्धभेदेषु प्रथमो भेद उच्यते । स च बन्धो द्वेधामूलप्रकृतिवन्धः उत्तरप्रकृतिबन्धश्च । मूलप्रकृतिवन्धप्रतिपरपर्थमिदं वचनम्र सूत्रम्-आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीया युष्कनामगोत्रान्तरायाः ॥ ८-५॥ टी०-आदौ भव आयोऽनन्तरातीतसूत्र विन्याससंश्रयणात् (१) ज्ञानदर्शनयोः आवरणशब्दः प्रत्येकमभिसम्बध्यते ज्ञानावरणं दर्शनावरणमिति । ज्ञानमेव बोधलक्षणो विशेपविषयः पर्याय आत्मनः, तथा दर्शनपर्यायः सामान्योपलम्भलक्षणस्तयोरावरणं-आच्छाद .. नमावृतिः आवरणं आवियते वाऽनेनेति भावकरणयोयुत्पत्तिः, सुखदुःखन रूपेणानुभवितव्यत्वाद् वेदनीयमिति कर्म साधनम् । मोहयति मोहनं वा - मुह्यत्यनेनेति वा मोहनीयम् । एत्यनेन गत्यन्तराणीत्यायुः, आयुरेव चायुष्क स्वार्थे कन् । नामयतीति नाम प्रह्वयत्यात्मानं गत्याद्यभिमुखमिति, नम्यते वा प्रदीक्रियतेऽनेनेति नाम । कर्तरि करणे वा व्युत्पाद्यते । गोत्रं उच्चनीचभेदलक्षणं तद् मच्छति-प्रामोत्यात्मेति गोत्रम् । अन्तर्धीयतेऽनेनात्मनो वीर्यलाभादीति अन्तरायः । अन्तर्धानं वाऽऽत्मनो वीर्यादिपरिणामस्येत्यन्तरायः । “ कृत्यल्युटो बहुलं" (पा० अ० ३, पा० ३, सू० ११३) इति लक्षणसद्भावात् सर्वत्र साधिमा प्रतिपत्तव्यः । तुल्यार्थत्वात् सकीयन्ते संज्ञा इति चेन्न प्रसिद्धतरत्वात् गोसोदिसंज्ञावत् । एवमेते ज्ञानावरणादयः कृत . द्वन्द्वाः प्रथमया निर्दिष्टाः । क्रमस्त्वेषामर्थापेक्षः । तथाच ज्ञानदर्शनावरशानावरणादीनां क्रमे हेतुः दाना णोदयजनिता सर्वसत्त्वानां भवव्यथा । तां च वेदयनानोशी मोहाभिभू ७ तत्वान्न विरज्यते । अविरक्तश्च देवमानुषतियङ्नरकायुषि वती । ने चानाम जन्म । जन्मवन्तश्चानुस्यूताः सदैव गोत्रेण । तत्र संसारिगां सुखलेशानुभवः सान्तरायः सर्व इत्यन्तरायनिर्देशः ॥ १ वदति ' इति इ-पाठः। २ अत्र काचित् त्रुटिरिति प्रश्नः। ३ व्यवस्था' इति ङ-पाठः । झानावरणादीन ___ Page #234 -------------------------------------------------------------------------- ________________ १३२ तत्त्वार्थाधिगमसूत्रम् .. [अध्यायः ८ भा०-आद्य इति सूत्रक्रमप्रामाण्यात् प्रकृतिवन्धमाह । सोऽष्टविधा, तद्यथा-ज्ञानावरणं, दर्शनावरणं, वेदनीयं, मोहनीर्य, आयुष्क, नाम, गोत्रम् , अन्तरायमिति ॥५॥ किश्चान्यत् टी०-आद्य इति सूत्रक्रमप्रामाण्यादित्यादि भाष्यम् । आधः-प्रथमो मूलप्रकतिबन्धः । इति करणः शब्दपदार्थकः । सूचनात् सूत्रं अनेकभेदं कर्म यतः सूचयति । क्रम:सन्निवेशस्तस्य प्रामाण्यमन्यप्रमाणत्वादिवत् समासः तस्मात् , सूत्रक्रमप्रामाण्यादिति हेत्वों पञ्चमी । प्रकृतिबन्धमिति सामान्याभिधानेऽपि मूलप्रकृतिबन्धमेव काका प्रतिपादयति सूत्रकारः । यतः पञ्चनवेत्यादिनोत्तरप्रकृतिवन्धं वक्ष्यति (अ० ८, सू० ६)। स मूलप्रकतिबन्धोऽष्टविध:-अष्टप्रकारः । तद्यथा-ज्ञानावरणमित्यादि गतार्थे भाष्यम् । इतिकरण: शुभाशुभस्य कर्मण इयत्ताप्रतिपत्तये प्रायोजीति ॥५॥ किश्चान्यदित्यादिना सूत्रस्य सम्बन्धमाचष्टे । न केवलं प्रकृतिबन्धो मूलविशेषणः, उत्तरोपपदविशेषणश्चेत्येतदनन्तरं प्रतिपादयन्नाहमलप्रकृतीनामवा- सूत्रम्-पञ्चनवद्यष्टाविंशतिचतुर्दिचत्वारिंशदद्धिन्तरभेदसङ्ख्या पञ्चभेदा यथाक्रमम् ॥ ८-६॥ टी-पश्चादीनां कृतद्वन्द्वानां भवनविभक्त्या निर्देशः । एते भेदाः-पञ्चादिभेदा यथाक्रममित्यनन्तरसूत्रक्रमं प्रत्यवमृशति, अनन्तरसूत्रक्रमप्रामाण्यात् ज्ञानावरणाद्यभिसम्बन्धः। तांश्च पञ्चादिकान् भेदान् स्वभावतः प्रति मूलप्रकृतिं वक्ष्यति । ता एव मूलप्रकृतीरभिसम्बन्धयन्नाह __ भा०–स एष प्रकृतिवन्धोऽष्टविधोऽपि पुनरेकशः पञ्चभेदः नवभेदः विभेदः अष्टाविंशतिभेदः चतुर्भेदः द्विचत्वारिंशद्भेदः द्विभेदः पञ्चभेद इति यथाक्रमं प्रत्येतव्यम् । इत उत्तरं यद् वक्ष्यामः ॥६॥ तद्यथा ___टी–स एष प्रकृतिबन्धोऽष्टविधोऽपीत्यादि । आत्मपुद्गलद्रव्यस्यान्वयित्वात् स इत्यनेन सामान्यमात्रपरामर्शः । एष इत्यन्वयिनः परिणामविशेषप्रतिपत्तिः । प्रकृतिबन्ध इति मूलप्रकृतिबन्धोऽष्टप्रकारोऽपि भूय एकैको ज्ञानावरणादिपश्चादिभेदो मन्तव्य इति क्रमेण भाष्यकृद् दर्शयति-पञ्चभेद इत्यादिना भाष्येण । समुदायार्थस्त्वस्य भाष्यस्य प्रागास्रवोद्देशे मूलप्रकृतिप्रदर्शित एव, केवलं इह तूत्तरभेदानां सङ्ख्याप्रदर्शनमिति । तत्र पञ्चभेदो ज्ञानावरणप्रकृतिबन्धः क्रमेण यावत् पश्चभेदोऽन्तरायप्रकृतिबन्ध इत्येवमेतद् यथाक्रमं प्रत्येतव्यम् । इतःप्रभृत्युत्तरकालं यदभिधास्याम इति ॥६॥ १ 'बन्धे' इति ग-पाठः। २'तदनेन ' इति पाठः । ३ 'प्रदर्शनमेव ' इति ङ-पाठः । Page #235 -------------------------------------------------------------------------- ________________ १३३ सूत्रं ७] स्वोपज्ञभाष्य टीकालङ्कृतम् तद्यथेत्यनेन सूत्रं सम्बध्नाति । पञ्चादिभेदा झानावरणादयोऽभिहिताः, तद् यथा ते व्यवस्थिताः येन क्रमेण स्वरूपेण पञ्चादिभेदास्तथा अष्टापि मूलप्रकृतिघूत्तरप्रकृतयः प्रतिपदं प्रदश्यन्त इत्याह। सूत्रम्-मत्यादीनाम् ॥ ८-७॥ टी.-मत्यादीनामित्यादि । मतिरादिपेषां श्रुतावधिमनःपर्यायकेवलज्ञानानामिति तद्गुणसंविज्ञानो बहुव्रीहिः तानि मत्यादीनि तेषां मत्यादीनामावरणम् । क्रिययाऽऽस्तुमिष्टतमत्वात् कर्मणि षष्ठी । मत्यादीनामावरणं मत्यादीन्यात्रियन्तेऽनेनेति । अपरे तु प्रतिपदं पञ्चापि पठन्ति-मतिश्रतावधिमनःपर्यायकेवलानामिति । एवं चापार्थकः पाठो लक्ष्यते । यतोऽ नन्तरसूत्रे पश्चादिभेदा ज्ञानावरणादय इत्यवधृतमेव । निज्ञाताश्च स्वरूसूत्रपाठविचारः पतः प्रथमाध्याये व्याख्यातत्वात् । अत आदिशब्द एव च युक्तः । भाष्यकारोऽप्येवमेव सूत्रार्थमावेदयतेभा०-मत्यादीनां ज्ञानानामावरणं पञ्चविधम्-मतिज्ञानावरण, श्रुतज्ञानावरण, अवधिज्ञानावरणं, मनापर्ययज्ञानावरणं, केवलज्ञानावरणम् । मत्यादीनांज्ञानानामावरणानि पञ्च भवन्ति ॥७॥ टी-ज्ञानावरणं पञ्चविधं भवति । मत्यादीनां ज्ञानानाोवरणानि पश्च विकल्पाश्चैकश इत्येतावदेव भाष्यमस्य सूत्रस्य । तत्र ज्ञानावरणं पञ्चविधं भवतीत्यनेनानन्तरसूत्रोक्तसंख्यावधारणं मन्तव्यम् । सूत्रार्थमाचष्टे-मत्यादीनां ज्ञानानामावरणानि पञ्चेति, मत्यादय एव ज्ञानानीति समानाधिकरणमाविष्करोति । तेषां मत्यादीनां ज्ञानानां पञ्चानां पञ्चैवावरणानि भवन्ति । बाहुल्यमङ्गीकृत्य समानाधिकरणप्रतिपत्तिः । मनःपर्यायज्ञाने तु सप्तम्यन्तेन समासः पूर्वपदेन, मनःपर्यायेषु ज्ञानं मनःपर्यायज्ञानम् । अथवा करणरूपाः पर्यायाः कार्यत्वेनोपचरिता इति समानाधिकरण एव । तानि तु प्रथितान्येव । तद् यथा-मतिज्ञानावरणं श्रुतज्ञानावरणं अवधिज्ञानावरणं मनःपर्यायज्ञानावरणं केवलज्ञानावरणमिति । तत्रात्मनो ज्ञस्वभावस्य प्रकाशरूपस्य ज्ञानावरणक्षयोपशमक्षयसमुद्भवाः प्रकाशविशेषा मतिज्ञानादिव्यपदेश्याः पयोया बहुविकल्पाः। तत्र च ज्ञानावरणस्य स्वस्थाने यावन्तो विकल्पा: सम्भवन्ति सर्वे ते ज्ञानावरणग्रहणेनैव ग्राह्या इति भाष्यार्थः । विकल्पा-भेदाः । आदिशब्दोपादानात् मत्यज्ञानादित्रितयं समुच्चीयते, बोधसामान्यात् मतिश्रुतावध्यविशेषाच । १ 'मतिश्रुतावधिमनःपर्यायकेवलानाम्' इति घ-टी-पाठः । २'कारोऽयमेव' इति इ-पाठः। ३ घ-पुस्तके। भाष्यं तु यथा-'ज्ञानावरणं पञ्चविधं भवति । मत्यादीनां ज्ञानानामावरणानि पञ्च । विकल्पांश्चैकश इति ॥'इदं टीकाकाराणां संमतम् । .. ४ मावृणोति' इति हु-पाठः । ५ 'धारणम् । मत्यादीनां' इति हु-पाठः । Page #236 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् .. [अध्यायः तद् यथा-इन्द्रियानिन्द्रियनिमित्तत्वादवग्रहादयो मतिज्ञानस्य, अङ्गानङ्गविकल्पाः श्रुतज्ञानस्य, भवक्षयोपशमजप्रतिपात्यादिविकल्पाचावधिज्ञानस्य, ऋजुविपुलमतिविकल्पौ मनःपर्यायज्ञानस्य, सयोगायोगास्थादिविकल्पाः केवलज्ञानस्येति । तत्रेन्द्रियनिमित्तं श्रोत्रादिपञ्चकसमुद्भव क्षयोपशमनं ज्ञानं योग्यदेशावस्थितख विषयग्राहि । अनिन्द्रियं तु मनोवृत्तिः ओषज्ञानं च, तदेतन्मतिज्ञानं चतुरष्टाविंशतिद्वात्रिंशत्पत्रिंशदुत्तरत्रिशतभेदमावियते येन तन्मतिज्ञानावरणं देशघातिलोचनपटलवच्चन्द्रप्रकाशाऽभ्रादिवद् वा । तथा श्रोत्रेन्द्रियोपलब्धिः श्रुतं शेषेन्द्रियमनोविज्ञानं च श्रुतग्रन्थानुसारि खार्थाभिधानप्रत्यलं श्रुतज्ञानं, तदनेकमेदमाचक्षते प्रवचनामिज्ञाः । यथाऽऽह (बृहत्कल्पे?) "'जावंति अक्खराई, अक्खरसंजोग जेत्तिया लोए। एवइया पगडीओ, सुयनाणे होंति नायव्वा ॥१॥" वस्यावृतिः श्रुतज्ञानावरणम् । एतदपि देशघातीति । अन्तर्गतबहुतरपुद्गलद्रव्यावधानादवधिः पुद्गलद्रव्यमर्यादयैव वाऽऽत्मनः क्षयोपशमजः प्रकाशाविर्भावोऽवधिः-इन्द्रियनिरपेक्षः साक्षात् वेयग्राही लोकाकाशप्रदेशमानप्रकृतिभेदः, तदावरणमवधिज्ञानावरणम् । इदमपि देशघात्येव । तथाऽऽत्मनो मनोद्रव्यपर्यायान् निमित्तीकृत्य यः प्रतिभासो मनुष्यक्षेत्राभ्यन्तरवृत्तिपल्योपमासङ्ख्येयभागावच्छिन्नपश्चात्पुर:कृतपुद्गलसामान्यविशेषग्राही मनःपर्यायज्ञानसंबस्तस्यावरण देशघाति मनःपयोयज्ञानावरणम्। समस्तावरणक्षयाविभूतमात्मप्रकाशतत्त्वमशेषद्रव्यपयोयग्राहि केवलज्ञानं तदाच्छादनकृत् केवलज्ञानावरणम् । एतच्च सर्वघातीति ॥७॥ सम्प्रति दर्शनावरणोत्तरप्रकृतिप्रतिपिपादयिषया सूत्रमाहदर्शनावरणस्य नवो. सूत्रम्-चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्रात्तरप्रकृतयः, प्रचलाप्रचलाप्रचलास्त्यानद्धिवेदनीयानि च ॥८॥ टी०-चक्षुरादयः कृतद्वन्द्वाः षष्ठया निर्दिष्टाः प्रस्तुतावरणसम्बन्धाद् वेदनीसम्बन्धनिराकरणप्रतिपत्तेश्व, दर्शनावरणमूलप्रकृतिसामर्थ्यात् चक्षुरादयो दर्शनशब्देन सहामिसम्बध्यात्, निद्रादयः पञ्च स्त्यानद्धर्थन्ताः कृतद्वन्द्वाः वेदनीयशब्दोत्तरनिर्दिष्टाः समानाधिकरणप्रतिपत्त्यर्थम् । पश्यत्यनेनात्मेति चक्षुः। सर्वमेवेन्द्रियमात्मनः सामान्यविशेषबोधस्वभावस करणद्वार, तद्द्वारकं च सामान्यमात्रोपलम्भनमात्मपरिणतिरूपं चक्षुर्दर्शनं तल्लब्धिधाति चक्षुर्दर्शनावरणं, शेषेन्द्रियमनोविषयमविशिष्टमचक्षुर्दर्शनं तल्लब्धिघात्यचक्षुर्दर्शनावरणम् । अवधावपि प्रथमसम्पाते सामान्यमात्रोपलम्भनमवधिदर्शनम् । केवलदर्शनमपि सामान्योपयोगलक्षणम् । एतदुत्तरावरणमवधिदर्शनावरणं केवलदर्शनावरणं च। स्वापो निद्रा सुखप्रतिबोधलक्षणा । वेद १ छाया-. यावन्ति अक्षराणि अक्षरसंयोगा यावन्तो लोके । एतावत्यः प्रकृतयः श्रुतज्ञाने भवन्ति ज्ञातव्याः ॥ २'तदात्मनो' इति ङ-पाठः। ३'छिन्नपचागा(2)-पुर:कृत' इति च-पाठः। ४' स्स्यानगृद्धिवेद.' इति घ-पाठः। Page #237 -------------------------------------------------------------------------- ________________ • स्वोपज्ञभाष्य - टीकालङ्कृतम् १३५ नीयम् - अनुभवनीयं निद्रा चासौ वेदनीयं चेति सर्वत्र समानाधिकरणः । वेदनीयदर्शनावरणोत्तरप्रकृतिप्रस्तावे वेदनीयं प्रस्तावापास्तमुपन्यस्तमित्यसमीचीशब्दयोगे हेतुः नमिवाभाति । यतो वेदनीयं तृतीयमूलप्रकृतिरिति । अत्रोच्यते - दर्शनावरणभेदा दर्शनावरणजातीया एव, निद्रादयो यतः समधिगताया एव दर्शनलब्धेः उपयोगंघातें प्रवर्तन्ते, चक्षुदर्शनावरणादिचतुष्टयं तूहमोच्छेदित्वान्मूलघातं निहन्ति दर्शनलब्धिमित्यतो दर्शनावरण भेदाः । वेदनीयशब्दस्तु सामान्येन सकलकर्मानुभववचनोऽपि प्रवचने प्रसिद्धतरत्वात् तृतीयमूलप्रकृतौ व्यवहियते । अनुभवनीयत्वं तु सर्वकर्मणां परमार्थतः समस्तीत्यतो न दोषः । दुःखप्रतिबोधलक्षणा निद्रानिद्रा । ऊर्ध्वशयनलक्षणा प्रचला। चङ्क्रमणमाचरतः शयनं प्रचलाप्रचला | स्त्यायतीति रेत्यानम् । स्तिमितचित्तो नातीव विकस्वर चेतन आत्मा । बाहुलकात् कर्तरि ल्युट् । स्त्यानस्य स्वापविशेषे सति गृद्धि: - आकाङ्क्षाभिलाषो मांसमोदकदन्ताद्युदाहरणप्रसिद्धा स्त्यानगृद्धिः । स्त्यानर्द्धिरिति वा पाठः । तदुदयाद्धि महाबलोऽर्धचक्रवर्तितुल्यबलः प्रकर्षप्राप्तौ भवति । अन्यथा जघन्यमध्यमावस्थाभाजोऽपि संहननापेक्षया सम्भवत्येवेति । स्त्यानस्य ऋद्धिः स्त्यानद्धिरिति । चशब्दः समुच्चयवृत्तिः । दर्शनावरणभेदाः चक्षुर्दर्शनावरणादयो निद्रावेदनीयादयथेति वाक्यार्थः । उक्तार्थानुगामि च भाष्यम् सूत्र ९] पाठान्तर• परामर्शः भा० - चक्षुदर्शनावरणं, अचक्षुर्दर्शनावरणं, अवधिदर्शनावरणं, केवलदर्शनावरणं, निद्रावेदनीयं, निद्रानिद्रावेदनीयं, प्रचलावेदनीयं, प्रचलाप्रचलावेदनीयं, स्स्यानद्भिवेदनीयमिति दर्शनावरणं नवभेदं भवति ॥ ८ ॥ टी० - चक्षुर्दर्शनावरणमित्यादि सर्व गतार्थम् । दर्शनावरणं नवभेदं भवतीस्वन्ते निगमितं नवभेदमेवेति ॥ ८ ॥ सम्प्रति यत्तदागमे प्रसिद्धं वेदनीयत्वेन तृतीयं मूलप्रकृतिरूपं तदुत्तरप्रकृतिविवक्षया सूत्रकार आह वेदनीयस्य द्वे उत्तरप्रकृती सूत्रम् - सदसद्वेद्ये ॥ ८-९॥ डी० -- उत्तरप्रकृतिभेदमात्रस्य विवक्षितत्वात् प्रथमैव, सद्वेद्यमसदेद्यं चेति वेदनीयमूलप्रकृतेरुत्तरप्रकृतिद्वयं भवति । तत्राभिमतमिष्टमात्मनः कर्तुरुपभोक्तुर्मनुजदेवादिजन्मसु शरीरमनोद्वारेण सुखपरिणतिरूपमागन्तुकानेकमनोज्ञद्रव्यक्षेत्र कालभावभवसम्बन्धसमासादितपरिपाकावस्थमतिबहुभेदं यदुदयाद् भवति तदाचक्षते । सद्वेदनीयमभिहितं, विपरीतमसद्वेदनीयम् । एवंविधार्थानुवादि च भाष्यम् । २ 'स्स्यानस्तिमित' इति च पाठः । ३ ' स्त्यानगृद्धि' इति घ-पाठः । १' योगतः' इति पाठः । ४' भावसम्बन्ध इति पाठः । Page #238 -------------------------------------------------------------------------- ________________ १३६ प्रकृतयः . तत्वार्थाधिगमसूत्रम् [ अध्यायः ८ भा०-सवेद्यमसदेद्यं च वेदनीयं विभेदं भवति ॥९॥ टी-सद्यमित्यादि । सच्छब्दः प्राशस्त्ये । प्रशंसा चात्मनोऽभिमतविषयत्वम् । असच्छब्दस्तद्वैपरीत्ये । चशब्द उत्तरप्रकृतिसमुचितौ । वेदनीयं-वेद्यं विभेद-द्विप्रकार भवति ॥९॥ सम्प्रति चतुर्थमूलप्रकृतेर्मोहनीयनाम्नः उत्तरप्रकृतिप्रपञ्चाख्यानायाह- सूत्रम्-दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाः। सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायौ अनमोहनीयस्या- न्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाटाविंशतिरुत्तर- श्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभयजु * गुप्साः स्त्रीपुंनपुंसकवेदाः॥ ८-१०॥ टी-मोहनीयमूलप्रकृतेरष्टाविंशतिरुत्तरप्रकृतयः सङ्ग्रहभेदरूपाः सूत्रेणैव निर्दिष्टाः । मोहनीयशब्दः प्रत्येकमभिसम्बध्यते । दर्शनमोहनीयं चारित्रमोहनीयमिति सङ्ग्रहेण निर्देशः । पुनश्चारित्रमोहनीयमुत्तरभेदापेक्षया सङ्ग्रहेणैव निर्दिष्टम् । तद्भदाख्यानं तु कषायवेदनीयं नोकषायवेदनीयमिति । दर्शनमोहनीय इत्यादिका आख्या यासामुत्तरप्रकृतीनां तास्तथा निर्दिष्टाः। तासां भेदप्रतिपादनार्थमाह-त्रिद्विषोडशनवभेदा इति । निर्देशकमेणैव ज्यादयो भेदा यासां तास्तथोक्ताः, दर्शनमोहनीयोत्तरप्रकृतिस्त्रिभेदा, चारित्रमोहनीयोत्तरप्रकृतिभेिदा, तौ चाम्र विकल्पो, कषायवेदनीयं षोडशभेदं, नोकषायवेदनीयं नवभेदमिति । एवमिति एवमेता उत्तरप्रकृतयोऽष्टाविंशतिः सूचिताः मोहनीयप्रकृतेः। ___ अधुना तु ज्यादिभेदान् सूत्रेणैव प्रतिपादयति-सम्यक्त्वमिथ्यात्वतदुभयानीति । सम्यक्त्वं मिथ्यात्वं तदुभयमिति द्वन्द्वनिर्देशः । तत्वार्थश्रद्धानलक्षणं सम्यक्त्वं, तद्विपरीतं मिथ्यात्वं, तदुभयमिति सम्यग्मिथ्यातचश्रद्धानलक्षणम् । एवमेतत् त्रिविधं दर्शनमोहनीयं सूचितम् । कषायनोकषायावित्यनेन चारित्रमोहनीयभेदद्वयाख्यानम् । .. अनन्तानुबन्धिप्रभृति कषायास्त एव मोहनीयम् । अकषाया हास्याअकषायस्यार्थः दयः, केवलाः कषायसम्पर्कशून्याः स्वकार्यासमर्था इत्यकषायाः। सदैव हि कषायसंपृक्ताचारित्रमोहनीयव्यपदेश्याः, अल्पकषायकार्यत्वादकषाया इति । तत्र कषायमोहनीयभेदप्रदर्शनार्थमाह सूत्रशकलम्-अनन्तानुबन्धिक्रोधमानमायालोमा इति । अनन्तः संसारस्तमनुबधन्ति तच्छीलाश्वेत्यनन्तानुबन्धिनः क्रोधादयः । अविद्यमानं प्रत्याख्यानं येषामुदयात् ते प्रत्याख्यानाः क्रोधादयः । अपरे पुनरावरणशब्दमत्रापि सम्बध्नन्ति-अप्रत्याख्यानावरणा इति । अप्रत्याख्यानं देशविरतिः, तदप्यावृण्वन्ति १'प्राशंस्ये' इति -पाठः। २ 'रूपास्तत्रैव ' इति -पाठः । ३ 'सम्पर्काः' इति ङ-पाठः । Page #239 -------------------------------------------------------------------------- ________________ सूत्र] . .स्वोपज्ञभाष्य-टीकालङ्कृतम् १३७ किमुत सर्वप्रत्याख्यानमिति । मूलगुणप्रत्याख्यानविधातवर्तिनः प्रत्याख्यानावरणाः क्रोधादयः । स्वल्पनिमित्तप्राप्तावपि युगपत् संज्वलनाः संज्वलनाः क्रोधादयः । एषां चानन्ता नुबन्ध्यादीनामेकैकस्य क्रोध-मान-माया-लोभाख्या विकल्पा भवन्ति, अनन्तानुबन्धिन: क्रोधादयः, एवमप्रत्याख्यानाः प्रत्याख्यानावरणाः संज्वलनाश्चेति । एमेते षोडशभेदाः कपायवेदनीयाः सूचिताः । हास्येत्यादिना सूत्रावयवेन नोकषायवेदनीयमाचष्टे नवभेदम् । तदष्टाविंशतिविधमावेदितं मोहनीय कर्म सूत्रेणेति । अधुना भाष्यमनुस्रियते - भा०-त्रि-द्वि-षोडश-नवभेदा यथाक्रमम् । मोहनीयबन्धो द्विविधःदर्शनमोहनीयाख्यश्चारित्रमोहनीयाख्यश्च । तत्र दर्शनमोहनीयाख्यस्त्रिभेदः । तद्यथा-मिथ्यात्ववेदनीयं, सम्यत्त्ववेदनीयं, सम्पग्मिथ्यात्ववेदनीयमिति ॥ . ___टी-त्रि-द्वि-षोडश-नवभेदा यथाक्रममित्यादि । उक्तार्थ चैतभाष्यम् । दर्शनचारित्र-कषाय-नोकषायमोहनीयप्रकृतयःक्रमेण त्रि-द्वि-पोडश-नवभेदाः। अनेनाष्टाविंशतिविधता प्रतिपादिता मोहनीयस्य । मोहनीयबन्ध इत्यादि। यथोक्तकारकप्रसिद्धो मोह शब्दो द्विप्र. कारो दर्शनमोहनीयाख्यश्चारित्रमोहनीयाख्यश्च । तत्वार्थश्रद्धानं दर्शनं तन्मोहनाद् दर्शनमोहनीयम् । प्राणातिपातादिविरतिश्चारित्रं तन्मोहनाचारित्रमोहनीयम् । तत्र दर्शनमोहनीयाख्यस्त्रिभेद इत्यादि । तत्र-तयोर्दर्शनचारित्रमोहनीययोर्दर्शनमोहनीयाख्यस्त्रिभेदः प्रक _ तिबन्धस्तावदुच्यते । तद्यथेत्यादिना तमेव दर्शयति-मिथ्यात्ववेदनीयदर्शनमाहनीयस्य मित्यादि । तत्र दर्शनमोहनीयत्रैविध्ये सत्यपि बन्धो भवत्येकविध एव त्रैविध्येऽपि बन्धैकता "तत्त्वार्थाश्रद्धानलक्षणमिथ्यात्ववेदनीयस्य, न सम्यग्मोहनीयस्य, नापि सम्यग्मिथ्यात्वमोहनीयस्येति । यतो मिथ्यात्वपुद्गला एवैकरूपा बद्धाः सन्तः काऽऽत्मनोऽध्यवसायविशेषात् सर्वथा शोधिता मिथ्याभावपरिणाम त्याजिताः सम्यगमिथ्यात्वपरिणति वा प्रापिताः सम्यक्त्व(सम्यग्मिथ्यात्व)व्यपदेशभाजो भवन्तीति ॥ न त्वेवंविधा एव बध्यन्ते, दरविशुद्धास्तु सम्यग्मिथ्यात्वव्यपदेशभाज इति । यथाऽऽह " मिथ्यात्वस्य ह्युदये, जीवो विपरीतदर्शनो भवति। न च तस्मै सद्धर्मः, स्वदते पित्तोदये धृतवत् ॥ १॥" यथोक्तक्रमेण च मिथ्यात्वशुद्धौ ग्रन्थिभेदसमनन्तरं सम्यक्त्वावाप्तिः । ततश्च " सम्यक्त्वगुणेन ततो विशोधयति कर्म तच मिथ्यात्वम् । यद्वच्छकृत्प्रभृतिभिः शोध्यन्ते कोद्रवा मदनाः॥१॥ १'किं पुनः सर्वे' इति ङ-पाठः। २'एवमेतत् षोडशभेदं कषायवेदनीयं सचित' इति च-पाठः ३'स्वादु च ' इति ङ पाठः, 'स्वदवे' इति च-पाठः। ४ 'छगणप्रमुखैः' इति ग-पाठः। Page #240 -------------------------------------------------------------------------- ________________ १३८ तार्थाधिगमसूत्रम् यत् सर्वथा तत्र विशुद्धं तद् भवति कर्म सम्यक्त्वम् । मिश्रं तु दरविशुद्धं भवत्यशुद्धं च मिथ्यात्वम् ॥ २ ॥ " मदनकोद्रवास्तु व्यवस्था अविशुद्ध-विशुद्ध-दरविशुद्धा इति दृष्टान्तीकृताः । मिथ्यात्वसम्यत्तत्वसम्यग्मिथ्यात्वेषु मिथ्यात्वोदयाच्च तत्त्वाश्रद्धा भवति, विपरीतदृष्टित्वात् । यथाऽऽह— ननु कोद्रवान् मदनकान् भुक्त्वा नात्मवशतां नरो याति । शुद्धादी न च मुह्यति मिश्रगुणापि मिश्र वा ॥ १॥ स हि मिथ्यात्ववान् गुणगुणिनोरैक्यात् तदुदयानुगुणपरिणाम वर्तित्वात् पीतमद्यहत्पूरभक्षण पितोदयाद् व्याकुलीकृतकरणपुरुषवद् यथाऽवस्थितार्थरुचिप्रतिघातकारिणा मिथ्यानान्यथैव प्रतिपद्यते । यथाऽऽह 44 19 “ मिच्छत्ततिमिरपच्छाइयदिट्ठी रागदोस संजुत्ता । धम्मं जिणपन्नत्तं भव्वावि नरा न रोयंति ॥ १॥ *मिच्छादिट्ठी जीवो उवढं पवयणं न सहहह । REET असम्भावं उवढं वा अणुवइ || २ ||" “ पर्यमक्खरं च इकंपि जो न रोएड सुत्तनिद्दिहं । सेस रोयतोव हुमिच्छादिट्ठी मुणेयव्वो ॥ १ ॥" ० - सङ्ग्रहण्यां ( गा० १६७ ) सूत्रं तु प्रतिविशिष्टपुरुषप्रणीतमेव श्रद्धागोचर इति । यथोक्तम् - “ अर्हत्प्रोक्तं गणधरब्धं प्रत्येकबुद्धब्धं वा । स्थविरग्रथितं च तथा प्रमाणभूतं त्रिधा सूत्रम् ॥ १ ॥ श्रुतकेवली च तस्मादधिगतदशपूर्वकश्च तौ स्थविरौ । आप्ताज्ञाकारित्वाच्च सूत्रमितरत् स्थविरब्धम् ॥ २ ॥” अहवा - " तं मिच्छत्तं जमसद्दहणं तच्चाण जाण भावाणं संसइयमभिग्गहियं अणभिग्गहियं च तिविहं च ॥ १ ॥" - नवपदशतके (१) [ अध्यायः ८ १ 'सर्वथाऽपि तत्र विशुद्धं तद्' इति गच पाठः । २ 'मिश्रोऽपि ' इति ग-पाठः, 'मिश्रादि' इति तु च- पाठः । ३ छाया मिथ्यात्वतिमिरप्रच्छादितदृष्टयो रागद्वेषसंयुक्ताः । धर्मं जनप्रज्ञप्तं भव्या अपि नरा न रोचन्ते ॥ मिध्यादृष्टिर्जीव उपदिष्टं प्रवचनं न श्रदधाति । श्रद्दधात्यसद्भावमुपदिष्टं वाऽनुपदिष्टम् ॥ ४ 'मिच्छहिडी नियमा' इति पाठान्तरं कर्मप्रकृतौ १६७ तमे पत्राङ्के । ५ छायार्थं दृश्यतां ९७ तमं पृष्ठम् । ६-७ ' दृष्टं ' इति च पाठः । • छाया अथवा तन्मिथ्यात्वं यद् अश्रद्धानं तथ्यानां जानीहि भावानाम् । सांशयिकमाभिप्रहिकमनाभिग्रहिकं च त्रिविधं च ॥ Page #241 -------------------------------------------------------------------------- ________________ सूत्रं १०] स्वोपज्ञभाष्य-टीकालङ्कृतम् १३९ सम्प्रति सम्यक्त्ववेदनीयं शुद्धपुद्गलप्रत्ययस्तत्वार्थश्रद्धानपरिणाम आत्मनः। स चौपशमिकादिभेदेन पञ्चधा पार व्याख्यातः औपशमिक-सास्वादन-वेदक-क्षायोपशमिक-क्षायिका सम्यक्त्व- ख्यः। तत्रोपशान्ते दर्शनमोहसप्तके भवत्यौपशमिकं सदैव सम्यक्त्व प्रकारप्रपञ्चः मन्तर्मुहूर्तकालावच्छिन्नं, उपशमसम्यग्दर्शनकाले संयोजना उदयभावं षण्णामावलिकानामन्ते कस्यचिद् यान्ति । उपशमसम्यक्त्वं हि नित्यमेवोपहन्यतेऽनन्तानुबन्धिमिः। यथाऽऽह "संयोजनोदयश्चेत् स्यादास्यद्येतना(?) सम्यक्त्वम् । तस्य तु विशुद्धयतस्तदभावात् सम्यक्त्वमनवद्यम् ॥१॥" क्षायोपशमिकसम्यक्त्वपुद्गलचरमग्रासानुभवकाले वेदकसम्यक्त्वं, उदितमिथ्यात्वपुद्गलक्षये अनुदितमिथ्यात्वोपशमे च क्षायोपशमिकमुक्तं, क्षायिकं तु निरवशेषदर्शनमोहक्षये भवति सम्यक्त्वम् । न च विशुद्धपुद्गलक्षये तत्त्वार्थश्रद्धानलक्षणस्य परिणामस्याभावः । यथाऽऽह "प्रक्षीणे तर्हि सम्यक्त्वे, सम्यग्दृष्टिः कथं मता। क्षयो द्रव्यस्य तत्रेष्टः, परिणामस्य न क्षयः॥१॥" सम्यग्मिथ्यात्ववेदनीयमधुनोच्यते । प्रथमतः सम्यक्त्वमुत्पादयन करणत्रयं विधायोपशमसम्यत्वं प्रतिपद्यते । ततो मिथ्यात्वदलिकं त्रिपुञ्जीत्वेन परिणमयति शुद्धमिश्राशुद्धत्वेन । यथाऽऽह-- " सम्यक्त्वगुणेन ततो विशोधयति कर्म तच्च मिथ्यात्वम् । यद्वच्छकृत्प्रभृतिभिः शोध्यन्ते कोद्रवा मदनाः॥१॥" सम्यग्मिथ्यात्वं च तद्वेदनीयं चेति, एवं पूर्वयोरपि द्रष्टव्यम् । इतिशब्दो दर्शनमोहनीयेयत्ताप्रतिपत्तये । दर्शनमोहनीयप्रकृतिबन्धमाख्याय सम्प्रति चारित्रमोहप्रकृतिबन्धाचिख्यासया जगाद भा०-चारित्रमोहनीयाख्यो द्विविधः। कषायवेदनीयं नोकषायवेदनीयं चेति। टी०-चारित्रमोहनीयाख्यो दिविध इत्यादि । द्विविकल्पश्चारित्रमोहप्रकृतिबन्धः। कषायवेदनीयं नोकषायवेदनीयं चेति ॥ एतावद्भेदं मूलतश्चारित्रमोहनीयम् । यथाक्रम तत्स्वरूपाख्यानायाह १ 'जनोदयाभूतस्यावस्योगतना• ' इति छ-पाठः। २ 'मुच्चारयन् ' इति ग-पाठः। ३-४ 'दनीयो कषायवेदनीयश्चेति' इति ग-पाठः। Page #242 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् .. [अध्यायः८ . भा०--तत्र कषायवेदनीयाख्यः षोडशभेदः । तद्यथा-अनन्तानुबन्धी क्रोधो मानो माया लोभः, एवमप्रत्याख्यानकषायः प्रत्याख्यानकषायः संज्वलनकषाय इत्येकशः क्रोधमानमायालोभाः षोडशभेदाः॥ टी-तत्रेत्यादि । तयोचारित्रमोहभेदयोः कषायवेदनीयाख्यस्तावदयं षोडशभेदः। तद्यथेत्यनेन भेदानावेदयते-अनन्तानुबन्धी क्रोध इत्यादि । अनन्तः संसारो नारक-तियङ्-मनुज-देवजन्मजरामरणपरम्परालक्षणः तदनुबन्धादनन्तानुबन्धिनः संयोजनाश्च क्रोध-मान-माया-लोभाः। तत्र क्रोधोप्रीतिलक्षणः। मानो गर्वः। माया शाठ्यम् । लोभो गाय तृष्णेत्यनान्तरम् । आह च___ संयोजयन्ति यन्नग्मनन्तसङ्ख्यैर्भवैः कषायास्ते । संयोजनतानन्ताऽनुबन्धिता वाऽप्यतस्तेषाम् ॥१॥ अनन्तानुगन्धिनां च तावत् पर्वतराजिशैलस्तम्भधनवंशमूलकृमिलाक्षारागोदाहरणानि, एवमप्रत्याख्यानावरणकषायश्चतुर्धा क्रोधादिभेदेनेत्यतिदिश्यते। प्रत्याख्यानं द्विविधं-देशविरतिलक्षणं सर्वविरतिलक्षणं च । तत्र देशविरतिलक्षणमल्पं तदावरणं कषायोप्रत्याख्यानावरणकषायः, सामर्थ्यात् अपिशब्दः समुच्चयार्थो लभ्यते । ये स्वल्पमावृण्वन्ति प्रत्याख्यानं ते सर्वविरतिलक्षणमावृण्वन्त्येवेति नास्ति चित्रम् । कषाय इति जातिविवक्षायामेकवचननिर्देशः । आह च "आवृण्वन्ति प्रत्याख्यानं स्वल्पमपि येन जीवस्य । तेनाप्रत्याख्यानावरणास्ते निर्विशेषोक्त्या ॥१॥" नञ् हि सोऽल्पार्थः, उपमार्थो वा नन्, प्रत्याख्यानावरणवदप्रत्याख्यानावरणः । यथोक्तम्___ "प्रत्याख्यानावरणसदृक्त्वाद् वा तत् तथा भवति सिद्धम् । तर्वब्राह्मणवचने तत्सदृशः पुरुष एवेष्टः ॥१॥" एषामुदये सम्यक्त्वलाभः सर्वदेशविरतिलक्षणं प्रत्याख्यानं नास्ति । प्रत्याख्यानावरणकषाय इति तथैवातिदेशः । प्रत्याख्यानशब्देनात्र सर्वविरतिपरिग्रहः तदावरणः। प्रतिशब्दः प्रतिषेधवचनः। प्रतिषेधस्याख्यानं प्रकाशनमाचार्यादिसन्निधौ भावतः 'सर्वान् प्राणिनो न हन्मि यावज्जीवं' इत्यादि प्रत्याख्यान, तदेवंप्रकारं स्थगयन्तीति प्रत्याख्यानावरणाः । यथाऽऽह " सर्वप्रत्याख्यानं येनावृण्वन्ति तदभिलषतोऽपि । तेन प्रत्याख्यानावरणास्ते निर्विशेषोक्त्या ॥१॥" १ 'कायत्रत्याख्यानकषायसंज्वलनकषायवेदनीयं चेति कषायवेदनीयाख्यः षोडशभेदः' इति क-ग-पाठः । २ अनेन सम्भाव्यते यदुतासीत् कश्चित् कर्मविषयकग्रन्थो योऽधुना नोपलभ्यते। ३ 'सम्यक्त्वाद् वा' इति ग-पाठश्चिन्तनीयः। तत्तब्राह्मवचने' इति च-पाठः।। Page #243 -------------------------------------------------------------------------- ________________ सूत्र १०] .स्त्रोपज्ञभाष्य-टीकालङ्कृतम् १४१ प्रत्याख्यानपरिणामजन्मविघातकारित्वात् प्रत्याख्यानावरणाः, न तु सत एव प्रत्याख्यानस्येति वाक्यार्थः । तथाचाहुः पूज्याः ( श्रीजिनभद्रगणिक्षमाश्रमणाः ) "'णासंतस्सावरणं ण सओऽभव्वाइविरमणपसंगा। पञ्चक्खाणावरणा तम्हा तस्संभवावरणा ॥१॥ उदए विरइपरिणई न होइ जेसिं खयाइओ होइ । पञ्चक्खाणावरणा त इह जहा केवलावरणं ॥२॥" -विशेषावश्यके (गा० १२३६-१२३७) तदुदयवर्तिनश्च द्वादशविधगृहधर्मावाप्तिः । यथाऽऽह "श्रावकधर्मो द्वादशभेदः संजायते ततस्तस्य । पञ्चत्रिचतुःसंख्यावतगुणशिक्षामयः शुद्धः॥१॥" संज्वलनकषायस्वरूपोपपादनायाह-संज्वलनकषाय इति । समस्तपापस्थानविरतिभाजमपि यतिं दुःसहपरिषहसंपाते युगपत् संज्वलयन्तीति संज्वलनाः । यथाऽऽह __ " संज्वलयन्ति यतिं यत् संविग्नं सर्वपापविरतमपि । तस्मात् संज्वलना इत्यप्रशमकरा निरुच्यन्ते ॥१॥" इतिशब्दः कषायवेदनीयस्येयत्तामाह । एकश इति । एकैकस्य अप्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनकषायस्य क्रोधादयो भेदाश्चत्वार इति । तत्राप्रत्याख्यानक्रोधायुदाहरणानि भूराज्यस्थिमेषशृङ्गकदेमरागाः प्रत्याख्यानावरणक्रोधादेः रेणुराजिकाष्ठगोमूत्रमार्गखञ्जनरागाः संज्वलनक्रोधादेर्जलराजितिनिशलवालेहहरिद्रारागाः । एवमेते षोडशभेदाः कषायवेदनीयस्येति ॥ प्रस्तावप्राप्तं नोकषायवेदनीयमुच्यते भा०–नोकषायवेदनीयं नवभेदम् । तद्यथा-हास्य, रतिः, अरतिः, शोकः, भयं, जुगुप्सा, पुरुषवेदः, स्त्रीवेदः, नपुंसकवेद इति नोकषायवेदनीयं नवप्रकारम् ।। टी०-नोकषायवेदनीयं नवभेदमिति । कषायैकदेशत्वात् कषाय विशेषत्वाद् वा नोकषाया हास्यादयः । मिश्रार्थो वा नोशब्दः । कषायसहकृता एते स्वकार्यनिवर्तनप्रत्यलाः, न ह्यमीषां पृथक् सामर्थ्यमस्ति । यद्दोषश्च यः कषायस्तत्सहचारिण एतेऽपि तत्तदोषा एव भवन्ति । एतदुक्तं भवति-अनन्तानुबन्ध्यादिसहचरितास्तत्स्वभावका एव जायन्ते, तस्मादेतेऽपि चरणोपपातकारित्वात् तत्तुल्यतयैव ग्राह्याः। तथाऽन्येनाप्यवाचि "कषायसहवर्तित्वात् , कषायप्रेरणादपि। हास्यादिनवकस्योक्ता, नोकषायकषायता ॥१॥" १ छाया नासत आवरणं न सतोऽभव्यादिविरमणप्रसङ्गात् । प्रत्याख्यानावरणाः ततस्तत्सम्भवावरणाः॥ उदये विरतिपरिणतिः न भवति येषां क्षयादितो भवति । प्रत्याख्यानावरणास्त इह यथा केवलावरणम् ॥ २ 'तृणशलाकाव' इति ग-पाठः। Page #244 -------------------------------------------------------------------------- ________________ स्वार्थाधिगमसूत्रम् [ अध्यायः ८ तद्यथेत्यनेन तत्रापि नोकषायान् स्वरूपेणाख्यातुमुपक्रमते तत्र हास्यनोकषायमोहोदयात् सनिमित्तमनिमित्तं वा हसति स्मयते रङ्गावतीर्णनटवत् । रतिमोहोदयाद् बाह्याभ्यन्तरेषु वस्तुषु प्रीतिः आसक्तिः । इष्टेषु च शब्दादि विषयेषु । अरतिमोहोदयादेतेष्वेवाप्रीतिररतिः । शोकमोहोदयात् परिदेवते हन्ति च स्वमस्तकाद्यवयवान् निःश्वसिति रोदिति स्तनति लोठति भुवः पीठ इत्यादि । भयमोहोदयात् त्रस्यत्युद्विजते वेपत इत्यादि । जुगुप्सा मोहनीयोदयात् शुभाशुभ द्रव्यविषयं व्यलीकमुपजायत इत्यादि । पुरुषवेदमोहोदयात् अनेकाकारासु स्त्रीष्वभिलाषः आम्रफलाभिलाष इवोद्रिक्तश्लेष्मणः, तथा सङ्कल्पजास्त्रपीत्यादि । स्त्रीवेदमोहोदयात् नानाकारेषु पुरुषेष्वभिलाषः, सङ्कल्पजेषु चेत्यादि । नपुंसक वेदमोहो बहुरूपः, तदुदयात् कस्यचित् स्त्रीपुरुषद्वय विषयोऽप्यभिलाषः किल प्रादुर्भवति, धातुद्वयोदये मार्जितादिद्रव्याभिलाषवत्, कस्यचित् पुरुषेष्वेवाभिलाषः, सङ्कल्पजविषये चानेकरूप इत्यादि । इतिकरणो नोकषायेयत्ताप्रदर्शनार्थः । उक्तमेवमेतन्नो कषाय वेदनीयं नवप्रकारम् । एषां पुरुषादिवेदानां त्रयाणामपि तीव्रादिपरिणामसंसिद्ध्यर्थ दृष्टान्तानाविश्चिकीर्षुराह - भा०-तत्र पुरुषवेदादीनां तृणकाष्ठकरीषाग्नयो निदर्शनानि भवन्तीति । एवं मोहनीयमष्टाविंशतिभेदं भवति ॥ टी० - पुरुषवेदादीनामिति क्रमनियममाचष्टे । तृणादयः कृतद्वन्द्वाः प्रत्येकमग्निशब्देन सहाभिसम्बध्यन्ते । निदर्शनानि निदर्श्यन्त इति दृष्टान्ता भवन्ति । एतानि च कृतसन्निवेशक्रमात् । इतिशब्दोऽन्याने कनिदर्शनप्रतिपत्यर्थः । तत्र पुरुषवेदमोहानेर्भृशं ज्वलतः समासादितप्रतिक्रियस्याश्वेव प्रशमो जायते, समासादिततृणपुलकस्येव नातीव स्थास्नुरनुबन्धः । स्त्रीवेदजातवेदसस्तु बहुतरकालावस्थायिनः सम्भाषणस्पर्शनेन्धनाभिवर्धितस्य चिराय प्रशमो जायते, दृढतरखादिरादिकाष्ठप्रवृद्धज्वालाकलापज्वलनस्येव । नपुंसक वेद महामोह सप्तार्चिषस्तु समासादितोदयस्य महानगरस्य दाहदहनतुल्यस्य करीषकृशानोरिवान्तर्विजम्भमाणदीप्ततरकणनिकरस्य बहुतरकालेऽस्य प्रशमो भवति । सम्प्रत्युपसंहरति - एवमित्यादि । उक्तेन प्रकारेण द्वित्रिषोडशनवभेदलक्षणेनाष्टाविंशतिभेदलक्षणेनाष्टाविंशतिभेद मोहनीयमुक्तम् ॥ संम्प्रत्यनन्तानुबन्ध्यादिकषायाणामुदयेऽयमात्मा सम्यक्त्वादिसामायिकानां क किं लभते किंवा न लभत इति प्रतिपादयिषुराह - भा० - अनन्तानुबन्धी सम्यग्दर्शनोपघाती । तस्योदयात् अनन्तानुबन्ध्यादि- सम्यग्दर्शनं नोत्पद्यते, पूर्वोत्पन्नमपि च प्रतिपतति । अप्रत्याकषायाणामुदये ख्यानकषायोदयाद् विरतिर्न भवति । प्रत्याख्यानावरणकषासम्यग्दर्शनादीनायोदयाद् विरताविरतिर्भवति, उत्तमचारित्रलाभस्तु न भवति । मुपघातः संज्वलनकषायोदयाद् यथाख्यातचारित्रलाभो न भवति ॥ १ ' कारीष' इति च - पाठः । २ ' साम्प्रतम्' इति ङ-पाठः । ३ ' दयाद्धि ' इति घ-पाठः । १४२ • Page #245 -------------------------------------------------------------------------- ________________ सनं १० ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् टी०-अनन्तानुबन्धीत्यादि । अनन्तानुवन्धिकषायोदयः सम्यग्दर्शनमुपहन्ति, तद्विधपरिणामोत्पादमेव निरुणद्धीत्यर्थः । एतदेव स्पष्टयति-तस्योद्याद्धि सम्यग्दर्शनं नोत्पद्यते प्रागवाप्तमपि प्रतिपततीति । अप्रत्याख्यानेत्यादि । सर्वदेशलक्षणाया विरतेरभावः । प्रत्याख्यानेत्यादि देशविरतिर्भवति । उत्तमचारित्रं सर्वस्मात् प्राणातिपाताद् विरमामीत्येवंरूपं तस्य लाभो न भवतीति । तुशब्दोऽवधारणार्थः। न जातुचिदेव भवतीति । संज्वलनेत्यादि । संज्वलनकोयोदये त्वकषायचारित्रलाभो नास्ति । पूर्वोद्दिष्टसामायिकेभ्योऽनन्तरमथाख्यातः क्रियाविशेषः । अथाख्यातचारित्रं साक्षादनन्तरकारणं मुक्तेरिति । यथाख्यातचारित्रं वा, येन वा प्रकारेण यथा भगवद्भिराख्यातमकषायं चारित्रं भवतीति । सर्वथा कषायाः संसारे हिण्डयन्ति जीवमिति काका प्रतिपादयति । यतस्तेषामुदये प्रतिविशिष्टज्ञानक्रियावाप्तिरेव न समस्तीति । उपशान्तक्षीणकषायस्य सतो हि यथाख्यातमिष्यते । तत्राप्युपशान्तकषायी कदाचित्पातेऽपि विशुद्धिस्थानात् कुतश्चिन्न शक्यते । क्षीणकषायस्य तु नास्ति प्रतिपातः । शास्त्रे पर्यायशब्दैरपि क्रोधादिकपायाणां व्यवहारोऽस्तीत्येतत् प्रदर्शनम्जोधस्य पर्यायाः भा०-क्रोधः कोपोरोषो द्वेषो भण्डनं भाम इत्यनन्तरम्। तभावानुसारीणि तस्या(?)स्य क्रोधस्य तीव्र-मध्य-विमध्य-मन्दभावाश्रितानि निदनिदर्शनानि च र्शनानि भवन्ति । टी०-क्रोध इत्यादि । क्रोधनं क्रोधोऽप्रीतिः । कोपनं कोपः पूर्वावस्थातोऽन्यथा परिणामः । रोषणं रोषः तत्परिणामेनारूषितत्वादात्मनः । द्वेषणं द्वेषः तत्परिणामस्य वचनद्वारेण प्रकाशनात् निर्देशनात् । भण्डनं कलहः । भाम इति क्रोधविशेष ईर्ष्यालक्षणः। एवमादयः शब्दाः क्रोधार्थप्रतिपादकत्वादेकार्थाभिधायित्वादनान्तरमेवेति ॥ भा०—तद्यथा-पर्वतराजिसदृशो भूमिराजिसदृशो वालुकाराजिसदृश उदकराजिसदृश इति । टी०–अधुनाऽनन्तानुबन्ध्यादिभेदस्यैकैकस्य क्रोधादेस्तीवादिभावदर्शनार्थ निदर्शनान्याह भाष्यकारः-तद्यथेत्यादिना। चतुर्णामपि क्रमेणानन्तानुबन्ध्य-प्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनानां क्रोध-मान-माया-लोभानामेकैकस्य चातुर्विध्यं दर्शयति-पर्वतराजिसहश इत्यादि । पर्वतराज्या सदृशः। पर्वतः पाषाणपुञ्जस्तदेकदेशोऽप्युपचाराच्छिलादिविभागः पर्वतः, तत्र राजिः-भिदा पर्वतराजिः तया सदृशः पर्वतराजिसदृशः । शिलायां राजिरुत्पन्ना यावत् शिलारूपं तावदवतिष्ठते, न च तस्याः सन्धानमस्ति, एवमनन्तानुबन्धी क्रोध उत्पन्नो भवापेक्षया यावत् तत्र भवे जीवति तावदप्यनुवर्तते, न तस्यास्त्युपसंहरणोपायः, तदनु मरणाच भूयसा नरकमेति । अप्रत्याख्यानस्तु भूमिराजिसदृशः संवत्सरमात्रकालानुबन्धी । भूमौ हि १'प्रागेतनमपि ' इति उ-पाठः। २ 'कषायत्रये' इति इ-पाठः। ३ 'नास्तीत्यतः प्रदर्शनम्' इति च-पाठः। 'पेक्षया तत्र' इति च-पाठः। Page #246 -------------------------------------------------------------------------- ________________ १४४ ____तत्त्वार्थाधिगमसूत्रम् .. [अध्यायः ८ राजिरुद्भूता वर्षास्ववश्यंतया सा निधनमायाति । क्रोधोऽप्येवमुत्पन्नो वर्षाभ्यन्तरे प्रशाम्यतीति॥ प्रत्याख्यानावरणस्तु वालुकाराजिसदृशः। वालुकायां हि राजिरुत्पन्ना प्रकर्षतश्चतुर्मासाभ्यन्तरे भूयः सन्धत्ते । क्रोधोऽप्येवं प्रत्याख्यानावरणश्चातुर्मासाभ्यन्तरे नियमेनोपशाम्यतीति ॥ संज्वलनक्रोधाग्निः समुद्भूतः पाक्षिकप्रतिक्रमणकाले प्रकर्षतो विध्यायतीति उदकराजिसदृश इति समाख्यायते । अस्य च उदकराजिसदृशात् पक्षमात्रकालसंसूचकं विज्ञेयम् । भा०--तत्र पर्वतराजिसदृशो नाम। यथा प्रयोगविस्रसामिश्रकाणामन्यतमेन हेतुना पर्वते राजिरुत्पन्ना नैव कदाचिदपि संरोहति, एवमिष्टवियोजनानिष्टयोजनाभिलषितालाभादीनामन्यतमेन हेतुना यस्योत्पन्नः क्रोधः आ मरणान्न व्यपगच्छति जात्यन्तरानुबन्धी निरनुनयस्तीबानुशयोऽप्रत्यवमर्शश्च भवति स पर्वतराजिसदृशः । तादृशं क्रोधमनुमृता नरकेषूपपत्तिं प्राप्नुवन्ति ॥ टी-तत्र पर्वतराजिसदृशो नामेत्यादिना ग्रन्थेनोदाहरणानि भावयति । प्रयोगः पुरुषव्यापारः । विनसा-स्वभावः । मिश्रकरणादुभयपरिग्रहः पुरुषव्यापारस्वभावाभ्यामिति । एषां त्रयाणामन्यतमेन हेतुनेति सम्बन्धः। सम्प्रति क्रोधोत्पत्तेनिमित्तमाख्याति-इष्टार्थवियोजनादनिष्टार्थसंयोजनादभिलषितालाभादित्यादीनां कारणानामन्यतमेन हेतुना । यस्योत्पन्नः क्रोध इत्यादि । भवान्तरमप्यनुबध्नाति । निरनुनय इति । अनुनयः परचाटुकरणादिक्रिया तदभावानिरनुनयः । अप्रत्यवमशे इति । अविद्यमानपश्चात्तापपरिणामः । शेषं गतार्थम् । भा०-भूमिराजिसदृशो नाम । यथा भूमेर्भास्कररश्मिजालादात्तस्नेहाया वाय्वभिहताया राजिरुत्पन्ना वर्षापेक्षसंरोहा परमप्रकृष्टाऽष्टमासस्थितिर्भवति, एवं यथोक्तनिमित्तो यस्य क्रोधोऽनेकवर्षस्थायी दुरनुनयो भवति, स भूमिराजिसदृशः । तादृशं क्रोधमनुमृताः तिर्यग्योनावुपपत्तिं प्राप्नुवन्ति ॥ टी०-भूमिराजिसदृशो नामेत्यादि अप्रत्याख्यानकषायानाश्रित्योच्यते, आत्तस्नेहाया इति गृहीतापीतस्नेहायाः, वायुना चाभ्याहताया इत्यनेकेकारणतां भूमिराजेरावेदयते । जघन्येनाष्टमासस्थितिरुत्कर्षेण वर्षस्थितिरिति । एवं यथोक्तेत्यादिना दृष्टान्तेन दाष्टोन्तिकमर्थ समीकरोतीति । शेषं सुज्ञानम् ॥ भा०-वालुकाराजिसहशो नाम। यथा वालुकायां काष्ठ-शलाका-शर्करादीनामन्यतमेन हेतुना राजिरुत्पन्ना वाय्वीरणाद्यपेक्षसंरोहा अर्वाग् मासस्य सं १ 'विध्यायतीति' इति ग-च-पाठः। २'सादृश्यं इति ग-पाठः । ३'पर्वतराजि०' इति घ-पाठः। । 'ध्ययं गच्छति' इति घ-पाठः। ५ 'सृता' इति ग-पाठः। ६'प्रयोगः व्यापारः' इति च-पाठः ७' पक्षाद' इति उ-पाठः। ८ 'विधस्थानीयो' इति घ-पाठः। ९कं कारणं' इति ङ-च-पाठः। Page #247 -------------------------------------------------------------------------- ________________ सूत्र १० ] . .स्वोपज्ञभाष्य टीकालङ्कृतम् १४५ रोहति, एवं यथोक्तनिमित्तो यस्य क्रोधोऽहोरात्रं पक्षं मासं चातुर्मास्यं संवत्सरं वाऽवतिष्ठते स वालुकाराजिसदृशो नाम । तादृशं क्रोधमनुसृता मनुष्येषूपपत्तिं प्राप्नुवन्ति ॥ _____टी-वालुकाराजिसदृशो नामेत्यादि सुज्ञानम् । जघन्येनाहोरात्रं उत्कर्षण संवत्सरपरिणामोऽपीति । शेषं गतार्थम् ॥ भा०-उदकराजिसदृशो नाम । यथोदके दण्डशलाकाऽङ्गुल्यादीनामन्यत. मेन हेतुना रजिरुत्पन्ना द्रवत्वादपामुत्पत्त्यनन्तरमेव संरोहति, एवं यथोक्तनिमित्तोत्पन्नो यस्य क्रोधो विदुषोऽप्रमत्तस्य प्रत्यवमर्शनोत्पत्त्यनन्तरमेव व्यपगच्छति स उद्कराजिसदृशः । तादृशं क्रोधमनुसृता देवेषूपपत्तिं प्राप्नुवन्ति ॥ .टी-उदकराजिसदृशो नामेत्यादि प्रायः सुज्ञानम् । विदुष इति क्रोधपरिणामाभिज्ञस्य । प्रत्यवमर्श:-पश्चात्तापः हाँ दुटुकयमित्यादिकः । शेषं सुज्ञानम् ॥ भा०—येषां त्वेष चतुर्विधोऽपि न भवति ते निर्वाणं प्राप्नुवन्तीति ॥ टी-येषामित्यादि । अनन्तानुबन्ध्यादिचतुर्विधक्रोधक्षपणान्मुक्तिप्राप्तिरवश्यंभाविनीति । • सम्प्रति मानचातुर्विध्यप्रदर्शनायाहमानशब्दस्य भा०-मानः स्तम्भः गर्वः उत्सेकः अहङ्कारः दर्पः मदः स्मय पर्यायाः इत्यनान्तरम् ॥ टी०-मान इत्यादि । सर्वदाऽऽत्मपूजाकाइक्षित्वात्मानः। स्तम्भनात् स्तम्भः अबनतेरभावात् । गर्यो जात्यादिः । उत्सेको ज्ञानादिभिराधिक्येऽभिमान आत्मनः । अहङ्कारोऽ. हमेव रूपसौभाग्यसम्पन्न इति । दो बलकृतः । मद्यादिमवदनालापदर्शनात् मदः। परापराधसहनप्रायत्वात् स्मयः । सर्व एते मानविशेषा इत्यतोऽनान्तरमिति । क्रोधस्येवास्यापि तीव्रादिभावप्रदर्शनायाह भा०-तस्यास्य मानस्य तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा-शैलस्तम्भसहशः, अस्थिस्तम्भसदृशः, दारुस्तम्भसदृशः, तृणस्तम्भसदृश इति । एषामुपसंहारो निगमनं च क्रोधनिदर्शनैव्याख्यातम् ॥ ___टी-तस्यास्येत्यादि । तस्येति पूर्वोदिष्टस्य । अस्येति पर्यायभेदेन निर्दिष्टस्य । आदिग्रहणात् मध्यो मन्दश्च भाव:-आत्मनः परिणतिविशेषः । अनन्तानुबन्ध्यादिषु क्रमेण शैलस्तम्भसदृशेत्याधुदाहरणानि योज्यानि। एषामित्यादिना निर्दिशति । उपसंहार उप १ 'क्रोधः' इत्यधिको घ-पाठः । २ 'निमित्तो यस्य' इति घ-पाठः । ३ मर्शिनो' इति घ-पाठः । ४ ' णामैभैदस्य' इति ङ-पाठः। ५'हा दुकय' इति उ-पाठः। ६'प्राप्नुवन्ति ' इति घ-पाठः।७/लतास्तम्भ' इति घ-पाठः। . Page #248 -------------------------------------------------------------------------- ________________ मायाशब्द १४६ तत्त्वार्थाधिगमसूत्रम् . [ अध्यायः ८ नयः । यथा शैलस्तम्भस्तथाऽनन्तानुबन्धीत्यादिक्रमेण । तस्मात् कुतश्चिनिमित्तादुत्पनो मानः आ मरणान्न व्यपगच्छति जात्यन्तरानुबन्धी निरनुनयोऽप्रत्यवमर्शश्च भवति स शैलस्तम्भसदृशः। तादृशं मानमनुसृत्य नरकेषूत्पत्तिं प्राप्नुवन्तीति निगमनग्रन्थः । चशब्दः समुचितौ । एवमस्थिस्तम्भसदृश इत्यादिष्वपि यथायोगमुपनयनिगमने वक्तव्ये ॥ . भा०-माया प्रणिधिः उपधिः निकृतिः आचरणं वञ्चना दम्भ: पर्यायाः कूटम् अतिसन्धानम् अनाजैवमित्यनान्तरम् ॥ टी-माया प्रणिधिरित्यादि । मीयतेऽनया जन्तोस्तिर्यग्योन्यादिजन्मेति माया। प्रणिधिः व्रतापरिणतावासक्तिः प्रणिधानं । बाह्यचेष्टयोपधीयते बाह्यत इत्युपधिरन्यथापरि णामश्चित्तस्य । निक्रियतेऽनया परः परिभूयत इति निकृतिः । आचर्यते-अभिगम्यते भक्ष्यते वा परस्तयोपायभूतयेत्याचरणम् तथाच वृक-मार्जार-गृहकोलिकादयः प्रसिद्धाः । परो विप्रलभ्यते यया सा वश्वना । दम्भनं दम्भो वेषवचनाद्यनुमेयः । कूट्यते-दह्यते अमुना परः परिमाणान्तरेणेति कूट, सत्त्वग्रहणं वा कूटं तद्वत् परिणामः । अतिसन्धीयतेऽनेन पर इति अतिसन्धान अतीवानुप्रविश्य सम्धानमन्तरङ्गताप्रदर्शनं ततो विनाशः । ऋजोर्भावः आर्जवंतद्विपरीतं अनार्जवम्-कायमनोवक्रता । इतिशब्द एवार्थे । एवमेतान्येकार्थाभिधायीनि नामानीति ॥ भा०–तस्या मायायास्तीवादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा-वंशकुडङ्गसदृशी, मेषविषाणसदृशी, गोमूत्रिकासदृशी, निर्लेखनसहशीति । अत्राप्युपसंहारनिगमने क्रोधनिदर्शनैव्याख्याते॥ टी-तस्या इत्यादि गतार्थम् । वंशकुडङ्गो-वंशमूलमतिकुटिलं ऋजुकर्तुमशक्यं उपायशतेनापि । शेषं गतार्थ प्रायः। निर्लेखनं वर्धक्यवलेखनीधारोल्लिखितमत्यन्तकुटिलम् । अत्रापीत्यादि गतार्थम् ॥ अगस्य भा०-लोभो रागो गाध्य इच्छा मूछी स्नेहः काङ्क्षाभिष्वङ्ग पर्यायाः इत्यनान्तरम् ॥ टी-लोभो राग इत्यादि । लुभ्यतेऽनेन जीव इति लोभः । आत्मरञ्जनाद् रागः । प्राप्तेष्टवस्तुषु गाय अभिरक्षणादि कार्य गृद्धिलक्षणम् । इच्छाऽभिलाषस्त्रैलोक्यविषयः । मूच्छी प्रकर्षप्राप्ता मोहवृद्धिः। स्त्रिात्यनेनेति स्नेहः पितृपुत्रपन्यादिषु प्रीतिविशेषः । भविष्यत्कालोपादानविषया काङ्क्षा । अभिष्वङ्गो बाह्याभ्यन्तरोपकरणविषयसुखे राग आसक्तिः । शेषं पूर्ववत् ॥ १व्ययं गच्छति' इति च-पाठः। २ 'ऽपचितत्वेवाधीयत' इति कु-पाठः । ३ 'गुहणन्नं (१) वा' इति -पाठः । ४ 'कुणसदृशी' इति घ-पाठः । ५'शेषा गतार्थाः प्रायः' इति च-पाठः । ६ 'प्राप्तेषु' इति चपाठः । ७ ' यामुखः सङ्गः सक्तिः ' इति ग-च-पाठः । लोभश Page #249 -------------------------------------------------------------------------- ________________ सूत्रं ११] . स्वोपज्ञभाष्य टीकालङ्कृतम् १४७ भा०-तस्यास्य लोभस्य तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा-लाक्षारागसदृशः, कर्दमरागसदृशः, खञ्जनरागसदृशः, हरिद्रारागसदृश इति । अत्राप्युपसंहारनिगमने क्रोधनिदर्शनव्याख्याते ॥ टी०-लाक्षारागसदृश इत्यादि। अनन्तानुबन्ध्यादयः क्रमेण योज्याः । शेषं गतार्थम् ॥ भा०-एषां क्रोधादीनां चतुर्णा कषायाणां प्रत्यनीकभूताः प्रतिघातहेतवो क्रोधादीनां सच- भवन्ति । तद्यथा-क्षमा क्रोधस्य, मार्दवं मानस्य, आर्जवं रणोपायाः मायायाः, सन्तोषो लोभस्येति ॥१०॥ टी०-एषां क्रोधादीनामित्यादि । प्रकृतानुपयोगित्वादसम्बद्ध इवायं लक्ष्यते ग्रन्थः । मोहनीयोत्तरप्रकृतिस्वरूपाख्यानमारब्धं, तत्र क्रोधादिप्रत्यनीकाः क्षमादय इति का प्रस्तावः ? । उच्यते-मोहनीयप्रधानानि हि कर्माणि, सर्वदेशोपघातद्वारेण जन्तोनरकादिभवप्रपञ्चप्रापणे विजृम्भन्ते । मोहस्तत्र तावत् कषायजनितः । कषायवशाद्धि बन्धस्थितिविशेषः सर्वदुःखावाप्तिश्च । यथोक्तम् ( उपदेशमालायाम् ) " जे अइदुक्खं लोए जं च सुहं उत्तमं तिहुयणमि । तं जाण कसायाणं वुढिक्खयहेउयं सव्वं ॥१॥" अतस्तत्संवरणोपायभूताः क्षमादयो भाष्यकारेणोपन्यस्ताः सततमेतेऽभ्यसनीयाः कर्मणां लाघवमिच्छता मुमुक्षुणा । भाष्यं गतार्थप्रायम् । प्रत्यनीकाः शत्रव उच्यन्ते पुरुषाः । भूतशब्द उपमानार्थः । शत्रव इवोच्छेदनसाधात् । एतदेव स्पष्टयति-प्रतिघातहेतवो भवन्तीति । अत्र च मिथ्यादर्शनमाद्यकषायाश्च द्वादश सर्वघातिन्यः प्रकृतयः सवलन नोकषायास्तु देशघातिन्यः ॥ ननु च सूचनात् सूत्रमिति लघु विधेयं सूत्रलाघव सूत्रम् । तच्चैवं भवति-दशेनचारित्रमोहनीयकषायनोकषायवेदनीयाख्या परामर्शः द्वित्रिषोडशनवमेदा इत्येव विवक्षितार्थसंग्रहः स्यात् । तत्रेदमुक्तम्" दुर्व्याख्यानो गरीयांश्च, मोहो भवति बन्धनः । न तत्र लाघवादिष्टं, सूत्रकारेण दुर्वचम् ॥" इति ॥१०॥ सम्प्रति क्रमप्राप्तस्यायुष्ककर्मणश्चत्वार्युत्तरप्रकृतिस्वरूपाण्यभिधित्सुराह-- सूत्रम्-नारक-तैर्यग्योन-मानुष-दैवानि ॥ ८-११॥ १'मोहतन्त्रता च कषायजनिता' इति च-पाठः । २ छाया. यद् अतिदुःखं लोके यच्च सुखमुत्तमं त्रिभुवनेऽपि । तद्विद्धि कषायाणां वृद्धिक्षयहेतुकं सर्वम् ॥ Page #250 -------------------------------------------------------------------------- ________________ आयुषो १४८ तत्त्वार्थाधिगमसूत्रम् .. [अध्यायः ८ टी-नारकादीनि कृतद्वन्द्वानि प्रथमावहुवचनेन निर्दिष्टानि । यस्योदयात् प्रायोग्यप्रकृतिविशेषानुशायीभूत आत्मा नारकादिभावेन जीवति यस्य च क्षयान्मृत उच्यते तदायुः । आह च " स्वानुरूपासवोपात्तं, पौद्गलं द्रव्यमात्मनः । जीवनं यत् तदायुष्क-मुत्पादादेस्य जीवति ॥ १॥ आयुषश्चान्नादय उपग्राहकाः प्रथमवद्धस्येति । तस्यैवम्भूतस्य कर्मण उत्तरप्रकृतिचतुष्टयं वर्ण्यते भा०–आयुष्कं चतुर्भेदम्-नारकं, तैर्यग्योनं, मानुषं, दैवमिति ॥ ११॥ टी-आयुष्कं चतुर्भेदमित्यादि भाष्यम् । आनीयन्ते शेषप्रकृतयस्तस्मिन्नुप भोगाय जीवेनेत्यायुः, शाल्योदनादिव्यञ्जनविकल्पा एव कांस्यपात्राधारव्युत्पत्त्यर्थः भोक्तुः परिभोगाय कल्प्यन्ते, आनीयते वाऽनेन तद्भवान्तर्भावी प्रकृतिगण - इत्यायुः रज्जुबद्धेक्षुयष्टिभारकवत् , आयतते वा शरीरधारणं प्रति बन्ध इत्यायुर्निगडादिवत् । आयुरेवायुष्कम्, चतुर्गतिकत्वात् संसारस्य चतुर्भेदम् । तद्भेददर्शनार्थमाह-नारकमित्यादि । तत्र नरका उत्पत्तियातनास्थानानि पृथिवीपरिणतिविशेषास्तसम्बन्धिनः सत्त्वा अपि तात्स्थ्यानरकास्तेषामिदमायुनारकम् । तिर्यग्योनय एक-द्वि-त्रि-चतु:पश्चेन्द्रियास्तेषामिदं तैर्यग्योनम् । मनुष्याः संमूर्छन-गर्भजास्तेषामिदं मानुषम् । देवानां भवनवास्यादिभेदानामिदं दैवम् । इतिशब्दः आयुःप्रकृतीयत्ताप्रतिपत्तये ॥ ११ ॥ सम्प्रति नामकर्मोत्तरप्रकृतिभेदाख्यानायाहसूत्रम्-गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसँवातसंस्थानसं हननस्पर्शरसगन्धवर्णानुपूर्व्यगुरुलघूपघातपराघातातपोद्योउत्तरप्रकृतयः तोच्छासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसू. क्ष्मपर्याप्तस्थिरादेययशांसि सेतराणि तीर्थकृत्त्वं च ॥८-१२॥ टी०-गतिजातीत्यादिप्रागुद्दिष्टा द्वाचत्वारिंशत् पिण्डभेदा नामकर्मणस्तत्प्रतिपाद नार्थ सूत्रम् । नमयति-प्रापयति नारकादिभावान्तराणि जीवमिति नाम । नामशब्दस्य. अथवा जीवप्रदेशसम्बन्धिपुद्गलद्रव्यविपाकसामोद् यथार्थसंज्ञा । व्युत्पत्त्यर्थाः " नमयति-प्रहयेतीति नाम यथा शुक्लादिगुणोपेतद्रव्येषु चित्रपटादिव्यपदेशप्रवृत्तिर्नियतसंज्ञाहेतुरिति । तत्र गतिनाम चतुर्विधम् । जातिनाम पञ्चविधम् । शरीरनाम १ सहायीभूत' इति च-पाठः । २ 'यस्य ' इति ङ-च-पाठः। ३ ‘बद्ध ' इति ड-पाठः । ४' सङ्घातन...स्पर्शनरस' इति ग-पाठः । ५ 'प्रज्वलयति' इति ङ-पाठः । ६ 'पञ्चविधं ' इति -पाठः । नामक - Page #251 -------------------------------------------------------------------------- ________________ सूत्रं १२] स्त्रोपज्ञभाष्य-टीकालङ्कृतम् १४९ पश्चविधम् । अङ्गोपाङ्गनाम त्रिविधम् । निर्माणनामैकधा । संस्थाननाम षोढा । सङ्घातनाम पञ्चविधम् । बन्धननाम पञ्चविधं पञ्चदशविधं वा । संहनननाम षोढा । गत्यादिनामकर्म- स्पर्शरसगन्धवर्णनामैकैकविधम् । आनुपूर्वीनाम चतुर्धा । अगुरुलघुनामैपान्तरमद कधा । उपघातपराघातातपोद्योतोच्छासनामान्येकैकविधानि । विहायो - गतिनाम द्विधा । प्रत्येकशरीरसाधारणशरीरत्रसस्थावरसुभगदुर्भगसुस्वरदुःस्वरशुभाशुभसूक्ष्मवादरपर्याप्तापर्याप्तस्थिरास्थिरादेयानादेययशोऽयशस्तीर्थङ्करनामान्येकैकप्रकाराण्येव । एवमेता उत्तरप्रकृतयो नामकर्मणः सप्तषष्टिः । अत्र च बन्धनसङ्घातनामनी शरीरनामान्तर्भूते एव, अतः शरीरविषयत्वादेव नोत्तरप्रकृतिः। पृथक्सूत्रे यदुपादानं पार्थक्येन तत् तयोः स्वरूपप्ररूपणार्थमिति ॥ भा०-गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम निर्माणनाम बन्धननाम सङ्घातनाम संस्थाननाम संहनननामस्पर्शनामरसनामगन्धनामवर्णनामआनुपूवनिाम अगुरुलघुनाम उपघातनाम पराघातनाम आतपनाम उद्योतनाम उच्छासनाम विहायोगतिनाम । प्रत्येकशरीरादीनां सेतराणां नामानि । तद्यथा-प्रत्येकशरीरनाम साधारणशरीरनाम त्रसनाम स्थावरनाम सुभगनाम दुर्भगनाम सुस्वरनाम दुःस्वरनाम शुभनाम अशुभनाम सूक्ष्मनाम बादनाम पर्याप्सनाम अपर्याप्सनाम स्थिरनाम अस्थिरनाम आदेयनाम अनादेयनाम यशोनाम अयशोनाम तीर्थकरनाम इत्येतद् द्विचत्वारिंशद्विधं मूलभेदतो नामकर्म भवति । उत्तरनामानेकविधम् ॥ ____टी-गतिनामेत्यादि भाष्यम् । तत्र गतिनामेत्येवमादिना भाष्येण इत्येतद् द्विचत्वारिंशबिधं मूलभेदतो नामकर्म भवतीत्येवमन्तेन पिण्डप्रकृतिमात्रमाख्यायते । गतिनाम । नामशब्दः सर्वत्र जातिनामादिष्वपि समानाधिकरणः । आनुपूर्व्यनाम, अन्ये ___ पठन्त्यानुपूर्वीनाम, ततश्च प्रथमपाठे सूत्रमेवम्-आनुपूव्योगुरुलघूपधात इति, या इतरत्र आनुपूर्व्यगुरुलघूपघात इति । प्रत्येकशरीरादीनां दशानां सेतराणामिति-सप्रतिपक्षाणां साधारणशरीरादीनां दशानां नामानि-अभिधानानि वक्ष्यमाणानि विज्ञेयानि । अथवा प्रत्येकशरीरादीनां पूर्वपदानां सामानाधिकरण्यविवक्षायां नामानीति व्यक्तिविवक्षातो नामशब्द उत्तरपदं भवतीति । तद्यथेत्यादिनोद्देशः सामानाधिकरण्येन, प्रत्येकशरीरनामादिकं अन्ते तीर्थकरनाम प्रकृष्टत्वात् । इतिशब्दः पिण्डप्रकृतीयत्ताप्रदर्शनार्थः। एतदिति नाम यथोक्तं द्विचत्वारिंशद्भेदं भवति सह बन्धनसवातनामभ्याम् । आसां पिण्डप्रकृतीनां सम्प्रति भेदप्रतिपत्तये बभाषे-उत्तरनामानेकविधमिति । उत्तरप्रकृतिनामेत्यर्थः । पिण्डप्रकृतिभेद इतियावत् । तद्यथेत्यादिना निर्दिशति १ 'सङ्घात. पञ्चदशविधं वा' इति पाठो न विद्यते च-प्रतौ । २ ' मेतेन' इति च-पाठः । ३ 'पृथगपाठि' इति ग-पाठः। Page #252 -------------------------------------------------------------------------- ________________ १५० तत्त्वार्थाधिगमसूत्रम् . . [ अध्यायः ८ भा०-तद्यथा-गतिनाम चतुर्विधम्-नरकगतिनाम, तिर्यग्योनिगतिनाम, मनुष्यमतिनाम, देवगतिनाम ॥ टी०-गतिनाम्नः पिण्डप्रकृतेश्चत्वारो भेदाः नरकगतिनामादयः। तत्र यस्य कर्मण उदयाबारक इति व्यपदिश्यते तन्नरकगतिनाम । एवं तिर्यग्गतिनामादित्रितयमपि वक्तव्यम् ॥ भा०-जातिनाम्नो मूलभेदाः पञ्च । तद्यथा-एकेन्द्रियजातिनाम, दीन्द्रियजातिनाम, त्रीन्द्रियजातिनाम, चतुरिन्द्रियजातिनाम, पञ्चेन्द्रियजातिनाम ॥ टी-जातिनाम्न इत्यादि । जातिनामेति पिण्डप्रकृतिरेकेन्द्रियादिना जातिपञ्चकापेक्षया । एते च मूलभेदाः पञ्च । तद्यथेत्यादिना निर्दिशति, एकेन्द्रियजातिनामेत्यादि। एकं-प्रथममिन्द्रियं जातिः-सामान्यं तदेव नाम,एवं द्वीन्द्रियजातिनामादिचतुष्टयमपि वाच्यम् । एकेन्द्रियजातिनामकर्मोदयादेकेन्द्रिय इति व्यपदिश्यते । एकेन्द्रियसंज्ञाव्यपदेशनिमित्तं एकेन्द्रियजातिनाम, जातिरिति सामान्येन पृथिव्यादिभेदेष्वन्वितत्वात, एकेन्द्रियजातिनामान्तरेणैकेन्द्रियसंज्ञाया अभाव एव स्यात् ॥ भा०-एकेन्द्रियजातिनामानेकविधम् । तद्यथा-पृथिवीकायिकजातिनाम, अप्कायिकजातिनाम, तेजाकायिकजातिनाम, वायुकायिकजातिनाम, वनस्पतिकायिकजातिनामेति ॥ टी०–एकेन्द्रियजातिनामानेकविधमित्यादि । एकेन्द्रियजातयोऽपि पिण्डप्रकृतय एव पृथिवीकायिकादिभेदापेक्षया । तद्यथेत्यादिना निर्दिशति, पृथिवीकायिकजातिनाम पृथिव्येव कायः पृथिवीकायः स एषामस्ति ते पृथिवीकायिकाः तेषां जातिः तदेव नाम पृथिवीकायिकजातिनाम । पृथिवीकायिकजातिनामोदयात् पृथिवीकायिकव्यपदेशः। एवं शेषाणि ॥ ___ भा०-तत्र पृथिवीकायिकजातिनामानेकविधम् । तद्यथा-शुद्धपृथिवीशकरा-वालको-पल-शिला-लवणा-ऽय-स्त्रपु-ताम्र-सीसक-रूप्य-सुवर्ण-वज्र-हरिताल-हिङ्गुलक-मनःशिला-सस्यका-जन-प्रवालका-ऽभ्रपटा-भ्रघालिकाजातिनामादि गोमेदक-रुचकाङ्क-स्फटिक-लोहिताक्ष-जलावभास-वैडूर्य-चन्द्रप्रभ-चन्द्रकान्त-सूर्यकान्त-जलकान्त-मसारंगल्वा-श्मगर्भ-सौगन्धिक-पुलका-ऽरिष्ट-कान-मणिजातिनामादि च ॥ टी-तत्र पृथिवीकायिकेत्यादि । अनेन पुनरपि पृथिवीकायिकजातिनानः पिण्डप्रकृतित्वं दर्शयति । तद्यथेत्यादिना शुद्धपृथिव्यादयो भेदाः प्राग् व्याख्याता नानापुद्गलपरिणामाः पृथिवीकायिकव्यपदेशभाज इति ॥ १' नामेति' इति घ-पाठः। २' सामान्यं पृथि.' इति ग-च-पाठः। ३ 'टलान' इति घ-पाठः । ४ 'नामानि' इति ग-पाठः । ५ ' स्फुटिक' इति घ-पाठः । ६ 'गल्लाश्म ' इति घ-पाठः । Page #253 -------------------------------------------------------------------------- ________________ सूत्रं १२] ..स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०–अप्कायिकजातिनामानेकविधम् । तद्यथा-उपक्लेदा-ऽऽवश्याय-नीहार-हिम-धनोदक-शुद्धोदकजातिनामादि ॥ ____टी--अप्कायिकजातिनामानेकविधमित्यादि । तद्यथेत्यादिना निर्दिशति । उपल्लेदो हेरतनुकः भूमेनिर्गत्य तृणाग्रस्थितः । शेषा गतार्था भेदाः॥ __ भा०—तेजाकायिकजातिनामानेकविधम् । तद्यथा-अङ्गार-ज्वाला-लातार्चि-मुर्मुर-शुद्धाग्निजातिनामादि ॥ वायुकायिकजातिनामानेकविधम् । तद्यथा-उत्कलिका-मण्डलिका-झञ्झका-धन-संवर्तकजातिनामादि ॥ वनस्पतिकायिकजातिनामानेकविधम् । तद्यथा-कन्द-मूल-स्कन्ध-त्वक्काष्ठ-पत्र-प्रवाल-पुष्प-फल-गुल्म-गुच्छ-लता-वल्ली-तृण-पर्व-काय-शेवाल-पनक-वलक-कुहनजातिनामादि । एवं द्वीन्द्रियजातिनामैकविधम् । एवं त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियजातिनामान्यपि ॥ टी-तेजाकायिकेत्यादि गतार्थम् । द्वि-त्रि चतुः-पश्चेन्द्रियजातिनामानि शङ्खशुक्तिकाद्युपदेहिकापिपीलिकादिभ्रमरसरघादितिर्यग्मनुष्यादिभेदेन वाच्यानि ॥ शरीरनामोत्तरप्रकृतयः पञ्च । तत्प्रतिपादनायाह भा०-शरीरनाम पञ्चविधम् । तद्यथा-औदारिकशरीरनाम, वैक्रियशरीरनाम, आहारकशरीरनाम, तैजसशरीरनाम, कार्मणशरीरनामेति ।। टी-शरीरनामेत्यादि । असारस्थूलद्रव्यवर्गणानिर्मापितमौदारिकशरीरं, तत्प्रायोग्यपुद्गलग्रहणकारणं यत् कर्म तदौदारिकशरीरनामोच्यते । विचित्रशक्तिकद्रव्यनिर्मापितं वैक्रिय, तद्योग्यपुद्गलादानकारणं यत् कर्म तद् वैक्रियशरीरनामाभिधीयते । कारणे कार्योपचारात प्रयोजनप्रसाधनायाहियत इत्याहारकशरीरम् । शेषं पूर्ववत् । तेजोगुणद्रव्यारब्धमुष्णगुणमाहारपरिपाचनक्षम तैजसं शरीरम् । शेषं पूर्ववत् । कुण्डमिव बदरादीनामशेषकर्माधारभूतं समस्तकर्मप्रसवनसमर्थमङ्कुरादीनां बीजमिव कार्मणशरीरम् । इयं चोत्तरप्रकृतिः शरीरनामकर्मणः पृथगेव कमोष्टकाणामुदयभूतादिति ।। भा०--अङ्गोपाङ्गनाम त्रिविधम् । तद्यथा-औदारिकाङ्गोपाङ्गनाम, वैक्रियशरीराङ्गोपाङ्गनाम आहारकशरीराङ्गोपाङ्गनाम । पुनरेकैकमनेकविधम् । तद्यथा ___ अङ्गनाम तावत् शिरोनाम, उरोनाम, पृष्ठनाम, बाहुनाम, अङ्गाष्टकम् उदरनाम, पादनाम । उपाङ्गनामानेकविधम् । तद्यथा-स्पर्शनाम, रसनाम, घ्राणनाम, चक्षुनाम, श्रोत्रनाम ॥ १ ' हरितनुः ' इति ङ-पाठः । २ 'थन' इति घ-पाठः । ३ 'करण' इति च-पाठः । ४ 'कम' इति च-पाठः । Page #254 -------------------------------------------------------------------------- ________________ १५२ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ८ टी०-अङ्गोपाङ्गेत्यादि । अङ्गान्युपाङ्गानि च यस्य कर्मण उद्यानिवर्त्यन्ते तदङ्गोपाङ्गनाम त्रिविधम्-औदारिक-वैक्रियका-ऽऽहारकभेदात् । तत्राङ्गान्यष्टौ-उरः शिरः पृष्ठमुदरं करौ पादौ च । उपाङ्गानि स्पर्शनमस्तिष्कादीनि । अष्टानामङ्गानामेकैकस्योपाङ्गमनेकप्रकारम् । तत्र शिरोद्रव्यमधिकृत्योपाङ्गानि भाष्यकृत् पपाठ भा०-तथा मस्तिष्क-कपाल-कृकाटिका-शङ्ख-ललाट-तालु-कपोल-हनुचिबुक-दशनी-छ-भ्रू नयन-कर्ण-नासाङपाङ्गनामानि शिरसः । एवं सर्वेषामङ्गानामुपाङ्गानां नामानि ॥ टी-तथा मस्तिष्केति । मस्तिष्क मस्तुलुङ्गक शिरोऽङ्गस्यारम्भकोऽवयवः पर तथा कपालादयः देशनादयश्च ॥ ननु च धातुमध्येऽधीतं मस्तिष्कं नाङ्गन प्रत्यङ्गमिति कपालादिवदारम्भकत्वान्मस्तिष्कमप्युपाङ्गं शिरसोऽवसेयम् । एवमुर प्रभृत्यङ्गानामप्येकैकस्य वाच्यान्युपाङ्गनामानि ज्वलनजलानिलवसुधावनस्पतिवर्जजीवेषु सम्भवन्ति ॥ भा०-जातिलिङ्गाकृतिव्यवस्थानियामकं निर्माणनाम ॥ टी०-जातिलिङ्गाकृतीति । जातिरेकेन्द्रियादिलक्षणा पश्चधोक्ता तस्यां जातौ लिङ्गव्यवस्थामाकृतिव्यवस्थां च नियमयति यत्, 'लिङ्गं स्त्रियाः पुंसो नपुंसकस्य च यदसाधारणं, आकार आकृतिः-अवयवरचना तां च, यनिर्मापयति निर्माणनाम तदुच्यते । एतदुक्तं भवति-सर्वजीवानामात्मीयात्मीयशरीरावयवविन्यासनियमकारणं निर्माणनाम प्रासादादिनिर्माणकलाकौशलोपेतवर्धकिवदिति ॥ भा०-सत्यां प्राप्तौ निर्मितानामपिशरीराणां बन्धक बन्धननाम । अन्यथा हि वालुकापुरुषवदनद्धानि शरीराणि स्युरिति ।। टी-सत्यां प्राप्तावित्यादि । शरीरनामकर्मोदयाद् गृहीतेषु गृह्यमाणेषु वा तद्योग्यपुद्गलेष्वात्मप्रदेशस्थितेषु शरीराकारेण परिणामितेष्वपि परस्परमवियोगलक्षणं यदि बन्धननाम काष्ठजतुवत् न स्यात् ततो वालुकापुरुषवद् विघटेरन् शरीराणि तदेतेन भाष्येण प्रतिपादितम् । औदारिकभेदाश्च पञ्चधा, न च भेदः कृत्यन्तरं शरीरनामकर्मणः । सङ्घातप्रकृतिस्वरूपनिरूपणायेदमाह. भा०–बद्धानामपि च सङ्घातविशेषजनकं प्रचयविशेषात् सङ्घातनाम दारुमृत्पिण्डाय:पिण्डसङ्घातवत् ॥ टी-बद्धानामपि चेत्यादि । बद्धानामपि च पुद्गलानां परस्परं जतुकाष्ठन्यायेन प्रदलरचनाविशेषः सङ्घातः, संयोगेनात्मना गृहीतानां पुद्गलानां यस्य कर्मण उदयादौदारिक १ स्निग्धादीनि ' इति ङ-पाठः । २ 'स्पर्शनादयश्च ' इति च-पाठः । ३ 'लिङ्गं त्रिधा पुसो नपुंसकस्य स्त्रियाच ' इति उ-पाठः । ४ तदनन्तरं ' इति उ-पाठः । ५'यः सङ्घातवत्' इति घ-पाठः। Page #255 -------------------------------------------------------------------------- ________________ १५३ सूत्रं १२] स्वोपज्ञभाष्य-टीकालङ्कृतम् तनुविशेषरचना भवति तत् सङ्घातनामकर्म, पुद्गलरचनाकारेण विपच्यत इति पुद्गलविपाक्युच्यते । तच्चौदारिकादिभेदात् पञ्चधा, परस्परविभिन्नलेप्यकरचनाविशेषवच्छरीरपरिणाम एव [पलक्ष्यते । स चैवंविधः कर्मभेदो यदि न स्यात् ततः प्रत्यक्षप्रमाणविनिश्चयः पुरुषयोषिद्गवादिलक्षणो नानाशरीरभेदो नैव सम्भाव्येत, सङ्घातककर्मविशेषाभावात् । कारणानुविधायि च कायें लोके प्रतीतम् । सङ्घातविशेषादेव हि पुरुषादिशरीरलक्षणो विभागेन व्यपदेशः । अपिशब्दः सम्भावनार्थः । चशब्दोऽवधारणार्थः। सत्येव बन्धननाम्नि न स्याद् विशेषः। यतः सङ्घातविशेषजनकं प्रचयविशेषात् सङ्घातनाम । सङ्घातविशेषस्य जनकमिति शेलक्षणा षष्ठीति नास्ति समासप्रतिषेधः । स तु प्रतिपदविहितायाः षष्ठयाः प्रतिषेधः प्रचयविशेषादिति । प्रचयविशेषाद्धेतोः पुद्गलानां विन्यासः पुरुषस्त्रीविशेषात्मकः । चशब्दोऽवधारणार्थः । यनिमित्तश्च स विन्यासस्तत् सङ्घातनाम । तत्प्रसिद्धोदाहरणेन भावयन्नाहदारुमृत्पिण्डायःपिण्डसङ्घातवदिति । गद्यबन्धनानुलोम्याचात्र द्विः पिण्डग्रहणम् । दारुमृदय पिण्डवदिति दुरुच्चारं स्यात् , अयोदारुमृत्पिण्डवदिति किं न कृतम् १ अपूतिवचनाः खल्वाचार्याः सकृदभिधाय न निवर्तन्ते, दारुपिण्डवत् मृत्पिण्डवत् अयःपिण्डवच्चेति दृष्टान्तत्रयं सुलभत्वात् प्रतिपत्तश्चातिशायिप्रबोधहेतुत्वात् , दावेवयवसङ्घातो दारुपिण्डः । एवं. मृदवयवसङ्घातो मृत्पिण्डः । तथाऽयोऽवयवानां सङ्घातोऽयःपिण्डः । त एवात्रौदारिकादिशरीरयोग्यपुद्गलाँचेतनेनात्मनाऽऽत्मसात्कृत्य सङ्घातनामकर्मोदयात् परस्परं संहताः सन्तिष्ठन्त इति ॥ संस्थाननामस्वरूपाख्यानायाह- भा०-संस्थाननाम षड्विधम् । तद्यथा-समचतुरस्रनाम, न्यग्रोधपरिमण्डलनाम, सादिनाम, कुब्जनाम, वामननाम, हुण्डनामेति ॥ टी०–संस्थाननाम षड्विधमित्यादि । संस्थितिः संस्थानम्-आकारविशेषः । तेष्वेव बध्यमानेषु पुद्गलेषु संस्थानविशेषो यस्य कर्मण उदयाद् भवति तत् संस्थाननाम, षड्विधं-षट्प्रकारम् । तद्यथेत्यनेन षडपि नामग्राहमाचष्टे-समचतुरस्रनामेत्यादि । समं च तच्चतुरस्रं चेति समचतुरस्त्रम् । यतस्तत्र मानोन्मानप्रमाणमन्यूनमनधिकम्, अङ्गोपाङ्गानि चाविकलानि ऊर्ध्व तिर्यक् च तुल्यत्वात् समं चतुरस्रं चाविकलावयवत्वात् स्वाङ्गुलाष्टशतोच्छायाङ्गोपाङ्गयुक्तं, मुक्तिनिर्मितलेप्यकवद् वा । न्यग्रोधपरिमण्डलनाम्नस्तु नाभेरुपरि सर्वावयवाः १ ‘जनकावयवा विशेषात् ' इति ङ-पाठः । २ 'स्त्रीशरीरादिकः' इति च-पाठः । ३ 'अपूर्तिवचनाः' इति --पाठः । ४'धायनिव' इति ङ-पाठः। ५ 'यथा मृत्पिण्डस्तथा' इति ग-पाठः । ६ स एवमौदारिकादि । इति च-पाठः। ७ 'श्वतेनात्म' इति ङ-पाठः। ८ 'साचिनाम' इति घ-पाठः। ९ 'ऊर्ध्वतिर्यक्ष्वतुल्य' इति उ-पाठः। २० Page #256 -------------------------------------------------------------------------- ________________ १५४ तत्वार्थाधिगमसूत्रम् [ अध्यायः ८ समचतुरस्रसंस्थानलक्षणाविसंवादिनोऽधस्तात् पुनरुपरितनभागानुरूपास्तस्य नोवयवा इति अत एव न्यग्रोधपरिमण्डलं तदुच्यते । न्यग्रोधाकृतित्वात् न्यग्रोधपरिमण्डलमुपरिविशालशाखत्वादिति । सादिनामस्वरूपं तु नाभेरधः सर्वावयवाः समचतुरस्रलक्षणाविसंवादिनः उपरि तु तदनुरूपाः । सादीति शाल्मलीतरुमाचक्षते प्रवचनवेदिनः। तस्य हि स्कन्धो द्राधीयानुपरितना,म तदनुरूपा विशालतेति । कुब्जनामस्वरूपं पुनः कन्धराया उपरि हस्तपादं च समचतुरस्त्रलक्षणयुक्तं संक्षिप्तविकृतमध्यकोष्ठं च कुब्जम् । वामननाम तु लक्षणयुक्तं ओष्ठग्रीवादि उपरि हस्तपादयोश्च न्यूनलक्षणं वामनम् । हुण्डसंस्थानं तु यत्र पादाद्यवयवा यथोक्तप्रमाणविसंवादिनः प्रायस्तद्भुण्डसंस्थानमिति । तथा चोक्तम् (बृहत्सङ्ग्रहण्याम् गा० १७६) "तुल्लं वित्थरबहुलं उस्सेहबहुलं च मडहकोदं च । हेडिल्लकायमडहं सव्वत्थासंठियं हुडं ॥१॥" भा०-संहनननाम षडूविधम् । तद्यथा-वज्रर्षभनाराचनाम, अर्धवर्षभनाराचनाम, नाराचनाम, अर्धनाराचनाम, कीलिकानाम, सृपाटिकानामेति ॥ टी-संहनननाम षड्विधमित्यादि । अत्र पूर्ववद् व्याख्या । तद्यथेत्यादिना पण्णामपि स्वरूपमाविर्भावयति-वज्रर्षभनाराचेत्यादि, अस्थ्नांबन्धविशेषः संहननं,ऋषभः ____ पट्टः, वज्र-कीलिका, मर्कटबन्धः य उभयपार्श्वयोरस्थिबन्धः स किल अर्धवर्षभनागचः नाराचः । वज्रर्षभनाराचा यत्र संहनने तद् वज्रर्षभनाराचसंहननम् , अस्थना बन्धविशेष इति । अर्धवज्रर्षभनाराचनाम तु वज्रर्षभनाराचानामधं किल सर्वेषां वज्रस्यार्धं ऋषभस्थाधे नाराचस्यामिति भाष्यकारमतम् । कर्मप्रकृतिग्रन्थेषु वज्रनाराचनामैवं पट्टहीनं पठितं, किमत्र तत्वमिति सम्पूर्णानुयोगधारिणः कचित संविद्रते। अर्धग्रहणाद वा ऋपमहीनं व्याख्येयम् । नाराचनाम्नि तु मर्कटबन्ध एव केवलो न कीलिंका न पट्टः । अर्धनाराचनाम्नि त्वेकपाधै मर्कटबन्धः, द्वितीयपार्श्वे तु कीलिकैव मर्कटबन्धाः, अत्रापि कर्मप्रकृती नैवास्ति। कीलिकानाम विना मर्कटबन्धेनास्थो मध्ये कीलिकामात्रम् । मृपाटिकानाम कोटिद्वयसंगते ये अस्थिनी चर्मस्नायुमांसावबद्धे तत् सुपाटिकानाम कीर्त्यते। सृपाटिका-फलसंपुटकं यथा तत्र फलकानि परस्परस्पर्शमात्रवृत्या वर्तन्ते एवमस्थीन्यत्र संहनने । तदेवमेतान्येवंविधास्थिसङ्घातलक्षणानि संहनननामान्यौदारिकशरीर एव संहन्यन्ते, लोहपहनाराचकीलिकाप्रतिबद्धकपाटवदिति ॥ १'नोऽवयवा' इति ङ-पाठः । २ छाया तुल्यं १ विस्तारबहुलं २ उत्सेधबहुलं ३ च मडभकोष्ठं च । ४ अधस्तनकायमडभं ५ सर्वत्रासंस्थितं ६ हण्डम् ॥ ३ 'संचियं' इति ग-पाठः । ४ 'रिणः संविद्रते' इति ग-च पाठः। ५'कीलपट्टः' इति कु-पाठः। ६ 'कीलिमात्र' इति ग-च-पाठः। Page #257 -------------------------------------------------------------------------- ________________ १५५ सूत्र १२] खोयज्ञभाष्य-टीकालङ्कृतम् - भा०-स्पर्शनामाष्टविधं कठिननामादि॥रसनामानेकविधं तिक्तनामादि। गन्धनामानेकविधं सुरभिगन्धनामादि ॥ वर्णनामानेकविधं कालनामादि ॥ टी-स्पर्शनामाष्टविधमित्यादि । औदारिकादिषु शरीरेषु यस्य कर्मण उदयात् कठिनादिः स्पर्श विशेषः समुपजायते तत् स्पर्शनामाष्टविधम् । तामष्टभेदतां प्रतिपादयमाह--कठिननामादीति । कर्कश-मृदु-गुरु-लघु-स्निग्ध-रूक्ष-शीतोष्णनामानि । स्वस्थाने वनेकभेदत्वमेषां प्रकर्षापकर्षजनितम् रसनामानेकविधं तिक्तनामादि । रसनामानेकभेदं तिक्त-कटु-कषाया-ऽम्ल-मधुर-लवणाख्यम् । लवणो मधुरान्तर्गत इत्येके । अनेकविधग्रहणं तिक्ताद्यन्तर्भेदप्रतिपादनार्थम् । एवमन्यत्राप्यन्तर्भदा वाच्याः। गन्धनामानेकविधमित्यादि । सुरभिगन्धनामादि शरीरविषयं सौरभं दुर्गन्धित्तं च यस्य कर्मगो विपाकानिवर्तते तद् गन्धनाम । अपरे साधारणं गन्धमाहुस्तदसत् । सुरभिणा दुर्गन्धिना वा भवितव्यं, न साधा रणः कश्चिदस्तीति। वर्णनामानेकविध कामादि । यस्योदयासाधारण 5 च्छरीरेषु कृष्णादिपञ्चविधवर्णनिष्पत्तिर्भवति तद् वर्णनाम कृष्ण-नील-लोगन्धनिरासः हित-पीत-शुक्लभेदम् । सर्वाणि चैतानि स्पर्शनामादीनि वर्णनामान्तानि शरीरवर्तिषु पुद्गलेषु विपच्यन्त इति ॥ आनुपूर्वीनामस्वरूपनिरूपणायाह-- भा०—गतावुत्पत्तुकामस्यान्तर्गतौ वर्तमानस्य तदभिमुखमानुपूर्ध्या तत्मापणसमर्थमानुपूर्वीनामेति ॥ ___टी०-गतावुत्पत्तुकामस्येत्यादि । गम्यतेऽसाविति गतिरिकाद्युत्पत्तिस्थानम् । तच्च गतिनामकर्मोदयादवाप्यते । तस्यां गतावुत्पत्तुमिच्छतः कर्मसामर्थ्यादात्मनः । अन्तर्गतो वर्तमानस्येति । मनुष्यः 'तिर्यग्यो निवाच्यं यावदुत्पत्तिस्थानं न प्राप्नोति तावदन्तर्गतिः तत्र 'क्तमानस्य कस्यचिजन्मवतश्चानुपूर्वीनामकर्मोदयो भवति । आनुपूर्वी च क्षेत्रसनिवेशक्रमः । "अनुश्रेणि गतिर्जीवानां पुद्गलानां च" (अ०२ सू०२७) इति वचनात् । तत्र यत्कर्मोदयादतिशयेन तद्गमनानुगुण्यं स्यात् तदप्यानुपूर्वीशब्दवाच्यं भवति । तच्चात्मनो गत्यन्तरं गच्छत उपग्रहे वर्तते ऋषभस्येव पयः । सा चान्तगतिद्विविधा-ऋज्वी वक्रा च । तत्र यदा ऋज्या गच्छति समयप्रमाणया तदा पूर्वकर्मैवायुरनुभवन्नानुपूर्वीनामकर्मणैवोत्पत्तिस्थान प्राप्तः पुरस्कृतमायुरासादयति । वक्रगत्या पुनः प्रवृत्तः कूर्परलाङ्गलगोमूत्रिकालक्षणया द्वित्रिचतु:समयमानया वक्रारम्भकाले पुरस्कृतमायुरादते । तदेव चानुपूर्वीनामाप्युदेति । ननु च यथैव गतावृज्व्यां विना आनुपूर्वीनामकर्मणोत्पत्तिस्थानमियति तद्वद् वक्रगत्यामपि कस्मान्नेति ? उच्यते-ऋज्व्यां पूर्वकायुयोपारेणैव गच्छति, यत्र तत्पूर्वकर्मायुः क्षीणं तत्र तस्योदय इत्य १ 'जातिांच्यस्तुर्यावदु' इति च-पाठः। २ ‘देत्यतिशयेन' इति ग-च-पाठः। ३. ऋजुः वक्रा ' इति - पाठः । ४ 'रन्तंभवमानु' इति ङ-पाठः । ५ ' क्रमेणैवो' इति छ पाठः। . . ... Page #258 -------------------------------------------------------------------------- ________________ १५६ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ८ ध्वयष्टिस्थानीयस्यानुपूर्वीनामकर्मणः । तदभिमुखमानुपूर्वीत्यादि । तदित्यनेनाविवक्षितगतिरभिसम्बध्यते । यस्यां मृत उत्पत्स्यते तस्या अभिमुखमनुकूलमानुपूर्व्या प्रतिविशिष्टदेशक्रमेण तत्प्रापणसमर्थमिति वक्ष्यति, तदभिमुखमित्यनेनाभिमुख्यमानं प्रतिपादितं, भूयस्तत्पापणसमर्थमित्यनेनानुपूर्वानामकर्मणः कार्यमादर्शयति, तदुदितं तद्गतिप्रापणे समर्थप्रत्यलम् । आनुपूर्वीनामकर्माग्रेसरं नरकगत्यानुपूर्वीनामादि चतुर्विधं भवति । मतान्तरप्रदर्शनायाह— आनुपूर्वाव्या- भा०—निर्माणनिर्मितानां शरीराङ्गोपाङ्गानां 'विनिवेशक्रमख्यायां मतान्तरम् नियामकमानुपूर्वीनामेत्यपरे ॥ टी-निर्माणेत्यादि । निर्माणनामकर्म व्याख्यातं प्राक-जातिलिङ्गाकृतिव्यवस्थानियामकं निर्माणनामेति, निर्माणकर्मणा निर्मापितानां घटितानामवयवानामङ्गानां बाहूदरादीनां उपाङ्गानां चाङ्गुलिकर्णनासिकादीनां विनिवेशक्रमनियामकं-रचनानिवेशः तस्य क्रमा-परिपाटी उभयपार्श्वतो बाहू कटेरधो जानुनोचोपर्युपर्यन्यत्रापि वाच्यः क्रमस्तनियामकं-नियमकारि । अनेनाङ्गेनोपाङ्गेन चात्रैव स्थाने विनिवेष्टव्यमित्येवमानुपूर्वीनामापरे प्रवचनप्रवृद्धाः कथयन्तीति । • अगुरुलघुप्रकृतिनिर्धारणायाह भा०-अगुरुलघुपरिणामनियामकमगुरुलघुनाम ॥ टी.-अगुरुलध्वित्यादि । परिणामत्रयस्यात्र निषेधो विवक्षितो गुरुत्वलघुत्वगुरुलघुत्वाख्यस्य । यस्य कर्मण उदयात् सर्वजीवानामिह कुब्जादीनामात्मीयशरीराणि न गुरूणि न लघूनि स्वतः, किंतर्हि ? अगुरुलघुपरिणाममेवावरुन्धन्ति तत् कर्मागुरुलघुशब्देनोच्यते । सर्वद्रव्याण्येव च परिणमन्ते स्थित्यादिनाऽनेकेन स्वभावेनेति जैनः सिद्धान्तः। तत्रागुरुलध्वाख्यो यः परिणामः तस्य नियामकतमेतत् तत्रोद्भतशक्तिकमभिधत्त इत्यगुरुलघुनाम । सर्वशरीराणि च निश्चयनयवृत्त्या न गुरुकादिव्यपदेशभाञ्जि । व्यवहारनयात् त्वन्योन्यापेक्षया त्रैविध्यमनुरुध्यन्ते । यथोक्तम् “ 'निच्छयओ सव्वगुरुं सव्वलहुं वा न विजए दव्वं । ववहारओ उ जुज्जइ बायरखंधेसु नन्नेसु ॥१॥" -बृहत्कल्पे १.विनिवेशननियामकक्रमानुपूर्वी' इति ग-पाठः। २ 'नुपूर्व्यादि' इति उ-पाठः। ३ 'गतिलिङ्गा' इति ड-पाठः। ४ 'किन्तु' इति ङ-पाठः। ५'कं निधते' इति ग-च-पाठः । ६ छाया निश्चयतः सर्वं गुरु सर्वं लघु वा न विद्यते द्रव्यम् । व्यवहारस्तु युज्यते बादरस्कन्धेषु नान्येषु ॥ ७ श्लोकार्थमिदं तु दृश्यते विशेषावश्यके (गा० ६६० ) अपि । Page #259 -------------------------------------------------------------------------- ________________ सूत्र'१२] स्कोपज्ञभाष्य-टीकालङ्कृतम् १५७ उपघातनामस्वरूपाख्यानायाहभा०-शरीराङ्गोपाङ्गोपघातकमुपघातनाम । टी-शरीराङ्गोपाङ्गोपघातकमिति । शरीराङ्गानामुपाङ्गानां च यथोक्तानां यस्य कर्मण उदयात् परेनेकधोपघातः क्रियते तदुपघातनाम । मतान्तरं वाशब्देन प्रतिपादयति भा०-स्वपराक्रमविजयाद्युपघातजनकं वा॥ टी०-केचिदेवमुपघातजनकं वा केचिदुपघातनाम व्याचक्षते सूरयः पराक्रमःप्राणो वीर्य, स्वो-निजः पराक्रमः स्वपराक्रमः तस्योपघातं जनयति, समर्थवपुषोऽपि निर्वीर्यतामापादयति स्वविजयं चोपहन्ति । विजितेऽप्यन्यस्मिन् नैव विजित इति व्यपदेशहेतुतां प्रतिपद्यत इति । आदिग्रहणादन्यदपि यदुद्भूतं कर्म तत् तस्योदयेनोपहन्यत इति । पराघातस्वरूपं निरूपयति-- भा०-परत्रासप्रतिघातादिजनक पराघातनाम ॥ टी-परत्रासेत्यादि । यस्य कर्मण उदयात् कश्चिद् दर्शनमात्रेणैवोजस्वी वाक्सौष्ठवेनान्यां सभामप्यभिगतः सभ्यानामपि त्रासमापादयति परप्रतिभाप्रतिघातं वा करोति तत् पराघातनाम । आदिग्रहणात् संक्षोभदृष्टिगतिस्तम्भनपरिग्रहः ॥ आतपनामनिरूपणायाहभा०-आतपसामर्थ्यजनकमातपनाम ॥ टी-आतपसामर्थ्यजनकमिति । आतपतीत्यातपः । कर्तर्यच् । आतप्यते वाऽनेनेति आतपः । पुंसि संज्ञायां घः। तस्यातपस्य सामर्थ्य-शक्तिरतिशयो येन कर्मणोदितेन जेन्यते तदातपनाम । आङो मर्यादावचनत्वात् सहस्रांशुमण्डलपृथिवीकायपरिणाम एव तद् विपच्यते, नान्यत्रेति ॥ उद्दयोतनामस्वरूपप्रतिपादनायाहभा०-प्रकाशसामर्थ्यजनकमुद्दयोतनाम ॥ टी-प्रकाशसामर्थ्यजनकमुद्दयोतनामेति । उद्दयोतनमुद्दयोतः-प्रकाशोऽनुष्णः खद्योतकादिप्रभावः । सप्तार्चिःसवितृमण्डलासम्भवि, यस्मादग्नेरुष्णः स्पर्शो लोहितं रूपम् , अतः प्रकाशस्य सामर्थ्यम्-अतिशयं जनयति यत् तदुद्दयोतनाम । उच्छ्वासनामस्वरूपमाचष्टेभा०-प्राणापानपुद्गलग्रहणसामर्थ्यजनकमुच्छासनाम ॥ १. उत्पत्तेरनेकधा ' इति ङ-पाठः । २ 'प्राणीवीर्याख्यो' इति इ-पाठः । ३ 'कर्तव्यं च ' इति -पाठः । ४ 'हन्येत ' इति अ-पाठः। , Page #260 -------------------------------------------------------------------------- ________________ १५८ तत्वार्थाधिगमसूत्रम् .. [ अध्यायः ८ टी-प्राणापानेत्यादि । ऊर्ध्वगामी समीरणः प्राणः । अधोगतिरपानः । तौ च मृतौ पुद्गलात्मकावित्यत आह-पुद्गलग्रहणसामर्थ्यजनकमिति । प्राणापानावनन्तप्रदेशस्कन्धपुद्गलपरिणामजन्यौ तद्योग्यपुद्गलानां ग्रहणम्-आदानं तस्य सामर्थ्यम्-अतिशयं जनयति यत् तदुच्छ्वासनाम, यस्योदयादुच्छ्वासनिश्वासौ भवतः। विहायोगतिस्वरूपप्रतिपादनायाहभा०-लब्धिशिक्षद्धिप्रत्ययस्याकाशगमनस्य जनक विहायोगतिनाम ॥ टी०-लब्धिशिक्षझैत्यादि । विहाय:-आकाशः तत्र गतिर्विहायोगतिः। सा द्विधा-शुभा च अशुभा च । तत्र प्रशस्ता हंस-गज-वृषादीनाम् । अप्रशस्ता तूष्ट्र-टौल-शृगालादीनाम् । तत्र लब्धिवादीनां देवत्वोत्पत्यविनाभाविनी । शिक्षया ऋद्धिः शिक्षर्द्धिः तपस्विनां प्रवचनमधीयानानां विद्याद्यावर्तनप्रभावाद् वाऽऽकाशगमनस्य लब्धिशिक्षचिहेतोर्जनक विहायोगतिनामति॥ प्रत्येकशरीरनामनिर्धारणार्थमाहभा०-पृथक्शरीरनिर्वतक प्रत्येकशरीरनाम ॥ टी-पृथक्शरीरनिर्वर्तकमित्यादि । यस्य कर्मण उदयादेकैको जीवः प्रति प्रत्येकैकं शरीरं निवर्तयति तत् प्रत्येकनामैकद्वित्रिचतुःपञ्चेन्द्रियविषयम् । यथा प्रत्येकवनस्पतिजीवो मूल-स्कन्ध-शाखा-प्रशाखा-त्वक-पत्र-पुष्प-फलादिषु पृथक् शरीरं निर्वतयति तथा द्वीन्द्रियादयोऽपीति । साधारणशरीरनामाद्या बादरनामपर्यवसाना एकादश प्रकृतीः क्रमेण व्याचष्टे भा०–अनेकजीवसाधारणशरीरनिवर्तकं साधारणशरीरनाम । त्रसभावनिर्वतकं त्रसनाम । टी०-अनेकजीवेत्यादि । अनेकशब्देनानन्तसङ्ख्याग्रहणम् । अनन्तानां जीवानामेकं शरीरं साधारणं किसलयनिगोदवज्रप्रभृति यथैकजीवस्य परिभोगस्तथाऽनेकस्यापि । तदमिन सद् यस्य कर्मण उदयान्निवर्तते तत् साधारणशरीरनाम । तथा त्रसेत्यादि । त्रस्यन्तीति त्रसा-द्वित्रिचतुःपञ्चेन्द्रियलक्षणाःप्राणिनः, यस्मात् तस्य कर्मण उदयात् तेषु परिस्पन्दोञ्जसा लक्ष्यते, स तादृशो गमनादिक्रियाविशेषो यस्य कर्मण उदयाद् भवति तत् प्रसस्वनिर्वतकं त्रसनाम, तदुदये एव गत्यादिक्रिया भवतीति सोऽवधार्यते । गमनं तु तदुदयात् स्वभावाच । तदुदयाद् द्वीन्द्रियादीनां स्वभावात् परमाणु-तेजो-वारवादीनामिति । कमलिनीखण्डादेर्देशान्तर एव गमनश्रवणाद् व्यभिचार इति चेन अधिष्ठातृव्यन्तरानुभावानुग्रहादिति । १मधीतानां ' इति उ-पाठः । २ 'विषयाणां' इति उ-पाठः। ३ 'भस्तद्यस्य'. इति उ-पाठः ।। रणनाम' इति ग-पाठः । ५ ' नावधार्यते' इति च-पाठः । Page #261 -------------------------------------------------------------------------- ________________ सूत्र १२ .स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-स्थावरभावनिवर्तक स्थावरनाम | स्थावरमावेत्यादि । स्थावरनाम स्थानशीलं स्थावरं तद्भावः स्थावरत्वं निवर्तयति यत् पृथिव्यम्बुवनस्पत्यादिलक्षणं तत् स्थावरनामकर्म । स्थानशीलत्वं तु स्थावरनामकर्मोदयादेव पृथिव्यम्बुवनस्पतीनाम् । परमार्थतस्तु तत्र स्थावरनामकर्मोदयात् स्थावरत्वं, परि. स्पन्दो भवतु मा वाऽभूत् । एवं च तेजोवाय्वोरपि स्थावरत्वसिद्धिः कर्मोदयादेवेति ।। भा०-सौभाग्यनिर्वर्तकं सुभगनाम । टी०-सौभाग्येत्यादि । कमनीयः सुभगो-मनसः प्रियस्तद्भावः सौभाग्यं तस्य निर्वतकं-जनकं सुभगनाम ।। भा०-दौर्भाग्यनिर्वतकं दुर्भगनाम । टी०-दौर्भाग्येत्यादि । सौभाग्यविपरीतलक्षणं दुर्भगनाम । अनिष्टो मनसो योऽप्रियस्तद्भावो दौर्भाग्यम् । यस्य कर्मण उदयादिति ॥ भा०-सौस्वर्यनिर्वर्तकं सुस्वरनाम । दौःस्वयंनिर्वर्तकं दुःस्वरनाम । टी-सौस्वर्येति । येन शब्देनोचरितेनाकर्णितेन च भूयसी प्रीतिरुत्पद्यते तत् सुस्वरनाम । तद्विपरीतं दुःस्वरनाम । यत् तु श्रूयमाणमसुखमावहति तद् दुःस्वरनामेति॥ भा०-शुभभावशोभामाङ्गल्पनिर्वर्तकं शुभनाम । तद्विपरीतनिर्वर्तक अशुभनाम । टी-शुभेति । शुभो भावः पूजित उत्तमाङ्गादिस्तजनितः शोभा पूजापुरस्कारः शिरसा पादादिनाऽस्पर्शन माङ्गल्यमिति पवित्रं तन्निवतेक शुभनाम । तद्विपरीतनिर्वतकमशुभनाम । शरीरावयवानामेव हि शुभाशुभता ग्राह्या । यथा पादेन स्पृष्टः क्रुध्यतीति ।। भा०-सूक्ष्मशरीरनिर्वतकं सूक्ष्मनाम । बादरशरीरनिर्वर्तकं बादरनाम ।। टी-सूक्ष्मेति । सूक्ष्म-लक्ष्णं अदृश्यं नियतमेव यस्य कर्मण उदयाद् भवति शरीरं पृथिव्यादीनां केषाश्चिदेव तत् सूक्ष्मशरीरनाम । बादरशरीरनिवर्तकं बादरनाम । बादरं स्थल केयाश्चिद् विद्यावतां जीवानामिव यस्य कर्मण उदयात् स्थूलशरीरता मवति तद बादरनामेति, न तु चक्षुह्यतां प्रतीत्यापेक्ष्य सूक्ष्मवादरमिति ॥' पर्याप्तस्थिरादेययशसां सप्रतिपक्षाणां स्वरूपनिरूपणाय प्रक्रम्यते भा०- पर्याप्तिः पञ्चविधा । तद्यथा-आहारपर्याप्तिः, शरीरपर्याप्तिा, इन्द्रियपर्यातिः, प्राणापानपर्याप्तिः, भाषापासिरिति । पर्याप्तिः क्रियापरिसमाप्तिः आत्मनः। १'मनसोऽप्रिय' इति च-पाठः । २ 'भूयसा.' इति च-पाठः। ३ रतेति' इति च-पाठः । Page #262 -------------------------------------------------------------------------- ________________ १६० तत्त्वार्थाधिगमसूत्रम् (अध्यायः ८ टी-पर्याप्तिः पञ्चविधेत्यादि । पर्याप्तिः पुद्गलरूपात्मनः कर्तुः करणविशेषः । येन करणविशेषेणाहारादिग्रहणसामर्थ्यमात्मनो निष्पद्यते तच्च करणं यैः पुद्गलौनिर्वय॑ते ते पुद्गला आत्मनाऽऽत्तास्तथाविधपरिणतिभाजः पर्याप्तिशब्देनोच्यन्ते । सामान्येनोद्दिष्टां पर्याप्ति नामग्राहं विशेषेण निर्दिदिक्षन्नाह-तद्यथेत्यादि । आहारग्रहणसमर्थकरणपरिनिष्पत्तिराहारपर्याप्तिः । शरीरकरणनिष्पत्तिः शरीरपर्याप्तिः । इन्द्रियकरणनिष्पत्तिरिन्द्रियपर्याप्तिः । प्राणापानौ-उच्छ्वासनिःश्वासौ तद्योग्यकरणनिष्पत्तिः प्राणापानपर्याप्तिः । भाषायोग्यपुद्गलग्रहणविसर्गसमर्थकरणनिष्पत्तिर्भाषापर्याप्तिः । यथोक्तम् "आंहारसरीरेंदिय ऊसासवओमणोऽहिनिवित्ती । होइ जओ दलियाओ करणं एसा.उ पज्जत्ती ॥" इतिशब्द इयत्ताप्रतिपादनार्थः ॥ ननु च पद पर्याप्तयः पारमर्षवचनप्रसिद्धाः कथं पञ्चसंख्याका इति ? उच्यतेइन्द्रियपर्याप्तिग्रहणादिह मनःपर्याप्तेरपि ग्रहणमवसेयम् । अतः पञ्चैवेति निश्चयः ॥ ननु च शास्त्रकारेणानिन्द्रियमुक्तं मनः, कथमिन्द्रियग्रहणाद् ग्रपर्याप्तिसङ्ख्या- हीष्यते तदिति ? उच्यते-यथा शब्दादिविषयग्राहीणि साक्षाच्चक्षुरादीनि परामर्शः न तथा मनः, सुखादीनां पुनः साक्षाग्राहकं मनः, न सम्पूर्णमिन्द्रियमित्यनिन्द्रियमुक्तम् । इन्द्रलिङ्गत्वात् तु भवत्येवेन्द्रियमिति ॥ तथा केचिदाचार्याः पृथग्मन:पर्याप्तिग्रहणमधीयत इत्युपरिष्टादभिधास्यते । यच्चावधारणं पञ्चैवेति तद् बाह्यकरणापेक्षया । मनः पुनरन्तःकरणमतः पृथक् पठन्तीति न कश्चिद् दोषः । उभयथाऽपि मनःपर्याप्तिसम्भव इति । पर्याप्तिः परिनिष्पत्तिर्विवक्षितक्रियापरिसमाप्तिरात्मनस्तैजसकार्मणशेरीरभाज एव. औदारिकादिशरीरप्रेक्षायां प्रथमत एवोत्पत्तावेताश्चिन्त्यन्ते, जन्मान्तरग्रहणकाल इत्यर्थः । युगपच्चारब्धाः षडपि क्रमेण निष्पद्यन्ते, न समकम्, उत्तरोत्तरपर्याप्तीनां बहुतरकालत्वात् । क्रमशायम्-आहार-शरीरे-न्द्रिय-प्राणापान-वचन-मनोलक्षणः । तत्राहारपर्याप्तिस्वरूपनिरूपणायाह भा०-शरीरेन्द्रियवामनःप्राणापानयोग्यदलिकद्रव्याहरणक्रियापरिसमाप्तिः आहारपर्याप्तिः । गृहीतस्य शरीरतया संस्थापनक्रियापरिसमाप्तिः शरीरपर्याप्तिः। संस्थापनं रचना घटनमित्यर्थः। १. निर्दिदृक्ष ' इति च-पाठः । २ 'करणपरिनिष्पति' इति च-पाठः । ३ छाया आहारशरीरेन्द्रियोच्छासनिःश्वासमनोऽभिनिवृत्तिः। भवति यस्मात् दलिकात् करण एषा तु पर्याप्तिः ॥ ४ 'शरीर एव' इति ङ-पाठः । . Page #263 -------------------------------------------------------------------------- ________________ १६१ सूत्रं १२] स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-शरीरेत्यादि । शरीरस्येन्द्रियाणां वाचो मनसः प्राणापानयोश्चागमप्रसिद्धवर्गणाक्रमेण यानि योग्यानि दलिकद्रव्याणि तेपामाहरणक्रिया ग्रहणम्-आदानं तस्याः परिसमाप्तिराहारपयोप्तिः करण विशेषः । अत्र च मनोग्रहणात् परिस्फुटमिन्द्रियग्रहणे न मनसोऽप्युपादानमिति । सामान्येन गृहीतस्य योग्यदलसवातस्थ शरीराङ्गोपाङ्गतया संस्थापनक्रिया-विरचनक्रिया तस्याः पर्याप्तिः शरीरपर्याप्तिः । संस्थापनशब्दार्थप्रकाशनं पर्यायशब्दैरावेदयते-संस्थापनं रचना घटनमित्यर्थः । शरीरवर्गणायोग्यपुद्गलानां प्रतिनियतावयवेनेत्यर्थः। भा०-त्वगादीन्द्रियनिर्वर्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः । . टी-त्वगिति स्पर्शनेन्द्रियं तदादीन्द्रियं स्पर्शन-रसन-प्राण-चक्षुः-श्रोत्र-मनोलक्षणम् । तंत्र च रूपनिर्वर्तनक्रियापरिसमाप्तिरिन्द्रियपयोप्तिः ॥ ___ भा०—प्राणापानक्रियायोग्यद्रव्यग्रहणनिसर्गशक्तिनिर्वर्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः ॥ टी-प्राणेति । प्राणापानावुच्छ्वासनिश्वासक्रियालक्षणौ तयोर्वर्गणाक्रमेण योग्यद्रव्यग्रहणशक्तिः-सामर्थ्य तन्निर्वर्तनक्रियापरिसमातिः प्राणापानपर्याप्तिः॥ . . भा०-भाषायोग्यद्रव्यग्रहणनिसर्गशक्तिनिवर्तनक्रियापरिसमाप्तिर्भाषापयाप्तिः। टी०-अत्रापि वर्गणाक्रमेणैव भाषायोग्यद्रव्याणां ग्रहणनिसर्गौ तद्विषया शक्तिः-सामर्थ्य तन्निवर्तनक्रियापरिसमाप्तिर्भाषापर्याप्तिरिति ॥ भा०--मनस्त्वयोग्यद्रव्यग्रहणनिसर्गशक्तिनिर्वर्तनक्रियापरिसमाप्तिर्मन:पयाप्तिरित्येके। टी-मनस्त्वयोग्यानि मनोवर्गणायोग्यानि मनःपरिणामप्रत्यलानि यानि द्रव्याणि तेषां ग्रहणनिसर्गसामर्थ्यस्य निर्वर्तनक्रियापरिसमाप्तिर्मन:पर्यातिरिति । एके वाचार्या भेदेन मनःपर्याप्तिमुपाददते । इन्द्रियपर्याप्ति नोइन्द्रियपर्याप्तिग्रहणेन गृह्णन्ते । इन्द्रियपर्याप्ति व्यतिरेकेण पठन्तीत्यर्थः । न पुनमनःपर्याप्ति केचिदिच्छन्ति केचिनेति ॥ भा०---आसां युगपदारब्धानामपि क्रमेण समासिरुत्तरोत्तरसूक्ष्मतरत्वात सूत्रदादिकर्तनघटनवत् । यथासङ्ख्यं च निदर्शनानि टी०-आसामित्यादिना षडपि पर्याप्तयः समकमारब्धाःक्रमेण परिसमाप्तिमासादयन्तीति दर्शयति । किं पुनः कारणं वैषम्येग परिनिष्ठायाऽऽसामित्याह-उत्तरोत्तरसूक्ष्म १ स्वरूप ' इति च-पाठः । २ ' मनश्च' इति ङ-पाठः । ३ र्गस्य पर्याप्तस्य' इति ङ-पाठः । ४ 'र्याप्तिरनिन्द्रिय' इति ङ-पाठः । २१ Page #264 -------------------------------------------------------------------------- ________________ १६२ तत्वार्थाधिगमसूत्रम् । अध्यायः ८ तरत्वादिति । आहारपर्याप्तेः शरीरपर्याप्तिः सूक्ष्मतरा बहुतरसूक्ष्मद्रव्यनिचयघटिता । ततोऽपीन्द्रियपर्याप्तिः सूक्ष्मतरा । तस्या अपि प्राणापानपर्याप्तिः। ततोऽपि वाक्पर्याप्तिः। ततश्च मनःपर्याप्तिः सुसूक्ष्मेति । तच्चोत्तरोत्तरसूक्ष्मत्वं दृष्टान्तेन भावयति-सूत्रदार्वादिकर्तनघटनवदिति । स्थूलसूत्रकर्तिका सूक्ष्मसूत्रकर्तिका च ते कर्तनं युगपदारभेते । तत्र स्थूलसूत्रकर्तिका चिराय क्रुक्कुटकं पूरयति । इतरा त्वाशु परिसमापयति । दारुघटनेऽप्येष एव क्रमः । स्तम्भादीनां स्थूलरूपनिर्वर्तनं समचतुरस्रादि स्वल्पेन कालेन क्रियते, स एव स्तम्भः कुहिमपत्रच्छेद्यपुत्रिकासङ्घाटकयुक्तश्चिरेण निष्पाद्यते तुल्यकालेऽपि प्रारम्भे । आदिशब्दाचित्र-पुस्तलेप्यकादिपरिग्रहः । यथासङ्ख्यं च निदर्शनानीति ॥ अनेन षण्णामपि पर्याप्तीनां क्रमेण षभिरेव दृष्टान्तैः स्वरूपमुपक्रमते । अतो दृष्टान्तस्वरूपप्रतिपादनायाह भा०-गृहदलिकग्रहणस्तम्भस्थूणाद्वारप्रवेशनिर्गमस्थानशयनादिक्रियानिवर्तनानीति। पर्याप्तिनिवर्तकं पर्याप्तिनाम, अपर्याप्तिनिवर्तकमपर्याप्तिनाम, (अप. सिनाम) तत्परिणामयोग्यदलिकद्रव्यमात्मनोपात्तमित्यर्थः ॥ टी०-गृहदलिकग्रहणेत्यादि । तत्र गृहदलिकग्रहणेनाहारपर्याप्तिं साधयति । गृहं कर्तव्यमिति सामान्येन दलिकमादत्ते शाकादिकाष्ठम् । ततः सामान्योपात्ते दलिकेऽत्र स्तम्भः स्थूणा वा भविष्यतीति निरूप्यते । एवमनेकपुद्गलग्रहणे सत्यत्रामी शरीरवर्गणायोग्याः पुद्गलाः शरीरनिष्पादनक्षमा इति शरीरपर्याप्तिः । भित्याधुच्छ्रायरूपगृहालोचनायामपि सत्यां कतिद्वारमिदं प्रामुखमुदङ्मुखं वा प्रवेशनिर्गमनार्थमालोच्यते, तथेन्द्रियपर्याप्ति. रप्यात्मन उपयोगवृत्त्या प्रवेशनिर्गमनद्वारस्थानीयेति । एवं प्राणापानभाषापर्याप्ती अपि एतेनै व निदर्शनेन साध्ये । दार्शन्तिकभेदात् तु दृष्टान्तभेदः। ततः सद्वारकेऽपि निष्पन्ने समनि अत्रासनमत्र शयनीयमत्र भुजिभूरिति स्थानशयनादिक्रियानिवर्तनमालोचयन्ति गेहिनः, तद्वन्मनःपर्याप्तिरपि हिताहितप्राप्तिपरिहारापेक्षालक्षणेति । एवमेताः षट् पर्याप्तीर्यन्निवर्तयति तत कम पर्याप्तिनाम, आपाकप्रक्षिप्तनिवृत्तघटवत् । अपयोप्तिनाम तु अनिष्पन्नध्वंस्यनिष्पन्नघटवदिति । एतदुक्तं भवति-यस्योदये पर्याप्तयो नासादयन्ति परिपूरिमतामपर्याप्त एव म्रियते, कदाचिद् वा विनापि भवति यथा सम्मृच्छेनजमनुष्यादिरिति ॥ भा०-स्थिरत्वनिर्वतकं स्थिरनाम । 'विपरीतमस्थिरनाम ॥ टी०-स्थिरत्वनिवर्तकं स्थिरनाम । यस्योदयाच्छरीरावयवानां स्थिरता भवति शिरोऽस्थिदन्तादीनां तत् स्थिरनाम । अस्थिरनामापि शरीरावयवानामेव । यदुदयादस्थिरता १ ‘सूत्रा-' इति ङ-पाठः । २ धनुश्चिनान्तर्गतो घ-पाठः । ३ ‘स्थापयतीति' इति ङ-पाठः । ४ 'हारोपेक्षा' इति च-पाठः । ५ 'घृतघटवत् ' इति ङ-पाठः । ६ ‘तदेतद्विपरीत०' इति ग-पाठः । ७ 'शिरोमुखदन्ता' इति ग-पाठः। Page #265 -------------------------------------------------------------------------- ________________ सूत्रं १३] स्वोपज्ञभाष्य टीकालङ्कृतम् १६३ चलता मृदुता भवति कर्णत्वगादीनां तदस्थिरनामेति । तदेतद्विपरीतमस्थिरनामेत्यनेन प्रतिपादितम् ॥ भा०-आदेयभावनिर्वर्तकं आदेयनाम । विपरीतमनादेयनाम ॥ टी०-गृहीतवाक्यत्वादादरोपजननहेतुतां प्रतिपद्यते उदयावलिकाप्रविष्टं सत् । एतदुक्तं भवति-यस्योदयेन नामकर्मोदयस्तेनोक्तं प्रमाणं क्रियते यत् किञ्चिदपि दर्शनसमनन्तरमेव चाभ्युत्थानादि लोकाः समाचरन्तीत्येवंविधविपाकमादेयनाम । विपरीतमनादेयनाम । युक्तियुक्तमपि वचनं यदुदयान प्रमाणयन्ति लोकाः, न चाभ्युत्थानाधर्हणाहस्यापि कुर्वन्ति तदनादेयनाम । अथवा आदेयता-श्रद्धेयता दर्शनादेव यस्य भवति स च शरीरगुणो यस्य विपाकाद् भवति तदादेयनाम । तेद्विपरीतमनादेयनामेति ॥ भा०—यशोनिर्वर्तकं यशोनाम, तद्विपरीतमयशोनाम । ___टी०-यशः-प्रख्यातिः कीर्तिः लोके गुणोत्कीर्तना प्रशंसना यदुदयात् तद् यशोनाम । तद्विपरीतं अयशोनाम । दोषविषया प्रख्यातिरयशोनामेति ॥ भा०-तीर्थकरत्वनिर्वतकं तीर्थकरनाम ॥ टी-तीर्थकरत्वेति । यस्य कर्मण उदयात् तीर्थ दर्शनज्ञानचरणलक्षणं प्रवर्तयति यतिगृहस्थधर्म च कथयति आक्षेपसंक्षेपसंवेगनिर्वेदद्वारेण भव्यजनसंसिद्धये सुरासुरमनुजपतिपूजितश्च भवति तत् तीर्थकरनामेति ॥ नामकर्मभेदीख्यानाय नामशब्दनिर्वचनमाचष्टे शब्दार्थप्रतीतये भा०--तांस्तान भावान् नामयतीति नाम । एवं सोत्तरभेदो नामकर्मभेदोऽ. नेकविधः प्रत्येतव्यः ॥ १२ ॥ टी-तांस्तानिति । तांस्तानाभिजात्यादीन् (भावान ) नामयति-अभिमुखीकरोति संसारिणः प्रापयतीति नामोच्यते । एवमित्यादिनोपसंहरति नामकर्मप्रकृतिवक्तव्यं, उक्तेन प्रकारेण सोत्तरभेद इति । गतिश्चतुर्धा जातिः पञ्चप्रकारेत्यादिरुत्तरप्रकृतिभेदः सह तेन नामकर्मभेदोऽनेकविधोऽवसेय इति ॥ १२ ॥ सम्प्रति प्रकृतिबन्धं गोत्रस्याख्यातुमुपक्रमते गोत्रप्रकृती सूत्रम्-उच्चैनीचैश्च ॥ ८-१३ ॥ भा०-उच्चैर्गोत्रं नीचैर्गोत्रं च (द्विभेदं गोत्रम्) । तत्रोचैर्गोत्रं देशजातिकुलस्थानमानसत्कारैश्वर्याद्युत्कर्षनिवर्तकम् । विपरीतं नीचैर्गोत्रं चण्डालमुष्टिकव्याधमत्स्यबन्धदास्यादिनिर्वर्तकम् ॥ १३ ॥ १ 'प्रमीक्रियते' इति च-पाठः । २' विपरीत.' इति ग-पाठः । ३ 'यशोभावनिर्व.' इति ग-पाठः । ४ धनुश्चिनान्तर्गतः पाठो घ-पुस्तके नास्ति । Page #266 -------------------------------------------------------------------------- ________________ १६४ तत्त्वार्थाधिगमसूत्रम् .. [ अध्यायः ८ टी०-यदुदयाज्जीवो गच्छत्युच्चैनींचैश्च जातीरुच्चावचास्तद्' गोत्रं द्विविधम्-उच्चै#चैश्चेति उच्चैगोत्रं नीचैर्गोत्रम् । चशब्दोऽवधारणार्थः । विभेदं द्विप्रकारमेवेति । तत्रोच्चैगोत्रमित्यादिना गोत्रकर्मणः कार्यमावेदयते । कार्यलिङ्गं हि कारणं तयोर्द्वयोः प्रकृत्योर्यदुच्चैर्गोत्रं तस्येदं कार्यमिति दर्शयति । आर्यदेशे मगधा-ऽङ्ग वङ्ग कलिङ्गादिके सम्भवः जातिः । पितुरन्धयो हरिवंशेक्ष्वाकुप्रभृतिः । कुलं मातुरन्वयः । सोऽप्येवंप्रकार एवोग्रभोजादिलक्षणः। स्थानमिति । प्रभोः समीपे प्रत्यासननिवेशित्वम् । मानः पूजा स्वहस्तेन ताम्बूलप्रदानादिः । सत्कारोऽभ्युत्थानासनाञ्जलिप्रग्रहादिः क्रियते तस्यासौ, उच्चैर्गोत्रादयः ऐश्वर्यभिभाश्वरथपदातिप्रभृतेः प्राभूत्यं उत्कर्षापकर्षभाक्त्वादनेकविधम् । एषां देशादिसम्भवानां निर्वर्तकमुच्चैर्गोत्रम् । विपरीतं नीचैर्गोत्रमिति । चण्डालाः प्रसिद्धा एव मातङ्गाः। चण्डालग्रहणं च प्रदर्शनं बहूनां वरुडकमुरुक्ककादीनाम् । मौष्टिकाः शौरिकादयः । व्याधा मृगयवो लुब्धकाः। मत्स्यबन्धाः प्राणातिपातहेतुभिरानायादिभिर्जीवन्ति ये। दासभावो दास्यं तन्निर्वतकं नीचैर्गोत्रमिति । आदिशब्दादवस्करशोधकादिपरिग्रह इति ॥ १३ ॥ अष्टमप्रकृतेर्बन्धस्वरूपनिरूपणायाह सूत्रम्-दानादीनाम् ॥ ८-१४ ॥ भा०--अन्तरायः पञ्चविधः। तद्यथा-दानस्यान्तरायः, लाभस्यान्तरायः, अन्तरायस्य प्रकृति- भोगस्यान्तरायः, उपभोगस्यान्तरायः, वीर्यस्यान्तराय इति पञ्चकत्वम् ॥१४॥ टी०-दानादीनाम् एतावत् सूत्रम् । तत्र दानादीनामिति षष्ठी प्रतिविशिष्टसम्बन्धापेक्षा । प्रस्तुतश्चान्तरायो मूलप्रकृतिवन्धमाह-अन्तरायः पञ्चविध इति । तद्यथेत्यनेन पञ्चविधतां दर्शयति-दानस्येत्यादि । दान-देयम् । सत्यपि द्रव्ये न ददाति तद्धि कर्मोदितं दीयमानस्य कर्मणो विघ्नम्-अन्तरायमन्तर्धानं करोतीति दानान्तरायः । द्रव्ये प्रतिग्राहके च सन्निहितेऽस्मै दत्तं महाफलमिति जोनानोऽपि दातव्यं न ददाति । एवं लाभभोगोपभोगवीर्यान्तरायेष्वपि योज्यम् । तथा कश्चिद् वदान्यः सर्वदा दानाद्रेकरः समस्तार्थिभ्यो यथाप्रार्थनं स्वशत्या निविशेषमूर्जितचेता यस्म याचतेऽपि नो विसृजति प्रदेयमल्पमपि तस्य लाभान्तरायकमांदयः । तथा सकृदुपभुज्य यत् त्यज्यते पुनरुपभोगाक्षम माल्य-चन्दनाऽगुरुप्रभृति, तच्च सम्भवादपि यस्य कर्मण उदयाद् यो न भुङ्क्ते तस्य भोगान्तरायकर्मोदयः। १ 'मुरुक्तकादीनाम्' इति च-पाठः। २ 'अन्तरायः' इत्यधिको ग-पाठः । ३ ' मूलप्रकृतिबन्धितना(१)भिसम्बन्ध' इति च-पाठः। ४ ‘जानन्नपि ' इति च-पाठः । ५ ' मूर्च्छित ' इति ङ-पाठः । Page #267 -------------------------------------------------------------------------- ________________ सूत्रं १५ ] स्कोपज्ञभाष्य-टीकालङ्कृतम् १६५ स्त्री-वस्त्र-शयना - Ssसन - भाजनादिरूपो भोगः । पुनः पुनरुपभुज्यते हि सः । पौनःपुन्यं चोपशब्दार्थः । स सम्भवन्नपि यस्य कर्मण उदयान परिभुज्यते तत् कर्म उपभोगान्तरायाख्यम् । वीर्यमुत्साहः चेष्टा शक्तिरिति पर्याशः । तत्र कस्यचित् कल्पस्याप्युपचितवपुषोऽपियूनोsपप्राणता यस्य कर्मण उदद्यात् स वीर्यान्तराय इति । उक्तलक्षणस्य वीर्यान्तरायस्य सामस्त्येनोदयः पृथिव्यप्तेजोवायुवनस्पतिषु क्षयोपशमजनिततारतम्यात् । द्वीन्द्रियादेस्तु वृद्धिं वीर्यस्य यावद्धि चरमसंयच्छास्थ इति प्रकर्षापकर्षविशेषोपलब्धेः । उत्पन्न केवले तु भगवत सर्ववीर्यान्तरायक्षयः । तत्र तु निरतिशयं वीर्यमिति । अत्र चाष्टानामपि कर्मणामुत्तरप्रकृतीनां विंशत्युत्तरं प्रकृतिशतं भवति -बन्धं प्रतीत्य एतावत्यः प्रकृतयो बध्यन्ते, सम्यक्त्वसम्यग्मिथ्यात्वयोर्वन्ध नास्ति । मिथ्यादर्शनपुद्गलानामेव तथा परिणामातु, ताभ्यां सह द्वाविंशत्युत्तरं प्रकृतिशतम् । ताचेमा ः— ज्ञानावरणं पञ्चभेदम् अन्तरायं च दर्शनावरणं नवधा, वेद्यं द्विधा गोत्रं च, मोहोऽष्टाविंशतिभेदः, आयुश्चतुर्धा, नामकर्मणि गतिश्चतुर्विधा आनुपूर्वी च, जातिनाम पञ्चविधं, शरीरनाम च, बन्धनसङ्घातनाम्नोः शरीरनामान्तर्गतत्वान्न प्रकृतिगणना, संस्थाननाम षोढा संहननं च अङ्गोपाङ्गं त्रिधा, विहायोगतिर्द्विधा, वर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोच्छ्रासातपोद्योतत्र सस्थावरवादरसूक्ष्मपर्याप्तापर्याप्तिप्रत्येकशरीर साधारणशरीरस्थिरास्थिरशुभाशुभसुभगादुर्भगसुस्वरदुः स्वरादेयानादेययशोनामायशोनाम निर्माणनामतीर्थकरना मान्येकभेदानि भवन्ति ॥ १४ ॥ इत्थं प्रकृतिबन्धनिरूपणमभिधाय स्थितिचन्धमभिधेयतयोपक्रममाण आह-भा०– उक्तः प्रकृतिबन्धः । स्थितिबन्धं वक्ष्यामः । aro० उक्तः प्रकृतिबन्धः । स्थितिबन्धं वक्ष्याम इति । प्रकृतिबन्धो यथावदभिहितः । सम्प्रति स्थितिबन्धमभिधास्याम इति प्रतिजानीते भाष्यकारः । तदभिधित्सया चेदमाह - सूत्रम् - आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥ ८-१५ ॥ ढी० - आदित इत्यादि सूत्रम् । आदावादितः औपसंख्यानिकस्तसिः । आद्यादिभ्यस्तसिर्वाच्यः । तिसृवचनमन्यमूलप्रकृतिव्युदासार्थम् । ततश्वान्यप्रकृत्य सम्प्रत्येयान्तरायवचनमन्तरस्थित्य विलङ्घनार्थम् । सामान्यस्थित्यर्थमित्यर्थः । चशब्देनान्तरायस्य समुच्चयः । सागरकोटीनां च कोट्यः । परेति प्रकृष्टा, मध्यमजघन्य स्थितिनिरासः । स्थितिवचनं प्रतिज्ञातोपसंहारार्थम् । आदितस्तिसृणामित्यादिभाष्येणानुमर्थ प्रतिपादयति १' समयस्थ ' इति च - पाठः । २ ' परिणतेः ' इति ङ-च-पाठः । सूत्रगतशब्दप्र योजनानि For.Private & Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ १६६ तत्त्वार्थाधिगमसूत्रम् .. [ अध्यायः ८ भा०-आदितस्तिमृणां कर्मप्रकृतीनां ज्ञानावरण-दर्शनावरण-वेद्यानाम् अन्तरायप्रकृतेश्च त्रिंशत् सागरोपमकोटीकोट्यः परा स्थितिः ॥ १५ ॥ टी०-ज्ञानदर्शनावरणवेद्यानामन्तरायकर्मणश्चैषा स्थितिः-अवस्थानं बन्धकाझानावरणीयादि- लात् प्रभृति यावदशेषं निर्जीर्णमित्येष स्थितिकालः । एवमासां चतसृणां प्रकृतीनामवाधा- मूलप्रकृतीनां उत्कृष्टः स्थितिबन्ध उक्तः। वर्षसहस्रत्रितयं चावाधा काला कालः । बाधाकालस्तु यत्प्रभृति ज्ञानावरणादिकर्म उदयावलिकाप्रविष्टं यावच्च निःशेषमुपक्षीणं तावद् भवति, तच्चोदयावलिकां प्रविशति बन्धकालादारभ्य त्रिषु वर्षसहस्रेष्वतीतेषु, स खल्ववाधाकालो यतस्तत् कर्म नानुभूयते तावन्तं कालमिति ॥ १५ ॥ अथ मोहनीयकर्मप्रकृतेः कियान स्थितिबन्ध इति तदभिधानायाह-- सूत्रम्-सप्ततिर्मोहनीयस्य ॥ ८-१६ ॥ भा०-मोहनीयस्य कर्मप्रकृतेः सप्ततिसागरोपमकोटीकोव्यः परा स्थितिः ॥ १६ ॥ टी-सप्ततिर्मोहनीयस्येति । सागरोपमकोटीकोव्य इत्यनुवर्तते। ताः सप्ततिसंख्ययो सम्बध्यन्ते । मोहनीयेत्यादिना एतदेव स्पष्टतरं विवृणोति, प्रतिपादितार्थ चैतद् भाष्यमिति । अस्यास्त्वबाधाकालः सप्त वर्षसहस्राणि । ततःपरं बाधाकालो यावदशेष क्षीणमिति ॥ १६ ॥ नामगोत्रमूलप्रकृत्योः स्थितिप्रतिपादनायाह सूत्रम्-नामगोत्रयोविंशतिः ॥ ८-१७ ॥ भा०-नामगोत्रप्रकृत्योविंशतिः सागरोपमकोटीकोट्यः परा स्थितिः॥१७॥ टी०-नामकर्मणो गोत्रकर्मणश्चविंशतिः सागरोपमकोटीकोट्यः परा स्थितिरिति । नामगोत्रेत्यादिना भाष्येण स्पष्टीकृत एषोऽर्थः। अस्याप्यबाधाकालो वर्षसहस्रद्वयमिति ॥ १७॥ आयुष्कोत्कृष्टस्थितिप्रतिपादनायाह सूत्रम्-त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य ॥ ८-१८॥ भा०-आयुष्कप्रकृतेस्त्रयस्त्रिंशत् सागरोपमाणि परा स्थितिः ॥ १८ ॥ टी०-त्रयस्त्रिंशदित्यादि । त्रयस्त्रिंशत् सागरोपमाणि पूर्वकोटित्रिभागाभ्यधिकानि। त्रयस्त्रिंशद्वचनात् कोटीकोव्य इति निवृत्तम् । पूर्वकोटित्रिभागश्वावाधाकालः । आयुष्कप्रकृतेरित्यादि भाष्यं सुज्ञानमेव ॥ १८ ॥ १ "एवमेतासां ' इति च-पाठः । २ . ०यकर्म० ' इति घ-पाठः । ३ 'याऽभिसम्ब० ' इति ग-पाठः । Page #269 -------------------------------------------------------------------------- ________________ सूत्रं १९ म्वोपज्ञभाष्य-टीकालङ्कृतम् १६७ मूलप्रकृतीनामुक्तः सामान्येन स्थितिबन्ध उत्कृष्टः। सम्प्रत्युत्तरप्रकृतीनां प्रत्येकमु त्कृष्टो जघन्यश्वोच्यते सूत्रक्रमाश्रयणेन । तत्रासद्वेद्यप्रकृतेस्त्रिंशत् सागरोसातासातयोः पर ॥ पमकोटीकोट्यः स्थितिः परा, जघन्या सागरोपमस्य सप्तभागास्त्रयः परापरी बन्धौ पल्योपमस्यासङ्ख्येयभागेन न्यूनाः, सद्वेद्यस्य पञ्चदश सागरोपमकोटी कोट्य उत्कृष्टा स्थितिः, पञ्चदशवर्षशतान्यबाधा, जघन्या द्वादशमुहूतों, अबाधाऽन्तर्मुहूर्तम् । अत्रैतत्सूत्रमाह सूत्रम्-अपरा द्धादशमुहूर्ता वेदनीयस्य ॥ ८-१९ ॥ भा०-वेदनीयप्रकृतेरपरा द्वादशमुहूर्ता स्थितिरिति ॥ १९ ॥ . टी०-वेदनीयप्रकृतरित्यादिभाष्यम् । अपरेत्युत्कृष्टापेक्षया जघन्यो " च्यते । अपरा जघन्येत्यर्थः । कथं मध्यमा नेति चेत् व्याख्याविशेषाददोषः। अधरेति वा सूत्रपाठः । अपरेति(?) स्पष्टमेव सूत्रमधीयते-जघन्या द्वादशमुहूर्तेति ॥ १९॥ सम्प्रति नामगोत्रयोरुत्तरप्रकृतीनां स्थितिरुच्यते । तत्र नामप्रकृतीनां तावत् मनुष्यगतिमनुष्यगत्यानुपूर्योरुत्कृष्टः स्थितिबन्धः पञ्चदश सागरोपमकोटीकोट्यः पञ्चदशवर्षशतान्यवाधा, नरकगतिः तिर्यग्गतिरेकेन्द्रिया जातिः पञ्चेन्द्रियजातिः औदारिक-वैक्रिय-तैजसकार्मणशरीराणि हुण्डसंस्थानं औदारिकाङ्गोपाङ्गं वैक्रियाङ्गोपाङ्गं च वज्रसंहननं वर्णगन्धरसस्पर्शनरकानुपूर्वीतिर्यगानुपूर्वीअगुरु लघूपघातपराघातोच्छासातपोद्योताप्रशस्तविहायोगवित्रस __ स्थावरवादरपर्याप्तप्रत्येकशरीरास्थिरासुभगदुर्भगदुःस्वरानादेयायशःकीनामकोत्तरप्रक- तिनिर्माणनाम्नामुत्कृष्टस्थितिबन्धो विंशतिः सागरोपमकोटीकोव्यः तीनामुत्कृष्टा स्थितिरबाधा च 'च वर्षसहस्रद्वयमबाधा। देवगतिर्देवगत्यानुपूर्वी समचतुरस्रसंस्थानं वज्रर्ष भनाराचसंहननं प्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वरादेययशाकीर्तीनां दश सागरोपमकोटीकोट्यः परा स्थितिः देश वर्षशतान्यबाधा । न्यग्रोधसंस्थानवज्रनाराचसंहननयोादशसागरोपमकोटीकोट्यः परा स्थितिः द्वादश वर्षशतान्यबाधा । साचिसंस्थाननाराचसंहननयोश्चतुर्दशसागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, चतुर्दश वर्षशतान्यवाधा । कुब्जसंस्थानार्धनाराचसंहननयोरुत्कृष्टा स्थितिः षोडश सागरोपमकोटीकोव्यः षोडश वर्षशतान्यबाधा । वामनसंस्थानकीलिकासंहननद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातीनां सूक्ष्मापयोतसाधारणनाम्नां चोत्कृष्टा स्थितिरष्टादश सागरोपमकोटीकोट्या, अष्टादश वर्षशतान्यबाधा, आहारकशरीर एतदङ्गोपाङ्गतीर्थकरनाम्नामुत्कृष्टा स्थितिः सागरोपमकोटीकोटेरन्तः अबाधा १ 'श्रयणात्' इति ग-पाठः । २ रुक्त' इति ङ-पाठः । ३ स्थितिबाधा' इति च-पाठः । ४ 'द्वादश' इति च-पाठः । Page #270 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् । [ अध्यायः ८ त्वन्तर्मुहूर्तम् । एवमेता नामकर्मणः सप्तपष्टिरुत्तरप्रकृतयः । शेषकर्मणां त्रिपञ्चाशत् । एवं च विंशत्युत्तरं प्रकृतिशतं भवति ॥ सम्प्रति नामप्रकृतीनामेव जघन्या स्थितिरुच्यते । मनुष्यतिर्यग्गतिपश्चेन्द्रियजातिरौ दारिकतैजसकार्मणानि संस्थानपट्कं औदारिकाङ्गोपाङ्गं संहननषट्कं वर्णगन्धरसस्पर्शाः तिर्यग्मनुष्यानुपूज्यौँ अगुरुलधूपघातपराघातोच्छ्वासातपोद्योताः प्रशस्ताप्रशस्ते विहायोगती त्रसस्थावरशुभाशुभसुभगदुभंगसुस्वरदुःस्वरसूक्ष्मवादरपर्याप्तापयोप्तप्रत्येक नामप्रकृतीनां . साधारणशरीरस्थिरास्थिराऽऽदेयानादेयनिर्माणायशसां सागरोपमस्य द्वौ जघन्या स्थितिरवाधाच सप्तभागौ जघन्या स्थितिः पल्योपमासङ्ख्येयभागेन न्यूनौ, अवाधा त्वन्तर्मुहूर्तकालः, देवनरगती आद्यं जातिचतुष्क वैक्रियशरीरं एतदङ्गोपाङ्गं नरकदेवानुपूर्वीणां जघन्या स्थितिः सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागभागेन न्यूनौ, अबाधा कालोऽन्तमुहूतेः । आहारकशरीरे तदङ्गोपाङ्गतीर्थकरनाम्नां जघन्या स्थितिः सागरोपमकोटीकोट्यन्तः, अबाधा त्वन्तर्मुहूर्तकालः । यशाकीर्ते धन्या स्थितिरष्टौ मुहूर्ताः, अबाधा त्वन्तर्मुहूर्तकाल इति, अत्र सूत्रोपनिबन्धः कृतो वाचकेनेति, इतरा तु मध्यमा बहुवक्तव्यत्वादुपेक्षिता। सूत्रम्-नामगोत्रयोरष्टौ ॥ ८-२०॥ भा०-नामगोत्रप्रकृत्योरष्टौ मुहूर्ता अपरा स्थितिर्भवति ॥ २० ॥ टी०-नामगोत्रप्रकृत्योरित्यादि भाष्यं गतार्थम् । एवमेतासां नामप्रकृतीनां सप्तषष्टिसंख्यानामुत्कृष्टा जघन्या च स्थितिरुक्लेति । सम्प्रति गोत्रकर्मण उत्तरप्रकृत्योर्जघन्या स्थितिरभिधीयते । नीचैर्गोत्रस्य जघन्या स्थितिः सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेन न्युनौ, अबाधा त्वन्तर्मुहूर्तकालः। उच्चैर्गोत्रस्थितिजघन्येनाष्टौ मुहूर्ताः, अबाधा त्वन्तर्मुहूर्तकाल इति, अत्रापि सूत्रानुप्रवेशः ॥२०॥ पञ्चानां ज्ञानावरणप्रकृतीनां चक्षुरादिदर्शनावरणप्रकृतिचतुष्टय्याः पञ्चानां चान्तराय मा प्रकृतीनां जपन्या स्थितिरन्तर्मुहूर्तकालः, अबाधाप्यन्तर्मुहूर्त एव । दर्शनाउत्तरप्रकृतीनां वरणे निद्रापञ्चकस्य जघन्या स्थितिः सागरोपमस्य त्रयः सप्तभागाः जधन्या स्थितिर- पल्योपमासङ्ख्येयभागेन न्यूनाः । मोहनीयप्रकृतेः मिथ्यात्वस्य सप्त बाधा च। भागाः सागरोपमस्य जघन्या स्थितिः पल्योपमासङ्ख्येयभागेन न्यूनाः। अनन्तानुवन्ध्यप्रत्याख्यानप्रत्याख्यानावरणकषायाणां द्वादशानां चत्वारो भागाः सागरोपमस्य जघन्यास्थितिः पल्योपमासङ्ख्येयभागन्यूनाः। संज्वलनक्रोधस्य जघन्यास्थितिमासद्वयम्,अन्तमुहूर्तश्चाबाधा। संज्वलनमानस्य जघन्या,स्थितिर्मासः अन्तर्मुहूर्तमवाधा। संज्वलनमायाप्रकृतेर्जघ १'षष्टेरुत्कृष्ट ' इति च-पाठः । २ ' चत्वारो भागाः सागरोपमस्य ' इति च-प्रतौ नास्ति । Page #271 -------------------------------------------------------------------------- ________________ सूत्रे २२] . . स्वोपज्ञभाग्य - टीकालङ्कृतम् १६९ न्यार्श्वमासः, अबाधा अन्तर्मुहूर्तकालः । संज्वलनलोभस्यान्तर्मुहूर्त काला स्थितिर्जघन्या, अवाधाप्यन्तर्मुहूर्त एव । पुंवेदस्य जघन्या स्थितिरष्टौ वर्षाणि, अबाधा अन्तर्मुहूर्तकालः । हास्यरत्यरतिभयशोकजुगुप्सास्त्रीनपुंसकवेदानां जघन्या स्थितिः सागरोपमभागौ द्वौ पल्योपमासङ्ख्येयभागन्यूनौ, अन्तर्मुहूर्तश्वाबाधा | देवनारकायुषां जघन्या स्थितिः दश वर्षसहस्राणि, अबाधा अन्तर्मुहूर्तकालः । तिर्यग्मनुष्यायुषां जघन्या स्थितिः क्षुल्लकभवग्रहणम्, अबाधा अन्तर्मुहूर्तकाल इति ॥ एवमेतेषां ज्ञानदर्शनावरणमोद्दायुषां कर्मणां यत्रान्तर्मुहुर्तकाला स्थितिस्तत्रेदं सूत्रमुपतिष्ठतेसूत्रम् — शेषाणामन्तर्मुहूर्तम् ॥ ८--२१ ॥ भा०-- - वेदनीय- नाम - गोत्रप्रकृतिभ्यः शेषाणां ज्ञानावरण-दर्शनावरण-मोहनया - ssयुका - न्तरायप्रकृतीनामपरा स्थितिरन्तर्मुहूर्तं भवति ॥ २१ ॥ टी० - वेदनीयेत्यादि भाष्यं सुगममिति । भा०—– उक्तः स्थितिबन्धः । अनुभावबन्धं वक्ष्यामः ॥ टी० - सम्प्रत्यनुभावबन्धविवक्षया आह-उक्तः स्थितिबन्धः । अनुभावबन्धं वक्ष्याम इति प्रतिज्ञातं तन्निस्तरणायाह सूत्रम् - विपाकोऽनुभावः ॥ ८--२२ ॥ दी० -- विपाकोऽनुभाव इति । विपचनं विपाकः - उदयावलिकाप्रवेशः । कर्मणां विशिष्टो नामाप्रकारो वा पाको विपाकः - अप्रशस्तपरिणामानां तीव्रः, शुभपरिणामानां मन्दः । यथोक्तकर्मविशेषानुभवनं अनुभावः "कृत्यल्युटो बहुलं" (पा० अ० ३, पा० ३, सू० ११३) इति वचनात् । अथवाऽऽत्मनाऽनुभूयते येन करणभूतेन बन्धेन सोऽनुभावबन्धः । " करणाधिकरणमोच" (पा० अ० ३, पा० ३, सू० ११७) इति घञ् । अनुशब्दस्य समुदायार्थ प्रदर्शनम् । अनुगतो वा भावोऽनुभाव इति प्रादिसमासः क्रियालोपी । सर्वासां हि प्रकृतीनां फलं विपाकोदयानुभावबन्धाज्जीवस्यानुसमयं कर्मानुभवन मिच्छाऽनिच्छापूर्वकम्। तद्यथा-ज्ञानावरणस्य फलं ज्ञानाभावः दर्शनावरणस्यापि फलं दर्शनशक्त्युपरोध इति । एवं सर्वकर्मणां स्वकार्यबन्धोऽनुभूतिरिति । भा०-- सर्वासां प्रकृतीनां फलं विपाकोदयोऽनुभावो भवतीति । विविधः पाको विपाकः, स तथा चान्यथा चेत्यर्थः । जीवः कर्मविपाकमनुभवन् कर्मप्रत्ययमेवाना भोगवीर्यपूर्वकं कर्मसङ्क्रमं करोति । डी० – सर्वासां प्रकृतीनामित्यादि भाष्यम् । सर्वासामिति कार्यग्रहणम् । कर्मबन्धस्य फलं विपाकः तस्योदयोऽनुभाव इति पर्यायकथनेन व्याख्या भवति । वेद्यते अवश्यं - भावी विपाकः सर्वस्य कर्मणः । विशब्दार्थमाचष्टे - विविधो- नानाप्रकारः पाको विपाक · १ अनुभागबन्ध ' इति ग-पाठः । २ ' बन्धनं ' इति ग-पाठः । ३ ' भवति' इति घपाठः । २२ Page #272 -------------------------------------------------------------------------- ________________ १७० तत्त्वार्थाधिगमसूत्रम् . [ अध्यायः ८ उच्यते। तद्वैविध्य 'निरूपयति-तथा चान्यथा चेत्यर्थः । यथा येनाध्यवसायप्रकारेण यादृग्भावं बद्धं कर्म तत् तथा तेनैव प्रकारेण विपच्यते अन्यथा च, प्रकारान्तरेणापीत्यर्थः । अनुभावो विपाको रस इति पर्यायाः । स च तीवमन्दमध्यमावस्थाभेदः शुभश्चैककः । तत्र कदाचिच्छुभमप्यशुभरसतयाऽनुभूयते, अशुभं च शुभरसतयेति वैविध्यार्थः । तथा चाह " तासामेव विपाकनिबन्धो यो नामनिर्वचनभिन्नः। स रसोऽनुभावसंज्ञस्तीवो मन्दोऽथ मध्यो वा ॥ १॥" तत्र चाष्टप्रकारे कर्मणि किश्चित् कर्म पुद्गलेष्वेव विपच्यते, तत्पुद्गलान् परिणमयति नानाप्रकारेण, किश्चिद् भवविपाकि प्राप्तजन्मन आत्मनः शरीरवतो विपच्यते । अपरं तु क्षेत्रविपाकि, क्षेत्रान्तरे विपच्यत इत्यर्थः । अन्यज्जीवविपाकीति, जीव एव विपच्यते इति । एवं चतुर्धा विपच्यते । तथा चाह "संहननं संस्थानं वर्णस्पर्शरसगन्धनामानि । अङ्गोपाङ्गानि तथा शरीरनामानि सर्वाणि ॥१॥ केषाश्चित् कर्मणां अगुरुलघुपराघातोपघातनामातपोद्योतनामानि । पुद्गलादिषु विपचनम् प्रत्येकशरीरस्थिरशुभनामानीतरैः सार्धम् ॥ २॥ प्रकृतय एताः पुद्गलपाका भवपाकमुक्तमायुष्कम् । क्षेत्रफलमानुपूर्वी जीवविपाकाः प्रकृतयोऽन्याः ॥३॥" कथं पुनरन्यथा बन्धोऽन्यथा विपाकरूपो रस इति प्रतिपादनायाह-जीवः कर्मविपाकमनुभवनित्यादि । स्थित्युत्पत्तिव्ययपरिणाम्यात्मा कर्मणो ज्ञानावरणादिकस्य विपाक भुञ्जानो रसमनुभवन-वेदयमानः प्रकृतीनां सङ्क्रमं करोति । स च सक्रमः कर्मप्रत्ययःकर्महेतुक एव, निर्निमित्तो यः स्यादनाभोगो हि ज्ञानावरणोदयः । अनाभोगवीर्यपूर्वकर्मसइक्रमोऽमिसम्बध्यते। करोति क्रियते आभुजत:-अध्यवस्यतश्चेष्टाऽऽत्मनो या तदामोगवीर्यमनामुञ्जतोऽनध्यवस्यतः सामर्थ्य विशिष्टक्रियापरिणामः अनाभोगवीर्य तत्पूर्वकं-तदद्वारकं कर्मसक्रमं विधत्ते । स पुनः सक्रमः कामु प्रकृतिषु कासां वा प्रकृतीनामित्याह - ___भा०-उत्तरप्रकृतिषु सर्वासुमूलप्रकृत्यभिन्नासु, नतुमूलप्रकृतिषु सक्र. मो विद्यते, पन्धविपाकनिमित्तान्यजातीयकत्वात् । टी-उत्तरप्रकृतिष्वित्यादि । मूलप्रकृत्यपेक्षया उत्तरप्रकृत्यभिधानम् । अष्टौ मूलप्रकृतयो ज्ञानावरणादिकाः । उत्तरप्रकृतयस्तु पञ्चभेदं ज्ञानावरणमित्यादिकाः । तत्रोतरप्रकृतीनामेवोत्तरप्रकृतिषु सक्रमः । सर्वास्वित्युत्सर्गः । कासाश्चिन्न भवतीत्यपीत्यर्थः । अपवदिष्यते चोपरिष्टात् । पञ्चप्रकारं ज्ञानावरणं चक्षुर्दर्शनावरणादिप्रकृतिष्वप्पविशेषेण १ 'दर्शयति' इति ग-पाठः । २ 'नाना' इति च-पाठः । ३ 'अपि वदिष्यते ' इति -पाठः । Page #273 -------------------------------------------------------------------------- ________________ सूत्रं २२ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् १७१ सङ्क्रमस्थानम् सर्वासु सङ्क्रामतीति प्राप्तम्, अत आह— मूलप्रकृत्यभिन्नास्विति । मूलप्रकृतिभ्यः अभिन्नासु-अपृथग्भूतासु - मूलप्रकृतीरजहतीषु । यथा - मूलप्रकृतिरेका ज्ञानावरणमिति । उत्तरप्रकृतयः पश्च । तत्रैताः पञ्चाप्यन्योन्यमेव सङ्क्रामन्ति नान्यमूलप्रकृत्युत्तरप्रकृतिषु । एनमेवार्थं सावधारेणं दर्शयति-- न तु मूलप्रकृतिषु सङ्क्रमो विद्यत इति । तुशब्दोऽवधारणार्थः । नैव मूलप्रकृतिषु सङ्क्रमोऽस्ति । नहि ज्ञानावरणं दर्शनावरणे सङ्क्रामति, नापि दर्शनावरणं ज्ञानावरणे, इत्येवमन्यत्रापि योज्यम् । अमुमेवार्थ युक्त्या प्रतिपादयन्नाह — बन्धविपाकनिमित्तान्यन्यजातीयानीति । भिन्नजातीयानीत्यर्थः । अन्यद् बन्धनिमित्तं ज्ञानावरणस्य तत् प्रदोषनिवादि । अन्यदसद्वेदनीयादेर्दुःखशोकादि ज्ञानदर्शनावरणयोर्बन्धनिमित्तमभिन्नमपि सदाशय विशेषाद् भेदमुपाक्षुत एव । विशेषग्राहि ज्ञानावरणम् । दर्शनावरणं तु सामान्यमात्रग्राहि, सामान्योपयोगमेवान्तर्धत्ते । एवं बन्धनमित्तभेदाद् विपाकनिमित्तभेदाच्च भिन्नासु मूलप्रकृतिषु सङ्क्रमो नास्ति । पूर्व सर्वास्वित्युक्तं यत् तत् सम्प्रत्यपोद्यते— • भा०—उत्तरप्रकृतिषु च दर्शनचारित्रमोहनीययोः सम्यगमिथ्यात्ववेदनीयस्यायुष्कस्य च जात्यन्तरानुबन्धविपाकनिमित्तान्यजातीयकत्वादेव सङ्क्रमो न विद्यते ॥ डी० - उत्तर प्रकृतिष्वित्यादि । कासाश्चित् उत्तरप्रकृतीनामपि कासुचित् प्रकृतिषु सङ्क्रमो नास्तीति दर्शयति । तत्र दर्शनमोहश्चत्वारोऽनन्तानुबन्धिनः क्रोधादयो मिध्यात्वं सम्यग्मिथ्यात्वं सम्यक्त्वमिति । शेषश्चारित्र मोहोऽप्रत्याख्यानादिः । तत्र दर्शनमोहो न सङ्क्रामति चारित्रमोहे नापि चारित्रमोहो दर्शनमोहे इति । सम्यग्रमिथ्यात्वस्यासत्यपि बन्धे सम्यक्त्वेऽस्ति सङ्क्रमः । सम्यक्त्वं तु सम्यग्मिथ्यात्वे न सङ्क्रमति । तथा सम्यक्त्वसम्यग् - मिथ्यात्त्रयोर्मिथ्यात्वं सङ्क्रामयति । आयुष्कस्य च नारक - तिर्यङ् - मनुष्य - देवभेदस्य परस्परं नास्ति सङ्क्रम इति । उक्तं चात्र 44 मूलप्रकृत्यभिन्नाः संङ्क्रमयति गुणत उत्तराः प्रकृतीः । नन्वात्माऽमूर्तत्वादध्यवसानप्रयोगेण ॥ १ ॥ शिथिलयति दृढ बद्धं शिथिलं दृ (द्र ) यति च कर्म ननु जीवः । उत्कृष्टाश्च जघन्याः स्थितीर्विपर्यासयति चापि ॥ २ ॥ " सङ्क्रमणस्थित्युदीरणात्रयस्य दृष्टान्तत्रयोपप्रदर्शनायाह " तारीकरण ताम्रस्य शोषणस्तेमने मृदुः क्रमशः । आम्रपरिपाचनं वा काले तेषूपदृष्टान्ताः ॥ ३ ॥ " १' रणकं' इति ङ-च- पाठः । २ ' न्तर्वर्तते इति ङ-पाठः । ३ ' सङ्क्रम इति ' इति क-ग-पाठः । * ‘प्रकृतयः' इति ङ–पाठः । ५ 'तेष्वेव ' इति ङ-पाठः, ' तेष्वत्र' इति तु ग-पाठः । Page #274 -------------------------------------------------------------------------- ________________ १७२ तवार्थाधिगमसूत्रम् .. [ अध्यायः ८ यथासबख्यमभिसम्बन्धः कार्यः। " अनुभावांश्च विपर्यासयति तथैव प्रयोगतो जीवः । तीवान् वा मन्दान् वा स्वासु प्रकृतिष्वभिन्नासु ॥ ४ ॥ यद् यद् वा मन्दं सत्क्षारीक्रियते हरिद्रया चूर्णम् । वाताऽऽतपादिभिश्च क्षारं मन्दीक्रियेत यथा ॥५॥ तीब्रोऽनुभावयोगो भवति हि मिथ्यात्ववेदनीयस्य । सम्यक्त्वे त्वतिमन्दो मिश्रे मिश्रोऽनुभावश्च ॥ ६॥" अत्र प्रतिज्ञातेऽर्थे युक्तिमाह-जात्यन्तरानुबन्धविपाकनिमित्तान्यजातीयकत्वादेव सक्रमो न विद्यते इति । जात्यन्तरस्यानुबन्धनमनुवर्तनं यः करोति पाकस्तस्य यनिमित्त तदन्यजातीयकं भिन्नम् । तथाच दर्शनमोहनीयादीनामास्रवा भिन्ना एव पठिताः प्रवचन इति ॥ भा०--अपवर्तनं तु सर्वासां प्रकृतीनां विद्यते । तदायुष्केण व्याख्यातम् (अ० २, सू० ५२ ) ॥ २२ ॥ टी०- अपवर्तनं त्वित्यादि । सर्वासामेव प्रकृतीनां सम्भवत्यपवर्तनं । द्राधीयस्याः कर्मस्थितेरल्पीकरणमपवर्तनम् । सर्वासामेव प्रकृतीनां तत् सम्भवत्यध्यवसायविशेषात् । तच्च प्राय व्याख्यातमेवेति तत्प्रतिपादनायाह—तदायुष्केण व्याख्यातमिति । तदपवर्तनमायुएककर्मणा द्वितीयेऽध्याये (५२तमे सूत्रे ) व्याख्यातमिति ॥ २२ ॥ विपाकोऽनुभाव इति स्वरूपमात्रमाख्यातम् । सम्प्रति तु यथा विपच्यते कर्म तथा प्रतिपादयन्नाह सूत्रम् स यथानाम॥ ८-२३ ॥ टी०--स विपाक उक्तलक्षणो यथानाम भवति । यथाशब्देन वीप्सावाचिनाऽव्ययीभावः । यद् यस्य नाम संज्ञान्तरं कर्मणस्तत् तथा नामानुखपमेव विपच्यते, यस्मात् ज्ञानावरणादीनां सविकल्पानां प्रत्येकमन्वर्थनिर्देशः । ज्ञानमात्रियते येन तत् ज्ञानावरणम् । यद् विपच्यमानं ज्ञानाभावे विवर्तत इति । इत्थं दर्शनावरणमपि । सामान्योपयोगोपरोध इतियावत् । सुखानुभवः सद्वेद्यम् । दुःखानुभवोऽसद्वेद्यम् । तथा दर्शनमोहचारित्रमोहश्च । दर्शनं तत्त्वार्थश्रद्धानलक्षणं चारित्रं मूलोत्तरगुणभेदं तन्मोहयतीति । आयुर्जीवन-प्राणधारणं यदुदयाद् भवति तदायुः । तांस्तान् गत्यादीन भावान् प्रशस्तानप्रशस्तांश्च नामयति-प्रापयतीति नाम । यदुदयाद् गतिनामाद्यनुभवतीत्यर्थः । तथा प्रतिभेदमपि गति नामयतीति गतिनाम । एवं जातिनामाद्यपीति । गोत्रमिति । 'कै गै शब्दे' (पा० धा०७१६-७१७) गोत्रं संशब्दनं १ 'तीव्रमन्दान्' इति च-पाठः । २ ' सत्कारी ' इति ङ-पाठः । Page #275 -------------------------------------------------------------------------- ________________ सूत्रं २४] . स्वोपज्ञभाष्य-टीकालङ्कृतम् १७३ गीयते यस्योदयादुरयं पूज्य उग्रो भोज इक्ष्वाकुरिति तदुच्चैर्गोत्रम् । तथा यदुदयाद् दरिद्रः अप्रज्ञातो गर्हितश्चाण्डालादिस्तन्नीचैर्गोत्रम् । दानादीनां विनमुदयाद् यस्य सोऽन्तराय इति । एनमेवार्थ भाष्येण प्रतिपादयतिभा०–सोऽनुभावो गतिनामादीनां यथा नाम विपच्यते ॥ २३ ॥ टी०-सोऽनुभाव इति । अनन्तरप्रस्तुतस्य विपाकस्य तच्छब्देन परामर्शः । अनुभावः कर्मणां सामर्थ्यम् । गतिनामादीनामिति यद् ग्रहणं तदशेषकर्माधारताप्रदर्शनार्थम् । ज्ञानावरणायुदयो भवति गतिजातिशरीरादिवृत्तेर्जीवस्य । अन्यथा त्वसम्भव एवेति । सप्तम्यर्थे षष्ठी। गतिनामादीनां वा सर्वकर्मणां स विपाको भवति, यथा नाम विपच्यते-विपाकमुदयमासादयतीतियावत् ॥ २३ ॥ यदि विपाकोऽनुभावः प्रतिज्ञायते ततस्तत्कर्मानुभूतं सत् किमावरणवदवतिष्ठते, उत निःसारं सत् प्रच्यवते ? उच्यते-पीडानुग्रहावात्मनः प्रदायाभ्यवहृतौ दानादिविकारवनिवर्तते अवस्थानहेत्वभावात् । अस्यार्थस्य प्रतिपादनाय सूत्रम् सूत्रम्-ततश्च निर्जरा ॥ ८-२४ ॥ . टी०–ततश्चेति विरामार्थत्वात् पञ्चमी । ततो विपाकात् कर्मणो विरमणं परिशटनं भवति ॥ _ भा०–ततश्चानुभावाद् कर्मनिर्जरा भवति । निर्जरा क्षयो वेदनेत्येनर्थान्तरम्, अत्र चशब्दो हेत्वन्तरमपेक्षते । तपसा निर्जरा चेति वक्ष्यते (अ० ९ सू० ३)॥२४॥ टी-ततश्चानुभावादित्यादि भाष्यम् । तस्मादनुभावाद् विपाकलक्षणात् कर्मणो ज्ञानावरणादेर्निर्जरा परिपतनमात्मप्रदेशेभ्यो भवति । निर्जराशब्दार्थमाचष्टे–निर्जरा क्षयो वेदनेति । निर्जरणं निर्जरा, हानिरित्यर्थः । क्षयो-विनाशः कर्मपरिणतेर्विगमः । वेदना रसानुभव आकर्मपरिणामफलपरिणामभोगपरिसमाप्तेः इति धारणा(१) शाटव्यपगमपातप्रच्युत्यादयो निर्जराशब्दार्थाः परिज्ञेयाः । सा च निर्जरा द्विविधा-विपाकजा अविपाकजा वा । विपाक उदयः । उदीरणा त्वविपाकः । तत्राद्या संसारोदधौ परिप्लवमानस्यात्मनः शुभाशुभस्य कर्मणो विपाककालप्राप्तस्य यथायथमुदयावलिकास्रोतसि पतितस्य फलोपभोगादुप जातस्थितिक्षये या निवृत्तिः सा विपाकजा निर्जरा । यत् पुनः कर्मानिर्जराद्वयस्य | प्राप्तविपाककालमौपक्रमिकक्रियाविशेषसामर्थ्यादनुदीर्ण बलादुदीर्योदया बलिकामनुप्रवेश्य वेद्यते पनसतिन्दुकाम्रफलपाकवत् सा त्वविपाकजा १ 'भोग' इति ग-च-पाठः । २ 'दात्रादीनां' इति च-पाठः । ३ ‘अन्यथा' इति क-ग-पाठः । ४ 'भवतीति' इति घ-पाठः । ५ 'त्यर्थं ' इति घ-पाठः । ६ 'मनुप्रपद्यते' इति ग-पाठः । व्याख्या Page #276 -------------------------------------------------------------------------- ________________ १७४ तत्त्वार्थाधिगमसूत्रम् .. [अध्यायः८ निर्जरा । आह च " तारीकरणं ताम्रस्य शोषणस्तेमने मृदः क्रमशः । आम्रपरिपाचनं वा काले तेषूपदृष्टान्ताः ॥१॥" यथासङ्ख्यमेते सङ्क्रमस्थित्युदीरणासु योज्याः । अत्र सूत्रे चशब्दो हेत्वन्तरमपेक्षते । विपाकहेतुका निर्जरेत्येको हेतुः । अस्मादन्यो हेतुर्हेत्वन्तरम् । तत्प्रदर्शनायाह-सपसा निर्जरा चेति वक्ष्यते-नवमेऽध्यायेऽभिधास्यते संवराधिकारे ( तृतीयसूत्रे )। तपसा द्वादशप्रकारेण संवरश्च भवति निर्जरा चेति । तपोऽपि निर्जराहेतुरतो निमित्तान्तरसमुच्चयार्थश्चशब्दः । इह चाष्टमे कर्मविरामणार्थ निर्जराग्रहणं, नवमे संवरार्थमिति ॥ २४ ॥ भा०-उक्तोऽनुभावबन्धः, प्रदेशबन्धं वक्ष्यामः॥ टी०-उक्तोऽनुभावबन्धः । प्रदेशबन्धं वक्ष्याम इति उत्तरसूत्रसम्बन्धग्रन्थः । बन्धचतुष्टयी प्रकृता । ततः तृतीयोऽनुभावबन्ध उक्तः प्रपञ्चेन । सम्प्रति प्रदेशबन्धं वक्ष्याम इति प्रतिजानीते। तत्प्रतिपादनायाह सूत्रम्-नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेषु अनन्तानन्तप्रदेशाः ॥ ८-२५ ॥ टी०-नामप्रत्यया इति सूत्रम् । अत्राष्टौ प्रश्ना:-कस्य प्रत्ययाः कारणीभूताः, किंप्रत्यया वा पुद्गला बध्यन्त (इति) एका प्रश्नः १, जीवोऽपि तान् बनानः पुद्गलान् किमेकेन र दिक्प्रदेशेन बध्नाति, उत सर्वदिक्प्रदेशैरिति ग्रहणमात्रमत्र विवक्षितम् २, प्रदेशबन्धवि : सोऽपि बन्धः किं सर्वजीवानां तुल्यः आहोस्वित् कुतश्चिनिमित्तादतुल्यः ? - ३, किंगुणाः केवलाः पुद्गला बन्धास्पदं भवन्ति ४, यत्र चाकाशदेशे व्यवस्थिताः पुद्गलास्तत्रैवावगाढा ये जीवप्रदेशाः किं तेषामेव पुद्गलानां तत्र बन्धः, आहोस्विजीवप्रदेशावगीढगगनदेशव्यतिरिक्तप्रदेशवर्तिनोऽपि वध्यन्ते १५, किं वा स्थितिपरिणता बध्यन्ते, अथवा गतिपरिणताः १६, ते च किमात्मना सर्वप्रदेशेषु अथैकैकदिशे श्लिष्यन्ति १७, स्कन्धा वा किसङ्ख्येयासङ्ख्येयानन्तप्रदेशा बध्यन्ते,उतानन्तानन्तप्रदेशा इति१८ । एषामष्टानां प्रश्नानां क्रमेणाष्टाभिः सूत्रावयवैर्निराकाङ्कीकरणं-नामप्रत्ययाः १ सर्वतः २ योगविशोषात ३ सूक्ष्माः ४ एकक्षेत्रावगाढाः ५ स्थिताः ६ सर्वात्मप्रदेशेषु ७ अनन्तानन्तप्रदेशाः ८ इति॥ भा०-नामप्रत्ययाः पुद्गलाः 'बध्यन्ते । नाम प्रत्यय एषां ते इमे नामप्रत्ययाः । नामनिमित्ता नामहेतुका नामकारणा इत्यर्थः । १' यन्नाह ' इति ग-पाठः । २ 'कारणभूताः' इति च-पाठः । ३ 'गाढ़भाग' इति ग-पाठः। ४ 'पठ्यन्ते इति ग-पाठः। जाविधः Page #277 -------------------------------------------------------------------------- ________________ सूत्र २५] .स्त्रोपज्ञभाष्य-टीकालङ्कृतम् १७५ टी--नामप्रत्यया इत्यादि भाष्यम् । संज्ञानामान्वर्थं सर्वकर्मणामुक्तं ज्ञानावरणाद्यन्तरायपर्यवसानं तस्य प्रत्ययाः-कारणानीति षष्ठीसमासः । न हि तानन्तरेण तदाख्योदयादिसम्भवो मुक्तस्येवात्मनः संसारिणः प्रथमप्रश्नः। एवं द्वितीयविकल्पः किंप्रत्ययो वेति द्वितीयभेदाश्रयणेन भाष्यम्-नाम प्रत्यय एषां ते इमे नामप्रत्यया इति बहुव्रीहिः, अन्यपदार्थश्च, गतिजात्यादिभेदं नामकर्म । औदारिकशरीरादयो योगाः कर्मणो निमित्ततांप्रतिपद्यन्ते पारम्पर्येण गत्यादयोऽपीत्यतो नामकर्मकारणाः पुद्गला बध्यन्त इति । प्रत्ययशब्दस्य पर्यायशब्दाख्यिाना ख्यापनायाह-नामनिमित्ता इत्यादि । नाम निमित्तं-हेतु:-कारणमेषां ते इमे नामनिमित्तादयः । इतिशब्दः प्रकारवाची । अपरे नामप्रत्यया बन्धननाम व्याचक्षते । नामकर्मण उत्तरप्रकृतिः शरीरनामान्तर्गता बन्धननाम तत्प्रत्ययाः किल पुद्गला इति । तच्च गृहीतगृह्यमाणपुद्गलानामन्यशरीरपुद्गलैचो सम्बन्धो यस्य कर्मण उदयाद् भवति, काष्ठद्वयमेदैकध्यकरणे जतुवदिति । अथवाऽयमर्थः-प्रत्याययतीति प्रत्ययः । नाम प्रत्ययः कर्मेषामिति नामप्रत्ययाः नाम्नैव प्रत्याय्यन्ते यादृशाः पुद्गलाः प्रदेशबन्धस्य कारणीभवन्ति । ज्ञानावरणं दर्शनावरणमित्यादि नाम तेन नाम्ना स्वरूपमाख्यायते तेषाम्, ज्ञानावरणसमर्थाः पुद्गला येन बध्यन्ते दर्शनावरणसमर्थाश्चेत्येवमन्यत्रापि योज्यम् । ननु चैकाकारा एव पुद्गलाः समादीयन्ते न तु ज्ञानावरणादिविशिष्टाः केचिद् बहिः सन्तीति ? उच्यते-सत्यमेतत् । वयं विंदमभिदध्महे ज्ञानावरणादिकानां सर्वासां मूलप्रकृतीनां कर्मभेदानां सामर्थेऽन्ये(ने?)न योगानां कर्मवर्गणानां ग्रहणमाम्नायते । ततः सामान्यगृहीतानामध्यवसायविशेषात् पृथक्पृथर ज्ञानावरणादिभेदत्वेन परिणमयत्यात्मेति ॥ भा०-सर्वतस्तिर्यगूर्ध्वमधश्च बध्यन्ते । योगविशेषात् कायवाङ्मनाकर्मविशेषाच बध्यन्ते। टी.-सर्वत इति । सर्वासु दिक्षु आत्मावधिकासु.व्यवस्थितान् पुद्गलानादत्ते । सप्तम्यन्तात् तसिः । एतत् प्रतिपादयन्नाह-तिर्यगूर्वमधश्च बध्यन्त इति । तिर्यगष्टौ काष्ठाः ऊर्ध्वमधश्चैकैकेति । अतः सर्वासु दिक्ष्ववस्थितान् स्कन्धान लाति, नैकदिक्प्रतिष्ठान , सर्व'सर्वतः पदस्य .. जीवप्रदेशः सर्वजीवप्रदेशस्थानितियावत् ॥ अपरे व्याचक्षते सर्वत व्याख्याने मतभेदः शर । इति । सर्वैरात्मप्रदेशैः कर्मपुद्गलान् गृह्णाति । तृतीयान्तात् तसिः। एते "" चात्मप्रदेशाः शरीरिणो जीवस्य केचिदूर्ध्व केचिचाधस्तादिति, न चास्ति पुनरुक्ततादोषः। सर्वात्मप्रदेशेष्वित्यत्रानन्तानन्तप्रदेशाभिसम्बन्धादिति । नापि सर्वेषां बन्धकानां सम्बन्धस्तुल्यः। कुतः १ योगविशेषादित्याह । आत्मना युज्यत इति योगः १ 'प्रत्ययाविति' इति ग-पाठः । २ 'नामभेदं' इति ग-पाठः । ३ 'प्रत्याख्यानायाह' इति ग-पाठः । ४ 'यतो बध्यन्ते' इति ग-पाठः। ५ 'मेतत्संदध्महे' इति ग-पाठः, च-पाठस्तु 'मपि संदध्महे'। ६ 'सामान्येन' इति ग-पाठः । ७ 'योग्यानां' इति च-पाठः। Page #278 -------------------------------------------------------------------------- ________________ १७६ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ८ कायादिचेष्टा योगानां विशेषो-भेदः तीव्रमन्दादिकः तस्माद् योगविशेषादतुल्यं बन्धनम् , एतदेवाह-कायवामनःकर्मयोगाच्च बध्यन्त इति । कायस्य वाचः मनसश्च क्रिया-कर्म अनुष्ठानभाषणचिन्तनादिका तयाऽऽत्मनो योगः-सम्बन्धः। क्रियाक्रियावतोः कथञ्चिदनन्यत्वात् , तस्य क्रियायोगस्य विशेषस्तीवस्तीव्रतरस्तीव्रतम इत्येवं बन्धोऽपि प्रकृष्टादिभेदो मन्तव्यः । किंगुणाः के वेत्यत्राह भा०-सूक्ष्मा बध्यन्ते, न बादराः। टी०-सूक्ष्मा बध्यन्ते, न बादरा इति । सूक्ष्मशब्दो ह्यापेक्षिकत्वाद् बहुभेदः, परमाणोरारभ्य यावदनन्तप्रदेशाः स्कन्धास्तावदप्यतिसूक्ष्मत्वान्न बन्ध्या भवन्ति । अनन्तानन्तप्रदेशवर्गणायामपि भूयोऽनन्तराशिंप्रदेशात् केचिद् ग्रहणयोग्याः केचिन्नेति अतः सूक्ष्मग्रहणम् । एवं क्रमेणौदारिक-वैक्रिया-ऽऽहारक-तैजस-भाषा-प्राणापान-मनोवर्गणाः समुल्लध्य कर्मवर्गणायोग्याः सूक्ष्मपरिणतिरूपा एव बध्यन्ते, न बादरपरिणतिभाज इति । एवं क्रमेण सूक्ष्मपरिणतिभाजः केचिदग्रहणयोग्याः केचिद ग्रहणयोग्याः, पुनरपि केचिदग्रहणयोग्या इति ॥ पञ्चमप्रश्नप्रतिवचनार्थमाहभा०-एकक्षेत्रावगाढा बध्यन्ते, न क्षेत्रान्तरावगाढाः । टी०-एकक्षेत्रावगाढा इत्यादि । एकस्मिन्-अभिन्न क्षेत्रे जीवप्रदेशैः सह येऽवगाढा-आश्रितास्ते बध्यन्ते । यत्राकाशे जीवोऽवगाढस्तत्रैव ये कर्मयोग्याः पुद्गलास्त एव बध्यन्ते, न क्षेत्रान्तरावगाढाः। तत्र च वर्तमानास्ते रागादिस्नेहगुणयोगादात्मनि लगन्ति, न क्षेत्रान्तरावगाढास्तद्भावपरिणामाभावादना(न्या)श्रितानामिति । षष्ठप्रश्नोत्तरमाहभा०—स्थिताश्च बध्यन्ते, न गतिसमापन्नाः । दी-स्थिता इत्यादिना । स्थिता एव बध्यन्ते । चशब्दस्यावधारणार्थत्वात् सामओलभ्यमर्थ दर्शयति-न गतिसमापन्ना इति । समाप्तिः प्राप्तिः गतिपरिणाम इत्यर्थः । गतिप्राप्तास्तु गच्छन्त्येव, परिणामविशेषान्नात्मनि श्लिष्यन्ते वेगित्वादिति । सप्तमप्रश्नप्रतिभेदायाह भा०-सर्वात्मप्रदेशेषु सर्वप्रकृतिपुद्गलाः सर्वात्मप्रदेशेषु अध्यन्ते। एकको यात्मप्रदेशोऽनन्तैः कर्मप्रदेशैर्बद्धः । टी०-सर्वात्मप्रदेशेष्वित्यादि । सर्वे च ते आत्मप्रदेशाश्च सर्वात्मप्रदेशाः । आत्मप्रदेशाश्चासङ्ख्येयास्तेषु सर्वप्रकृतिपुद्गलाः सर्वात्मप्रदेशेषु बध्यन्त इति । सर्वाश्च ताः प्रकृतयश्च १ 'कर्मविशेषाच्च ' इति ङ-पाठः । २ भूयोमपि भूयो०' इति च-पाठः । ३ प्रक्षेपात् ' इति ङ-पाठः । । 'सह तत्र येऽवगाढाः' इति ड-पाठः। ५ 'प्रश्ननिर्भेदायाह ' इति ग-पाठः । Page #279 -------------------------------------------------------------------------- ________________ सूत्र २६ ] स्वोफ्तभाष्य-टीकालङ्कृतम् १७७ सर्वप्रकृतयो-ज्ञानावरणादिकास्तत्स्वरूपाः पुद्गलाः सर्वप्रकृतिपुद्गलाः । सर्वात्मप्रदेशेषु बध्यन्त इति । पुनरेकैकस्य कर्मणो ज्ञानावरणादेर्योग्याः पुद्गलाः कियन्तः एकैकस्मिन्नात्मप्रदेशे बध्यन्त इति स्पष्ट विवृणोति-एकैको हीत्यादि । असङ्ख्येयप्रदेशात्मनो जीवस्य एकैकः प्रदेशोऽनन्तैर्ज्ञानावरणकर्मस्कन्धैर्बद्धः । एवं. दर्शनावरणादिकर्मप्रदेशैरिति । प्रदेशशब्दः स्कन्धवचनः, प्रकृष्टा देशा बहवो यत्र स्कन्धेविति निर्वचनात् । अष्टमप्रश्ननिर्भदायाहभा०-अनन्तानन्तप्रदेशाः कर्मग्रहणयोग्याः पुद्गला बध्यन्ते । टी-अनन्तानन्तप्रदेशा इति । अनन्ते राशौ भूयोऽनन्तपुद्गलप्रक्षेपांदनन्तानन्त इति व्यपदेशः । ते चात्मन एकैकस्मिन् प्रदेशे ज्ञानावरणादिपुद्गला अनन्तानन्तप्रदेशाः स्कन्धाः कर्मवर्गणायोग्या बध्यन्ते, श्लेषमुपयान्तीत्यर्थः । अयोग्यास्तु न बध्यन्त इति । तत्प्रतिपादनायाह भा०-न तु सङ्ख्येयासङ्ख्येयानन्तप्रदेशाः । कुतः १ अग्रहणयोग्यत्वात् प्रदेशानामिति । एष प्रदेशबन्धो भवति ॥२५ ॥ टी-न तु सङ्ख्येयासङ्ख्येयानन्तप्रदेशा इति । नैव सङ्ख्येयादिप्रदेशा बध्यन्त इति । कुत एतदित्याह-अग्रहणयोग्यत्वात्प्रदेशानामिति। प्रदेशानां स्कन्धानामेवंविधानामग्रहणयोग्यत्वादिति। सम्प्रति उपसंहरति-एष प्रदेशबन्धो भवतीति । एतत् प्रदेशबन्धस्वरूपमित्यर्थः ॥२५॥ . भा०-सर्व चैतदष्टविधं कर्म पुण्यं पापं च । तत्र टी.-सर्व चैतदित्यादिसम्बन्धग्रन्थः । सर्वमिति सोत्तरप्रकृतिकमष्टप्रकार ज्ञानावरणाद्यन्तरायपर्यवसानं पौद्गलं कर्म द्विधा (वि)भज्यते-पुण्यं पापं च । शुभं कर्म पुण्यं, अशुभं पापमिति । तत्र द्विप्रकारे कर्मणि प्राशस्त्याच्छुभमेवाभिधीयते । तन्निरूपणेन यच्छेषं तत् पापमित्याद् गम्यते, अत:- सूत्रम्-सद्धेद्य-सम्यक्त्व-हास्य-राति-पुरुषवेद-शुभायु-नाम-गोत्राणि पुण्यम् ॥ ८-२६ ॥ भा०-सदेचं भूतव्रत्यनुकम्पादिहेतुकं सम्यक्त्ववेदनीयं केवलिश्रुतादीनां वर्णवादादिहेतुकं हास्यवेदनीयं रतिवेदनीयं पुरुषवेदनीयं शुभमायुष्कं मानुषं दैवं च शुभनाम गतिनामादीनां शुभं गोत्रं उच्चैर्गोत्रमित्यर्थः । इत्येतदष्टविधं कमें पुण्यम्, अतोऽन्यत् पापमिति ॥२६॥ १ 'स्पष्टं पृथक् ' इति ङ-पाठः । २ ‘पादनन्त इति' च-पाठः । २३ Page #280 -------------------------------------------------------------------------- ________________ १७८ तत्त्वार्थाधिगमसूत्रम् .. [ अध्यायः ८. टी०-सवेद्यमिति । तत्र सद्वेद्यं सुखरूपेणानुभवनीयम् । तदुपादानहेतवः प्रागुक्ताः । कारणानुरूपं कार्य भवतीति स्मरयति-" भूतव्रत्यनुकम्पा दानं सरागसंयमादि योगः क्षान्तिः शौचमिति सद्वेद्यस्य" (अ० ६, सू० १३)। सम्यक्त्ववेदनीयं तत्वार्थश्रद्धानाकारेणानुभवनीयम्, तदपि केवलिश्रुतसङ्घधर्मदेवानां वर्णवादादिहेतुकम् । वर्ण:कीर्तिः, यशः सद्भूतगुणोद्भावनं भक्तिः पूजा पर्युपासनम् आदिग्रहणात, ते हेतवो यस्य तत् तद्धेतुकम् । हास्यवेदनीयं हास्याकारेणैवानुभवनीयम् । एवं रतिवेदनीयं च रत्याकारण, पुरुषवेदनीयं पुरुषाकारेणेति । शुभायुनर्नामगोत्राणीति । शुभशब्दः प्रत्येकमभिसम्बध्यते । तत्र शुभायुष्कं मानुषं दैवं च भाष्यकाराभिप्रायः । कर्मप्रकृतिग्रन्थानुसारिणस्तु तिर्यगायुरपि शुभमाचक्षते । यदि च तत् तथा चशब्देनानुकृष्यते । शुभनाम गतिनामादीनां मध्यादुद्धर्तव्यं सप्तत्रिंशत्प्रकारम् । शुभं गोत्रमाचष्टे । उच्चैर्गोत्रमित्यर्थः । एवमेतदुच्चैर्गोत्रान्तं सद्वेद्यादि कर्माष्टविधं पुण्यसंज्ञितं, अर्थाल्लभ्यं व्युदसनीयं पापमिति । कर्मप्रकृतिग्रन्थानुसारिणस्तु द्वाचत्वारिंशत्प्रकृतीः पुण्याः कथयन्ति-सद्वेद्य (१), तिर्यइ-मनुष्यदेवायूंषि (३), मनुष्य-देवगती (२) पञ्चेन्द्रियजातिः (१), शरीराणि पश्च (५), समचतुरस्रसंस्थान (१), वज्रर्षभनाराचसंहननं (१), अङ्गोपाङ्गत्रयं (३), प्रशस्तवर्ण-गन्ध-रस-स्पर्शाः (४), मनुष्यदेवानुपूच्यौं (२), अगुरुलघु-पराघात-उच्चास-आतप-उद्द्योत-प्रशस्तविहायोगति-त्रस-बादर-प र्याप्तप्रत्येक-स्थिर-शुभ-सुभग सुस्वर-आदेय-यशःकीर्ति( १६ )पर्यवसानाः मतान्तरम्, तत्समा शुभाः निर्माण-तीर्थकर-उच्चैर्गोत्रैः (३) सहेति ॥आसां च मध्ये सम्यक्त्वधानस्याशक्यत्वम् Ta हास्यरति पुरुषवेदा न सन्त्येवेति । कोऽभिप्रायो भाष्यकृतः को वा कर्मप्रकृतिग्रन्थप्रणायिनामिति सम्प्रदायविच्छेदान्मया तावन्न व्यज्ञायीति, चतुर्दशपूर्वधरादयस्तु संविद्रते यथावदिति निर्दोष व्याख्यातम् । द्वयधिकाशीतिरपुण्यकृतीनाम् । तद्यथापञ्च ज्ञानावरणानि नव दर्शनावरणानि असद्वेद्यं मिथ्यात्वं षोडश कषायाः नव नोकषायाः नारकायुः नरक-तिर्यग्गती एक-द्वि-त्रि-चतुरिन्द्रियजातयः, आद्यवर्जानि संस्थानानि पश्च __ संहननानि पञ्चैव अप्रशस्तवर्ण-गन्ध-रस स्पशा नारकतियेग्गत्यानुपूयों उपधापाप तनाम अप्रशस्तविहायोगतिः स्थावर-सूक्ष्मा-ऽपर्याप्तक-साधारणा-ऽस्थिरा-ऽशुभ दुर्भग-दुःस्वरा-ऽनादेया-यश-कीर्तय इति, तथा नीचैर्गोत्रं पञ्चविधमन्तरायमिति । सम्यक्त्वादिषूभयथा दर्शनात् संशेते मनः । सातं तिर्यग-नृ-सुरा-यूपि शरीराणि पञ्च मनुजगतिः । देवगतिः पञ्चेन्द्रियताऽङ्गोपाङ्गानि सर्वाणि ॥ १ ॥ बजर्षभनाराचं समचतुरस्रं च तीर्थकरनाम । स्पर्श रस गन्ध-वर्ण-विहायोगतयः प्रशस्ताश्च ॥ २॥ १'श्रुतसंयमदेवानुवर्ण' इति च-पाठः । २ ' यशोऽकीर्तयः' इति घ-पाठः । प्रकृतयः Page #281 -------------------------------------------------------------------------- ________________ सूत्रं २६ ] अपरस्त्वाह स्वोपज्ञभाष्य-टीकालङ्कृतम् अगुरुलघु पराघातो- च्छ्रासो - दोताऽऽतपाश्च निर्माणम् । उच्चैर्गोत्रं नर-देवप्रायोग्यानुपूर्व्यं च ॥ ३ ॥ प्रत्येक देह बादर-पर्याप्ताऽऽदेय सुस्वर नसताः । स्थिर- शुभ-सुभग- यशांसि च शुभसंज्ञाः प्रकृतयः प्रोक्ताः ॥ ४ ॥ सम्यक्त्व- हास्य-रति-धववेदानां पुण्यतामुशन्त्येके । न तथा पुनस्तदिष्टं मोहत्वाद् देशघातित्वात् ॥ ५ ॥ केवलवर्जज्ञानावृद्धिनं नोकषाय संज्वलनाः । अधिक्षिनेत्रावरणानि च देशघातीनि ॥ ६॥ ज्ञानवृन्मोहानां, शेषं सर्वघातिकर्मोक्तम् । घाति प्रतिघाति किञ्चित् ( किञ्चिद) घात्यन्यदुपदिष्टम् ॥ ७ ॥ अभिप्रायभिन्नता रति - सम्यक्त्व- हास्यानां, पुंवेदस्य च पुण्यताम् । मोहनीयमिति भ्रान्त्या, केचिन्नेच्छन्ति तच्च न ॥ १ ॥ - अनु० सर्वमष्टविधं कर्म, पुण्यं पापं च निर्वृतम् । किं कर्मव्यतिरिक्तं स्याद्, यस्य पुण्यत्वमिष्यताम् ॥ २ ॥ शुभाय नम-गोत्राणि, सद्वेद्यं चेति चेन्मतम् । सम्यक्त्वादि तथैवास्तु, प्रसादनमिहात्मनः ॥ ३ ॥ पुण्यं प्रीतिकरं सा च सम्यक्त्वादिषु पुष्कला । मोहत्वं तु भवबन्ध - कारणादुपदर्शितम् ॥ ४ ॥ मोहो रागः स च स्नेहो, मोहो रागः स चार्हति । रागस्यास्य प्रशस्तत्वान् - मोहत्वेन न मोहता ॥ ५ ॥ इति श्रीमदर्हत्प्रवचने तत्त्वार्थाधिगमे भाष्यानुसारिण्यां तच्चार्थटीकायां बन्धस्वरूपनिरूपकोऽष्टमोऽध्यायः ॥ ८ ॥ ( ग्रन्थाग्रं १२६० अष्टमाध्यायस्य, समग्रतस्तु १८७७९ ) १' घातिमता ( ? )' इत्यपि पाठः । १७९ Page #282 -------------------------------------------------------------------------- ________________ नवमोऽध्यायः ९ टी०-तंत्र तावदध्यायसम्बन्धमाह भाष्यकारःभा०-उक्तो बन्धः। संवरं वक्ष्यामः॥ टी०-उक्तः-प्रपञ्चेन प्रतिपादितोऽनादिसन्ततिरष्टविधः कर्मबन्धः। पौरुषेयत्वादेव कदाचित् केनचिदत्यन्तमुच्छिद्यतेऽपि, पुंसा समासादिततदुच्छेदसाधनेनात्यन्तिकं क्षयमापा द्यत इति । तत्र पूर्वोपचितकर्मजालविच्छेदाय "तपसा निर्जरा च" इति कात्स्न्येनोच्छेदं वक्ष्यति (अ० ९, सू० २) । अपूर्वकर्मावयवप्रवेशनिवारणाय तु संवरमेव तावद् वक्ष्यामःसंवरलक्षणम् सूत्रम्-आस्रवनिरोधः संवरः॥९-१॥ टी०-आसूयते-समादीयते यैः कर्माष्टविधमास्रवास्ते कर्मणां प्रवेशवीथयः शुभाशुभलक्षणाः कायादयस्त्रय इन्द्रिय-कषाया-व्रत-क्रियाश्च पञ्च-चतु:-पञ्च-पञ्चविंशतिसङ्ख्यास्तेषां निरोधो-निवारणं-स्थगनं संवरः । पर्यायकथनेन व्याख्या । भा०-यथोक्तस्य काययोगादेईिचत्वारिंशविधस्यास्रवस्य निरोधः संवरः ॥१॥ ____टी-यथोक्तस्येत्यादि भाष्यम् । षष्ठेऽध्याये कायादिरास्रवोऽभिहितोऽनेकप्रकारः, तस्य काययोगादेरास्रवस्य यधिकचत्वारिंशद्भदस्य निरोधो यः स संवरः । आत्मनः कर्मोपादानहेतुभूतपरिणामाभावः संवर इत्यभिप्रायः । अतो यावकिञ्चित्कर्मागमनिमित्त तस्याभावः संवरः । स च सर्व-देशभेदाद द्विधा। बादरसूक्ष्मयोगनिरोधकाले सर्वसंवरः, शेष __ काले चरणप्रतिपत्तेरारभ्य देशसंवरपरिणतिभागात्मा भवति। अत्राह-यदि संवरद्वैविध्यम् - सकलास्रवद्वारस्थगनलक्षणः संवरस्ततः सर्वकर्मनिमित्तास्रवच्छिद्रसंवुवर्षा कतिपयपुरुषसाध्यैव प्रसजति, अशेषस्य परिस्पन्दस्य निराचिकीर्षितत्वात् । अतः समचतुरस्रसंस्थानवज्रर्षभनाराचसंहननादिभाजामाहितपराक्रमाणां कर्माणि निर्जिजीर्षतां परिपूर्णशक्तिकानां परिस्पन्दस्वभावयोगत्रयनिग्रहः क्रमते, प्रागुपचितकर्मनिवृत्तिश्च, न पुनरैदंयुगीनपुरुषाणां यथोक्तसंवराभावादिति ?, उच्यते-संवरद्वैविध्ये सति सर्वसंवराभावः साम्प्रतिकानामित्यनुमनुमहे । देशसंवरस्तु सामायिकादिचारित्रवतां सत्यपि परिस्पन्दवत्वे विदिततत्वानां १ 'उक्तो बन्धः संवरं वक्ष्यामः इत्यनेनाध्याय 'इति छ-पाठः। २ तालव्यपाठो ङ-प्रतौ। ३ स्पन्दवच । इति -पाठः। Page #283 -------------------------------------------------------------------------- ________________ सूत्रं २ ] .• स्वोपज्ञभाष्य-टीकालङ्कृतम् १८१ संसारजलधेरुत्तरीतुमभिवाञ्छतां प्रधानसंवराभावेऽपि भ्यस्तसमस्तप्रमादस्थानानां देशसंवरः समस्त्येवेति । तत्प्रतिपादनायाह संवरस्य सूत्रम्स गुप्ति-समिति-धर्मा-ऽनुप्रेक्षा-परीषहजय-चारित्रैः उपायाः ॥९-२॥ टी०-अथवा आस्रवनिरोधलक्षणः संवर उक्तः । स पुनः केनोपायेन कर्तव्य इत्युपायस्य दर्शनार्थमिदं सूत्रं स गुप्तीत्यादि । स इत्यनेन सर्वनाम्ना प्रक्रान्तं संवरं परामृशति । गुप्यतेऽनयेति गुप्तिः, संरक्ष्यतेऽनयेत्यर्थः, संवृण्वतो हि गुप्त्यादयः करणीभवन्ति सम्यग्गतिहेतुत्वात् समितया, गतिरिति सकलकियोपलक्षणम् सर्वज्ञप्रणीतज्ञानानुसारिण्यश्चेष्टाः संवरमादधति । नरकादिकुगतिप्रपातधारणाद् धर्मः क्षमादिदशलक्षणकः । अनुप्रेक्षणम्-अनुचिन्तनम् अनुप्रेक्षा अनुप्रेक्ष्यन्ते-भाव्यन्त इति वाऽनुप्रेक्षाः। तादृशानुचिन्तनेन तादृशीभिर्वा वासनाभिः संवरः सुलभो भवति । समन्तादापतिताः क्षुतपिपासादयः सह्यन्त इति परीषहाः, परीषहा इति कः शब्दसंस्कारः१ न तावत पचाद्यचि, कर्तरि विहितत्वात न कमेंसाधनो घवृद्धिप्रसङ्गात् "पुसि संज्ञायां घः" (पा० अ०३ पा०३ सू० ११८) इति चेत्, न, तस्य करणाधिकरणयोर्विधानात् । उच्यते-"कृत्यल्युटो बहुलं" (पा० अ० ३ पा० ३ मू० ११३) इति वचनात् कर्मण्येव घप्रत्ययः । “उपसर्गस्य घञ्यमनुष्ये बहुलं" (पा० अ०६, पा० ३, सू० १२२) इति (बहुल)वचनात् पनि चान्यत्र च दीर्घत्वं शिष्टप्रयोगानुसरणात् परीपहाणां जयः-न्यकरणमभिभवः परीषहजयः । चर्यते तदिति चारित्रं, पृषोदरादित्वाद वा अष्टविधकर्मचयरिक्तीकरणात् चारित्रं सामायिकादिपञ्चभेदम् । गुप्त्यादीनां चारित्रान्तानां द्वन्द्वः। एभिर्गुस्यादिभिः करणभूतैः संवरोऽवाप्यत इति ॥ सम्प्रति भाष्यमनुस्रियते-- भा०–स एष संवर एभिर्गुप्त्यादिभिरुपायैर्भवति ॥ २॥ किश्चान्यत् टी०–स एष संवर इत्यादि। प्रस्तुतसंवरसम्बन्धनार्थस्तच्छब्दः। स संवरः आस्रवनिरोधलक्षणः । एष इत्यनेन मनसि व्यवस्थापितः, एभिर्गुस्यादिभिः करणभूतैरभ्युपायैर्भ. वति-जायते, स्वरूपं प्रतिलभत इतियावत् । कथं पुनः करणरूपं गुप्त्यादयः प्रपद्यन्ते ? तत्र रागद्वेषपरिणतेरातरौद्राध्यवसायात मनो निर्वर्त्य निराकृतैहिकामुष्मिकविषयाभिलाषस्य मनोगुतत्वादेव न रागादिप्रत्ययं कर्मास्रोष्यति, यच्च वाचिकमसंवृतस्यासत्पलापिनोऽप्यप्रियवचनादिहेतुकं कर्माभिधीयते नै तद् वाग्व्यापारविरतस्य यथाविहितवाग्भाषिणः, वाचाऽपि गुप्तत्वादेव, तथा कायिकर्मनिभृतस्य धावनवल्गनाप्रत्युपेक्षिताप्रमार्जितावनिप्रदेशचक्रमणद्रव्यान्तरादान १ 'धेस्तरीतुं' इति -पाठः। २ 'सत्यतः मस्त ' इति ङ-पाठः। ३ 'मभिभूतस्य ' इति ग-पाठः, मनिवृत्तस्य ' इति तु ङ-पाठः। - .. '. Page #284 -------------------------------------------------------------------------- ________________ १८२ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ९ निक्षेपणादिनिमित्तमात्मनि नाश्लिष्यति कायोत्सर्गभाजः परित्यक्तहिंसादिदोषविषयक्रिया कस्य वा समयविहितक्रियानुष्ठायिनः, कायगुप्तत्वात्, एवं सम्यग्योगत्रयनिगृहीतिलक्षणास्तिस्रो गुप्तयः संवरस्य कारणीभवन्ति । समितयोऽपि गुप्तिरूपा एव प्रायश्चेष्टालक्षणत्वात् । चेष्टा च कायवाश्मनोव्यापारः । तत्रेयोऽऽदाननिक्षेपोचारादित्यागसमितयस्तिस्रः कायव्यापारान्तर्भूताः । मनोव्यापारानुयायिनी चैषणासमितिः, वाग्व्यापारलक्षणा भाषासमितिः। यत् तु पार्थक्येनोपादानं तत् मन्दधियां विवेकेन सुखप्रतिपत्त्यर्थ, प्रथमत्रतमृषावादादिप्रपञ्चवत् । तथाक्रोध-मान-माया-लोभानां सभेदानां क्षमा-मार्दवाऽऽर्जव-शौचैर्निगृहीतत्वात् संवरावाप्तिः । सत्य-त्यागा-ऽऽकिञ्चन्य-ब्रह्मचर्याणि चारित्रानुरोधीनि । संयमोऽपि सप्तदशप्रकारः कश्चित् प्रथमव्रतान्तःपाती, कश्चिदुत्तरगुणान्तर्भूतः। तपो द्वादशविधमुत्तरगुणान्तःपात्येव । अनित्याशरणादिचिन्तनमपि संवृण्वतो हेतुभूतमुत्तरगुणानुयायि च । परीपहा अपि यथास्वमापतिताः सम्यगधिसहनेन जीयमानाः संवरमाविष्कुर्वन्ति । तथा हिंसा-ऽनृतवचन-परस्त्राहरणा-ब्रह्मचर्य-परिग्रहयामिनीभोजनानि संश्लेषविशेषाहितकलुषस्य कर्मास्रवनिमित्तानि । निरोधे सति विरमणभाजो न जातुचिदापतति तन्निमित्तकं कर्मेति । आधाकर्मादिपरिभोगनिमित्तं च कर्मास्रवणं तत्परित्यागे सति नैवास्ति । सर्वं चैतेदारेकादिदोषजम्बालविमुक्तसम्यग्दर्शनपीठप्रतिबन्ध गुप्त्यादि चारित्रान्तम् अतः सति तत्त्वार्थश्रद्धानलक्षणे सम्यक्त्वे न भवति मिथ्यादर्शनप्रत्ययः कर्मास्रव इत्येवमेते गुप्त्यादयः संवरस्य हेतवः-अभ्युपायाः सम्पद्यन्त इति ॥२॥ अथ किमेभिरेव गुप्त्यादिभिरेष संवरो निष्पद्यते उतापरेणापि केनचिदित्याहकिश्चान्यदिति । अनेन कारणान्तरमपि सम्बध्नाति । न गुप्त्यादय एव केवलाः संवरणसमर्थाः, किश्चान्यदपि तपोलक्षणं 'संवृतेः कारणमस्तीति प्रदर्शयन्नाह संवरस्य अपर उपायः सूत्रम्-तपसा निर्जरा च ॥ ९-३॥ टी-तपसा निर्जरा चेति । पृथग् योगकरणमुभयहेतुत्वात् । तपसोऽभिनवकर्मप्रवेशाभावः पूर्वोपचितकर्मपरिक्षयश्च । तप्यत इति तपः, सेव्यत इतियावत् । तपति वा कर्तारमिति तपः । तपसेति करणे तृतीया। निर्जरणं निर्जरा-विपकानां कर्मावयवानां परिशटनं, हानिरित्यर्थः। तपसा सेव्यमानेन कर्माण्यात्मप्रदेशेभ्यो विघटन्त इतियावत् । कर्तुः सन्तापकत्वाद् वा शुष्करसं कर्मातिरूक्षत्वानिःस्नेहबन्धनं परिशटतीत्यर्थः । चशब्दः प्रस्तुतसंवरानुकी, तपसा संवरश्व क्रियते, अनशनप्रायश्चित्तध्यानादितपोयुक्तोऽवश्यन्तयैव संवतास्रवद्वारो भवतीति ॥ १. निक्षेपादि ' इति -पाठः । २ ' देकादि ' इति ङ-पाठः । ३ 'संवृतस्य' इति उ-पाठः । Page #285 -------------------------------------------------------------------------- ________________ सम्बन्धः सूत्र ४] . स्वोपज्ञभाष्य-टीकालङ्कृतम् १८३ ___ भा०-तपो द्वादशविधं वक्ष्यते ( अ० ९, सू० १९-२० )। तेन संवरो भवति निर्जरा च ॥३॥ टी०-तपो द्वादशविधमित्यादि भाष्यम् । द्वादश विधा:-प्रकारा यस्य तद् द्वादशविधं तपः, उपरिष्टात् इहैवाध्याये (स०१९-२०) अभिधास्यते-बाह्यमनशनादिषोढा, आभ्यन्तरं च प्रायश्चित्तादि पोढा । तेन द्वादशभेदेन तपसा करणतामापनेनोक्तलक्षणः संवरो भवति-आगन्तुककमाभावप्रतिपादनं, निजेरा च भवतीति चिरन्तनबद्धकमोभावप्रतिपत्तिः । एवमिदमुभयस्य संवरनिर्जरालक्षणस्य हेतुभूतं तपो भवतीति ॥३॥ आह-अस्मिन् भारते वर्षे साम्प्रतिकपुरुषाणामल्पवीर्यत्वात सकलयोगनिरोध _ लक्षणसंवरात्यये गुप्त्यादिसामर्थ्यात् परिस्पन्दवतामपि संवरास्तित्व उत्तरसूत्र : माश्रीयते यदि ततस्त एव स्वरूपतोऽभिधेया इति क्रमेण गुप्त्यादिस्व " रूपनिर्णयः कार्यः । तत्र तावद् गुप्तिस्वरूपमेवोच्यते--" सम्यग्योगनिग्रहो गुप्तिः" (सू० ४)। भाष्यकारस्त्वन्यथा कियताऽपि विशेषेण सम्बन्धमाह भा०–अत्राह-उक्तं भवता (अ० ९, सू० २)-गुप्त्यादिभिरभ्युपायैः संवरो भवतीति । तत्र के गुप्त्यादय इति ? । अत्रोच्यते टी.-अत्राह-उक्तमित्यादि । गुप्त्यादिभिः संघरो भवतीत्यत्रावसरे कश्चित प्रश्नयति–उक्तं भवता गुप्त्यादिभिरभ्युपायैः संवरो भवति। तत्र-तेषु संवरकारणेषु के गुप्त्यादयः-किस्वरूपा गुप्त्यादय इति । अत्रोच्यते प्रतिपादयितुर्वचनम, अत्र प्रश्ने निर्वचनमभिधीयते ॥ गुप्तिलक्षणम् सूत्रम्-सम्यग्योगनिग्रहो गुप्तिः ॥ ९-४ ॥ टी.-सम्यक्-प्रशस्तो मुमुक्षोर्योगनिग्रहो गुप्तिः-आत्मसंरक्षणम् । योगा मनोवाक-कायलक्षणास्तेषां निग्रहो-निगृहीतिः प्रवचनविधिना मार्गव्यवस्थापनमुन्मार्गगमननिवारणं चेति, अतो योगनिग्रहविशेषणार्थं सम्यगिति, सम्यग्-आगमानुसारेणारक्तद्विष्टपरिणतिसहचरिष्णोर्मनोव्यापारः काय-वाग्व्यापारश्च निर्व्यापारता-वाक-काययोर्निग्रहो गुप्तिर्भवति, न पुनस्तस्करस्येव प्रत्यग्रागसो गाढबन्धनबद्धस्यातिपीडितहृदयप्रदेशस्य सम्पुटितनऋविवरस्य पराधीनात्मनोऽनिच्छतो( वृत्तो) योगनिग्रह इष्यते । सम्प्रति भाष्येण सूत्रार्थ स्पष्टयन्नाह भा०-सम्यगिति विधानतो ज्ञात्वाऽभ्युपेत्य सम्यग्दर्शनपूर्वकं त्रिविधस्य योगस्य निग्रहो गुप्तिः । वक्ष्यामः' इति डा-पाठः। २ 'गन्तुकर्मा' इति ड-पाठः। ३ 'काययोग' इति ग-पाठः । ४ ' प्रत्ययाप्रशो' इति ग-पाठः। . Page #286 -------------------------------------------------------------------------- ________________ १८४ तत्वार्थाधिगमसूत्रम् ( अध्यायः ९ ___टी०-सम्यगित्यादि । सम्यगित्यस्य शब्दार्थमाचष्टे-विधानत इति, सभेदं विज्ञाय योगं, तत्र काययोगस्यौदारिक-वैक्रिया-ऽऽहारक-तैजस-कार्मणभेदाः सम्भविनः, वाग्योगस्य सत्यामृषादयः, मनसः सावद्यसङ्कल्पादयः । ज्ञात्वेत्यागमतो यथावदवबुध्य, अभ्युपेत्य सम्यग्दर्शनपूर्वकमिति प्रतिपद्य च भावतः-एवमेते योगाः परिणताः कर्मबन्धाय, एवं च कर्मनिर्जरायै । सम्यग्दर्शनपूर्वकमित्यभ्युपगमक्रियाविशेषणम् । प्रशम-संवेग-निर्वेदा-ऽस्तिक्या-ऽनुकम्पाभिव्यक्तिलक्षणं सम्यग्दर्शनं तत् पूर्वं यस्याभ्युपगमस्येति । त्रिविधस्य योगस्येति मूलभेदाख्यानम्, उत्तरभेदानां मूलानतिलचित्वात् परिग्रहः निग्रहः स्ववशे व्यवस्थापन, स्वातन्त्र्यप्रतिषेधेन मुक्तिमार्गनुकूलः परिणामो गुप्तिः, संरक्षणं भयानकात् कर्मबन्धशत्रोः। त्रैविध्यप्रतिपादनायाहसो प्रकार भा०-कायगुप्तिः, वाग्गुप्तिः, मनोगुप्तिरिति। तत्र शयना-ऽऽसनाकायगुप्तेलक्षणं च ऽऽदाननिक्षेप-स्थान-चक्रमणेषु कायचेष्टानियमः कायगुप्तिः ॥ टी-कायगुप्तिर्वाग्गुप्तिमनोगुप्तिरिति । कायस्य गुप्तिः-संरक्षणं उन्मार्गगतेरागमतः । तथा च संरक्षितः कायो नात्मानमुपहन्ति, एवं वाङमनोगुप्त्योरपि व्याख्या। इतिशब्दो. ऽवधारणार्थः । त्रिविध एव मूलभेदतो योगः । तत्र-तेषु योगेषु निगृहीतव्येषु काययोगनिग्रह एव तावदुच्यते-शयनमागमोक्तो निद्रामोक्षकालः। स च रात्रावेव, न दिवाऽन्यत्र ग्लानादेः। तत्रापि क्षणदायाः प्रथमयामेऽतिक्रान्ते गुरुमापृच्छय प्रमाणयुक्तायां वसतौ, एकस्य साधोहस्तत्रयप्रमिते भूप्रदेशे सभाजनस्य च यत्रावस्थानं सकलावकाशपूरणं च सा प्रमाणयुक्ता, तत्र प्रमृज्य स्वावकाशं प्रत्यवेक्ष्य संहत्यास्तीय च संस्तरणपट्टकद्वयमूवेमधश्च कायं प्रमृज्य सपादं मुखवस्त्रिका-रजोहृतिभ्याम् अनुज्ञापितसंस्तारकाव - स्थानः कृतसामायिकनमस्कृतिः वामबाहूपधानः आकुश्चितजानुकः कुकवाकुवद वियति प्रसारितजङ्घो वा प्रमार्जितक्षोणीतलन्यस्तचरणो वा भूयः सङ्कोचसमये प्रमार्जितसंदंशकमुद्वर्तनकाले च मुखवस्त्रिकामृष्टकायो नात्यन्ततीव्रनिद्रः शयीत । __आसनं-निवेशनं यत्र भूप्रदेशे विवक्षितं तं प्रत्यवेक्ष्य चक्षुषों च रजोहरणेन प्रमृज्य च बहिनषद्यामास्तीय निविशेत। निविष्टोऽप्याकुञ्चनप्रसारणादि पूर्ववत् कुर्वीत । वर्षादिषु च सिकापीठकाधमुयैव सामाचार्य प्रत्यवेक्ष्यं प्रमृज्य च सन्निवेशनं कुर्यात् । आदाननिक्षेपी च दण्डकोपकरणचेष्टाभोजनादि विषयो, वा तावपि प्रत्यवेक्षणप्रमार्जनपूर्वकै निरवद्यै भवतः। तथा स्थानमूर्ध्वस्थितिलक्षणमवष्टम्भादिकसुप्रत्यवेक्षितप्रदेशविषयं पिण्डीकृतवस्त्राद्यन्तर्धानमवष्टम्भादि च निरवद्यं, चक्रमणं-गमनं तदपि प्रयोजनवतः पुरस्ताद् युगमात्रप्रदेश १ 'निग्रहः परिग्रहः' इति ग-पाठः। २'कायेना' इति च-पाठः। ३ प्रमाणायुष्काणां' इति :च-पाठः । ४ 'प्रमृज्यकायेन ' इति ङ-पाठः। ५ ' चक्षुषा प्रमृज्य च रजोहत्या बहिर्निष० ' इति च-पाठः । ६ यत्र भूप्रदेशे निविष्टो' इति ङ-पाठः। ७ 'वृमिका' इति च-पाठः । ८'प्रत्युपेक्ष्य प्रमृज्य' इति ग-चपाठः । ९.दिवास्तुप्रत्य ' इति डर-पाठः । १० चक्रमणं ' इति ग-च-पाठः । शयन Page #287 -------------------------------------------------------------------------- ________________ सूत्रं ४] स्वोपभाष्य-टीकालङ्कृतम् सन्निवेशितदृष्टेरप्रमत्तस्य स्थावराणि जङ्गमानि च भूतानि परिवर्जयतोऽत्वरया पदन्यासमाचरतः प्रशस्तम् । एवमेतेषु गमनादिविषयेषु कायकृतचेष्टाया:-कायव्यापारस्य नियमोव्यवस्था निग्रहः-एवं कर्तव्यम्, एवं न कर्तव्यमिति । उक्तं च "कायक्रियानिवृत्तिः कायोत्सर्गे शरीरगुप्तिः स्यात । । दोषेभ्यो वा हिंसादिभ्यो विरतिस्तयोर्गुप्तिः॥१॥" अत्र च यद्यपि मनोव्यापारसंसृष्टः कायव्यापारः तथापि कायचेष्टायाः साक्षात्कायेनैव निष्पादितत्वाद् बहिरुपलक्ष्यमाणत्वाच्च प्राधान्येन विवक्षा ॥ वाग्गुप्तिविषयप्रदर्शनायाह. भा०-याचन-पृच्छन-प्रश्नव्याकरणेषु वानियमो मौनमेव वा वाग्गुप्तिः॥ टी०-याचनेत्यादि । याचनं-प्रार्थनं अन्यतो गृहस्थादेराहारोपधिशय्यानां, तच्च मुखवसनाच्छादितवक्त्रभागस्य प्रवचन विहितवाक्यशुद्धयनुसारिणो भाषमाणस्य वाग्गुप्तिर्भवति । तथा पृच्छनमाचरतोऽध्वगमनवैद्यसन्देहविच्छेदादिविषयमागमविधिभाजो वाग्गुप्तिः । तथा धर्ममाचक्ष्वेति पृष्टः श्राद्धेन केनचित् प्रकल्पग्रन्थाभिहितनीत्या व्याकुर्यात् सम्यगुपयुक्तः, अन्यद् वा सावद्यमनवा वा पृष्टः समाधाय लोकागमाविरोधेनाचक्षीत, एवंविधः पृच्छनादिविषयो वाग्नियमो वाग्गुप्तिः, मौनमभाषणमेव वा वाचोगुप्तिरिति । आह च-- "अनृतादिनिवृत्तिा, मौनं वा भवति वाग्गुप्तिः।" . मनोगुप्तिस्वरूपाख्यानायाह भा०-सावद्यसङ्कल्पनिरोधः कुशलसङ्कल्पः कुशलाकुशलसङ्कल्पनिरोध एव वा मनोगुप्तिरिति ॥४॥ टी०-सावयेत्यादि । अवयं-गर्हितं-पापं सहावद्येन सावद्यः सकल्पा-चिन्तनं आलोचनं आतेरौद्रध्यायित्वं चलचित्ततया वा यदवद्यवञ्चिन्तयति, तस्य निरोधः-अकरणमा प्रवृत्तिमनोगुप्तिः। तथा च कुशलसकल्पानुष्ठानं सरागसंयमादिलक्षणं येन धर्मोऽनुबध्यते यावांश्चाध्यवसाय: कर्मोच्छेदाय यतते सोऽपि सर्वे: कुशलसङ्कल्पो मनोगुप्तिः। अथवा न कुशले सरागसंयमादौ प्रवृत्ति प्यकुशले संसारहेतौ,योगनिरोधावस्थायामभावाद् एवं मनसो गुप्तिः । तत्काले च ध्यानसम्भवात् सकलकर्मक्षयार्थ एवात्मनः परिणामो भवतीति ॥४॥ एवं कायादिनिरोधात् तन्निमित्तकर्मानास्रवणे सति संवरसिद्धिरुक्ता । सम्प्रति चेष्टावतोऽपि संवरसिद्धयर्थमिमाः पश्च समितयोऽभिधीयन्ते । आह च १ वाग्गुप्तिः' इति ग-पाठः । २ 'प्रवचनविदित' इति च-पाठः । २४ Page #288 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् - [अध्यायः ९ " तद्गुणपरिशुद्धधर्थ भिक्षोर्गुप्तीर्जगाद तिस्रोऽर्हन् । चेष्टितुकामस्य पुनः समितीः प्राजिज्ञपत् पञ्च ॥१॥" इति ॥ पश्चविधत्वं समितीनाम् सूत्रम्-र्या-भाषै-षणा-ऽऽदाननिक्षेपोत्सर्गाःसमितयः९.५ जा टी-अनन्तरसूत्रात् सम्यग्ग्रहणमनुवर्तते, तत् प्रत्येकमभिसम्बन्धनीयं समितिग्रहणं च । ईरणमिर्या-गतिपरिणामः । सम्यगागमानुसारिणी गतिः ईर्यासमितिः । समितिरिति तान्त्रिकी संज्ञा पञ्चसु चेष्टासु । अथवा नानुवर्तते सम्यग्ग्रहणम् । समितिरिति समुपसर्गः प्रशंसाथैः । प्रशस्ता-इति चेष्टा सर्ववित्प्रवचनानुसारेण प्राशस्त्यार्था । एवं भाषणं भाषा तद्विषया चेष्टा (भाषा)समितिः । एषणमेषो-गवेषणं तं करोतीति णिच् तत्र स्त्रीलिङ्गे भावे युच् एषणा, यथागममाहारादेरन्वेषणमेषणासमितिः। आदान-ग्रहणं, निक्षेपो-न्यासः स्थापनं तयोः समितिः-प्रावचनेन विधिना अनुगता आदाननिक्षेपसमितिः । उत्सर्जनमुत्सर्गः । उत्सर्जनमाहरोपधिशय्योचारादेर्भगवद्वचनापेक्षमुत्सर्गसमितिः । ईदियः कृतद्वन्द्वाः समितिशब्दसमानाधिकरणा इति । अमुमेवाथै भाष्येण स्फुटयति भा०-सम्यगीर्या सम्यग्भाषा सम्यगेषणा सम्यगादाननिक्षेपौ सम्यगुत्सर्ग इति पञ्च समितयः । तत्रावश्यकायैव संयमार्थं सर्वतो युगमात्रनिरीक्षणायुक्तस्य शनैन्यस्तपदा गतिरीर्यासमितिः॥ टी-सम्यगीर्येत्यादिना, सम्यग्-आगमपूर्विका ई-गमनमात्मपरवाधापरिहारेण। यथोक्तं (दशवैकालिके अ० ५, उ० १, सू० ३-४) "पुरओ जुगमायाए, पेहमाणो महिं चरे। वर्जितो बीयहरियाई, पाणे य दगमट्टियं ॥१॥" ओवायं विसमं खा', विज्जलं परिवजए। संकमेण न गच्छिज्जा, विजमाणे परक्कमे ॥२॥" सम्यग्भाषाऽप्यागमानुवर्तिनी १ प्रतिष्ठा' इति ग-पाठः। २ छाया पुरतो युगमात्रया प्रेक्षमाणो महीं चरेत् । वर्जयन् बीजहरितानि प्राणितश्चोदकं मृत्तिकाम् ॥ १ ॥ भवमातं विषमं स्थाणुं विजल (सकर्दम) परिवर्जयेत् । संक्रमेण (अस्थिरेण) न गच्छेत् विद्यमाने पराक्रमे (स्थिरे) ॥ २ ॥ Page #289 -------------------------------------------------------------------------- ________________ . • स्वोपज्ञभाष्य-टीकालङ्कृतम् "1 " जो य सच्चा अवसव्वा, सच्चामोसा य जा मुसा । जाय बुद्धेहिं नाइण्णा, न तं भासिज्ज पण्णवं ॥ १ ॥ - दशवैकालिके ( अ० ७, उ०२, सू० २ ) सम्यगेपणा - गवेषणमागम विधिना पिण्डादीनाम् । सम्यगादान निक्षेपौ प्रत्युपेक्षाप्रमार्जन पूर्वकौ । सम्यगुत्सर्गः स्थण्डिले व्यपगतप्राणिके । इतिशब्दः स्वरूपप्रतिपादनार्थः । एवंस्वरूपाः पञ्चैव समितयः । तदेव स्वरूपं प्रपञ्चयति - तो त्यादि । तत्र - तासु समितिवीर्यासमितिरित्थंरूपा आवश्यकीयैवेति अवश्यकार्यमवश्यं कर्तव्यं यदागमचोदितं प्रयोजनं विहारादिभूगमनं तदेव भूयः स्पष्टयति-संयमार्थमिति । संयमः सप्तदशभेदः । तदेव चावश्यकमवश्यंतया कर्तव्यम् । सर्वत इति सर्वत्र युगप्रमिते भूप्रदेशे, पादाग्रादारभ्य यावद् युगमात्रं तावन्निरीक्षणेत्यर्थः । युक्त आयुक्तस्तस्यैवं चेष्टमानस्य शनैः शनैः - मन्द गतिभेदमकुर्वतोऽन्यासञ्चरणयोराचरत ईर्यासमितिः । आह च सूत्र ५] सम्प्रति भाषासमिति निरूपणायाह भा०- हितमितासन्दिग्धानवद्यार्थनियत भाषणं भाषासमितिः ॥ " उपयोगोद्योतालम्बनमार्गविशुद्धिभिर्यतेश्वरतः । सूत्रोदितेन विधिना भवतीर्यासमितिरनवद्या ॥ १ ॥ " टी० - हितमितेत्यादि । आत्मने परस्मै हितमायत्यामुपकारकं मुखवसनाच्छादितास्यता, नातिबहु प्रयोजनमात्रसाधकं मितं, असन्दिग्धं सूक्तम् अर्थवर्णप्रतिपत्तौ वा न सन्देहकारि निरवद्यार्थमनुपघातकं षण्णां जीवकायानां एवंविधं च नियतं सर्वदैव भाषणं भाषासमितिः । आह च " त्यैतानृतादिदोषं सत्यमसत्यानृतं च निरवद्यम् । सूत्रानुयायि वदतो भाषासमितिर्भवति साधोः ॥ १ ॥ एषणासमितिस्वरूपावधारणायाह भा० – अन्नपानरजोहरणपात्रचीवरादीनां धर्मसाधनानामाश्रयस्य चोगमोत्पादनेषणादोषवर्जन मेषणासमितिः ॥ १ छाया--- या च सत्याऽवक्तव्या सत्यामृषा च या मृषा । या च बुद्धैरनाचरिता नेमां भाषेत प्रज्ञावान् ॥ २ 'रूपाश्रयस्य काये ० ' इति च पाठः । ३ ' आवश्यकायैवेत्या ' इति ग-पाठः ५' युगप्रतीते भूप्रदेशे ' इति ग-च- पाठः । ६' त्यक्त्वा ' इति च पाठः । ७ ८ । ४' विदितं ' इति ङ-पाठः । नवीचि ' इति च पाठः । ૭ Page #290 -------------------------------------------------------------------------- ________________ १८८ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ९ टी०-अन्नपानेत्यादि । अन्नं-अशन-खाद्य-स्वाद्यभेदम् । पानं आरनालतन्दुलक्षालनाद्युद्गमादिदोषपरिशुद्धम् । तथा रजोहरणं समुखवसनम् । पात्रद्वयम् । चोलपट्टकादि चीवरम् । आदिग्रहणाचतुर्दशविधोऽप्युपधिः स्थविरकल्पयोग्यो जिनकल्पयोग्यश्च सहौपग्रहिकेण ग्राह्यः । धर्मसाधनानामिति । श्रुतचरणधर्मसाधकानामित्यर्थः, साक्षात् पारम्पर्येण च । न हि पात्राद्यन्तरेण महाव्रतसंरक्षणं कर्तुं शक्यम् । एवमाहारोपकरणविषयामेषणां प्रतिपाद्य प्रतिश्रयैषणाभिधानायाह-आश्रयः शय्या । साऽप्युद्गमादिदोषरहितैव परिभोग्या । चशब्दः समुचितौ । तत्र षोडश आधाकर्मादय उद्गमदोषाः । उत्पादनादोषाः षोडशैव धान्यादयः । दशैषणादोषाः शङ्कितादयः । एतद्दोषपरिहारेणानपानादिग्रहणमेपणासमितिः । " उत्पादनोद्गमैषणधूमाङ्गारप्रमाणकारणतः। संयोजनाच्च पिण्ड शोधयतामेषणासमितिः ॥१॥" आदाननिक्षेपसमितिस्वरूपविवक्षयाह भा०-रजोहरणपात्रचीवरादीनां पीठफलकादीनां चावश्यकाएं निरीक्ष्य प्रमृज्य चादाननिक्षेपौ आदाननिक्षेपणासमितिः ॥ टी०- रजोहरणेत्यादि । रजोहरणपात्रचीवरादीनामिति चतुर्दशविधोपधिग्रहणं द्वादशविधोपधिपरिग्रहः, पञ्चविंशतिविधोपधिग्रहः, पीठफलकादीनामिति वा शेषौपग्रहिकोपकरणसङ्ग्रहणमावश्यकार्थमित्यवश्यन्तया वर्षासु पीठफलकादिग्रहः, कदाचिद्धेमन्तग्रीमयोरपि कचिदनूपविषये जलकणिकाकुलायां भूमावेवं द्विविधमप्युपधिं स्थिरतरमभिसमीक्ष्य प्रमृज्य च रजोहत्या आदाननिक्षेपौ कर्तव्याविन्यादाननिक्षेपणासमितिः। आह च "न्यासाधिकरणदोषान् परिहत्य दयापरस्य निक्षिपतः। न्यासे समितिरथादाने च तथैवाददानस्य ॥१॥" उत्सर्गसमितिस्वरूपकथनायाह भा०-स्थण्डिले स्थावरजङ्गमजन्तुवर्जिते निरीक्ष्य प्रमृज्य च मूत्रपुरीषादीनामुत्सर्ग उत्सर्गसमितिरिति ॥५॥ टी०-स्थण्डिल इत्यादि । स्थानदानात् स्थण्डिलमुज्झितव्यवस्तुयोग्यो भूप्रदेशः। कीदृक् पुनस्तदवकाशं ददातीत्याह-स्थावरजङ्गमजन्तुवर्जितम् । तत्र स्थावराः संचित्ता मिश्राश्च पृथिव्यादयः पञ्च । द्वीन्द्रियादयो जङ्गमाः। तद्वर्जिते निरीक्ष्य चक्षुषोपयुज्य प्रमृज्य च रजोहृत्या वस्त्रपाखेलमलभक्तपानमूत्रपुरीषादीनामुत्सर्ग-उज्झनमुत्सर्गसमितिः। इतिशब्दः परिसमाप्तिवचनः । आह च १ 'ग्रहणं' इति छ-पाठः । २ 'परिग्रहः' इति छ-पाठः। ३ 'असचित्ता' इति च-पाठः । ४ 'लेखमालभक्त' इति ग-च-पाठः। Page #291 -------------------------------------------------------------------------- ________________ सूत्रं ६] स्वोपज्ञभाष्य-टीकालङ्कृतम् "न्यासादानसमित्या व्युत्सर्गे चापि वर्णिता समितिः। सूत्रोक्तेन (च) विधिना व्युत्सृजतोऽर्थ प्रतिष्ठाप्यम् ॥१॥" एवं साधोर्नित्यं यतमानस्याप्रमत्तयोगस्य । मिथ्यात्वाविरतिप्रत्ययं निरुद्धं भवति कर्म ॥२॥" ॥५॥ अत्राह-उक्तं समितिगुप्तीनां संवरहेतुत्वम् । अधुना को धर्मः संवरस्य कारणम् ? इति वक्तव्यम् । साध्वगारिधर्मभेदाहितसन्देहस्य प्रश्नः। उच्यते-सत्यप्यविशेषाभिधाने न पुण्यकर्म धर्मः, किं तर्हि १, संवरापादनसामर्थ्यनिमित्तं यो धर्मः स उच्यते। व सूत्रम्-उत्तमः क्षमा-मार्दवा-ऽऽर्जव-शौच-सत्य-संयम-' दशविधता तपस्त्यागा-ऽऽकिञ्चन्य-ब्रह्मचर्याणि धर्मः ॥ ९-६ ॥ टी-उत्तमग्रहणं अगारिधर्मव्यवच्छेदार्थम् । उत्तमो धर्मः प्रकर्षयोगात् । क्षमादयो हि उत्तमविशेषणविशिष्टास्तादृशाश्थागारिणो न सन्ति । यतः सर्वावस्थां अनगाराः क्षमन्ते, सकलमदस्थाननिग्राहिणः शाठयरहिताः सन्तोषामृततृप्ताः सत्यवादिनः संयमिनः तपस्विनो यथावद् दातारः कनकादिकिञ्चनरहिताः सर्वप्रकारं ब्रह्म बिभ्रतीति॥न त्वेवंजातुचिद् गृहिणां क्षमादयः प्रकर्षभाजो भवन्ति । क्षमादयः कृतद्वन्द्वाः प्रथमाबहुवचननिर्दिष्टाः समुदिता एवोत्तमो धर्मः । एष च क्षमादिसमुदयः संवरं धारयति करोति यतस्ततो धर्मः। संवरार्थ चात्मना धार्यत इति धर्मः ।। एतावन्ति धर्माङ्गानि तनिष्पादितश्च धर्म इति दर्शयतिभा०—इत्येष दशविधोऽनगारधर्म उत्तमगुणप्रकर्षयुक्तो भवति ॥ टी-एवमेष दशप्रकारो यतिधर्मः। उत्तमा गुणा मूलोत्तराख्यास्तेषां प्रकर्ष:पराकाष्ठा तयुक्तोऽनगाराणां धर्मो भवति ॥ क्षमायाः पर्यायाः । ... भा०-तत्र क्षमा तितिक्षा सहिष्णुत्वं क्रोधनिग्रह इत्यन र्थान्तरम् ॥ - टी०-तत्र क्षमेत्यादिना विवृणोति । उत्तमत्वं क्षमेति क्षमणं-सहनं परिणाम आत्मनः शक्तिमतः । अशक्तस्य वा प्रतीकारानुष्ठाने तां पर्यायशब्दैराचष्टे । तितिक्षा शान्तिः। सहिष्णुत्वं सहनशीलत्वम् । क्रोधनिग्रहः क्रोधस्योदयनिरोधः, उदितस्य वा विवेकवलेन निष्फलताऽऽपादनम् । एवमेतेऽनन्तरवाचिनः शब्दाः क्षमामेवाभिदधति । भाष्यकारस्तु स्वयमेवाशक्याह भा०-तत् कथं क्षमितव्यमिति चेदुच्यते-क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् ॥ १' दृशागारिणि ' इति ग-पाठः। . - Page #292 -------------------------------------------------------------------------- ________________ १९० तत्त्वार्थाधिगमसूत्रम् .. [अध्यायः ९ टी-तत् कथं क्षमितव्यमिति चेत् । क्षमितव्यमिति भावे कृत्यः । क्षमाऽपि भाव एव । अतः सामान्यमात्रमाश्रित्य तच्छब्दप्रयोगः। वाक्यार्थस्तु-सा-क्षमा कथं-केन प्रकारेण कर्तव्या ? । एवं मन्यते दुर्भञ्जः क्रोधवेगो मदाकुलस्येव करिणः । चेच्छब्दः शङ्कायाः सूचकः । एवमाशङ्किते आशङ्काव्युदासचिकीर्षया आह-उच्यत इति । क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् । भावः सद्भावोऽस्तित्वं तच्चिन्तनात् तदुपयोगात् उभयथाऽपि क्रोधो न घटत इति । येन निमित्तेन परप्रयुक्तेनायं मम कोप उत्पद्यते तन्निमिर्स मयि किं सत्यमेवास्ति उताभ्याख्याति परः १, यदि सत्यमस्त्येतन्निमित्तं कि कोपेन? कृतं खलु मयेदं, नाणीयोऽपि परस्यात्राऽऽगः सद्भूतमर्थ प्रकाशयतः, स्वकृतं हि दुश्चरितं तपतीत्येवं चिन्तयेत् । एतदेवाह-भावचिन्तनात् । तावद विद्यन्ते मय्येते दोषाः किमत्रासौ मिथ्याब्रवीतीति क्षमितव्यं, तथाऽभावचिन्तनादपि क्षमितव्यमित्यादि, ये दोषाः परेणोपक्षिप्यन्ते मयि नेते विद्यन्ते । अभाव एव, परस्त्वज्ञानादेवमभिधत्ते । अज्ञात्वैव दोषानुपक्षिपतीत्यर्थः । एवं च निरपराधमात्मानमवेत्य क्षन्तव्यमेव ॥ किश्चान्यदालम्बन सहिष्णुत्वे इत्याह भा०-परैः प्रयुक्तस्य क्रोधनिमित्तस्यात्मनि भावचिन्तनादभावचिन्तनांच क्षमितव्यम् । भावचिन्तनात् तावद् विद्यन्ते मयि एते दोषाः किमत्रासौ मिथ्या ब्रवीतीति क्षमितव्यम् । अभावचिन्तनादपि क्षमितव्यम्, नैते विद्यन्ते मयि दोषा यानज्ञानादसौ ब्रवीतीति क्षमितव्यम् । किश्चान्यत् ॥ टी-गतार्थमेवेदं भाष्यम् । क्षमाकरणे अन्यान्या- भा०-क्रोधदोषचिन्तनाच क्षमितव्यम् । क्रुद्धस्य हि विद्वेषा• लम्बनानि सादनस्मृतिभ्रंशत्रतलोपादयो दोषा भवन्तीति । किश्चान्यत्॥ टी०-क्रोधदोषचिन्तनाचेत्यादि । क्रुद्धः कषायपरिणतो विद्वेषी कर्म बध्नाति, परं वा निहन्ति व्यापादयति वा । अतः प्राणातिपातनिवृत्तिव्रतलोपः स्यात् , गुरूनासादयेद्अधिक्षिपेत् , अतो ज्ञानादिनिर्वाणसाधनपरिहाणिरवश्यंभाविनी । ऋद्धो वा भ्रष्टस्मृतिको मुंषाऽपि भाषेत, विस्मृतप्रव्रज्याप्रतिपत्तिः परेणादत्तमप्याददीत, द्वेषात् परपाखण्डिनीषु ब्रह्मव्रतभेगमप्यासेवेत। तथा प्रद्विष्टः सहायबुद्धया गृहस्थेष्वविरतेषु मूर्छामपि कुर्यात् । आदिग्रहणाद् उत्तरगुणभङ्गमप्याचरेत् कारट्टक(करटुक')भक्तालामे मासक्षपकवत् ॥ किश्वान्यदालम्बनं क्षान्तावित्याह ३ 'दपि नैते मवि' इति ग-पाठः । १ 'अज्ञाच्चैव' इति ग-च-पाठः। २ 'नाद् वा' इति घ-पाठः। ४'भवन्तीति' इति घ-पाठः। ५ 'भगना 'इति ग-पाठः। Page #293 -------------------------------------------------------------------------- ________________ सूत्र ६ ] . • स्वोपज्ञभष्य-टीकालङ्कृतम् भा०-बालस्वभावचिन्तनाच्च परोक्षप्रत्यक्षाकोशताडनमारणधर्मभ्रंशानामुत्तरोत्तररक्षार्थम् । बाल इति मूढमाह । परोक्षमाक्रोशति बाले क्षमितव्यमेव । एवंस्वभावा हि बाला भवन्ति । दिष्टया च मां परोक्षमाक्रोशति न प्रत्यक्षमिति लाभ एव मन्तव्यः । प्रत्यक्षमप्याक्रोशति बाले क्षमितव्यम् । विद्यत एवैतद् बालेषु । दिष्टया च मां प्रत्यक्षमांकाशति, न ताडयति, एतदप्यस्ति बालेष्विति लाभ एव मन्तव्यः । ताडयत्यपि बाले क्षमितव्यम् । एवंस्वभावा हि बाला भवन्ति । दिष्टया च मां ताडयति, न प्राणैर्वियोजयतीति । एतदपि विद्यते बालेष्विति। प्राणैर्वियोजयत्यपि बाले क्षमितव्यम् । दिष्टया च मां प्राणैर्वियोजयति, न धमोदू भ्रंशयतीति क्षमितव्यम् । एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः । किञ्चान्यत टी-बालस्वभावेत्यादि । बालशब्दोऽवैधेयवचनः, न वयोऽवस्थावाची । तथैव चाह भाष्यकृत् । बालः मूढो निर्विवेक इत्यर्थः । तस्य चैष एव स्वभावो मूढत्वात् यत्किञ्चनभाषित्वं तत्स्वभावालोचनमन्वेषणं, अतस्तचिन्तनाच्च क्षमितव्यमेव । चशब्दः समुच्चयार्थः। उत्तरोत्तररक्षार्थमिति परोक्षाकोशात् प्रत्यक्षाकोशनमुत्तरं, प्रत्यक्षाक्रोशनात ताडनं, ताडनान्मारणं, मारणाद् धर्मभ्रंशनं, परोक्षाक्रोशेन क्षमायां प्रत्यक्षाकोशनं रक्षितं भवति । एवमुत्तरत्रापि, अस्ति हि कियत्यपि मन्दाक्षमाक्रोष्टुर्मयि ततः परोक्षमाक्रोशति, न प्रत्यक्षम् । दिष्टयेति तृतीयैकवचनप्रतिरूपको निपातः प्रसादवचनः प्रशंसावचनो वा । अयमेव च प्रसादो मम-इदमेव वा साधु यन्मां परोक्षमाक्रोशति, न प्रत्यक्षमित्येष एव लाभः । लौकिकः खलु अयमाभाणक:-अयमेव (मे) लाभ इति, एवं सर्वत्र व्याख्या। किश्चान्यदालम्बनमाश्रित्य क्षमा कार्या तदभिधीयते भा०-स्वकृतकर्मफलाभ्यागमाच्च । स्वकृतकर्मफलाभ्यागमोऽयं मम, निमित त्तमानं पर इति क्षमितव्यम् । किश्चान्यत् ही-स्वकृतफलाभ्यागमाचेति । जन्मान्तरोपात्तस्य कर्मणः स्वकृतस्यायं विपाको मम यदाक्रोशति ताडयति वा परः, स तु निमित्तमात्रं कर्मोदयस्य । यस्माद् द्रव्यक्षेत्रकालभवभावापेक्षा कर्मणामुदयो भगवद्भिराख्यातः । स्वकृतं च कर्मानुभवितव्यमपश्यन्तया निकाचितं, तपसा वा क्षपणीयमिति । किश्चान्यदालम्बनं क्षन्तुमनसा विधांतव्यमित्याह भा०–क्षमागुणांचानायासादीननुस्मृत्य क्षमितव्यमेवेति क्षमाधर्मः ॥१॥ १ 'विधेयं' इति च-पाठः। Page #294 -------------------------------------------------------------------------- ________________ १९२ तत्वार्थाधिगमसूत्रम् - . [ अध्यायः ९ डी० - क्षमागुणांश्चेत्यादि । क्षमाया गुणाः ज्ञानादिवृद्धिहेतवोऽनायासादयः । तचानुचिन्त्य क्षमामेव विदधीत | आयासो - दुःखहेतुश्चेष्टाविशेषः प्रहरणसहायान्वेषणं संरम्भावेशारुणविलोचन स्वेदेद्रवप्रवाह प्रहारवेदनादिकः । तद्विपरीतोऽनायासः - स्वस्थता । आदिग्रहणात् तत्प्रत्यय कर्मप्रायश्चित्ताभावः शुभध्यानाध्यवसायिता परसमाधानोत्पादनं स्तिमितप्रसन्नान्तरात्मत्वमित्यादयः । इत्थमनुस्मरतो गुणाः सम्पद्यन्ते क्षममाणस्य, क्षमितव्यमिति क्षमाधर्मः । तथा मार्दवधर्मः मृदुः - अस्तब्धस्तद्भावस्तत्कर्म वा मार्दवम् । तल्लक्षणप्रदर्श नायाह भा० - नीचैर्वृत्यनुत्सेको मार्दवलक्षणम्। मृदुभावो मृदुकर्म वां मार्दवं, मदनिग्रहो मानविघातश्चेत्यर्थः । तत्र मानस्येमान्यष्टौ स्थानानि भवन्ति ॥ टी० - नीचैर्वृत्यनुत्सेकाविति । नीचैर्वृत्तिः - अभ्युत्थानासनदानाञ्जलिप्रग्रहयथाईविनयकरणरूपा नीचैर्वर्तनम् । उत्सेकश्चित्तपरिणामो गर्वरूपस्तद्विपर्ययोऽनुत्सेकः । संसारस्वभावं भावयतोऽसमञ्जस विशिष्टजातिकुलादिसम्पदः कदाचिदेवासाद्यन्ते कदा चिद्धीनास्ततो न गर्वपरिणाम मास्कन्दतीत्येतदेवाह - मदनिग्रह इत्यादि । माद्यत्यनेनेति मदः जात्यादिमदस्तस्य ( निग्रहः उदयनिरोधः कदाचिदुदितस्य वा वैफल्यापादनं मानो-मूलप्रकृतिः यद्विजृम्भणादेते प्रादुष्पन्ति जात्यादिमदास्तस्य ) च निर्घातो मूलोत्कर्तनमित्यर्थः । तद्वाते चावश्यम्भावी जात्यादिमदविनाशः । तन्निरूपणार्थमाह-तत्र मानस्येत्यादि । तत्रेति वाक्योपन्यासार्थः । स्थानानि भेदाः । इमानीति प्रत्यक्षीकरोति । परस्यानुभवमुत्पादयतिभा० – तद्यथा – जातिः १ कुलं २ रूपम् ३ ऐश्वर्यं ४ विज्ञानं ५ श्रुतं ६ लाभः ७ वीर्यम् ८ इति ॥ अष्टविधता मानस्य . टी० - तद्यथेत्यादिनोदाहरति । जात्यादीनि वीर्यान्तान्यष्टौ स्थानानि । तत्र जातिः पित्रन्वयः प्रख्याततमवंशता जातिर्जन्मांत्मलाभः पञ्चेन्द्रियादिलक्षणा वा तया गर्व - मुद्वहति विशिष्टजातिरहमिति । विदितकर्मपरिणामस्तु निरुणद्धि जातिमदं, स्वकृतकर्मफलानु - भाजो जीवा नानाजातीरुच्चावचाः प्रपद्यन्ते इति न श्रेयान् जातिमदः । मात्रन्वयः कुलं उग्रभोजादि वा । तेनापि मदो न युक्तएव जात्यादिभावनावदिति । रूपं शरीरावयवानां सन्निवेशविशेषो लावण्ययुक्तस्तेनापि कश्चिन्माद्यति, तत्प्रतिषेधेस्त्वाद्युत्तरकारणालोचनाद् भवति । तत्राद्यं कारणं मातुरोजः पितुः शुक्रम्, उत्तरकारणं जननीग्रस्तान्नपान रसाभ्यवहारो रसहरण्येत्येवमामृशतो न प्रतिभाति रूपमदः । त्वग्-मांसा ऽस्थि-पुरीष-पूयाद्यशुभप्रायत्वात् । ऐश्वर्यमदो ――――――― १ ' द्रव्य ' इति च पाठः । २ ' च' इति घ-पाठः । ३ ' जन्मात्मा जातः पञ्चेन्द्रिया०' इति च पाठः । ४ ' भोगादि' इति च पाठः । ५ ' षेधमुत्तर ० ' इति ङ-पाठः । Page #295 -------------------------------------------------------------------------- ________________ सूत्र ६ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् १९३ धनधान्यसम्पत्प्रभवः । धनं रजत - चामीकर - मरकतादि गो-महिष्य ऽजाविकादि च, व्रीहितिल-मुद्ग-माप-कवादि धान्यं तेनापि कर्मानुभावादप्राप्तेन प्राप्तेन वा संरक्ष्यमाणेन क्लेशकारिणा अकाण्डभङ्गुरेणाऽऽयत्यामायासबहुलेन को मद इत्येवं प्रत्याचक्षीत ॥ वाचकेन त्वेतदेव प्रशमरतौ बलसंज्ञया प्रेशमरतावुपात्तम् । तच्च त्रिधा शरीर-स्वजन - द्रव्य - बलम् । मतान्तरम् इहैश्वर्यग्रहणात् स्वजनद्रव्यवलपरिग्रहः । शरीरबलं तु वीर्यग्रहणात् पृथ‍ गृहीतं वीर्यस्य प्राधान्यप्रकाशनार्थम् । विज्ञानं - बुद्धिश्चतुर्विधा - औत्पत्तिकी, वैनयिकी, कर्मजा, पारिणामिकी चेति । तत्रौत्पत्तिकी अदृष्टाश्रुतपूर्ववस्तुन्युपन ते तत्क्षण एव समासादितोऔत्पत्तिकी प्रमुख- पजना (१) अव्याहतफला भरतरोहका देवि भवति । गुर्वादि विनयानुबुद्धिचतुष्टयम् ष्ठानाभ्यासविशेषप्रभवा वैनयिकी ऐहिकामुष्मिक फलसम्पादिनी प्रस्तुतकार्यनिस्तरणसमर्था धर्मादित्रिवर्गशास्त्रार्थग्राहिणी च पुत्रागमन काणहस्तिनीपरिज्ञाननैमित्तिकस्यैव । कर्मजा पुनः धीः साधुकारफला, अनाचार्यकं कर्म, तत्र पुनः पुनरुपयोगात् प्रतिक्षणमभ्यस्यतस्तादृशी बुद्धिरुत्पद्यते येन प्रथमादिकृतकर्मातिशायि पाश्चात्यं कर्मोपजायते, सौवर्णकृषीवलतन्तुवायादेरिव । पारिणामिकी तु वयो विपाकलब्धजन्मा परमहित निःश्रेयसफला पञ्चावयवादिसाधनानुसारिणी भवत्यभयकुमारादेखि यथासम्भवम् । इत्थं लब्धया बुद्धया अहमेव बुद्धिमानिति मन्यमानः परिभवति शेषं जनम् । मदसमुद्धतस्य परपरिभवपरिवादादात्मोत्कर्षाचाशुभं कर्म नीचैर्गोत्रादि बन्धमेति यदनेकभवपरम्परासु परिनिष्ठास्यतीति . सापायमवग (म)त्य बुद्धिगर्व मित्थं विचिन्तयेत् - बुद्धयो हि विनयाधानहेतवः सर्वदा, न जातु - चित् अहङ्कारस्य कारणीभवन्ति । मानपरस्य च विनयखण्डनमवश्यम्भावि । विनयहीनस्य च धर्मतपसी निष्फले स्यातामिति विज्ञानमंदो यलेन महता विवर्जनीयः । श्रुतम् - आप्तप्रणीत आगमः तत्परिज्ञानान्माद्यति अहमेवैको जाने, नापर इति । श्रुतमदान्धव बालिशमेव परं मन्यते श्रुतमदं च निजिघृक्षुरित्थमालोचयेत्-प्रकर्षापकर्षवृत्तित्वात् क्षयोपशमस्य सन्ति मत्तोऽन्येऽपि बहुश्रुताः कदाचिदहमन्येभ्योऽल्पतरश्रुतोऽतिगहनार्थत्वादागमानामधिगतश्रुतोऽपि वा दुरधिगततदर्थः स्यामिति श्रुतमदत्यागः श्रेयान् । अपि च- चतुर्दशपूर्वरेष्वपि षट्स्थानक - मवघुष्यते यदि, तत्र का कथा शेषश्रुतधरे श्रुतज्ञानावरणक्षयोपशमवैचित्र्याद्, अधिगतसकल १ उकं च तत्र जाति -कुल- रूप-बल- बुद्धि-वाल्लभ्यक - श्रुतमदान्धाः । क्लीबाः परत्र चेह च हितमप्यर्थं न पश्यन्ति ॥ ८० ॥ ५ सन्तुल्यतां यदुक्तं नमस्कारनिर्युक्तौ हारिभद्रीये तद्विवरणे च ( ४१४ - ४३५ पत्रादेषु ) । ३ 'मादाय' इति च - पाठः । ४' यो लभ्यतर' इति च - पाठः । ५ ' स्यादिति' इति ङ-पाठः । २५ Page #296 -------------------------------------------------------------------------- ________________ १९४ तस्वार्थाधिगमसूत्रम् . [ अध्यायः १ श्रुतेनापि परिहार्यः श्रुतमद इति। लम्भनं लाभ:-प्राप्तिर्विशिष्टफलस्य सत्कारसन्मानादेः नृपतिसन्मित्र त्यस्वजनेभ्यो विज्ञान-तपो-ऽभिजन-शौर्याद्याधिक्यादहं लेभेयं, अपरः प्रयत्नवानपि न लभत इति स्वलाभेन माद्यति । तथा सकलजनवल्लभतां च प्राप्तोऽहं, अयमपरो न कस्मैचिद् रोचते, वचनमप्यस्य नादरयन्तीति सर्वोऽप्ययं लाभमदः । स चैवं निगृहीतव्यो लाभान्तरायकर्मोदयादलाभो लाभान्तरायकर्मक्षयोपशमाच सत्कारादिलाभः, संसारे परिभ्रमतो जीवस्य कादाचित्को न तु शाश्वतः, कर्मायत्तत्वात् , संसागनुबन्ध्येवेति लाभमदत्यागः श्रेयस्करः। वाल्लभ्यकप्राप्तिरपि कर्मोदयजनितैव, संसारिणां च सुलभेति वाल्लभ्यकलाभमदः परिवर्जनीय इति । वीर्य-पराक्रमः शक्तिरुत्साहः सामर्थ्यमतिशयवती चेष्टेति पर्यायाः। वीर्यान्तरायक्षयोपशमात् प्रादुरस्ति वीये-बलविशेषस्तेन बीर्येण माद्यतीति वीयेमदः, तस्य प्रतिक्षेपः संसारानुबन्धित्वचिन्तनात्, संसारानुबन्धी वीर्यमदः कषायरूपत्वात्, वीर्यस्य चाशाश्वतत्वात् । तथाहि-बलिनोऽपि पुरुषाः क्षणेन निर्बलतामुपयन्तो दृश्यन्ते, निवलाश्च बलवन्तः संस्कारवशादाशु जायन्ते, तथा व्याधि-जरा-मृत्युषद्भूतबलेषु चक्रवर्तिहरिसीरिणोऽपि सीदन्ति ससुरासुराः, किमुतान्ये पृथग्जना इति ? वीर्यमदाद् व्युपरमः श्रेयान् । इतिशब्दो मदस्थानानामियत्तामावेदयति । मौलान्येतावन्ति, सूक्ष्मभेदास्ते -भूयांस इति ॥ सम्प्रति सामान्येन सर्वमदस्थानेषु दोषानाविर्भावयन्नपसंहरति भा०-एभिर्जात्यादिभिरष्टाभिर्मदस्थानमत्तः परात्मनिन्दाप्रशंसाभिरतः तीव्राहकारोपहतमतिरिहामुत्र च अशुभफलमकुशलं कर्मोपचिनोति । उपदिश्यमानमपिच श्रेयो न प्रतिपद्यते । तस्मादेषां मदस्थानानां निग्रहो मार्दवं धर्म इति ॥२॥ टी-एमिर्जात्यादिमिरित्यादि। उक्तलक्षणैर्जात्यादिमिर्मत्तः-अहंमानी परनिन्दायामात्मप्रशंसायां च सक्तस्तीवेण-अतिशयवताऽहङ्कारेणोपहतबुद्धिर्मलीमसधिषण इहपरलोकानुभवनीयं कर्मोपचिनोति-बध्नाति अकुशलं-पापमशुभफलम् , अकुशलमपि बद्धं कदाचित् कुशलफलतया परिणमत इत्यशुभफलग्रहणम् । सम्यग्दर्शनादि मुक्तिसाधनं श्रेयः । तचाख्यायमानमपि न प्रतिपद्यते-न श्रद्धत्ते । यत एतदेवं तस्मादेषां मदस्थानानां मार्दवं निग्राहक, तन्निग्रहाच्च धर्म इति ॥ सम्प्रति मायाप्रतिपक्षमार्जवं लक्षयतिभा०-भावविशुद्धिरविसंघादनं चार्जवलक्षणम् । ऋजुभावः ऋजुकर्म १ 'प्रभृत्य' इति ङ-पाठः। २'लभेयमपर' इति घ-पाठः। ३ 'बन्धिचिन्तनात् ' इति ग-पाठः । ४ 'विबलता' इति-घ-पाठः। ५ 'कुशलतया' इति उ-च-पाठः । ६ 'श्रद्दधते' इति -पाठः। Page #297 -------------------------------------------------------------------------- ________________ सूत्रं ६] म्वोपज्ञमाष्य टीकालङ्कृतम् १९५ वाऽऽर्जवम् । भावदोषवर्जनमित्यर्थः । भावदोषयुक्तो हि उपधिनिकृतिसंप्रयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोति । उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्मादार्जवं धर्म इति ॥ ३॥ टी०-भावविशुद्धिरिति । भावाः-कायवामानसानि तेषां विशुद्धिः-अवक्रतशाध्यविरहितत्वम् , मनसोऽपि परिणामः कायवाचोरुपचर्यते तद्वृत्तानुवृत्तेः । मायावी तु सर्वाभिसन्धानपरतया सर्वाभिशङ्कनीयः केपटपटप्रच्छादितकायादिक्रियः सुहृदेऽपि द्रुह्यति । तमेव योगानामविपर्यासं दर्शयति ऋजुभाव इत्यादिना। उपधिनिकृत्योर्विशेष:उपधिः छम छादनं स्वाभिसन्धेः निकारो निकृतिः परबुद्धिपराभवद्वारेण स्वाभिसन्धेः साफल्यापादनम् । अविसंवादनमविनाशनं अहिंसनमित्यनर्थान्तरम् । विनाशनं-परिणामान्तरापादनं विसंवादनमुच्यते । न विसंवादनमविसंवादनम्, परिणामान्तरानापादनमिति । तस्मादेवंविधमाजेवं धर्मः॥ अधुना लोभप्रतिपक्षं शौचलक्षणमाविर्भावयन्नाह - भा०–अलोभः शौचलक्षणम् । शुचिभावः शुचिकर्म वा शौचम् ॥... टी०-अलोभ इति । अलोभः शौचलक्षणम् । लोभस्तु भावतः परमार्थतोऽभिष्वङ्गश्चेतनाचेतनमिश्रवस्तुविषयः । लोभदोषाच क्रोधमानमायाहिंसाऽनृतस्तेयाब्रह्मपरिग्रहार्जनमलजालेनोपचीयमान आत्मा भवत्यशुचिः। तत्रालोमो-लोभाभावो न कचिन्मम. त्वम् । अलोभस्य हि लोभदोषविनिर्मुक्तत्वानिर्भयत्वम् । ततः स्वपरहिताभिप्रवृत्तिरित्येतदेव शौचलक्षणं मुख्यमात्मनः । एतदेव स्पष्टयति भा०-भावविशुद्धिनिष्कल्मषता। धर्मसाधनमात्रास्वपि अनभिष्वङ्गा इत्यर्थः । अशुचिर्हि भावकल्मषसंयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्माच्छौचं धर्म इति ॥४॥ टी०-भावविशुद्धिर्ममत्वाभावो निःसङ्गता च, अपरद्रोहेणात्मार्थानुष्ठान, निष्कलम फ्ता-निर्मलता भाव(धर्म?)साधनमात्राः-रजोहरण-मुखवस्त्रिका-चोलपट्टक-पात्रादिलक्षणाः तास्वप्यनभिष्वङ्गो विगतमूछे इत्यर्थः। यस्मादशुचिर्भावकल्मषसंयुक्तः, भावकल्मषं च लोभकषायस्तस्मात् तत्त्यागः । शौचं धर्म इति, शरीरमहाव्रणप्रक्षालनादि द्रव्यशौचं, तच प्रासुकैषणीयेन जलादिना निर्लेपनिर्गन्धितापादनमागमोक्तेन विधिना कार्यमिति ॥ १ कपटप्रच्छादित ' इति ङ-पाठः । २ “हिताहिताभि' इति -पाठः । ३. 'महावर्ण' इति च-पाठः । Page #298 -------------------------------------------------------------------------- ________________ तार्थाधिगमसूत्रम् अवसरप्राप्तं पञ्चमं धर्माङ्गं निर्दिदिक्षुराह - भा० - सत्यर्थे भवं वचः सत्यं, सद्भयो वा हितं सत्यम्, तदननृतम्, अपरुषमपिशुनमन सभ्यमचपलमनाविलमविरलमसम्भ्रान्तं मधुरमभिजातमसन्दिग्धं स्फुटमौदार्ययुक्तमग्राम्यपदार्थाभिव्याहारमसी भरमरागद्वेषयुक्तम् ॥ १९६ 7 टी० – सन्- विद्यमानोऽर्थोऽनेकधर्मा तस्मिन् सत्यर्थे भवं, दिगादित्वात् यत्, यथाsaस्थितार्थप्रतिपत्तिकारि सत्यम् ॥ नन्वेवं सति लुब्धकाय मृगाख्यानमपि सत्यं स्यात्, किं ( एवं १ ) तर्हि सच्छन्दः प्रशंसार्थः । प्रशस्तोऽर्थः सन् न पापहेतुः तस्मिन् सति भवं सत्यं, पक्षान्तरसमाश्रयणं वा, सद्भयो वा हितं सत्यमिति, सन्तो जीवा एव गृह्यन्ते, हितशब्दोपादानात् । न ह्यजीवसम्बन्धि किञ्चिद्धितमस्ति, अतोऽप्रशस्तार्थव्यावृत्तिः । सामान्येन वा जीवाजीवेभ्यो हितम् । अनेकपर्याय कलापभाजोऽर्थाः । तेषां यथाऽवस्थितविवक्षितपर्यायप्रतिपादनं सत्यं एतदेव तेभ्यो हितं यद् यथार्थप्रतिपादन मिति, तस्येदानीं सत्यवचनस्य विशेषगुणानाचष्टे - तदनृतमिति । अनृतं भूतनिद्ययः अभूतोद्भावनं विपरीतकटुकसावद्यादिवचनं, नानृतम् । ननु च सत्यपर्याय एवायम् । सत्यमेतत्, तथापि वक्ष्यमाणोत्तरगुणप्राप्त्यर्थं पुनर्वचनम् । परुषं रूक्षं स्नेहरहितं (निष्ठुरं) परपीडाकारि । न परुषम परुषम् । तत्राविनयेषु माध्यस्थ्यभावना, विनयेषु तु सौम्या वागपरुषम्, पिशुनं - प्रीतिविच्छेदकारि द्वयोर्बहूनां वा सत्यासत्यदोपाख्यानात् । न पिशुनमपिशुनम् । सभार्ह - सभ्यं, न सभाईमसभ्यं - सभासु विगर्हितं विदग्धसभासु गुह्यप्रकटनामोद्घाटनवचनवत् । तस्य प्रतिषेधो नासभ्यमन सभ्यम् । चपलःअनालोचितभाषी, तद्वचनमपि चपलं, तच्च दोषाक्षेपि भवति । आविलं- कलुषं, कषायवशवर्तिनो वचनं न आविलमनाविलं, प्रसन्नवचनमितियावत् । विरलं - विश्रम्यभाषणम् । सविच्छेदत्वाच्च श्रोतुरनादरवाक्यव्याहरणाच वणवैरस्यं करोति । न विरलमविरलमनुसन्ततमिति । सभ्रान्तं' तु त्रासकरं, न सम्भ्रान्तमसम्भ्रान्तं अतित्वरितं वा सम्भ्रान्तमनुं च्छ्रसन् भाषते च यत् अव्यक्तवर्णपदलोपत्वादप्रत्यायकं वा श्रुतिविरसाक्षरमप्ररोचकमेव स्यात् । मधुरमिति प्रसन्न - पदघटितं श्रुतिसुखं सुखावबोधार्थं च अनभिमानं - विनयसहितं अभिजातं सप्रश्रयं सविनयं सन्दिग्धम् - आकाङ्क्षा विनिवर्तने अक्षमं तद्विपरीतम सन्दिग्धमाकाङ्क्षाविच्छेदकारि, निराकाङ्क्षमिति । अस्फुटम् अनिश्चितार्थत्वादालून विशीर्णप्रायं, (वि) निश्चितार्थं तु स्फुटम् । अनौदार्यम् - अत्यौद्धत्य प्रदीपकं, तद्विपरीतमौदार्यम् । अप्रधानार्थ अनौदार्य उदारार्थप्रतिबद्धत्वादुदारं तद्भाव औदार्य तद्युक्तमौदार्ययुक्तम् । विद्वज्जनमनोऽनुरञ्जनेऽसमर्थं ग्राम्यं, न १ ' व्याप्त्यर्थं ' इति च-पाठः । ४ ' अनभिमतमविनय' इति च पाठः । २ 'न्तमुत्रास' इति च-पाठः । ५ ' मविनिश्चिता' इति पाठः । [ अध्यायः ९ ३ 'अनुच्छ्रसं' इति ङ-पाठः । Page #299 -------------------------------------------------------------------------- ________________ सूत्रं ६ ] स्नोपज्ञभाष्य-टीकालङ्कृतम् १९७ ग्राम्यमग्राम्यम् । पदार्थाश्च विवक्षितानमिव्याहरतीति पदार्थाभिव्याहारम् , अग्राम्यत्वात् पदार्थानभिव्याहरतीति । विद्वज्जनाभिमतानित्यग्राम्यपदार्थाभिव्याहारं, सीभरं विकत्थनं विमर्दकर, न सीभरमसीभरं आश्वेव प्रस्तुतार्थपरिसमाप्तिकारि । अरागद्वेषयुक्तमिति मायालोमाभ्यां कोपमानाभ्यां चायुक्तम् ॥ भा०—सूत्रमार्गानुसारप्रवृत्तार्थमर्थ्यमर्थिजनभावग्रहणसमर्थमात्मपरार्थानुग्राहकं निरुपधं देशकालोपपन्नमनवद्यमर्हच्छासनप्रशस्तं यतं मितं याचनप्रच्छनं प्रश्नव्याकरणमिति सत्यधर्मः ॥५॥ __टी-सूचनात् सूत्रं-गणधरप्रत्येकबुद्धस्थविरग्रथितं तस्य यो मार्गः-उत्सर्गापवादलक्षणः तदनुसारेण प्रवृत्तार्थ-प्रस्तुतार्थात् अनपेतं अर्थ शुश्रूषुर्जनोऽर्थी तस्य भावः-चित्तं तद्ग्रहणसमर्थ-तदावजेनसमर्थम् । तदेवंविधमात्मपरानुग्रहसमर्थ भवति। निरुप, मायारहितम् । उपधाभावदोषः। देशे यद् यत्र यस्यार्थस्य प्रसिद्धं तद्देशोपपन्नमविरुद्धम् , कालोपपन्नं यद् यत्र काले भण्यमानं न परस्योद्वेगकारि भवति, प्रस्तावापेक्षमित्यर्थः। अनवद्यम्-अगर्हितम् । अहे. च्छासनं द्वादशाङ्गं प्रवचनं तत्र तेन वा प्रशस्तम् अनुजातं यत् तत् प्रयत्नसहितो मुखवसनाच्छादितवदनविवरः पाणितलस्थगितमुखोवा मितमिति यावताविवक्षितकार्यप्रतिपतिस्तावदेव, नत्वपरिमितं, याचनमभीक्ष्णावग्रहादिविषयं, प्रच्छनमुत्पन्नसन्देहस्य मार्गादिसूत्रार्थविषयं प्रश्नव्याकरणमन्येन पृष्टः प्रवचनाविरुद्धं व्याकरोतीति । तदेवमनृतपरुषाद्यपोह्य तद्विपर्ययेण सत्यमन्वेष्यमिति । याचनप्रच्छनप्रश्नव्याकरणेषु च त्रिष्वेव प्राधान्येन साधोवाग्व्यापारो, नान्यत्र निष्प्रयोजनत्वात् , स्वाध्यायवाचनाद्यपि न कतेव्यमिति चेत्, न तत्, आत्मसंस्कारार्थों वाचनादिर्यत्नः। संस्कृतात्मा च त्रिष्वेव याचनादिषु व्याप्रियत इति । अथवा मुमुक्षोर्मुक्यर्थे यत्ने यदुपकारकं वचनं न तस्यास्ति निषेध इति ॥ सम्प्रति संयमोऽभिधीयतेभा०-योगनिग्रहः संयमः। सं सप्तदशविधः। तद्यथा-पृथिवीकायिक ___ संयमः, अप्रकायिकसंयमः, तेजस्कायिकसंयमः, वायुकायिसंयमस्य सप्तदश कसंयमा, वनस्पतिकायिकसंयमः, दीन्द्रियसंयमः, त्रीन्द्रिय- संयमः, चतुरिन्द्रियसंयमः, पश्चेन्द्रियसंयमः ॥ टी-योगनिग्रहः संयम इति। योगा-मनोवाकायलक्षणास्तेषां निग्रहः-प्रवचनोतविधिना नियमः एवमेव गन्तव्यमेवं स्थातव्यमेवं चिन्तयितव्यं एवं भाषितव्यमिति एष विधत्वम् १'तार्थ तदन्यतममर्थ ' इति ग-पाठः। २ अत्र पाठप्रपातो न वेति विचार्यताम् । ३ सप्त०' इति ग-पाकः । Page #300 -------------------------------------------------------------------------- ________________ १९८ तवाधिगमसूत्रमः [ अध्यायः ९ संयमोऽभिधीयते स सप्तदशविध इति । स इत्थंरूपः संयमः सप्तदशप्रकारो भवति । तद्यथेत्यनेन तान् प्रकारानभिमुखीकरोति । पृथिवीकायिकसंयमः पृथिवी काय: _ शरीरं येषां ते पृथिवीकायाः। एवं चेन्मत्वर्थीयाभावः ? उच्यतेपृथ्वीकायिकश. Pitay पृथिवीकायशब्दस्य जातिशब्दत्वाद् भवत्येव मत्वर्थीयः कृष्णसर्पवल्मीक " इति यथा । अथवा ज्ञापकाद् भवन्ति “इधार्योः शत्रकृच्छ्रिणि" (पा० अ० ३, पा० २, सू० १३०) इति। पृथिवीकायिकजातौ जातेा संयमः-सम्यग् यमः-उपरमो निवृत्तिरित्यर्थः। ये जीवाः पृथिवीशरीराः तेषां संघट्ट-परितापव्यापत्तीर्मनो-वार-कायैः कृतकारितानुमतिभिश्च परिहरतीत्यर्थः । एवं सर्वत्र यावत् पञ्चेन्द्रियसंयमः । भा०—प्रेक्ष्यसंयमः, उपेक्ष्यसंयमः, अपहृत्यसंयमः, प्रमृज्यसंयमः, कायसंयमः, वाक्संयमः, मनःसंयमः, उपकरणसंयम इति संयमो धर्मः ॥६॥ 2०-प्रेक्ष्येति । प्रेक्ष्यसंयम इत्यत्र क्रियापदाध्याहारः। प्रेक्ष्य क्रियामाचरन् संयमेन युज्यते । प्रेक्ष्येति चक्षुषा दृष्ट्वा स्थण्डिलं बीजजन्तुहरितादिरहितं पश्चादूर्ध्वनिषद्यात्वग्वतेनस्थानानि विदधीतेत्येवमाचरतः संयमो भवति । उपेक्ष्यसंयम इति व्यापार्योऽव्यापार्य चेत्यर्थः । एवं च संयमो भवति, साधून व्यापारयतः प्रवचनविहितासु क्रियासु संयम इति व्यापारणमेवोपेक्षणं गृहस्थान् स्वक्रियासु अव्यापारवत उपेक्षमाणस्य-औदासीन्यं भजतः संयमो भवति । अपहत्यसंयम इति । प्रोज्झ्य-परिवयं संयम लभते, वस्त्रपात्राद्यतिरिक्तमनुपकारकं चरणस्य वर्जयतः संयमलाभः, भक्तपानादि वा संसक्तं विधिना परित्यजत इति । प्रमृज्य संयम इति प्रेक्षिते स्थण्डिले रजोहत्या प्रमार्जनमनुविधाय स्थानादि कार्य पथि वा गच्छतः सचित्ताचिचमिश्रपृथिवीकायरजोऽनुरञ्जितचरणस्य स्थण्डिलात् स्थण्डिलं सक्रामतोऽस्थण्डिलाद् वा स्थण्डिलं प्रमृज्य चरणौ संयमभाक्त्वमगार्यादिरहितेऽन्यथा त्वप्रमार्जयत एंव संयमः। कायसंयम इति । धावन-वल्गन-प्लवनादिनिवृत्तिः, शुभक्रियासु च प्रवृत्तिः। वाक्संयमो हिंस्र-परुषादिनिवृत्तिः, शुभभाषायां च प्रवृत्तिः । मनःसंयमोऽभिद्रोहा-अभिमानेष्यादिनिवृत्तिः, धर्मध्यानादिषु च प्रवृत्तिः। उपकरणसंयम इत्यजीवकायसंयमः। पुस्तकग्रहणे अजीवकार्यश्च पुस्तकादिः, तत्र यदा ग्रहणधारणशक्तिसम्पद्भाजोऽभूवन् हेतुः पुरुषाः दीर्घायुषश्च तदा नासीत् प्रयोजनं पुस्तकः, दुष्षमानुभावात् तु परिहीनैर्ग्रहणधारणादिभिरस्ति नियुक्त्यादिपुस्तकग्रहणानुज्ञेत्येवं यथा कालमपेक्ष्यासंयमः संयमो वा भवतीत्येवं संयमो धर्मः ।। १'यत्रोपरमः' इति ग-पाठः। २ 'निषद्यत्वेन' इति ङ-पाठः। ३ 'क्षणं ग्रहणं गृहस्था' इति ग-पाठः। 'एव' इति च-पारः। ५,'कायसंयमश्च' इति ग-पाठः । Page #301 -------------------------------------------------------------------------- ________________ सूत्र ६ ] • स्वोपज्ञभाष्य - टीकालङ्कृतम् सम्प्रति तपः प्रस्तावायात मुच्यते भा०- तपो द्विविधम् । तत् परस्ताद् (अ० ९, सू० १९-२० ) वक्ष्यते । प्रकीर्णकं चेदमनेकविधम् । टी० - तपो द्विविधमित्यादि । तपतीति तपः । कर्तर्यसुन् वा । संयमात्मनः शेषाशयविशोधनार्थं बाह्याभ्यन्तरतपनं तपः । शरीरेन्द्रियतापनात् कर्मनिर्दहनाच्च तपः । अपर वपोलक्षणे आह- -" विशेषेण कायमनस्ताप विशेषात् तपः " । द्विविधमिति बाह्यमामतान्तरम् भ्यन्तरं वा (च) । बाह्यमिति बाह्यद्रव्यापेक्षत्वात् तीर्थिकगृहस्थादिकार्यत्वाच्च । आभ्यन्तरं त्वन्यतीर्थिकानभ्यस्तत्वादन्तः करणव्यापारस्य प्राधान्याद् बाह्यद्रव्यानपेक्षत्वाच्च । अन्ये त्वाहुः – “परप्रत्यक्षं बाह्यम् । स्वप्रत्यक्षमाभ्यन्तरम्" । अथवा आतापनादिः कायक्लेशस्तपो वहिर्लक्ष्यत इति बाह्यम् । अनशनादिभ्यो वा तेभ्यो ऽपि च बहिस्तरां वर्तत इति तदुपलक्षितं बाह्यम् । नैवं प्रायश्चित्तादि । तत् परस्ताद्-उपरिष्टाद् वक्ष्यते-अनशनावमौदार्यादि प्रायश्चित्तविनयादि च यथाक्रमम् । इह त्वशून्यार्थं पुरुषविशेषचरितं प्रकीर्णकं कालाहारादिनियतमनेकविधं तद्यथेत्यादिना दर्शयति भा०- - तद्यथा - यववज्रमध्ये चन्द्रप्रतिमे दे । कनकरत्नमुक्तावल्यस्तिस्रः । सिंहविक्रीडिते द्वे ॥ टी० - यववज्रमध्ये चन्द्रप्रतिमे द्वे इति । मध्यशब्दः प्रत्येकमभिसम्बध्यते -येवमध्या वज्रमध्या च । चन्द्रप्रतिमे इति चन्द्रतुल्ये । यथा चन्द्रस्य कलावृद्धिः प्रतिदिनमेवं भिक्षाका - लवृद्धिः । यथा चन्द्रस्य हानिः प्रतिदिनं तथा भिक्षाकवलहानिरिति । तत्र यवमध्या चन्द्रप्रतिमा शुक्ल प्रतिपदारम्भादमावास्यान्ता, प्रतिपद आरभ्य यथा चन्द्रस्य कलावृद्धिः (तथा भिक्षाकवलवृद्धि:), कवलवृद्धिर्वा यावत् पौर्णमास्यां पञ्चदश कवलाः । ततः कृष्णप्रतिपद्यपि पञ्चदशैव । एवमेकैककवलहान्या यावदमावास्यायामेकः कवल इत्येषा यवमध्या । वज्रमध्या कृष्णप्रतिपदारम्भा, कृष्णप्रतिपदि पञ्चदशकवलानभ्यवहरति । तत्राप्येकैककबलहानिर्यावदमावास्यायामेकः कवलः, शुक्लप्रतिपद्यप्येक एवेति । द्वितीयादिष्वेकैकवृद्धिर्यावत् पौर्णमास्यां पञ्चदशेत्येषा वज्रमध्या । '१' वक्ष्यति' इति ग-पाठः । २ ' तप्यतीति' इति ग-पाठः । ३ ' तापनं तपः' इति ङ-पाठः । ४-५ ' यवस्येव मध्ये स्थूलस्य पर्यन्तभागयोस्तु तनुकस्य मध्यं यस्याः सा यवमध्या, वज्रस्येव मध्ये तनुकस्य पर्यन्तयोस्तु स्थूलस्य मध्यं यस्याः सा वज्रमध्या' इति श्रीनेमिचन्द्रसूरिवरविरचितस्य प्रवचनसारोद्धारस्य श्रीसिद्धसेन सूरिकृतटीकायां (४४० तमे पत्राङ्के ) । ६ यवमयां चन्द्रप्रतिमामुद्दिश्य प्रोक्तम् -१९९ " एकैकां वर्धयेद् भिक्षां, शुक्ले कृष्णे च हापयेत् । भुञ्जीत नामावास्याया - मेष चान्द्रायणो विधिः ॥" Page #302 -------------------------------------------------------------------------- ________________ २०० तत्वार्थाधिगमसूत्रम् . [ अध्यायः ९ तथा कनकरत्नमुक्तावल्यास्तिस्र इति कनकावली-रत्नावली-मुक्तावली च। तत्र केनकावली तावदाख्यायते -प्राक् तावच्चतुर्थभक्तं ततः षष्ठं ततोऽष्टमं ततोऽपि षष्ठान्यष्टौ । पुन ___ श्चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशाष्टादशविंशतिद्वाविंशतिचतुर्विंशतिकनकावलीस्वरूपम् षइविंशत्यष्टाविंशतित्रिंशद्वात्रिंशचतुस्त्रिंशद्भक्तानि । ततः पुनश्चतुस्त्रिंशत् संख्यानि षष्ठानि । ततः परमेतदेवाद्यम चतुस्त्रिंशद्भक्तादारभ्य प्रतिलोमं विरचनीयं यावत पर्यन्ते चतुर्थभक्तमिति। अस्यां च तपोदिवसानां त्रीणि शतानि चतुरशीत्यघिकानि अष्टाशीतिः पारणदिवसाः, तत्प्रक्षेपाच चत्वारि दिनशतानि द्विसप्तत्यधिकानि भवन्ति । पिण्डस्तु वर्षमेकं त्रयो मासाः द्वाविंशतिर्दिवसा इति ॥ अत्र च प्रथमकनकावल्यां सर्वकामगुणिकेन पारणाविधिः । द्वितीयकनकावल्यां पारणके सर्वनिर्विकृतिकं पारयितव्यम् । तृतीयस्यां पारणाविधिरलेपकृताकनकावल्याः हारेण । चतुर्थ्यां पारणाविधिराचाम्लेन परिमितभिक्षेणेति । एवमासा * चतसृणामपि कालः पञ्च वर्षाणि मासद्वयमष्टाविंशतिर्दिवसा इति ।। पारणाविधिः १प्रवचनसारोद्धारे तु प्रथमं रत्नावलीतपो व्याख्यातम् , तदनन्तरं कनकावलीतपः। उक्तं च तहकायां (४३७तमे पत्राङ्के)-" कनकमयमणिकनिष्पन्नो भूषणविशेषः कनकावली, तदाकार...यत् तपस्तत् कनकावली. स्युच्यते, एतच कनकावलीतपो रत्नावलीतपःक्रमेणैव क्रियते" २ कनकावलीस्थापना यथा कनकावलीत तपोदिनानि ३८४ पारणादिनानि ८८ |२/२/२/२/२ |२|२|२|२|२|२२ | २] २] २/२/२/२/२ २२ २/२२] . . . ३'रलोपहारेण' इति ङ-पाठः । Page #303 -------------------------------------------------------------------------- ________________ २०१ सूत्र ६] स्वोपनमाय-टीकालङ्कृतम् सम्प्रति रेलावल्या स्थापना-चतुर्थषष्ठाष्टमानि। ततोऽष्टमान्यष्टौ । पुमश्चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशाष्टादशविंशतिद्वाविंशतिचतुर्विंशतिषविंशत्यष्टाविंशतित्रिंशद्वात्रिंशचतुस्त्रिंशद्भक्तानि । ततश्चतुस्त्रिंशत्सङ्ख्यान्यष्टमभक्तानि । ततः परमाद्यमधू चतुस्त्रिंशद्भक्ता दारभ्य प्रतिलोमं न्यसनीयं यावत् पर्यन्ते चतुर्थभक्तमिति । अस्याश्चारत्नावलीस्वरूपम् ष्टाशीतिः पारणादिवसाः, तैः सह तपोदिवसा एकस्थीकृता एष पिण्डितः कालो वर्ष पञ्च मासा द्वादश दिवसाः दिनशतानि पञ्च द्वाविंशत्युसराणि चतस्रो रत्नावलीभेदा इति । एष राशिः संवत्सरादिश्चतुर्गुणो जातं वर्षाणि पश्च नव मासा अष्टादश दिवसाः । पारणाविधिः पूर्ववत् । .. साम्प्रतं मुक्तावली भण्यते प्राव तावत् चतुर्थषष्ठे ततश्चतुर्थाष्टमे चतुर्थदशमे रत्नावली-आभरणविशेषः। रत्नावलीव रत्नावली, यथा हि रत्नावली उभयत आदि सूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौवर्णावयवद्वययुक्का, तदनु दाडिमपुष्पोभयोपशोभिता, ततोऽपि सरलसरिकायुगलशालिनी, पुनमध्यदेले सुश्लिष्टपदकसमलता च भवति, एवं यत् तपः...तबू रत्नावलीत्युच्यते" इति प्रवचनसारोद्धारटीकार्या (४३समे पत्रा)। २रत्नावलीस्थापना | mmm रत्नावलीतपः तपोदिनानि १८४४x - ३) ३/३३ | ३| पारणादिनानि ८८ -~~||-||~जाना [mom/m ३ "एतैः काहलिकाया अधस्तात् दाडिमपुष्पं निष्पद्यते" प्रवचन० (४३७तमे पत्रांक)। "एषा हि दाडिमपुष्पस्याधस्तदेका सरिका"। ५एतैः किल पदकं सम्पद्यते"। ६ अन्तकशास तु रत्नावल्या पदके दाडिमद्वये च त्रिकस्थाने द्विका उकाः, कनकावल्या च त्रिकाः। ७ मुक्तावली-मौक्तिकहारः, तदाकारस्थापनया यत् तपस्तन्मुक्तावल्युच्यते । एतत्स्थापना तु यथा| | --- ---|-12-01-01- 1-1 -1 - 2 -~-Malalalala21-100-[-[[F-1-1-1-1- 12 Page #304 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् । २०२ . [ अध्यायः ९ चतुर्थद्वादशे चतुर्थचतुर्दशे चतुर्थषोडशे चतुर्थाष्टादशे चतुर्थविंशतितमे मुक्तावलीस्वरूपम् चतुर्थद्वाविंशे चतुर्थचतुर्विशे चतुर्थषड्विंशे चतुर्थाष्टाविंशे चतुर्थत्रिंश भक्ते चतुर्थद्वात्रिंशद्भक्ते चतुर्थचतुस्त्रिंशद्भक्ते । अतः परमन्यदर्ध चतुस्त्रिंशद्भक्तादि प्रतिलोमं न्यसनीयं यावत् पर्यन्ते चतुर्थभक्तमिति । अत्र त्रीणि दिनशतानि षष्टयधिकानि वर्षमेकम् । एतच्चतुर्गुणं जातं वर्षचतुष्टयं, पारणादिनान्यपि क्षेप्याणि । पारणाविधिश्च पूर्ववत् । तथा अपरस्तपोविशेषः-सिंहविक्रीडिते वे-क्षुल्लकसिंहविक्रीडितं महासिंहविक्री डितं च । तत्र क्षुल्लकसिंहविक्रीडितस्य रेचना। चतुर्थषष्ठे चतुर्थाष्टमे श्शुल्लकसिंहविक्री षष्ठदशमे अष्टमद्वादशे दशमचतुर्दशे द्वादशषोडशे चतुर्दशाष्टादशे षोडव शविंशे ततोऽष्टादश, पुनराधार्धमेव प्रतिलोमं रचनीयं विशषोडशादिकं यावत् पर्यन्ते चतुर्थभक्तमिति, पद्भिर्मासैः सप्तभिश्च दिवसैः परिसमाप्तिः। एतचतुर्गुणं जातं वर्षद्वयं दिना-यष्टाविंशतिः त्रयस्त्रिंशत् पारणादिवसा इति । महतः सिंहविक्रीडितस्य रचना । चतुर्थषष्ठे चतुर्थाष्टमे षष्ठदशमे अष्टमद्वादशे दशमचतुर्दशे द्वादशषोडशे चतुर्दशाष्टादशे षोडषविशे अष्टादशद्वाविंशे विंशतिचतुर्विशे द्वाविंशतिषइविंशे चतुर्विशाष्टाविंशे षडविंशतित्रि शद्भक्ते अष्टाविंशतिद्वात्रिंशद्भक्ते त्रिंशचतुस्त्रिंशद्भक्ते, ततो द्वात्रिंशद्भक्तं, महासिंहविक्री aai- ततः परमाद्यार्धमेव चतुस्त्रिंशद्भक्तकादिकं प्रतिलोमं विरचनीयं यावत् डितस्वरूपम् पर्यन्ते चतुर्थभक्तमिति । अस्य च कालो वर्षमेकं षट् मासा दिनान्यष्टादश । एष कालश्चतुर्गुणो जातं वर्षाणि षट् मासद्वयं दिनानि द्वादश, शेषं पूर्ववत् । तथा अपरं तपः १"महासिंहनिष्क्रीडितापेक्षया लघु (क्षुल्लकं)-हुस्वं सिंहस्य निष्क्रीडितं-गमनं सिंहनिष्क्रीडितम्, तदिव यत तपः तत सिंहनिष्क्रीडितम् । सिंहो हिगच्छन् गत्वाऽतिक्रान्तं देशमवलोकयति एवं यत्र तपसि अतिक्रान्ततपोविशेष पुनरासेव्य अप्रेतनं तं प्रकरोति तत् सिंहनिष्क्रीडितम्" इति प्रवचनसारोद्धारटीकायां ( ४३५तमे पत्राङ्के)। १ स्थापना | | ||||||||2 || क्षुल्लकसिंहनिष्क्रीडितं तपः पारणादिनानि ३३ । तपोदिनानि ३५४ --~~||~/11 2010 ३ स्थापना महासिंहनिष्क्रीडितं तपः तपोदिनानि ४९७ पारणादिनानि ६१ ननवाजधानाचा Page #305 -------------------------------------------------------------------------- ________________ सूत्र ६ ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-सप्तसप्तमिकाद्याः प्रतिमाश्चतस्रः भेद्रोत्तरमाचाम्लवर्धमानं सर्वतोभद्रमित्येवमादि ॥ टी०-सप्तसप्तमिका अष्टाष्टमिका नवनवमिका दशदशमिका चेति। तत्र सप्तसप्तमिका प्रथमायामहोरात्राणामेकोनपश्चाशद् दिवसा इत्यर्थः । अष्टाष्टकाः। अष्टाष्टमिकायामहोरात्राणां चतुःषष्टिदिनानीति । तथा नवनवमिकायामेकाशीतिरहोरात्राणि । देशदशमिकायां दिवसशतम् । सर्वत्र प्रथमा अहोरात्रसङ्ख्यासु एकैकभिक्षाशित्वम् । सर्वत्रेति चतसृष्वपि प्रतिमासु प्रथमे सप्तमके प्रथमेऽष्टके प्रथमे नवके प्रथमे च दशके प्रतिदिनमेकैकभिक्षाशित्वं द्वितीये सप्तकेऽष्टके नवके दशके च भिक्षाद्वयाशित्वम्, एवं शेषेष्वपि सप्तकादिष्वेककभिक्षावृद्धिः कार्या यावत् सप्तमे सप्तके सप्तभिक्षा अष्टमेऽष्टौ भिक्षा नवमे नव मिक्षा दशमे दशभिक्षाशित्वमिति ॥ तथाऽन्यत् तपः सर्वतोभद्रमिति द्विविधं तत्-भुकसर्वतोभद्रं महासर्वतोभद्रं चेति । तत्र प्रथमस्य प्रस्तारविधिर्भण्यते-पञ्च गृहाणि कृत्वा तिर्यगूर्व च। ततो रचना तपसः कार्या। चतुर्थषष्ठाष्टमदशमद्वादशानि प्रथमपङ्क्तौ, द्वितीयस्यां च दशमद्वादशचतुर्थषष्ठाष्टमानि, तृतीयायां षष्ठाष्टमदशमद्वादशचतुर्थीनि, द्वादशचतुर्थषष्ठाष्टमदशमानि चतुर्यो, पञ्चम्यामष्टमदशमद्वादशचतुर्थषष्ठानि । पारणादिवसाः पञ्चविंशतिः। कालो मासत्रयं दिनानि दश । एष एव चतुर्गुणो वर्षमेकं मासो दश दिनानीति ॥ १'सर्वतोभद्रं भद्रोत्तर.' इति ग-पाठः । २ सप्तसप्तमिकायाः स्वरूपं अन्तकृद्दशासु यथा "पढमे सत्तए एककं भोयणस्स दत्तिं पडिगाहेइ, एकेक पाणयस्स एवं जाव सत्तमे सत्त दत्तीउ भोयणस्स, सत्त पाणयस्स..." प्रथमे सप्तके एकैकां भोजनस्य दत्तिं प्रतिगृह्णाति, एकैकां पानकस्य, एवं यावत् सप्तमे सप्त दत्तयो भोजनस्य, सप्त पानकस्य....] व्यवहारभाष्ये त्वेवम्“ अहवा एकेक्कियं दत्ति, जा सत्तेकेकस्स सत्तए । आएसो अस्थि एसो वि............॥" [अथवा एकैको दत्तिं यावत् सप्त एकैकस्मिन् सप्तके । आदेशोऽस्ति एषोऽपि............] ३ 'दशमिकाया' इति च-पाठः। ४ क्षुल्लकसर्वतोभद्रस्य प्रथमो विकल्पः | ५१२३४ |३|४५ १ ।२। Page #306 -------------------------------------------------------------------------- ________________ २१९ तस्वाधिनमसूत्रम्.. [आध्यायः १ क्षुष्ठकसर्वतोभद्रमुच्यते-तिर्यवं कर्मयोश्च सर्वत्र दिनराशिस्तुल्या पश्चदशपरिमाणइति । अथवा क्षुल्लकऽस्य सर्वतोभद्रस्य 'द्वितीयो विकल्पः । चतुर्थषष्ठाष्टमदशमद्वादशानि, अहमदशमद्वादशचतुर्थषष्ठानि, द्वादशचतुर्थषष्ठाष्टमदशमानि, पष्ठाष्टमदशमद्वादशचतुर्थानि, दशमद्वादशचतुर्थषष्ठाष्टमानीति ॥ . सम्प्रति महत्सर्वतोभद्रं भण्यते-सप्त गृहकाणि कृत्वा तिर्यग्वं च तपोर्रचना। चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशभक्तानि, चतुर्दशषोडशचतुर्थषष्ठाष्टमदशमद्वादशभतानि, दशमद्वादशचतुर्दशषोडशचतुर्थषष्ठाष्टमानि, षष्ठाष्टमदशमद्वादशचतुर्दशषोडशचतुर्थानि, षोडशचतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशानि, द्वादशचतुर्दशषोडशचतुर्थषष्ठाष्टमदशमानि, अष्टमदशमद्वादशचतुर्दशषोडशचतुर्थषष्ठानि ॥ १ क्षुल्लकसर्वतोभद्रस्य द्वितीयो विकल्पः, अयं तु प्रवचनसारोद्धारे निर्दिष्टस्य भद्रतपसः स्वरूपवाची। २ महासर्वतोभद्रम् |१|२|३/४/५/६/७] ७) १/२३४५६ ३ प्रवचनसारोद्धारे सर्वतोभद्रं यथा- प्रवचनसारोद्धारे महाभद्रमपि दृश्यते तद्रचना यथा ८९१०११५६| JanG Page #307 -------------------------------------------------------------------------- ________________ सूत्र ६] स्वोपज्ञभाग्य - टीकालङ्कृतम् भेद्रोत्तररचना । द्वादशचतुर्दशषोडशाष्टादशविंशतिभक्तानि, अष्टादशविंशविद्वादशचतुर्दशषोडशभक्तानि चतुर्दशषोडशाष्टादशविंशति द्वादशभक्तानि विंशतिद्वादशचतुर्दशषोडशाष्टादशभक्तानि षोडशाष्टादशविंशतिद्वादशचतुर्दशभक्तानि दिनानि पञ्चत्रिंशद्भद्रोतरतपसि । तथाऽपरं तपः आचाम्लवर्धमानम् | अलवणारनालौदनलक्षणमाचाम्लं तद् वर्धमानं यत्र तपसि तदाचाम्लवर्धमानं तस्य प्ररूपणा - प्राक् तावदाचाम्लं ततचतुर्थभक्तं पुनर्दे आचाम्ले पुनञ्चतुर्थभक्तं पुनस्त्रीण्याचाम्लानि पुनश्चतुर्थभक्तं चत्वार्याचाम्लानि पुनश्वतुर्थभक्तं पञ्चा चाम्लानि पुनश्चतुर्थभक्तं एवमेकैकमाचाम्लं वर्धयता चतुर्थभक्तं च विदधता तावद् वर्धयितव्यमाचाम्लं यावदाचाम्लशतं पूर्ण पर्यन्ते च चतुर्थभक्तं कालपरिमाणमस्य चतुर्दश वर्षाणि मासत्रयं विंशतिर्दिवसाचेति । सर्वतोभद्रमित्येवमादीत्यादिग्रहणादनेकप्रकारं तपोऽस्ति प्रकीर्णकमिति ज्ञापयतीति पारमर्ष एव प्रसिद्धं प्रवचने ॥ अथवाऽऽदिशब्दसङ्गृहीता द्वादश भिक्षुप्रतिमास्तदर्शनार्थमाह भा०- तथा द्वादश भिक्षुप्रतिमाः - मासिक्याद्याः आ सप्तमासिक्यः सप्त, संतचतुर्दशैकविंशतिरात्रिक्यस्तिस्रः, अहोरात्रिकी, एकरात्रिकी चेति ॥ ७ ॥ टी० - तथा द्वादश भिक्षुप्रतिमा मासिक्याद्या इति । मासिकी आदिर्यासां ता मासिक्याद्याः । द्वादशेति इयत्ता निरूपणाय संख्या । भिक्षुरुद्मोत्पादनैषणादिशुद्धभिक्षाशी । प्रतिमा प्रतिज्ञा । मासः प्रयोजनमस्या इति मासिकी । मासेन परिसमाप्तिमायातीत्यर्थः । आ सप्तमासिक्याः सप्तेति विभागं दर्शयति, द्वित्रिचतुः पञ्चषट्सप्तमासाख्याः । एवमेताः सप्त तथाऽपरास्तिस्रः प्रथमा सप्तरात्रिकी द्वितीया सप्तरात्रिकी तृतीया सप्तरात्रकी चेति । एवमेता दश । अपरे द्वे अहोरात्रिकी एकरात्रिकी चेति । एवं द्वादश । तत्र मासिकीं प्रतिमामारूढः साधुर्भोजनस्यैकां देत्तिमाते । २०५ १ भद्रोत्तरम् ५ ६ ७ ८ ९ ८ ९ ५ ६ ७ ६ ७ ८९ ५ ९ ५ ६ ७ ८ ७ ८ ९ ५ ६ प्रवचनसारोद्धारे तु भद्रोत्तरं यथा ५ ६ ७ ८ ९ ७८ ९ ५ ६ ९ ५ ६ ७ ८ ६ ७ ८ ९ ५ ८ ९ ५ ६ ७ २ 'तदेव' इति ङ-पाठः । ३ ' सप्तरात्रिक्याः तिस्रः' इति घ-पाठः । ४ ' रात्रिकी रात्रिकी ' इति घ-पाठः । ५ ' दत्तिकामा (?) ' इति ङ-पाठः । Page #308 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ९ तथा पानकस्य, दायिका च एलुकस्यान्तः पादमेकं विन्यस्यापरं बहिर्काएकमासिक्या: वस्थाप्य तां दत्तिं यदि ददाति ततः कल्पते । तथा आदिमध्यावसानस्वरूपम् गोचरत्रयहीडी पेडा अर्धपेडा गोमूत्रिका पतङ्गवीथिः संबुक्कवृत्ता गत्वा प्रत्यागता चेति षड़विधगोचरभूमिचारी । एवंविधतपश्चारीति यत्र ज्ञायते तत्रैकरात्रं कल्पते वासः। यत्र न ज्ञायते तत्रैकरात्रं वाव्होरात्रद्वयं वा वस्तु कल्पते, न परतः। याचनप्रच्छनाऽनुज्ञापनप्रश्नव्याकरणभाषी आगमनविकटगृहकवृक्षमूलोपाश्रयत्रयपरिभोगकारी पृथिवीकाष्ठयथास्तीर्णसंस्तारकत्रयशायी कश्चित् तदध्यासिते प्रतिश्रये अग्निं लगयेत् ततो दाहभयान निष्कामेत् कण्टकादिकं पादलग्नमक्षितो वा कणुकांदिनों निहरेत् । जलस्थलादिषु यत्रास्तमेति तपनस्ततः स्थानादेकमपि पदं न प्रयाति । विगतजीवेनापि पानकेन हस्तपादादिप्रक्षालनं न करोति । सन्मुखमापततो दुष्टाश्वहस्त्यादीत्या पदमप्येकं पश्चान्नापसपेत् । एवमादिभिर्नियमविशेषर्विचित्रा एषा मासिकी प्रतिमेति । द्विमासप्रतिमामारूढस्यान्धसो द्वे दत्ती पानकस्य च, शेषचयों पूर्ववत् । एवमुत्तरास्वपि यावन्तो मासास्तावत्य एव दत्तयोऽपि यावत् सप्तमासिक्यां सप्त दत्तयः । शेषं प्रथमप्रतिमावद्विधानम् । प्रथमसप्तरात्रिकी प्रतिमामारूढस्य चतुर्थभक्त मपानकं ग्रामादेहिरुत्तानपार्श्वशायिनो निषण्णस्य वा कल्पते स्थातुं - दिव्यमानुषतैर्यग्योनानुपसर्गान् . सम्यक्सहमानस्येत्यन्यत् पूर्ववत् । द्वितीयां सप्तरात्रिकी प्रतिमामारूढस्य तदेव चतुर्थभक्तमपानकं च स्थान त्वस्य दण्डायतं लगडशायिता उत्कुटु कासनं वा। तृतीयामपि सप्तरात्रिकी प्रतिमामारूढस्य चतुर्थभक्तमपानकं च, स्थानं पुनरस्य गोदोहिका वीरासनं आम्रकुब्जिता चेति । अहोरात्रिकी प्रतिपत्रस्य प्रतिमां षष्ठभक्तमपानकं बहिर्दामादेश्चतुरङ्गलान्तरौ चरणौ विधाय लम्बितबाहो कायोत्सर्गावस्थानमेकं, शेषं पूर्ववत् । एकरात्रिकी प्रतिमां कुर्वतोऽष्टमभक्तमपानकं ग्रामादेबहिरीपत् प्राग्भारगतेन कायेनैकपुद्गलनिरुद्धदृष्टिरनिमिषनयनो यथाप्रणिहितगात्रः सुगुप्तेन्द्रियग्रामः कायोत्सर्गावस्थायी दिव्यमानुषतैरश्चानुपसर्गान् सम्यक तितिक्षते यस्तस्य भवतीति सप्तचतुर्दशैकविंशतिरात्रिक्यस्तिस्र इति । नेदं पारमर्षप्रवचनानुसारि भाष्यं, किं तर्हि ? . प्रमत्तगीतमेतत् । वाचको हि पूर्ववित् कथमेवंविधमार्षविसंवादि निर्वभाष्यपाठपरामर्शः धनीयात ? सूत्रानवबोधादुपजातान्तिना केनापि रचितमेतद् वचनकम्दोच्चा सत्तराईदिया तइया सत्तराइंदिया। द्वितीया सप्तरात्रिकी तृतीया सप्तरात्रिकीति सूत्रनिर्भेदः । वे सप्तराने त्रीणीति सप्तरात्राणीति । सूत्रनिर्भेदं कृत्वा पठितमज्ञेन सप्तचतुर्दशैकविंशतिरात्रिक्यस्तित्र इति ॥ सप्तरात्रिक्या: स्वरूपम् 'नातिकामेत्' इति ग-पाठः। २ 'कादिना' इति ङ-पाठः। ३ 'दण्डयतः' इति ङ-पाठः। ४ 'उस्कुटकस्थांनं' इति -पाठः। ५'हिकापुनीरा' इति ङ-पाठः। ६ 'निरूढदृष्टि' इति च-पाठः। ७ 'मर्षवचना' इति उ-पाठः। ८'ब्रूयात्' इति ङ-पाठः। ९ 'द्विसप्त'. इति ग-पाठः। Page #309 -------------------------------------------------------------------------- ________________ सूत्र ६] बोपज्ञभाष्य-टीकालङ्कृतम् २०७ एवं तपः प्रकीर्णकमभिधाय त्यागाभिधित्सया प्राहभा०-बाह्याभ्यन्तरोपधिशरीरानपानाद्याश्रयो भावदोषपरित्यागस्त्यांगः। टी-बाह्याभ्यन्तरोपधिशरीरानपानादिराश्रयो यस्य तस्यैवंविधस्य भावदोषस्य परित्यागस्त्यागोऽभिधीयते । न हि निरालम्बनो भावदोषः समस्ति । यथा ह्यशुभं तपसा नादत्ते प्राक्तनं च त्यजत्येवं बाह्योपकरणादित्यागोऽपि संवृणोत्यास्रवद्वाराणि । तत्रोपकरणं बाह्यं रजोहरणपात्रादि स्थविरजिनकल्पयोग्योपधिः दुष्टवाङ्मनसः अभ्यन्तरं क्रोधादिश्चातिदुस्त्यज उपधिः । शरीरं वाऽभ्यन्तरमन्नपानं च बाह्यम् । आदिग्रहणादौपग्रहिक च बहिर्निषद्यादण्डकादि आश्रयभूतं. भावदोषस्य भवति । भावदोषो मूर्छा स्नेहः गाादिः। संयमसाधनं रजोहरणादीत्येवं धारयति, न पुना रागादियुक्तः शोभाद्यर्थम् । एवं विधस्य भावदोषस्य परित्यागः सर्वप्रकारस्त्याग उच्यते ॥ सम्प्रति आकिश्चन्यस्वरूपनिरूपणायाहभा०-शरीरधर्मोपकरणादिषु निर्ममत्वमाकिश्चन्यम् ॥९॥ टी-शरीरेति । उक्तेन न्यायेन भावदोषत्यागं कृत्वा बाह्योपकरणं रजोहरणपात्राधुपभुञ्जानोऽप्यकिञ्चन एव भवति । शरीरमाश्रयमात्रमात्मनो यदा च तत्र त्यागाहमशुचिस्वङ्मांसास्थिपञ्जरं केवलं धर्मसाधनचेष्टायाः संयमभरक्षमायाः साहायके वर्तते । तदिदं शकटाक्षोपाञ्जनवदाहारादिनोपग्राह्यम् । न त्ववयवसनिवेशशोभार्थमिति । निर्ममत्वमाकिवन्यं धर्मोपकरणं रेजोहत्यादि प्रमार्जनादिकार्यप्रसाधनाय व्याप्रियत इति संयमोपकरणम् । अत्रापि निर्ममत्वमाकिश्चन्यमिति ॥ ब्रह्मचर्यस्वरूपनिर्दिधारयिषयाप्राह भा०-व्रतपरिपालनाय ज्ञानाभिवृद्धये कषायपरिपाकाय च गुरुकुलवासो ब्रह्मचर्यम् ॥ टी-व्रतपरिपालनायेत्यादि । आकिश्चन्ये व्यवस्थितो ब्रह्मचर्य परिपालयेत् । तच्च ब्रह्मचर्य गुरुकुलवासलक्षणम् । गुरुकुलवासो ब्रह्मचर्यमिति। बृहत्त्वादात्मा ब्रह्म [आवृत्तिरात्मनि ब्रह्मचर्यमाख्यातम् ] ब्रह्मणि चरणमात्मारामत्वमरक्तद्विष्टात्मनि व्यवस्थानम् । अब्रह्मणश्च विनिवृत्तिव्रतं मैथुनवर्जप्राधान्येन । तत्परिपालनाय गुरुकुले वस्तव्यम् । यद्यपि मनोज्ञामनोज्ञ १ 'त्यागधर्मः' इति ग-पाठः। २ 'मनसमभ्यन्तरं' इति ग-पाठः । ३ 'शोभार्थी प्रति' इति च-पाठः । ४.रजोगस्यादि'इति -पाठः। ५'तस्य प्रतिपा०' इति ग-पाठः। Page #310 -------------------------------------------------------------------------- ________________ २०८ · तत्त्वार्थाधिगमसूत्रम् . [अध्यायः १ विषयरागविरागविमुक्तिब्रह्मचर्य, तथापि प्रधानत्वेन विवक्षा मैथुनत्तेवरेव । तत्परिपालनार्थ च भगवद्भिर्नवगुप्तय उपदिष्टाः-वसति-कथा-निषद्ये-न्द्रिय-कुड्यान्तर-पूर्वक्रीडितप्रणीताहाराऽतिमात्र भोजनविभूषणाख्याः । ज्ञानसंवर्धनाथं च गुरुकुलवासः । यथोक्तमा "नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धना आवकहाए गुरुकुलवासं न मुंचंति ॥ १॥" कषायाः क्रोधादयस्तेषां परिपाकः-परिणतिरुपशमः क्षयो वा तदर्थं च गुरुकुलवासोऽभ्युपेयः । गुरुरहितस्य हि परिणामवैचित्र्याद् विकथादिदोषात् असज्जनसम्पर्कात असक्रियासङ्गात् अनुस्रोतोगामित्वदोषात् सद्य एव मोक्षमार्गाद् भ्रंशः स्यात् । तस्मादाप्राणितात् गुरुकुलवासः श्रेयः। गुरुकुलवासेन वा स्वतन्त्रीकृतस्य ज्ञानदर्शनचरणवतभावनागुप्त्यादिपरिवृद्धिः। अत एव च साधोसिङ्गृहीतत्वमाचार्योपाध्यायाभ्याम्। निर्ग्रन्थ्यास्तु प्रवर्तिनी सगृहीतत्वं च । तदेव च पर्यायशब्दैराख्यातमादराधानार्थम् ॥ . भा०-अस्वातन्त्र्यं गुर्वधीनत्वं गुरुनिर्देश(शाव?)स्थायित्वआचार्याणां मित्यर्थं च पञ्चाचार्याः प्रोक्ताः-प्रव्राजकः, दिगाचार्यः, श्रुतोद्देष्टा, पञ्चविधत्वम् श्रुतसमुद्देष्टा, आम्नायार्थवाचक इति ॥ टी०-अस्वातन्त्र्यं गुर्वधीनत्वं गुरुनिर्देशावस्थायित्वमिति । आचार्यग्रहणाच पश्चाचार्याः प्रोक्ताः-ख्याप्याः प्रव्राजक:-सामायिकवतादेरारोपयिता १, दिगाचार्य: सचित्ताचित्तमिश्रवस्त्वनुज्ञायी २, श्रुतोद्देष्टा-श्रुतम्-आगममुद्दिशति यः प्रथमतः ३, एचक्षुद्दिष्टगुवादेरपाये तदेव श्रुतं समुद्दिशत्यनुजानीते वा यः स्थिरपरिचितकारयित्त्वेन सम्यग् धारणानुप्रवचनेन च स श्रुतसमुद्देष्टा ।, समुद्देष्टानुज्ञयोरेककालत्वात् समुद्देशसहीतमनुज्ञानम् ४, आम्नाय-आगमस्तस्योत्सर्गापवादलक्षणोऽर्थस्तं वक्तीत्याम्नायार्थवाचका, पारमर्षप्रवचनार्थकथनेनानुग्राहकोऽक्षनिषद्यानुज्ञायी पञ्चम आचार्यः ५॥ ___ भा०-तस्य ब्रह्मचर्यस्येमे विशेषगुणा भवन्ति । अब्रमविरतेव्रतस्य भावना यथोक्ता इष्टस्पर्श-रेस-गन्ध-विभूषानभिनन्दित्वं चेति॥ टी-तस्य ब्रह्मचर्यस्येत्यादि । पुनरपि तद्रक्षणदृढीकरणार्थ ब्रह्मचर्यस्य विशेषगुणाः ख्याप्यन्ते-इमे इति प्रत्यक्षीक्रियन्ते। विशेषेण अतिशयेनोपकारित्वाद् विशेपगुणा अब्रह्मविरतेब्रह्मव्रतस्य । यथोक्ता भावनाः प्राक् पञ्च दोषवर्जनेन निगूढंख्यङ्गा१ छाया ज्ञानस्य भवति भागी थिरतरतो दर्शने चरित्रे च। धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥ . ३.गुवाद्यपाये' इति जुर-पाठः। ३'रतिव्रतभावना' इति घ-पाठः। ४ 'रस-रूप-गन्ध-शब्द-विभूषा इति घ-पाठः। Page #311 -------------------------------------------------------------------------- ________________ साधन सूत्रं ७ . स्वोपज्ञभाष्य-टीकालङ्कृतम् लोचनपूर्वरतस्मृतिवृष्यरसकामकथनेभ्यः संसक्तादावसथाच्च विरतयो भावना ब्रह्मणः, इष्टाश्च शुभा ये स्पर्शादयः, शरीरविभूषा. च, तत्रानभिनन्दत्वं-तत्प्राप्तावप्यपरितुष्टिर्मनसोऽप्रसादः-अरक्तद्विष्टतेत्येवं ब्रह्मचर्य जायते इति । तदेवं क्षमया क्रोधं निहन्यात, निहतक्रोधो नीचैर्वृत्त्यनुत्सेकाभ्यां मार्दवं धारयेत् , परित्यक्तमदस्थान आर्जवं भावयेत् , भावदोपवर्जनेन निगूढदोषां मायामार्जवेन प्रेकटीकृत्य शौचमाचरेत् अलोभसंश्रयेण, लोभाशौचं अलोभशौचेन ..... संशोध्य शुद्धात्मा सत्यं ब्रूयात् , सत्यभाषी सप्तदशविधं संयममनुतिष्ठेत, संयतात्मा शेषाशयविशोधनार्थ तपश्चरेत, ततो बाह्यान्यपि धर्मसाधनानि " त्यजेत , विद्यमानेष्वपि कायवाङ्मानसेषु धर्मोपकरणेषु स्वजनसुहृत्सम्बन्धिषु च निःस्पृहत्वान्निर्ममत्वाख्यमाकिञ्चन्यं भावयेत् । सत्याकिञ्चन्ये ब्रह्मचर्य परिपूर्ण भवतीति ॥ ६॥ एवं परमविशुद्धिलक्षणे धर्मे व्यवस्थितः पुनरपि आत्मगुणदोषजुगुप्साथ जगद् द्वादशभिः स्वतत्वैर्विभज्यानुचिन्तयेदित्याह .. सूत्रम्-अनित्या-ऽशरण-संसारै-कत्वा-ऽन्यत्वा-ऽशुचिद्वादश भावना त्वाऽऽसव-संवर-निर्जरा-लोक-बोधिदुर्लभ-धर्म ___ स्वाख्यातंत्वानुचिन्तनमनुप्रेक्षाः ॥ ९-७ ॥ टी–अपरे पठन्ति-अनुप्रेक्षा इति अनुप्रेक्षितव्या इत्यर्थः। अपरेऽनुप्रेक्षाशब्दमेकवचनान्तमधीयते, तत्रार्थोऽनित्यादिचिन्तनमनुप्रेक्षोच्यते, बहुवचनान्ते त्वनित्यादिचिन्तनान्यनुप्रेक्षा इति । भा०–एता द्वादशानुप्रेक्षाः। तत्र बाह्याभ्यन्तराणि शरीर-शय्या-ऽऽसनवस्त्रादीनि द्रव्याणि सर्वसंयोगाश्चानित्या इत्यनुचिन्तयेत् । एवं ह्यस्य चिन्तयतस्तेष्वभिष्वङ्गो न भवति । मा भून्मे तद्वियोगजं दुःखमित्यनित्यानुप्रेक्षा ॥१॥ टी-एता द्वादशानुप्रेक्षा इत्यादि । एता अनित्यादिकाः परामृश्यन्ते। द्वादशेति द्वादशैव, नाधिका न्यूना वा । अनुप्रेक्षणमनुप्रेक्षा । अनुप्रेक्ष्यन्ते अनुचिन्त्यन्त इति वाऽनुप्रेक्षाः। तत्र-तास्वनित्यभावना तावद् भण्यत । तत्रानित्यादयो धर्मस्वाख्यातान्ताः कृतद्वन्द्वाः विहितभावप्रत्यया अनुचिन्तनशब्देन सह कृतषष्ठीसमासास्तत्पुरुषसमानाधिकरणानुप्रेक्षाशब्देन सह सम्प्रतिपद्यन्ते । अभ्यन्तरं शरीरद्रव्यं जीवप्रदेशैव्याप्तत्वात् बाह्यानि शय्या-ऽऽसन-वस्त्रा दीनि । आदिग्रहणादौधिकौपग्रहिकोपधेः समस्तस्य ग्रहणम् । तत्र अनित्यभावनायाः शरीरं तावत जन्मनःप्रभृति पूर्वावस्थां जहदुत्तरावस्थामास्कन्दत् प्रतिक्षस्वरूपम् णमन्यथाऽन्यथा च भवज्जराजर्जेरितसकलावयवं पुद्गलजालविरचनामात्र १ 'वसत्वाच्च' इति उ-च-पाठः। २ 'प्रकृत्य' इति उ-पाठः । ३ 'ततत्त्वानु०' इति घ-पाठः । Page #312 -------------------------------------------------------------------------- ________________ २१० तत्त्वार्थाधिगमसूत्रम् - [अध्यायः ९. पर्यन्ते परित्यक्तसन्निवेशविशेषं विशीर्यत इत्यनित्यमेव परिणामानित्यतया । एवमनागतमेवानुप्रेक्षमाणस्य तत्राभिष्वङ्गः-स्नेहप्रतिबन्धो न भवति । तंत्र स्नेहाभ्यञ्जनोद्वर्तनमर्दनस्नानविभूषादिषु निःस्पृहस्य धर्मध्यानादिष्वासङ्गो भवति । आगमेऽप्यभिहितम्-"जं पि मे इर्म सरीरगं इहं कंतं पियं मणुण्णं" इत्यादि । शय्या-प्रतिश्रयः संस्तरणपट्टकादिः संस्तारकफलकादिर्वा । आसनं-गोमयपीठकादि । वस्त्रं-कल्प-चोलपट्टकादि। प्रतिदिवसं रजसा विपरिणम्यमानं सर्वप्रकारं स्वां सनिवेशावस्थां विहाय विशरारुतां प्रतिपद्यत इत्यनित्यभावनाभ्यासान्न तेषु ममत्वं भवति, केवलं धर्मसाधनमिति ग्रहणम् । सर्वसंयोगाश्चानित्या इति । यावन्तः संयोगा-मम सम्बन्धाः केचिद् बाह्याभ्यन्तरैर्द्रव्यैः शय्याशरीरादिभिस्ते ह्यकाण्डभङ्गुरा इत्यवश्यं चादिमता संयोगेन वियोगान्तेन भवितव्यम् । स्वभावः खल्वयं बाह्याभ्यन्तराणां द्रव्याणामित्येवं चिन्तयेत् । कस्माद्धेतोः ? यसाच्चैवं चिन्तयतस्तेष्वभिष्वङ्गो न भवति स्नेहप्रतिबन्धः। एतदेवाह-मा भून्मे तद्वियोगजं दुःखमित्यादि । तैर्वियोगो बाह्याभ्यन्तरैव्यैः, तद्वियोगे जातं दुःखं शारीरं मानसं वा। तन्मा भूदित्यनागतमेवेत्यनित्यानुप्रेक्षा ॥ अधुनाऽशरणानुप्रेक्षाप्रतिपादनायाहभा०-यथा निराश्रये जनविरहिते वनस्थलीपृष्ठे बलवता क्षुत्परिगतेनामिबैषिणा सिंहेनाभ्याहतस्य मृगशिशोः शरणं न विद्यते । एवं जन्म-जरा-मरणव्याधि-प्रियविप्रयोगा-प्रियसंप्रयोगे-प्सितालाभ-दारिद्य-दौर्भाग्य-दौमनस्य-मरणादिसमुत्थेन दुःखेनाभ्याहतस्य जन्तोः संसारे शरणं न विद्यत इति चिन्तयेत् । टी०-यथा निराश्रये इत्यादि। यथेति दृष्टान्तप्रदर्शनम् । निराश्रये इति गुप्तिस्थानशून्ये । जनविरहिते इति निवारकाभावप्रदर्शनम् । यत्र तु जनस्तत्र कदाचित् कश्चित् कारुणिको निवारयत्यपि । वनस्थलीपृष्ठ इति । वनशब्देन वृक्षा एव गृह्यन्ते, न पुनर्जालिकूटादिगुप्तिस्थानम् । बलवतेति । दुबैलेनाभिभूतः कदाचित् प्रणश्यत्यपि । बलवानपि यदि ध्राणो भवति ततो मन्दादरत्वान्नानुगच्छेदित्याह-क्षुत्परिगतेन आमिषैषिणेति । सिंहेन-मृगराजेन अभ्याहतस्य-अभिभूतस्य । मृगशिशोरिति जीर्णमृगः कदाचिदनुभूतकूटशतवागुरानिःसरणः प्रगल्भत्वात् प्रणश्येदपि, न पुनः शावः । शरणं-भयापहारि स्थानं तस्य चाभावः। १ 'ततश्च' इति ग-पाठः। २ भगवत्यां (श० २, उ० १, सू० ९४ ) १२७ तमे पत्राङ्के । ३ छाया . यदपि मे इदं शरीरकं इष्टं कान्तं प्रियं मनोज्ञम् । ४ ' मे सम्बन्धा' इति ग-पाठः। ५ ‘र्जालिझाटाविंगुप्ति' इति ग-पाठः । Page #313 -------------------------------------------------------------------------- ________________ २११ अशरणभावनाया: स्वरूपम् सूत्र ७] स्वोपभाष्य-टीकालङ्कृतम् एवमित्यादिना दार्टान्तिकमर्थं समीकरोति । जन्म-योनेनि:सरणं गर्भाधानं वा, उभयं दुःखहेतुस्तत्राकुलः पिण्डकवद् योनिमुखेन पीडथमानः कृच्छ्रेण या निःसरति । उदरस्थोऽपि पिण्डितावयवत्वात् पुरीतन्मूत्रपुरीषाकुलितः - कतिचिन्मासान् दुःखेन गमयति । निलठितस्तु योनेजेरसा ग्रस्यत एव, प्रतिक्षणमवस्थान्तरापत्तेः । मरणमप्यावीचिकमवश्यंभाव्येव जन्मवतः । व्याधयो ज्वरा-ऽतीसार-कास-श्वास-कुष्ठप्रभृतयः। प्रियः-इष्टो जनस्तेन सह विप्रयोगः। तद्विपरीतोऽप्रियस्तेन च सं(प्र)योगः । ईप्सितमाप्तुमिष्टं तस्याऽलाभः । दौर्मनस्यं मानसमेव दुःखम् । अतः स्वमरणमल्पायुषत्वादुपक्रमसन्निधानोद वा सकलायुषः परिक्षयाद् वाऽवश्यतया प्राणिनां संसारे भवति । आदिग्रहणाद् वधवन्धपरिक्लेशशीतोष्णदंशमशकद्वन्द्वाभिभवः ॥ भा०–एवं ह्यस्य चिन्तयतो नित्यमशरणोऽस्मीति नित्याद्विग्नस्य सांसारिकेषु भावेष्वनभिष्वङ्गो भवति । अर्हच्छासनोक्त एव विधौ घटते, तद्धि परं शरणमित्यशरणानुप्रेक्षा ॥२॥ टी०-एवं जन्मनाऽऽदितः समुद्भूतेन दुःखेनालीढस्य जन्मवतः शरणं नास्तीत्यालोचयतः सर्वदाऽहमशरण इति नित्यमेव भीतस्य सांसारिकेषु भावेषु मनुजसुरसुखेषु हस्त्यश्वादिषु हिरण्यसुवर्णादिषु च नाभिष्वङ्गो-न प्रीतिर्भवतीति परमर्षिप्रणीतशासनाभिहिते एव विधौ ज्ञानचरणादिलक्षणे घटते-प्रवर्तते इति । जन्मजरामरणभयपरिष्वक्तस्य च यस्मात् तदेव परं-प्रकृष्टं शरणमित्यशरणानुप्रेक्षा ॥ संसारानुप्रेक्षानिरूपणाय प्रक्रमते भा०-अनादौ संसारे नरक-तिर्यग्योनि-मनुष्या-ऽमरभवग्रहणेषु चक्रवत परिवर्तमानस्य जन्तोः सर्व एव जन्तवः स्वजनाः परजना वा॥ टी०-अनादौ संसारे इत्यादि । अविद्यमान आदिर्यस्यासावनादिर्नाभूत् उत्पन्नो नाप्युत्पादितः केनचिदिति । संसरणम्-इतश्चेतश्च गमनं संसारस्तस्य चातुर्विध्यं नरकादिभेदेन । भवशन्दो जन्मवचनः । नरकादिजन्मनां ग्रहणानि-उपादानानि तेषु चक्रवत् तत्रैव परिभ्रमतो जन्मवतः सर्व एव प्राणिनः क्षिति-जल-दहन-पवन-वनस्पतिशरीराः द्वि-त्रि-चतुःपञ्चेन्द्रियलक्षणाः स्वजनकाः सन्तो यदा यौनेन सम्बन्धेन स्वाम्यादिसम्बन्धेन वा सम्बन्धमन्वभूवननुभवन्त्यनुभविष्यन्ति वा तदा स्वजनाः, स्वाम्यादयो वा यदा न सम्बद्धास्तदा परजनाः । एतदेव दर्शयति १ 'नाद्यसकला' इति च-पाठः। २ 'तद् विपरीतं' इति ग-पाठः । ३ 'स्वजनः परजनो वा ' इति घ. ट्री-पादः। Page #314 -------------------------------------------------------------------------- ________________ २१२ तत्वार्थाधिगमसूत्रम् ... [अध्यायः २ भा०-नहि स्वजनपरजनयोव्यवस्था विद्यते । माता हि भूत्वा भगिनी ___ भार्या दुहिता च भवति । भगिनी भूत्वा माता भार्या दुहिता स्वजन परजन च भवति । भार्या भूत्वा भगिनी दुहिता माता च भवति । दुहिता भूत्वा माता भगिनी भायों च भवति । तथा पिता भूत्वा भ्राता पुत्रः पौत्रश्च भवति । भ्राता भूत्वा पिता पुत्रः पौत्रश्च भवति । पुत्रो भूत्वा [शत्रुर्भवति ] पिता भ्राता पौत्रश्च भवति । पौत्रो भूत्वा पिता (भ्राता) पुत्रश्च भवति । भतों भूत्वा दासो भवति । दासो भूत्वा भर्ता भवति । मित्रं भूत्वा शत्रुर्भवति। शत्रुर्भूत्वा मित्रं भवति । पुमान् भूत्वा स्त्री भवति नपुंसक च । स्त्री भूत्वा पुमान् नपुंसकं च भवति । नपुंसकं भूत्वा स्त्री पुमांश्च भवतीति । टी-नहि स्वजनपरजनयोर्व्यवस्था विद्यत इति । न नित्यमेव कश्चित् स्वजनः परजनो वाऽस्ति । स्वजनो भूत्वा कर्मानुभावात् परजनो भवति । परजनश्च भूत्वा स्वजनो भवति इयमव्यवस्थैव संसारे न व्यवस्थाऽस्तीति । माता हि भूत्वेत्यादिना तामेवाव्यवस्था प्रपश्चयति ॥ __ भा०-एवं चतुरशीतियोनिप्रमुखशतसहस्रेषु राग-द्वेष-मोहाभिभूतैर्जन्तुभिरभिनिवृत्तविषयतृष्णैरन्योन्यभक्षणाभिघातबन्धाभियोगाक्रोशादिजनितानितीवाणि दुःखानि प्राप्यन्ते । अहो द्वन्द्वारामः कष्टस्वभावः संसार इति चिन्तयेत् । एवं यस्य चिन्तयतः संसारभयोद्विग्नस्य निर्वेदो भवति । निर्विण्णश्च संसारप्रहाणाय घटत इति संसारानुप्रेक्षा ॥ ३ ॥ टी-एवं चतुरशीतियोन्यादिर्यत्र सम्मूर्च्छति गर्भस्थानं वा तत्र विभागो भवति परस्परं केनचिद् वैलक्षण्येन दृश्येनादृश्येन वा सर्वज्ञवचनग्राह्येण । तत्र पृथिवी८४००००० जल-ज्वलन-समीरणेषु प्रत्येकं सप्त सप्त लक्षाः, दश लक्षाः प्रत्येकवनस्पतिषु, योनयः निगोदजीवेषु च चतुर्दशलक्षाः, द्वित्रि-चतुरिन्द्रियेषु प्रत्येकं द्वे द्वे लक्षे, तिर्यङ्नारक-देवेषु प्रत्येकं चतस्रश्चतस्रो लक्षाः, मनुजेषु चतुर्दश लक्षाः, एवं चतुरशीतिलेक्षा योनीनां, चतुरशीतियोनिप्रमुखानि शतसहस्राणि । प्रमुखशब्दः प्रधानवचनः । चतुरशीतियोनिप्रधानानि यानि शतसहस्राणि तेषु, नान्येष्वित्यर्थः। रागो माया-लोभौ वेषः क्रोध-मानौ मिथ्यात्वहास्यादिर्मोहः, एभिरभिभूतैः-वशीकृतैर्जन्मवद्भिः अनिवृत्ता विषयतृष्णा येषां तैरविच्छिन्नविषयतर्थैरन्योन्यं-परस्परं भक्षणं पृथुरोमादीनामिव । तथा वधः (अभिघातः १)-मारणं बन्धः-संयमनं अभियोगः-अभ्याख्यानं (आकोश:-अप्रियवचनं, एभिरन्योन्यभक्षणादिभिनितानि तीवाणि-प्रकृष्टानि दुःखानि प्राप्यन्ते-अनुभूयन्ते । अहो इति विस्मये न, ) आः खल्वेवंविधदुःखभाजनमन्यदस्ति १ पौर्वापर्ये विपरीतत्वं घ-पुस्तके । २ · भवति' इति घ-पाठः। ३ ' मवस्यैव ' इति च-पाठः । । । Page #315 -------------------------------------------------------------------------- ________________ सूत्रं ७१ स्वोपज्ञभाष्य टीकालङ्कृतम् २१३ यादृशः संसारः, इन्द्वा वधबन्धदंशमशकशीतोष्णादयः त एवारामो यत्र संसारे । आरामो हि नानाजातीयतरुसमूहः। आराम इवारामो द्वन्द्वानां सङ्घातः । कष्टं-कृच्छं दुःखं गहनं स्वभावः-स्वरूपं यस्य संसारस्येत्येवं चिन्तयेत् । ततः संसारभयादुद्विग्नस्य जातारतेः सांसारिकसुखजिहासालक्षणो भवति निर्वेद इत्येषा संसारानुप्रेक्षा ॥ एकत्वभावनास्वरूपभावनायाह भा०-एक एवाहं, न मे कश्चित् स्वः परो वा विद्यते । एक एवाहं जाये। एक एव म्रिये ॥ टी०-एक एवाहमित्यादि । एक एवाहं न जातुचित् ससहायो जाये म्रिये वाजननं मरणं वाऽनुभवामीति । यमलकयोरपि क्रमेणैव निःसरणम् । यच्च जन्मनि दुःखं मरणे वा तदेक एवा(हम)नुभवामीत्यर्थः। न तस्य मदीयस्याशर्मणोऽनुभवे कश्चित् सहायोऽस्ति । ततश्च सहजन्मानः सहमरणाश्च निगोदजीवा अपि न व्यभिचारयन्त्यमुमर्थमेक एवाह जाये एक एवाहं म्रिये इति ॥ एतदेव भाष्येण दर्शयति... भा०—न मे कश्चित् स्वजनसंज्ञः परजनसंज्ञो वा व्याधि-जरा-मरणादीनि दुःखान्यपहरति प्रत्यंशहारी वा भवति । एक एवाहं स्वकृतकर्मफलमनुभवामीति चिन्तयेत् । एवं ह्यस्य चिन्तयतः स्वजनसंज्ञकेषु स्नेहानुरागप्रतिबन्धो न भवति परसंज्ञकेषु च द्वेषानुबन्धः। ततो निःसङ्गतामभ्युपगतो मोक्षायैव घटत इत्येकत्वानुप्रेक्षा ॥४॥ टी.-न मे कश्चिदित्यादि । मत्तः सकलं दुःखमाक्षिप्यात्मनि निधत्ते इत्येसन, प्रत्यंशो विभागो वण्टनम् । न च सम्भूय स्वजनाः परजना वा मयि दुःखमुत्पन्न विभाजयन्तीत्यर्थः । ततश्चैक एवाहं स्वकृतस्य कर्मणः फलमनुभवामीति चिन्तयेत् । स्नेहानुरागप्रतिबन्ध इति । जनन्यादिष्वकामविषये स्नेहः, भार्यायां कामविषयोऽनुरागः, प्रतिबन्धः-आसक्तिर्न भवति । परसंज्ञकेषु देषानुबन्धः। पर एवायं न कदाचिदात्मीयो भवति किमनेन ममादृतेनेति । ततः स्वजनेषु परजनेषु च निःसङ्गतामुपगतो मोक्षायैव यतेत (घटेत?) इत्येकत्वानुप्रेक्षा ॥ ___ अन्यत्वभावनाविभावनायाह. भा०-शरीरव्यतिरेकेणात्मानमनुचिन्तयेत्-अन्यच्छरीरमन्योऽहम्, ऐन्द्रियकं शरीरम्, अतीन्द्रियोऽहम् ।.. Page #316 -------------------------------------------------------------------------- ________________ २१४ तत्त्वार्थाधिगमसूत्रम् . [ अध्यायः ९ टी-शरीरव्यतिरेकेणेत्यादि । शरीरं पञ्चप्रकारं औदारिकादि तस्माच्छरीरपञ्चकादन्योऽहम् । कुत एतत् ? यस्मादिन्द्रियग्राह्यं शरीरं, अतीन्द्रियोऽहं, न चक्षुरादिना करणेन ग्रहीतुं शक्यः । इन्द्रियग्राह्यं शरीरमित्यव्यापिनी भेदप्रतिपत्तिरित्याह । भा०-अनित्यं शरीरं नित्योऽहम्, अज्ञ शरीरं ज्ञोऽहम्, आद्यन्तवच्छरीरं अनाद्यन्तोऽहम्, बहूनि च मे शरीरशतसहस्राणि अतीतानि संसारे परिभ्रमतः स एवायमहमन्यस्तेभ्य इत्यनुचिन्तयेत् । एवं ह्यस्य चिन्तयतः शरीरप्रतिबन्धो न भवतीति । अन्यच्च शरीरान्नित्योऽहमिति श्रेयसे घटत इत्यन्यत्वानुप्रेक्षा ॥५॥ टी-अनित्यं शरीरमित्यादि । पुद्गलात्मकमौदारिकादि शरीरं, पुद्गलाश्च विशरारुत्वाच्छरीरसनिवेशविशेषं विहाय स्कन्धान्तरेण परमाणुरूपेण वा वर्तन्ते, न जातुचिदात्मा असङ्खयेयप्रदेशसनिवेशं परित्यज्य ज्ञानदर्शनरूपं वो वृत्तो वर्तते वर्तिष्यते वा । ततश्च नित्यत्वमात्मनः । ननु परिणामानित्यतया आत्मा अनित्योऽपीष्यते इत्यपरितुष्यन्नाह–अज्ञं शरीरं ज्ञोऽहमिति । न कदाचित् पुद्गला ज्ञानाधुपयोगरूपेण परिणामिनो भवन्ति । आत्मा तु परिणामी। ज्ञानाधुपयोगपरिणामेन अतोऽन्यत्वं, तथा आद्यन्तवच्छरीरं अनाद्यन्तोऽहम् । आदिः-आरम्भकालः अन्तो-विनाशकालः, तो यस्य स्तस्तद् आद्यन्तवत् । आदिरौदारिकवैक्रिया-ऽऽहारकाणां सुज्ञानः । तैजस-कार्मणयोः सत्यप्यनादिसम्बन्धे सन्तत्याऽनादित्वमिष्टं, पर्यायाङ्गीकारेण तु तैजसकार्मणपुद्गलाः परिशटन्ति लगन्ति च । यदाऽऽश्लेषमायान्ति तैजसकार्मणतया तदा आदिः, यदा परिशटन्ति तदाऽन्तः। नैवमात्मनः कदाचिदादिरन्तो वा विद्यते, आरभ्यारम्भकभावाभावात् । ज्ञानरूपेण दर्शनरूपेण वा (दर्शयति) अविच्छिन्नत्वात् तत्स्वरूपत्वाच सर्वदैवानाधन्तोऽहं इतश्चान्यत्वम् । बहूनि च मे शरीरशतसहस्राणीत्यादि। न हि प्राक्तनजन्मशरीराणि इदानीन्तनजन्मशरीराणि भवन्ति । संसारे परिभ्रमतः । अनादौ च संसारे परिभ्रमतो बहून्यतीतानि शरीरकाणि, नहि तेषां अधुनातनशरीरेऽन्वयोऽस्ति स्वल्पोऽपि । अहं पुनः स एव येनोपभुक्तान्यतीतानि शरीरशतसहस्राणीत्यतोऽहमन्यस्तेभ्य इत्यनुचिन्तयेत् । अन्यत्वे च सति विच्छिन्नशरीरममत्वो निःश्रेयसायैव यतते इत्यन्यत्वानुप्रेक्षा ॥ अशुचित्वानुप्रेक्षानिर्धारणायाह १'चावृत्तो' इति ग-पाठः। ४ 'आरम्भारभ्यकाभावात्' इति २'न च' इति घ-पाठः। ३'परिणमितोऽतोऽन्यत्वं' इति उ-पाठः । -पाठः । ५'त्वात्सर्व' इतिह-पाठः। Page #317 -------------------------------------------------------------------------- ________________ सूत्र ७ ] • स्वोपज्ञभाष्य-टीकालङ्कृतम् २१५ भा०-अशुचि खल्विदं शरीरमिति चिन्तयेत् । तत् कथमशरीरस्याशुचित्वे शचीति चेत आद्यत्तरकारणाशचित्वात् , अशुचिभाजनत्वात्, ____ हेतुपञ्चकम् । _ अशुच्युद्भवत्वात्, अशुभपरिणामपाकानुबन्धात्, अशक्यप्रतीकारत्वाचेति ॥ ___टी-अशुचि खल्विदं शरीरमित्यादि । शुचि-मलरहितं न शुच्यशुचि शरीरकंपाणिपादाद्यवयवसन्निवेशविशेषस्तदशुचीत्येवं चिन्तयेत् । ननु च निर्मलशरीराः स्निग्धत्वचः स्त्रियः पुमांसश्च दृश्यन्ते, तत् कथमस्य प्रतिज्ञामात्रेणाशुचित्वं प्रतिपद्येमहीत्याह भा०-तत्राद्युत्तरकारणाशुचित्वात् तावच्छरीरस्याचं कारणं शुक्र शोणितं च तदुभयमत्यन्ताशुचीति । उत्तरमाहारपरिणामादि । टी०-तत्राद्युत्तरकारणाशुचित्वादित्यादि हेतुपञ्चकम् । तत्र-तेषु पञ्चसु हेतुषु आधुत्तरकारणाशुचित्वादित्यस्य व्याख्या । तावच्छब्दः क्रमावद्योतनार्थः। आद्यं कारणंप्रथमं शुक्रं शोणितं च । करोतीति कारणम् , निर्वतयति उत्पादयतीत्यर्थः। येनासा(योना?)वुत्पद्यमानो जीवस्तैजसकार्मणशरीरी प्रथममेव शुक्रशोणिते अभ्यवहरति शरीरीकरोति औदारिकशरीरतया परिणमयति । ततः कललार्बुदपेशीधनपाणिपादाद्यङ्गोपाङ्गशोणितमांसमस्तुलुङ्गास्थिमज्जकेशश्मश्रुनखशिराधमनीरोमकूपादिना परिणमयति । उत्तरकारणं तु रसहरण्या परस्परप्रतिबद्धया जनन्याहृतमाहाररसमभ्यवहरति । तदेव तदुभयमत्यन्ताशुचीति शुक्रशोणितयोरशुचित्वं लोकस्य प्रतीतमिति ख्यापयति अत्यन्ताशुचीति, न जातुचिच्छुचित्वं शुक्रशोणितयोः समस्ति । भा०-तद्यथा--कवलाहारो हि ग्रस्तमात्र एव श्लेष्माशयं प्राप्य श्लेष्मणा द्रवीकृतः अत्यन्ताशुचिर्भवतीति । ततः पित्ताशयं प्राप्य पच्यमानः खेलीभूतोशुचिरेव भवति । पको वाय्वाशयं प्राप्य वायुना विभिद्यते पृथक् खलः पृथग् रसः, खलात् मूत्रपुरीषाद्यो मलाः प्रादुर्भवन्ति, रसाच्छोणितं परिणमति, शोणितान्मांसं, मांसान्मेदः, मेदसोस्थीनि, अस्थिभ्यो मजानः, मज्जभ्यां शुक्रमिति । सर्व चैतत् श्लेष्मादिशुक्रान्तमशुचि भवति । तस्मादायुत्तरकारणाशुचित्वादशुचि शरीरमिति ॥ टी-तद्यथा-कवलाहारो हीत्यादिनोत्तरकारणस्याशुचित्वमाचष्टे । कालाहारो हि जनन्या प्रस्तमात्र एव श्लेष्माशयं-कफस्थान प्राप्तः श्लेष्मणा द्रवतामापादितोऽत्य. १ 'मनुचिन्त' इति ग-पाठः । २ 'अम्लीकृतोऽशुचिः' इति घ-पाठः । ३ — विभज्यते ' इति घ-पाठः । ४'मज्जा मज्जाभ्यां शुक्र' इति घ-पाठः। ५'शुचिर्भवति' इति घ-पाठः । Page #318 -------------------------------------------------------------------------- ________________ २१६ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ न्ताशुचिः । ततोऽपि पित्तस्थानप्राप्तो मलतामापन्नोऽशुचिरेव । ततो वाय्वाशयं प्राप्तः समीरणेन विभज्यमानः पृथक् खलः पृथर रस इति द्वयीं परिणतिमापद्यते । तत्र खलात् मूत्र-पुरीष-दूषिका-स्वेद-लालादयो मलाः प्रादुष्ष्यन्ति । रसाच्छोणित-मांस-मेदोऽस्थिमज्जा-शुक्राणि जायन्ते । सर्व चैतत् कफादिशुक्रान्तमशुच्येव, तस्मादाधुत्तरकारणाशुचित्वादशुचि शरीरमिति निगमयति ॥ अशुचित्वे हेत्वन्तरमाह. भा०-किश्चान्यत्-अशुचिभाजनत्वात् अशुचीनां खल्वपि भाजनं शरीरं कर्ण-नासा-ऽक्षि-दन्त-मल-स्वेद-श्लेष्म-पित्त-मूत्र-पुरीषादीनामवस्करभूतं तस्मादशुचीति ॥ किश्चान्यत्-अशुच्युद्भवत्वात् एषामेव कर्णमलादीनामुद्भवः शरीरं तत उद्भवन्तीति । अशुचौ च गर्भे सम्भवतीत्यशुचि शरीरम् ॥ किश्चान्यतअशुभपरिणामपाकानुबन्धादातवे बिन्दोराधानात् प्रभृति खल्वपि शरीरं कलला-बुंदपेशी-घनव्यूह-सम्पूर्णगर्भ-कौमार-यौवन-स्थविर-भावजनकेनाशुभप. रिणामपाकेनानुबद्धं दुर्गन्धि पूतिस्वभावं दुरन्तं तस्मादशुचि ॥ टी-किश्चान्यत्। अशुचिभाजनत्वादिति । अशुचीनि कर्णमलादीनि तेषामवस्करभूतम् । अवस्करो वास्थानं पाद(पायुः)क्षालनकं तदिव यत् तदवस्करभूतं तस्मादशुचीति । किश्चान्यत्-अशुच्युद्भवत्वादिति हेत्वन्तरम् । एषामेव कणमलादीनामशुचीनामुद्भव आकरः शरीरं यस्मात् तत उद्भवन्ति-उत्पद्यन्ते एते कणेमलादयः, अनन्तरेण हेतुना उत्पन्नानां कर्णमलादीनामाश्रयः शरीरमिति प्रतिपादितम्। अनेन पुनर्हेतुना शरीरादेव कर्णमलादय उत्पद्यन्त इति प्रतिपाद्यते। अथवाऽयं विशेष:-अशुचौ च गर्भे सम्भवतीत्यशुचि शरीरम् । गर्भ:-उदरमध्यम् । चशब्दो वाशब्दार्थे । अशुचौ वा गर्भ पुरीषादिना सम्भवतिउत्पद्यते यस्माच्छरीरं तस्मादशुचीति । किञ्चान्यदित्ययमपरो हेतुरशुचित्वे । अशुभपरिणामपाकानुबन्धादिति । अशुभः परिणामो यस्य पाकस्य तेनानुबन्धित्वात् अनुगतत्वात् । तमेवाशुभपरिणामं पाकं प्रकाशयति (आतेव इत्यादिना) आर्तवम्-ऋतौ (भव) शोणितं तस्मिन् आर्तवे सति । बिन्दोराधानात् प्रभृतीति । बिन्दुः--शुक्रावयवस्तदाधानात्-तत्प्रक्षेपात प्रभृति औदारिक कललादिभावेन परिणमते । अर्बुद-घनव्यूहोऽवयवविभागः । सर्वश्वायमशुभपरिणामः पाकः कललाद्यवयवरूपस्तेनानुबद्धं दुर्गन्धि-अशुभगन्धम् । अत एव पूतिस्वभावं कोथस्वभावम् । दुरन्तमिति । पर्यवसानेऽपि म्यादिपुञ्जो वा गृध्र-सारमेय-वायसादिभक्ष्य वा भस्मान्तमस्थिशकलानि वा । एवमिदं दुष्टा(र?)न्तं शरीरं यतस्तस्मादशुचीति ॥ १' अशुचि परि०' इति ङ-पाठः। २ 'बन्धाद् दुर्गन्धपूति'' इति म-पाठः। ३ ' अशुचिभाजनवदिति -पाठः। ४'वयंस्थानं 'इति ड-पाठः। ५ काथस्व.' इति ग-पाठः । ६ 'कृष्णादि । इतिक-पाठः । Page #319 -------------------------------------------------------------------------- ________________ सूत्र ७ ] स्वोपुज्ञभाष्य-टीकालङ्कृतम् २१७ भा०-किश्चान्यत्-अशक्यप्रतीकारत्वात् । अशक्यप्रतीकारं खल्वपि शरीरस्याशुचित्वम् , उदर्तन-रूक्षण-स्नाना-ऽनुलेपन-धूप-प्रघर्षे वासयुक्ति-माल्यादिभिरप्यस्य न शक्यमशुचित्वमपनेतुम् । टी०-किश्चान्यदिति प्रकारान्तरेणाशुचित्वप्रतिपादनम् । अशक्यप्रतीकारत्वादिति । अशक्यः प्रतीकारो यस्याशुचित्वस्य । अशुच्यपनयनप्रकारश्च लोके जलक्षालनादिना प्रसिद्धः। उद्वर्तनकं प्रतीतम् । रूक्षणं रोधकषायादिभिः । स्नानं जलेन । अनुलेपनं चन्दनादिकम् । धूपो विशिष्टसुगन्धिद्रव्यसमवायः। प्रघर्षोऽङ्गघर्षणकम् । वासयुक्तिः पटवासादिकम् । माल्यं मालाह पुष्पम् । आदिग्रहणात् कर्पूरोशीरतुरुष्ककस्तूरिकाग्रहः। एमिरप्यस्य शरीरकस्य विशिष्टद्रव्यैरशुचित्वमपनेतुं न शक्यम् । कुतः ? भा०-अशुच्यात्मकत्वात् शुच्युपघातकत्वाचेति । तस्मादशचि शरीरमिति । एवं ह्यस्य चिन्तयतः शरीरे निर्वेदो भवतीति । निर्विण्णश्च शरीर(रे जन्म)प्रहाणाय घटत इत्यशुचित्वानुप्रेक्षा ॥६॥ टी-अशुच्यात्मकत्वादिति । अशुचिरात्मा-स्वभावो यस्य तदशुच्यात्मकम् । अशुचिस्वभावस्य पुरीषादेवि अशक्यप्रतीकारम् अशुचित्वापनयनम् । शुच्युपघातकत्वाचाशुचि शरीरम् । शुचीनि द्रव्याणि शाल्योदनदधिक्षीरादीनि, तान्यप्यात्मसम्पर्कादुपहन्ति-अशुचीकरोति । तथा कर्पूर-चन्दन-काश्मीरजादीनि सुगन्धिद्रव्याणि संश्लेषमात्रादेव प्रतीकरोति, अतोऽविष्यमाणं सर्वप्रकारं शरीरमेवाशुचि । परमार्थतो नापरं किञ्चित स्वतो. ऽशुचि समस्ति शरीरकं वा शरीरसम्पृक्तं वा विहायेति । एवं ह्यस्य चिन्तयत इत्यादिना अशुचित्वानुप्रेक्षायाः फलमाह-निर्वेदः--अप्रीतिः अरतिः-उद्वेगः। शरीरके निर्विण्णश्च न शरीरसंस्कारार्थमायतते । जन्मप्रहाणायैव तु घटते इत्यशुचित्वानुप्रेक्षा ॥६॥ आस्रवानुप्रेक्षास्वभावप्रकाशनायाह भा०-आस्रवान् इहामुत्रापाययुक्तान् महानदीस्रोतोवेगतीक्ष्णान. अकुशलागमकुशल निर्गमद्वारभूतान, इन्द्रियादीन् अवद्यतश्चिन्तयेत् । . टी०-आसूयते-यैः कर्मादीयते त आस्रवास्ते इन्द्रियादयस्तानास्रवानिह लोके । अमुत्रेति परलोके । अपायो-दोषः पीडा दुःखं तेनापायेन युक्तान् । महानदी-गङ्गादिका १ 'धातत्वा०' इति ग-पाठः । २ 'भवति' इति घ-पाठः। ३ 'दधिपूरदधिः' इति ङ-पाठः । Page #320 -------------------------------------------------------------------------- ________________ २१८ तत्त्वार्थाधिगमसूत्रम् .. [ अध्यायः १ तस्याः स्रोत:-प्रवाहः तस्य वेगः-(सं)सर्पणविशेषः तद्वत् तीक्ष्णान् । यथा स नदीप्रवाहः तृणकाष्ठादि पतितमपहरति, एवमेते चक्षुरादयः स्वप्रवाहपतितमात्मानमउत्तरार्धस्य पहरन्ति, सन्मार्गाद् भ्रंशयन्ति । अकुशल-पापं सामान्येन वा कर्मबन्धअर्थद्वयम् स्तस्यागमः-प्रवेशस्तवारभूतान्, कुशलस्य च पुण्यस्य दशविधधर्मस्य निर्गमद्वारभूतान्। इन्द्रियमादिर्येषां ते इन्द्रियादयस्तानवद्यतः-खण्डयतो जीवस्यापकारिणश्चिन्तयेत्। अथवा अवयं-गर्हितं गर्हितान् पापान इत्येवं चिन्तयेत् । तद्यथेत्यादिना सोदाहरणानासवान दर्शयति भा०-तद्यथा-स्पर्शनेन्द्रियप्रसक्तचित्तः सिद्धोऽनेकविद्यावलसम्पन्नोऽ. प्याकाशगोऽष्टाऽङ्गमहानिमित्तपारगो गायः सत्यकिनिधनमाजगाम । तथा प्रभूतयवसोदकप्रमाथावगाहादिगुणसम्पन्नविचारिणश्च मदोत्कटा बलवन्ती हस्तिनो हस्तिबन्धकीषु स्पर्शनेन्द्रियसक्तचित्ता ग्रहणमुपग छन्ति । ततो बन्ध वध-दमन(बाहन)निहननाऽङ्कुशपाणिप्रतादाभिघातादिजनितानि तीव्राणि दुःखान्यनुभवन्ति । नित्यमेवं स्वच्छन्दप्रचारसुखस्य वनवासस्यानुस्मरन्ति । तथा मैथुनसुखप्रसङ्गादाहितगर्भाश्वतरी प्रसवकाले प्रसवितुमशक्नुवती तीव्रदुःखाभिहता अवशा मरणमभ्युपैति । एवं सर्व एव स्पर्शनेन्द्रियप्रसक्ता इहामुत्र च विनिपातमृच्छन्तीति॥ टी-सिद्धविद्यः सोऽनेकेन विद्याबलेन युक्तोऽपि वियद्विचारी अङ्गस्वरलक्षणादि अष्टाङ्गनिमित्तं तस्य पारङ्गतो गार्य इति गोत्राख्या सत्यकिः स्त्रीवासक्तचित्तो निधनंविनाशमुपजगामेति । तथेत्यपरमुदाहरणम् । यवसः-चरणीयविशेषः तस्य प्रमाथो भञ्जनमदेनाभ्यवहारलक्षणः । उदके च स्वेच्छयाऽवगाहः । अवगाहादिगुणसम्पन्नेति । आदिग्रहणात् सिंहादिव्यालरहितत्वम् । एवंविधवनविचारिणो मदेन दुष्टतरा हस्तिनः । हस्तिबन्धकीष्विति गणि(करेणु?)कानां संज्ञा । तास्वनेकप्रकारं चाटुकरणस्पर्शनादिभिः प्रौढयोपित इव मनुजान् प्रतारयन्ति हस्तिमूर्खान् । बन्धः-संयमनं वधः-ताडनं दमनंशिक्षाग्रहणं पश्चाद् (वाहनं) निहननं-अडशाभिघातः प्रतोदः-प्राजनकस्तेनाभिघातः। आदिग्रहणाद तिमारारोपणं, युद्धकाले च शस्त्राभिघातः । तथेति दृष्टान्तान्तरमाह-तथा मैथुनति। मैथुनसुखप्रसङ्गेनाहितः-धृतो गर्भो यस्या अश्वतरी-वेगसरी प्रसवकाले मरणामभ्युपैत्यवशा। एवमित्यादिना दान्तिकमर्थमुपसंहरति । एवमुक्तेन न्यायेन लोकद्वयपि विनाशमृच्छन्ति-प्राप्नुवन्तीति । १ ‘मार्गात् ' इति ङ-पाठः । २ 'वन्तोऽपि हस्ति०' इति घ-पाठः ।। घ-पाठः। ४ 'मूर्तान् ' इति ङ-च-पाठः। ३ 'स्वयूथस्य स्वच्छन्द ' इति Page #321 -------------------------------------------------------------------------- ________________ सूत्रं ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २१९ भा० – तथा जिह्वेन्द्रियप्रसक्ता : मृतहस्तिशरीरस्थस्रोतोवेगोढवाय सवत् हेमन्तघृतकुम्भप्रविष्टमूषिकवत् गोष्ठप्रसक्तहृदवासिकूर्मवत् मांसपेशी लुब्धश्येनवत् बंडिशागतमांसगृद्धमत्स्यवच्चेति ॥ तथा घ्राणेन्द्रिय'प्रसक्ता ओषधिगन्धलुब्धपन्नगवत् पललगन्धानुसारिमूषकव जिहादिविषयग्रस्ता नां विडम्बनाः चेति ॥ तथा चक्षुरिन्द्रियप्रसक्ताः स्त्रीदर्शनप्रसङ्गादर्जुन कचोरवत् दीपोलोकनलोलपतङ्गवद् विनिपातमृच्छन्तीति चिन्तयेत् ॥ तथा श्रोत्रन्द्रियप्रसक्तास्तित्तिरि-कपोत- कपिञ्जलवत् गीतसङ्गीतध्वनिलोलमृगवद् विनिपातमृच्छन्तीति चिन्तयेत् । एवं हि चिन्तयन्नास्रवनिरोधाय घटत इत्यास्रवानुप्रेक्षा ॥ ७ ॥ टी० - तथेत्या स्रवान्तरेऽपि दोषदर्शनम् । सामयिकानि च वायसाद्युदाहरणानि । बडिशो - गलः तत्र मांसम् । तथेत्यपरास्रवगत दोषोदघाटनमुदाहरणद्वयेन । तथाऽपरत्रात्रवे दोषोपपादनम् | अर्जुनचोरः श्यामायां निवेशित दृष्टिर्निधनं गत इति सामयिकमेवाख्यानकम् । तथेत्ययमप्यास्त्रवः सदोष इति कथयति । तित्तिरः पञ्जरस्थः तित्तिरीशब्दश्रवणादागतो युयुत्सार्थी पाशेन बध्यते । एवं कपोत- कपिञ्जलादेरपि, गीतमे रुकएव गोटके गायति, सङ्गीतकं तु वंशकांस्यादियुक्तम् । एवमेतानाखवान् दोषबहुलानेव चिन्तयेत् । एवं च परिचिन्तयन्नास्रवनिरोधायैव घटत इत्यात्रवानुप्रेक्षा ॥ ७ ॥ गीतसङ्गीतयो - विशेषः संवरानुप्रेक्षानिरूपणायाह भा० – संवराश्च महाव्रतादीन् गुप्त्यादिपरिपालनाद् गुणतश्चिन्तयेत् । सर्वे ह्येते यथोक्तास्रवदोषाः संवृतात्मानो भवन्तीति चिन्तयेत् । एवं यस्य चिन्तयतो मतिः संवरायैव घटत इति संवरानुप्रेक्षा ॥ ८ ॥ टी० - संवराश्च महाव्रतादीनित्यादि । स्रवद्वाराणां पिधानमास्रवदोषपरिवर्जनं संवरः । तांश्व संवरान् प्राणातिपातनिवृत्यादीन् गुप्त्यादिपरिपालनादिति । गुप्त्यादयः परिपालना:-परिपॉलका येषां महाव्रतादीनाम् । आदिग्रहणादुत्तरगुणपरिग्रहः । इतरत्रादिग्रहणात् समितिग्रहणम् । तान् गुतश्चिन्तयेत् । गुणा- उपकारिणस्तान् गुणान् इत्येवं चिन्तयेत् । सर्वे ह्येते इत्यादि गतार्थं भाष्यम् ॥ ८ ॥ निर्जराऽनुप्रेक्षा स्वरूपावधारणमधुना - निर्जरायाः पर्यायाः - निर्जरा वेदना विपाक इत्यनर्थान्तरम् । भा० १' हैमनघृत ' इति पाठः * अर्जुन ' इति च पाठः । ५' पालना ' इति च - पाठः । २ ' बडिशामिषगृद्ध ०' इति घ-पाठः । ३ ' लोकलोक ' इति घ-पाठ । ६ ' गुणवतः' इति ग-पाठः । Page #322 -------------------------------------------------------------------------- ________________ २२० तत्त्वार्थाधिगमसूत्रम् .. अध्यायः ९ टी-निर्जरा वेदनेत्यादि । निर्जरणं निर्जरा आत्मप्रदेशेभ्योऽनुभूतरसकर्मपुद्गलपरिशंटना । निर्जराया एकार्थाविमौ वेदना विपाक इति । तत्र वेदना अनुभवः तस्याः स्वादनं विपचनं विपाकः । कर्मपुद्गलानां उदयावलिकाप्रवेशेऽनुभूतरसानामुत्तरकालं परिशाटः। विपच्यमाना विपक्काः परिशटन्ति । भा०-स विविधः-अबुद्धिपूर्वः कुशलमूलश्च। तत्र नरकादिषु कर्मफल विपाकोदयोऽबुद्धिपूर्वकस्तमवद्यतोऽनुचिन्तयेत् अकुशलानु विपाकस्य द्वैविध्यम् बन्ध इति ॥ टी–स द्विविधः इति विपाकाभिसम्बन्धः । निर्जरया सहकार्थत्वाद्। तद्वैविध्यप्रदर्शनायाह-अबुद्धीत्यादि । तत्राबुद्धिपूर्वः बुद्धिः पूर्वा यस्य कर्म शाटयामीत्येवलक्षणा बुद्धिः प्रथमं यस्य विपाकस्य स बुद्धिपूर्वः न बुद्धिपूर्वोऽबुद्धिपूर्वः, तत्र तयोर्विपाकयोरयं तावदबुद्धिपूर्वः नरकतिर्यमनुष्यामरेषु कर्म ज्ञानावरणादि तस्य यत् फलमाच्छादकादिरूपं तद्विपाकः-तदुदयस्तस्मात् कर्मफलाद् विपच्यमानाद् यो विनिर्जरणलक्षणो विपाकः । सति तस्मिन् कर्मफले विपच्यमाने स भवत्यबुद्धिपूर्वकः। न हि तैस्तपः परीषहजयो वा नारकादिभिर्मनीषितः । तमेवंविधं विपाकमवद्यतः पापं संसारानुबन्धिनमेव चिन्तयेत्, नहि तादृशा निर्जरया मोक्षः शक्योऽधिगन्तुमिति । एतदेवाह-अकुशलानुबन्ध इति । यस्मादुपभुज्यापि तत् कर्मफलं पुनः संमृतावेव भ्रमितव्यम् । - भा०—तपःपरीषहजयकृतः कुशलमूलः । तं गुणतोऽनुचिन्तयेत् शुभानुपन्धो निरनुबन्धो वेति । एवमनुचिन्तयन् कर्म निर्जरणायैव घटत इति निर्जराऽनुप्रेक्षा ॥९॥ टी०-यः पुनः कुशलमूलो विपाकस्तपसा द्वादशविधेन परीषहजयेन वा कृतः सोऽवश्यंतयैव बुद्धिपूर्वकः । तमेवंविधं गुणत इति । गुणम्-उपकारकमेव चिन्तयेत् । यस्मात् स तादृशो विपाकः शुभमनुबध्नाति, अमरेषु तावदिन्द्रसामानिकादिस्थानानि अवाप्नोति । मनुष्येषु च चक्रवर्तिबलमहामण्डलिकादिपदानि लब्ध्वा ततः सुखपरम्परया मुक्तिमवाप्स्यतीति शुभानुबन्धो निरनुबन्धो वेति । वाशब्दः पूर्वविकल्पापेक्षः । तपःपरीषहजयकृतो विपाकः सकलकर्मक्षयलक्षणः साक्षान्मोक्षायैव कारणीभवतीति ॥ ननु च यदि बुद्धिपूर्वको देवादिफलः शुभानुबन्धो विपाकस्तत आगमेन सह विरोधः "नो इह लोगहयाए तवं अहिडेजा" (अ०९, उ०४, सू० ४) भण्यते, न मुमुक्षुणा देवादिफलमिष्टं, सहित(?) मोक्षार्थमेव घटते, यदान्तरालिकं फलं देवादि तदानुषङ्गिकं, इक्षुवनसेके तृणादिसेकवत् । १ 'परिशटनं' इति ङ-पाठः। २ वा निर्जरणक' इति ग-पाठः । ३ 'महितै' इति च-पाठः । 'देवादिकृतः' इति ङ-पाठः। ५ दशवैकालिकाख्येन। ६ छाया-न इह लोकार्थ तपः अधितिष्ठेत् ।। Page #323 -------------------------------------------------------------------------- ________________ सूत्रं ७ ] स्पेपज्ञभाष्य–टीकालङ्कृतम् २२१ मनीषितं तु तेन तपःपरीषहजयाभ्यां मोक्षः प्राप्यः । तत्र या प्रवृत्तिस्तपसि परीषहजये वा सा बुद्धिपूर्विका विपाक हेतुरिति । तस्मादेवमनुचिन्तयन् कर्मनिर्जरणायैव घटते इति निर्जरानुप्रेक्षा ॥ ९ ॥ भा० - पञ्चास्तिकायात्मकं पञ्चास्तिकायात्मकमित्यादिना लोकानुप्रेक्षास्वरूपं निरूपयतिविविधपरिणाममुत्पत्तिस्थित्यन्यतानुग्रहप्रलययुक्तं लोकं चित्रस्वभावमनुचिन्तयेत् । एवं ह्यस्य चिन्तयतस्तत्त्वज्ञानविशुद्धिर्भवतीति लोकानुप्रेक्षा ॥ १० ॥ टी० – पञ्चास्तिकायात्मकमित्यादिना । पञ्चास्तिकाया धर्मा-धर्माऽऽकाश-पुद्गलजीवाख्यास्ते आत्मानः- स्वरूपमस्येति, लोकमित्युपरिष्टाद् वक्ष्यति । विविधो - नानाप्रकारः परिणामो यस्येति, तमेवंविधपरिणामं दर्शयति – उत्पत्तिस्थितीत्यादि । उत्पत्तिर्द्विविधाप्रतिक्षणवर्ती कालान्तरवर्तिनी च । प्रतिक्षणवर्तिनी च अविभाव्यान्त्यउत्पत्तेद्वैविध्यम् प्रलयानुमेया, प्रतिक्षणमन्यथाऽन्यथा चोत्पद्यन्ते परिणमन्ते भावा अस्तिकायाः । कालान्तरवर्तिनी मृद्रव्यं पिण्डाद्याकारेण मृद्भावं प्रेक्षीणमपहाय पिण्डादिरूपेण परिणमते । स्थिति:- अवस्थानं [ अस्तिकाय इति] अस्तिकायरूपेण सर्वदा व्यवस्थानात् । धर्मास्तिकायादिव्यपदेशमजहतः ते सर्वदा व्यवतिष्ठन्ते वचनार्थ पर्यायैः । अन्यता तूत्पत्तिस्थितिभ्यामन्यत्वं - विनाशः । सोऽपि द्विविधः - क्षणिकः कालान्तरवर्ती च । विवक्षितक्षणाद् द्वितीयक्षणेऽन्यत्वमवश्यम्भावीत्यवस्थान्तरापत्तिरेव विनाशः, न निरन्वयः क्वचिदस्ति प्रलयः । स्थित्युत्पत्ती अनुग्रहकारिण्यौ सवानाम् । घटो हि समुत्पमस्तिष्ठंश्च जलाहरणधारणादिरूपेणानुगृह्णाति । प्रलयोऽपि कालान्तरभावी भवत्यनुग्राहको विनाशसंज्ञितः । कुण्डलार्थिनः कटकविनाशवत् । अत एव (भिः १) उत्पत्यादिभिर्युक्तमुत्पत्या - दिपरिणतिस्वभावं लोकं जीवाजीवाधारलक्षणं क्षेत्रम् । अत एव चित्रस्वभावमिति । चित्रो - नानाप्रकारः स्वभावः - स्वरूपं यस्य सुखदुःखप्रकर्षापकर्षरूपत्वात् वैचित्र्याच्च कर्मपरिणतेः । एवं ह्यस्य चिन्तयतस्तत्त्वज्ञानविशुद्धिर्भवतीति लोकानुप्रेक्षा । एवम्उक्तेन प्रकारेण लोकस्वरूपमभिध्यायतस्तच्वेषु जीवाजीवादिषु पदार्थेषु विशुद्धं निर्मलं शङ्कादिदोषरहितं ज्ञानं भवति । यथा भगवद्भिरुक्तम् (आवश्यके १) - "सन्न ( व्वाई) ठाणाई असासयाई” ति । न कचिदस्मिन् व्यावर्णितलक्षणे लोके किञ्चित् स्थानमस्ति शाश्वतं यंत्रात्यन्तिकी निर्वृतिरात्मनो भवतीत्याह । परलोकनिरपेक्षस्य च मोक्षायैव चेतोवृत्तिरनुगुणा भवतीति लोकानुप्रेक्षा ॥ १ — उत्पत्तिस्थित्यनन्तानुग्रहप्रलययुक्त ' इति ङ-पाठः । २' प्रकीर्णमय' इति ङ-च-पाठः । ३ छाया-सर्वाणि स्थानानि अशाश्वतानि इति ४ 'यत्रौत्पत्तिकी' इति घ-पाठः । Page #324 -------------------------------------------------------------------------- ________________ २२२ तत्वार्थाधिगमसूत्रम् , [ अध्यायः ९ अनादौ संसारे इत्यादिना बोधिदुर्लभत्वानुप्रेक्षां निरूपयति भा०-अनादौ संसारे नरकादिषु तेषु तेषु भवग्रहणेष्वनन्तकृत्वः परिवर्तमानस्य जन्तोर्विविधदुःखाभिहतस्य मिथ्यादर्शनाद्युपहतमतेर्ज्ञानदर्शनावरणमोहान्तरायोदयाभिभूतस्य । ____टी०-अनादाविति सर्वकालावस्थायिनि । संसारे किंसपेरूपेण नरकादिष्वित्याह, तेषु तेषु भवग्रहणेष्विति । तेष्वेव नरक-तिर्यङ्-मनुष्या-ऽमरभवग्रहणेषु पुनः पुनश्चक्रवत् परिभ्रमतोऽनन्तकृत्वः प्राणिनः शारीरमानसैर्नानाप्रकारैर्दुःखैरालीढस्य तत्वार्थाश्रदानाविरतिप्रमादकषायादिभिरुपहतमतेः, ज्ञानावरणाादयाभिभूतस्य-ज्ञानावरणादिकर्मचतुष्टयं पातिकर्म विशेषतो मोहनीयं सम्यग्दर्शनादिमार्गस्य विघातकमित्येतदाह । भा०-सम्यग्दर्शनादिविशुद्धो बोधिदुर्लभो भवतीत्यनुचिन्तयेत् । एवं यस्य बोधिदुर्लभत्वमनुचिन्तयतो बोधि प्राप्य प्रमादो न भवतीति बोधिदुर्लभस्वानुप्रेक्षा ॥ ११॥ टी०-सम्यग्दर्शनादीत्यादि । सम्यग्दर्शनविरत्यप्रमादकषायविशुद्धो बोधिदुर्लभो पाठभेदः . - भवतीति विभक्तिविपरिणामेनाभिसम्बन्धनीयम् । जन्तुना दुर्लभ इति । भवत बोधिशब्देनात्र चारित्रमेव विवक्षितम् । अथवा पाठान्तरं सम्यग्दर्शनादिविशुद्धो बोधिः सम्यग्दर्शनादिरेव बोधिरपगतसकलशङ्कादिदोषरहितो दुःखेन लभ्यत इति । एवं बोधिदुर्लभत्वमनुचिन्तयतो बोधि प्राप्य प्रमादो न भवतीति बोधिदुर्लभत्वानुप्रेक्षा ॥ स्वाख्यातधर्मानुप्रेक्षाप्रतिपादनायाह भा०-सम्यग्दर्शनद्वारः पञ्चमहाव्रतसाधनो बादशाङ्गोपदिष्टतत्त्वो गुप्त्यादिविशुद्धव्यवस्थानः संसारनिर्वाहकः। टी०–सम्यग्दर्शनद्वार इत्यादि । तत्वार्थश्रद्धानलक्षणं सम्यग्दर्शनं तत् द्वार-मुखं यस्य धर्मस्येति । नहि सम्यग्दर्शनप्रतिष्ठामन्तरेण महाव्रतादिलाभः समस्ति । प्रागेव सम्यग्दर्शनं द्वारभूतं धर्मानुष्ठानस्येति प्रतिपादयति, सम्यग्दर्शनद्वारेण धर्मावगाह इति । पञ्च महाव्रतानि साधनं यस्येत्यनेन समस्तमूलोत्तरगुणपरिग्रहः । आचारादीनि दृष्टिवादपर्यन्तानि द्वादशाङ्गानि-अर्हदाप्तप्रणीतागमः तेनोपदिष्टं तत्त्वं-स्वरूपं यस्य धर्मस्य, चरणकरणलक्षणस्येत्यर्थः । गुप्तिसमितिपरिपालनविशुद्धं व्यवस्थानमस्येति । गुप्तिभिः समितिभिश्च परिपालन-परिरक्षणं विशुद्धं-निर्मलं व्यवस्थान-स्वरूपावस्थानं यस्य स १ स्वरूपे इति ग-पाठः। २ — दर्शनाधारभूतं ' इति ङ-पाठः। ३ “धर्माचार्यस्य इति -पाठः । .. Page #325 -------------------------------------------------------------------------- ________________ सूत्र ८] स्वोपज्ञभाष्य टीकालङ्कृतम् २२३ तथोक्तः। संसारो नरकादिगतिचतुष्टयं तसानिर्वाहको निस्तारकः । न चासावभावीभवति मुक्तावस्थायामित्याह___ भा०-निःश्रेयसप्रापको भगवता परमर्षिणाऽहंताऽहो स्वाख्यातो धर्म इत्येवमनुचिन्तयेत् । एवं यस्य धर्मस्वाख्यातत्वमनुचिन्तयतो मार्गाच्यवने तदनुष्ठाने च व्यवस्थानं भवतीति धर्मस्वाख्यातत्वानुचिन्तनानुप्रेक्षा ॥१२॥७॥ टी-निःश्रेयसप्रापक इति । निश्चितं श्रेयो निःश्रेयसं-स्वात्मन्येवावस्थानं समस्तकर्मापेतस्य निःश्रेयसमुच्यते तस्य प्रापकः, तस्य पर्यायान्तरस्योत्पादक इत्यर्थः । यशोविभवादियुक्तो भगवान्, परमर्षिरिति समधिगतसकलज्ञानस्तीर्थकरनामकर्मोदयात् तीर्थस्य प्रणायकः चन्दनपूजाधोऽहन, तेनामोघवचनेन स्वाख्यातो अहो इत्याश्चर्ये नापरेण केनचिदेवं कथितः, सुत्सगोपवादलक्षणः, ख्यातो धमें इत्येवमस्य धर्मस्वाख्यातत्वमनुचिन्तयतो मागोच्यवने तदनुष्ठाने वाऽवस्थानं भवतीति । मार्गो-रत्नत्रयं मुक्तेः पन्थाः तस्मादच्यवनम्-अप्रच्यवनमनपेतत्वम् । तदिति मार्गस्य सम्बन्धः, तस्यानुष्ठानंश्रद्धानं स्वाध्यायक्रिया चरणम् । एतदेव परमार्थतोऽच्यवनं मार्गाद् यथोक्तक्रियाऽनुष्ठानमित्येषा धर्मस्वाख्यातत्वानुचिन्तनानुप्रेक्षा ॥७॥ . भा०–उक्ता अनुप्रेक्षाः । परीषहान वक्ष्यामः टी०-उक्ता अनुप्रेक्षाः सोदाहरणाः । सम्प्रति परीषहान वक्ष्याम इति प्रतिजानीते १ सूत्रम्-मार्गाच्यवन-निर्जरार्थं परिषोढव्याः परीहेतू पहाः॥९-८॥ भा०-सम्यग्दर्शनादेर्मोक्षमार्गादच्यवनार्थ कर्मनिर्जरार्थ च परिषोढव्याः परीषहा इति ॥८॥ टी-अर्थशब्दः प्रत्येकमभिसम्बध्यते-मार्गाच्यषनार्थ निर्जरार्थ च । परीपहाधिसहने मार्गाच्यवनं प्रयोजनम् । कदाचित् क्लिष्टचित्तः क्लीयत्वात् सहनासमर्थः सन्मार्गात प्रच्यवेतापि अतस्तत्सहनादरः मार्गः, तस्य तु सम्यगधिसहमानस्य गिरेरिव निष्प्रकम्पचेतसो निराकुलध्यानस्य जायते कर्मनिरा । एतदेवाह-सम्यग्दर्शनादेरित्यादिना । तत्वार्थश्रद्धानादिलक्षणो मार्गो निवृतेरात्यन्तिक्याः, तस्या मार्गान्मा प्रच्योष्महीति सह्यन्ते १ 'निःसारकः' इति च-पाठः । २ मर्षिणाऽहो ख्यातो धर्म' इति ग-पाठः। ३ 'स्वाख्याततत्त्व.' इति घ-पाठः। ४ 'आत्मन्येव ' इति ङ-पाठः। ५ — विभावादि ' इति घ-पाठः। ६ 'कुलस्य ध्यानक(?)जायते' इति ग-च-पाठः। ७'श्रद्धानाश्रद्धानादि'इतिग-पाठः। Page #326 -------------------------------------------------------------------------- ________________ २२४ तत्वार्थाधिगमसूत्रम् [ अध्यायः ९ परीषदाः । तथा ज्ञानावरणादिकर्मक्षपणार्थ च (परि) सोढव्याः सिद्धि [ प्रस्थान ] प्राप्तिकारणसंवरविनहेतवः परिषोढव्याः, परीषहा इति निर्वचनम् । समन्तादापतन्तः क्षुत्पिपासादयो द्रव्यक्षेत्र कालभावापेक्षाः सोढव्याः - सहितव्याः परीषहा भण्यन्ते । " कृत्यल्युटो बहुलं " ( पा० अ० ३, पा० ३, सू० ११३ ) इति करणाधिकरणाभ्यामन्यत्रापि कर्मणि घप्रत्ययः । परिसान्त इति परीषहाः ॥ ८ ॥ कियन्तस्ते किंनामानः किंस्वरूपाश्चेत्याह भा०-- तद्यथा टी० – तद्यथेति सङ्ख्यादिनिरूपणोपक्रमणम् । सूत्रम् - क्षुत्पिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाचना लाभरोग तृणस्पर्शमलसत्कारपुरस्कार प्रज्ञाऽज्ञानादर्शनानि ॥ ९-९ ॥ २२ परीषाहाः टी० - क्षुत्पिपासेति सूत्रम् । क्षुत्पिपासादयः परीषहा द्वाविंशतिर्नामतः क्षुदादिनामानः । स्वरूपमपि शब्दार्थेनावेदितमेव । सङ्ख्यादीनां त्रयाणामपि प्रदर्शनं करोति भाष्यकार:-- भा० - क्षुत्परीषहः १ पिपासा २ शीतं ३ उष्णं ४ दंशमशकं ५ नायं ६ अरतिः ७ स्त्रीपरीषहः ८ चर्यापरीषहः ९ निषद्या १० शय्या ११ आक्रोशः १२ वघः १३ याचनं १४ अलाभः १५ रोगः १६ तृणस्पर्शः १७ मलं १८ सत्कारपुरस्कार: १९ प्रज्ञाऽज्ञाने २०-२१ अदर्शन परीषहः २२ इति ॥ टी० - क्षुद्वेदनामुदितां शेषवेदनातिशायिनीं सम्यग् विषहमानस्य जठरान्त्रविदाहिनीमागमविहितेन विधिना क्षुधां शमयतोऽनेषणीयं च परिहरतः क्षुत्परीषहजयो भवति । अनेषणीयग्रहणे तु न विजितः स्यात् क्षुत्परीषहः । एवं पिपासापरीषहः । एषणीयभावे तु प्राणिदयालुना समस्तमनेषणीयं परिहरता शरीरस्थितिः कार्या । शीतपरीषहजयस्तु शीते पतति महत्यपि जीर्णवसनः परित्राणवर्जितो नाकल्पानि वासांसि गृह्णाति शीतत्राणाय । आगमविहितेन विधिना एवणीयमेव कल्यादि गवेषयेत् परिभुञ्जीत वा । नापि शीतार्तोऽभिं ज्वालयेत् । अन्यज्वालितं वा नासेवेत । एवमनुतिष्ठता शीतपरीषहजयः कृतो भवति । एवमुष्णततोऽपि जलावगाहनस्नानव्यजनवातादि वर्जयेत्, अभिधारितच्छायादि वा । अत १ ' क्षुधादि' इति च-पाठः । २ ' नैषणायां च ० ' इति ङ-च-पाठः । Page #327 -------------------------------------------------------------------------- ________________ सूत्र ९] . स्वोपज्ञभाष्य-टीकालङ्कृतम् . २२५ उष्णमापतितं सम्यक सहेत । न चातपत्राशुष्णवारणायाददीतेति । देशमशकादिभिः दश्यमानोऽपि न ततः स्थानादपगच्छेत् , न च तदपनयनाथ धूमादिना यतेत, न च व्यजनादिना निवारयेदित्येवं दंशमशकपरीषहजयः कृतः स्यात्, नान्यथेति । नाग्न्यपरीषहस्तु न निरुपकरणतैव दिगम्बरभौतादिवत् । किं तर्हि ? प्रवचनोक्तविधानेन नाग्न्यम् । प्रवचने तु द्विप्रकारः कल्पः-जिनकल्पः स्थविरकल्पश्च । तत्र स्थविरकल्पे परिनिष्पन्नः, क्रमेण धर्मश्रवणसमनन्तरं प्रव्रज्याप्रतिपत्तिः। ततो द्वादश वर्षाणि सूत्रग्रहणं पश्चात् द्वादश वर्षाण्यर्थग्रहणं ततो द्वादशवर्षाण्यस्थविरकल्पः नियतवासी देशदर्शनं कुरुते । कुर्वन्नेव च देशदर्शनं निष्पादयति शिष्यान् । शिष्यनिष्पत्तेरनन्तरं प्रतिपद्यते अभ्युद्यतविहारम् । स च त्रिविध:-जिनकल्पः शुद्धः परिहारो यथालन्दश्च । तत्र जिनकल्पप्रतिपत्तियोग्य एवं जिनकल्प प्रतिपत्तुकाम: प्रथममेव तपःसत्त्वादिभावनाभिरात्मानं भावयति । भावितात्मा च द्विविधे परिकर्मणि प्रवर्तते । यदि पाणिपात्रलब्धिरस्ति ततस्तदनुरूपमेव परिकर्माचेष्टते । अथ ... पाणिपात्रलब्धिर्नास्ति ततः प्रतिग्रहधारित्वपरिकर्मणि प्रवर्तते । तत्र यः कल्पे उपा या पाणिपात्रलब्धिसम्पन्नस्तस्योपधिरवश्यतया रजोहरणं मुखवस्त्रिका च । कल्पग्रहणात् त्रिविधश्चतुर्विधः पञ्चविधो वा । प्रतिग्रहधारिणस्तु नवप्रकारोऽवश्यतया, कल्पग्रहणाद् दशविध एकादशविधो (द्वादशविधो) वा उपधिरागमाभिहितः। एवंविधं नाग्न्यमिष्टम् । दशविधसामाचार्यों चेमाः पञ्च तेषां सामाचार्यः आप्रच्छनं मिथ्यादुष्कृतमावश्यका निशीथि(षेधि ?)का गृहस्थोपसम्पच्च । उपरितनी वा त्रिप्रकारा सामाचारी आवश्यकादिका । श्रुतसम्पदपि तेषामाचारवस्तु नवमस्य पूर्वस्य जघन्यतः । तत्र हि कालपरिज्ञानं न्यक्षेण, उत्कर्षण दश पूर्वाणि भिन्नानि, न सम्पूर्णानि । वज्रर्षभनाराचसंहननाच ते वज्रकुड्यकल्पधृतयः । स्थितिरपि तेषां क्षेत्रादिका अनेकभेदा । क्षेत्रतस्तावद् जन्मना सद्भावेन च सर्वास्वेव कर्मभूमिषु, संहरणतः कदाचित् कर्मभूमावकर्मभूमौ वा, अवसर्पिण्यां कालतः तृतीयचतुर्थयोः समयोर्जन्मतः त्रिचतुर्थपञ्चमीषु सद्भावः । चतुर्थी लब्धजन्मा पञ्चम्यां प्रव्रजति । उत्सर्पिण्यां दुषमादिषु त्रिषु कालविभागेषु जन्म, द्वयोस्तु सद्भावः। सामायिकच्छेदोपस्थाप्ययोर्जिनकल्पप्रतिपत्तिधरणयोः । एवं तीर्थपर्यायागर्मवेदादिकाऽपि स्थितिरुपयुज्यागमानुसारेण वाच्या । ननु चाचेलक्यादिर्दशविधः कल्पः । तत्राचेलक्यं स्फुटमेवोक्तम् । तत्र च मध्यमतीर्थवर्तिनां सामायिकसंयतानां चतुर्विधः कल्पोऽवस्थितोऽवश्यतया करणीयः । यथाऽऽहअवस्थितकल्पस्य "शय्यातरपिण्डत्यागः कृतिकर्म च तथा व्रतादेशः। चातुर्विध्यम् पुरुषज्येष्ठत्वं हि, चत्वारोऽवस्थिताः कल्पाः ॥ १॥" १'त्राणाया०' इति च-पाठः । २'तत्र ग्रहणं' इति उ-पाठः । ३' स्थापनयोः' इति ग-पाठः । 'वेषादि ' इति -पाठः। Page #328 -------------------------------------------------------------------------- ________________ २२६ तत्वार्थाधिगमसूत्रम् .. [अध्यायः९ षड्विधश्चानवस्थितः कल्पः । यथोक्तम्अनवस्थितस्य " आचेलक्यौदेशिक-नृपपिण्डत्याग-मासकल्पाश्च । पानिध्यम् वर्षाविधिः प्रतिक्रमणविधानं वाऽनवस्थिताः कल्पाः ॥१॥" आद्यचरमतीर्थकरतीर्थवर्तिनां तु दशविधो व्यवस्थितः कल्पः । अस्य तु पुनर्भगवतस्तीर्थे श्रीवर्धमानचन्द्रस्य । स्थित एवेष्टः कल्पः स्थानेषु दशस्वपि यथावत् ॥१॥ किं पुनः कारणमेतदेवं तीर्थकृतां विषममुपदेशनम् ? "आर्जव-जडा अनार्जव-जडा वृषभ-वीरतीर्थकालभवाः। मनुजा यस्मात् तस्मात् , कल्पः स्थित एव स प्रोक्तः॥१॥" सत्यमुक्तमाचेलक्यम् । तत् तु यथोक्तं तथा कर्तव्यम् । तीर्थकरकल्पस्तावदन्य एव, मति-श्रुता-ऽवधिज्ञानिनः प्रतिपन्नचारित्रास्तु चतुज्ञोनिन इति युक्तमेव तेषां पाणियात्रभोजित्वमेकदेवदृष्यपरिग्रहाश्च । साधवस्तु तदुपदिष्टाचारानुष्ठायिनो जीर्णखण्डितासर्वतनुप्रावरणाः श्रुतोपदेशेन विद्यमानैवंविधवाससोऽप्यचेलका एव । यथाऽऽपगोत्तरणे शाटकपरिवेष्टितशिराः पुरुषो नग्न उच्यते सवस्त्रकोऽपि, तथाऽत्र गुह्यप्रदेशस्थगनाय गृहीतचोलपट्टकोऽपि नम एवेति । योषिच्च काचित् परिपूर्णशाटिकापिधाना तन्तुवायमाह-ननाऽहं, देहि मे शाटिकामिति । एवं साधवोऽप्यमहाधनमूल्यानि खण्डितानि जीर्णानि च विभ्रतः श्रुतोपदेशाद् धर्मबुद्धया नाग्न्यभाज एवेति । चारित्रसूत्रे शुद्धपारिहारिकान वक्ष्यामः ॥ ___ यथालन्दिकास्तु भण्यन्ते । लन्दमिति कालस्याख्या। तच्च पञ्चरात्रं, तेषां हि पञ्चको गच्छः, सामाचारी तु तेषां जिनकल्पिकैस्तुल्या, सूत्रप्रमाणभिक्षाचर्याकल्पान् विहाय, तत्रापरिसमाप्ताल्पसूत्रार्थास्तु गच्छप्रतिबद्धाः । परिसमाप्तास्त्विप्रतिबद्धाः। तत्र केचित् जिनकल्पिकाः केचित् स्थविरकल्पिका यथालन्दिनः । तत्र जिनकल्पिकाः निष्प्रतिकर्मशरीराः समुत्पनरोगाश्चिकित्सायां न प्रवर्तन्ते, नेत्रमलाद्यपि नापनयन्ति, स्थविरजिनकल्पः कल्पिकास्तूत्पन्नरोगं गच्छे प्रक्षिपन्ति । गच्छोऽपि प्रासुकैषणीयेन परिकर्म करोति भैषजादिना । स्थविरकल्पिकास्त्वेकैकप्रतिग्रहधारिणः सप्रावरणाः । जिनकल्पिकानां तु वस्त्रपात्राणि भाज्यानि । एकत्र पश्चपञ्चरात्रचारिण एते। गणप्रमाणं जघन्यतस्त्रयो गणाः, शतश उत्कृष्टाः । भिक्षाचर्या तु तेषां पञ्च पञ्चैव, एकैकवीथौ चरन्तः पञ्चभिः षट्कर्मासकल्पं परिसमापयन्ति । स्थितास्थितकल्पयोश्च द्वयोरपि ते भवन्ति । एवमेते जिनकल्पिकादयो गच्छनिर्गतास्तत्र यद्येवंविधं नान्यमिष्यते तदों नागमोपरोधः। अथ परिधानकपरित्यागमात्रं ततस्तदप्रमाणकं न मनांसि प्रीणयति जैनेन्द्रशासनानुसारिणामिति । स्थविरकल्पिकास्तु चतुर्दशविधोपधयः उत्सर्गापवादव्यवहारिणः औपग्रहिकोपधिधारिणश्च । प्रव्रज्यादिद्वार १ 'महार्घमूल्यानि' इति ङ-पाठः। २ 'काद् वक्ष्यामः' इति ङ-पाठः। ३ एकत्र पञ्चरात्र' इति ङ-पाठः । 'कल्पिकयो' इति उ-पाठः। ५'ततो' इति ङ-पाठः। ६'औषधप्राहिको' इति च-पाठः। ७'धारणाच' इति -पाठः। Page #329 -------------------------------------------------------------------------- ________________ सूत्र १ . स्वोपक्षमाष्य टीकालङ्कृतम् २२७ समपिगम्याः आचार्यो-पाध्याय-स्थविर-भिक्षु-क्षुल्लकविभागाः मासकल्पविहारिणः परितनुकमूल्यवसनस्थगिताग्रिमभागाः वर्षाकल्पादिपरिभोगकारिणः दशविधसामाचार्यनुष्ठायिनः उद्गमोत्पादनैषणादिशुद्धाहारोपधिशय्यासेविनश्चेति । एवं जिनकल्पिकादीनां गच्छवासिनां च पारमर्षप्रवचनानुसारिणां नाग्न्यपरीपहजयः सम्भवतीति, नान्येषाम् । अरतिः उत्पद्यते कदाचिद् विहरतः तिष्ठतो वा सूत्रोपदेशेन, तत्रोत्पन्नारतिनाऽपि सम्यग्धर्मारामरतेनैव भवितव्यम्, एवमरतिपरीषहजयः स्यादिति ।। स्त्रीणामङ्गप्रत्यङ्गसंस्थानहसितललितविभ्रमादिचेष्टाश्चिन्तयेत् न जातुचित्, चक्षुरपि न तासु निवेशयति मोक्षमार्गार्गलासु कामबुद्धया, एवं स्त्रीपरीषहजयः कृतो भवति । . तर्जितालस्यो ग्रामनगरकुलादिष्वनियतवसतिनिर्ममत्वः प्रतिमासं चर्यामाचरेदित्येवं चर्यापरीषहजयः। निषीदन्त्यस्यामिति निषद्या-स्थानं स्त्रीपशुपण्डकविवर्जितमिष्टानिष्टोपसर्गजयिना तत्रानुद्धिनेन निषद्यापरीषहजयः कार्यः । शय्या-संस्तारकः मञ्चकादिपट्टो वा मृदुकठिनादिभेदेनोच्चावचः प्रतिश्रयो वा पांसूत्करप्रचुरः शिशिरे बहुधर्मको वा तत्र नोद्विजेत कदाचनेति शय्यापरीषहजयः। __आक्रोश:-अनिष्टवचनं, तद् यदि सत्यं कः कोपः ? शिक्षयति हि मामयमुपकारी, न पुनरेवं करिष्यामीति । असत्यं चेत् सुतरां कोपो न कर्तव्य इत्याक्रोशपरीषहजयः। वधः-ताडनं पाणिपाणिलताकशादिभिः। तदपि शरीरमवश्यंतया विध्वंसत एवेति मस्वा सम्यक सहितव्यम्, अन्यदेवेदमात्मनः पुद्गलसंहतिरूपम् , आत्मा पुनने शक्यत एव ध्वंसयितुम् । अतः स्वकृतकर्मफलमुपनतमिदं ममेति सम्यक् सहमानस्य वधपरीषहजयः। याचनं-मार्गणं भिक्षोर्वस्त्र-पात्रा-उन-पान-प्रतिश्रयादेः परतो लब्धव्यं सर्वमेव । शालीनतया च न याच्या प्रत्याद्रियते, साधुना तु प्रागल्भ्यभाजा याचनमवश्यमेव कार्यमित्येवं याच्यापरीषहजयो विधेयः।। अलाभस्तु याचिते सति प्रत्याख्यानं विद्यमानमविद्यमानं वा न ददाति, यस्य स्वं तत् कदाचित् वा दत्ते, कदाचिन, कस्तत्रापरितोषो न यच्छति सति । यथोक्तम् (दशवै० अ०५, उ० २)-बहुं परघरे अत्थि" इत्यादि । अलामेऽपि समचेतसैव अविकृतस्वान्तेनैव भवितव्यमित्यलाभपरीषहजयः। १ 'अनृतं ' इति ङ-पाठः। २ याचनया० ' इति ङ-पाठः । ३ सम्पूर्ण पद्यं साक्षीभूतपाठरूपेण दृश्यते श्रीजिनसूरप्रणीतायां प्रियङ्करनृपकथायां (पृ. १२), तच्चैवम् "बहुं परघरे अस्थि विविहं खाइमं साइमं । न तत्थ पंडिओ कुप्पे इच्छा दिज परो नवा ॥" एतच्छाया यथा बहु परगृहेऽस्ति विविधं खादिमं स्वादिमम् । न तत्र पण्डितः कुप्येत् इच्छया दद्यात् परो न वा ॥ Page #330 -------------------------------------------------------------------------- ________________ तस्वार्थाधिगमसूत्रम् [ अध्यायः ९ रोगो-ज्वरातीसार-कास- श्वासादिः, तस्य प्रादुर्भावे सत्यपि न गच्छनिर्गताश्चिकित्सायां प्रवर्तन्ते । गच्छ्वासिनस्त्वल्पबहुत्वालोचनया सम्यक् सहन्ते प्रवचनोक्तेन वा विधिना प्रतिक्रियामाचरन्तीति रोग परीषहजयः । अशुषिरतृणस्य दर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छ्वासिनां च तत्र येषां शयनमनुज्ञातं निष्पन्नानां तेषां ( निशायां ते तान् ? ) दर्भान् भूमावास्तीर्य संस्तारको - तरपट्टकौ च दर्भाणामुपरि विधाय शेरते, चौरापहृतोपकरणो वा प्रतनुकसंस्तारकादिपट्टो वाऽत्यन्तजीर्णत्वात् तथापि तं परुषकुशदर्भादितृणसंस्पर्श सम्यगधिसहते यस्तस्य तृणस्पर्शपरीषहजयः । २२८ रजः परागमात्रं मलस्तु स्वेदवारिसम्पर्ककठिनीभूतो वपुषि स्थिरतामितो ग्रीष्मोष्मसम्पातजनितधर्मजलार्द्रतां गतो दुर्गन्धिर्महान्तमुद्वेगमुत्पादयति । तदपनयनाय न कदाचिदभिकाद्यभिलाषं करोतीति मलपरीषहजयः । सत्कारो भक्तपानवस्त्रपात्रादिना परतो योगः, पुरस्कारः सद्भूतगुणोत्कीर्तनं वन्दनाभ्युत्थानासनप्रदानादिव्यवहारथ, तत्रासत्कारितोऽपुरस्कृतो वा न द्वेषं यायात्, न दूषयेत् मनोविकारेणात्मानमिति सत्कारपुरस्कार परीषहजयः । प्रज्ञायते ऽनयेति प्रज्ञा- बुद्धयतिशयः, तत्प्राप्तौ न गर्वमुद्वहत इति प्रज्ञापरीषहजयः । प्रज्ञाप्रतिपक्षेणाल्पबुद्धिकत्वेन परीषहो भवति । नाहं किञ्चिजाने मूर्खोऽहं सर्वपरिभूत इत्येवं परितापमुपागतस्य परीषहः, तदकरणात् कर्मविपाकोऽयमितिपरीषहजयः । ज्ञानं तु श्रुताख्यं चतुर्दश पूर्वाण्येकादशाङ्गानि, समस्तश्रुतधरोऽहमिति गर्वमुद्वहते, तत्रागर्व करणात् ज्ञानपरीषहजयः । ज्ञानप्रतिपक्षेणाप्यज्ञानेनागमशून्यतया परीषहो भवति, ज्ञानावरणक्षयोपशमोदयविजृम्भितमेतदिति, स्वकृतकर्म फलपरिभोगादपैति तपोनुष्ठानेन चेत्येवमालोचयतो ज्ञानपरीषहजयो भवति । अदर्शन परीषहस्तु सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसङ्गन्धाहं तथापि धर्माधर्मात्मदेवनारकादिभावाभेक्षे, अतो मृषा समस्तमेतदिति अदर्शनपरीषदः । तत्रैवमालोकयेत् - धर्माधर्मौ पुण्यपापलक्षणौ यदि कर्मरूपौ पुद्गलात्मकौ, धर्माद्यदर्शने हेतवः ततस्तयोः कार्यदर्शनादनुमानसमधिगम्यत्वम् । अथ क्षमाक्रोधादिकौ धर्माधर्मौ, ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्षविरोधः । देवास्त्वत्यन्तरतसुखासक्तत्वान्मनुष्यलोके च कार्याभावात् दुष्षमानुभावीच्च न दर्शनगोचरमायान्ति । नारकास्तु तीव्रवेदनार्ताः पूर्वकृतकर्मोदयनिगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमायान्तीत्येवमालोचयतः अदर्शनपरीषहजयो भवतीति । इतिशब्द इयत्ताप्रदर्शनार्थः ॥ न १ ' सन्पात' इति ग-पाठः । २ ' बुद्धिरतिशयः' इति ङ-पाठः । ३ ' तापस्तस्य ' इति ग-पाठः । 'धर्मात्म' इति ङ-पाठः । ५.' यतध दर्शन ' इति पाठः । Page #331 -------------------------------------------------------------------------- ________________ सूत्र १०] म्वोपज्ञभाष्य-टीकालङ्कृतम् २२९ . भा०-एते दाविंशतिधर्मविघ्नहेतवो यथोक्तं प्रयोजनमभिसन्धाय रागवेषौ निहत्य परिषोढव्या भवन्ति ॥ ९॥ टी-एत इति । क्षुदादयोऽदर्शनान्ताः प्रत्यक्षीकृता द्वाविंशतिरिति न न्यूना नाधिकाः क्षमादिदशलक्षणकस्य धर्मस्य विघ्नहेतवः-अन्तरायकारणभूताः । यथोक्तं संवराख्यं प्रयोजनमभिसमीक्ष्य अभिसन्धाय संवरफलं चाभिसन्धाय मोक्षं रागद्वेषौ निहत्येति । केचिद् रागादुदयमासादयन्ति केचिद् द्वेषादिति, अतः सर्व एवैते प्रादुःष्यन्तः समापतिताः समन्तात् परिषोढव्या भवन्तीति ॥ ९॥ पश्चानामेवेत्यादिना सूत्रं सम्बध्नाति भा०—पश्चानामेव कर्मप्रकृतीनामुदयादेते परीषहाः प्रादुर्भवन्ति । तद्यथाज्ञानावरण-वेदनीय-दर्शनचारित्रमोहनीया-ऽन्तरायाणामिति ॥ . टी०-पश्चानामेव न षण्णां न चतसृणां कर्मप्रकृतीनामुयाद् विपाकादेते द्वाविंशतिः परीषहाः समुपजायन्ते। काः पुनस्ताः पञ्च कर्मप्रकृतय इति नामग्राहमाचष्टे-ज्ञानावरणस्य वेद्यस्य मोहनीयस्य । तच मोहनीयं द्विप्रकारं-दर्शनमोहनीयं चारित्रमोहनीयं च । तथा अन्तरायस्येत्येवमेताः पञ्च प्रकृतयः । तत्र कः परीपहः कस्य गुणस्थानेषु चेत्याह सूत्रम्-सूक्ष्मसम्पराय-छद्मस्थवीतरागयोश्चतुर्दश ॥ ९-१०॥ भा०-सूक्ष्मसम्परायसंयंते छद्मस्थवीतरागसंयंते च चतुर्दश परीषहाः सम्भवन्ति, क्षुत्पिपासाशीतोष्णदंशमशकचर्याज्ञाज्ञानालाभशय्यावधरोगतृणस्पर्शमलानि ॥१०॥ टी-सूक्ष्मेत्यादि । स्वामिविशेषावधारणम् । चतुर्दशानां परीपहाणां सम्परायःकषायो लोभाख्यस्तस्य बादराणि खण्डानि परिशाटितानि नवमे गुणस्थाने । दशमे तु गुणस्थाने सूक्ष्मलोभपरमाणवो वेद्यन्ते । ततः सूक्ष्मः सम्परायो यस्यासौ सूक्ष्मसम्परायः, शमका क्षपको वा संयतो मूलोत्तरगुणसम्पन्नस्तस्मिन् सूक्ष्मसम्परायसंयते अमी चतुर्दश परीषहाः सम्भवन्ति, उदयमासादयन्तीतियावत् । छम-आवरणं तत्र स्थितश्छद्मस्थः, सावरणज्ञान इति । वीत:-अपेतो रागः सकलमोहोपर्शमात् समस्तमोहक्षयाच यस्य, क्रमेणैकादशद्वादशगुणस्थानवर्तिनी संयतौ परिगृह्येते । छद्मस्थवीतरागसामान्याच्चैकवचनम् । सूक्ष्मसम्परायश्च छमस्थवीतरागश्चेति द्वन्द्वः। तयोश्चतुर्दशैते भाष्यपरिपठिताः परीषहाः क्षुदादयो मलावसानाः ॥१०॥ १ 'परीषहाः' इत्यधिको घ-पाठः। २-३ 'यतेः' इति ग-पाठः। ४ 'भवन्ति' इति घ-पाठः। ५' अलाभप्रज्ञाज्ञानशय्या' इति ग-पाठः । ६ 'शमसमस्तन्मोह' इति -पाठः । Page #332 -------------------------------------------------------------------------- ________________ १३० तस्वार्थाधिगमसूत्रम् .. [ अध्याय ९ भवस्थकेवलिनः शेषकर्मकारणाभावाद् वेदनीयसम्भवाच तदाश्रया ऐव परीपहा भवन्तीत्याह सूत्रम्-एकादश जिने ॥ ९-११ ॥ टी-अस्य भाष्यम्भा०-एकादश परीषहाः सम्भवन्ति जिने वेदनीयाश्रयाः। तद्यथार क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमल परीषहाः ॥११॥ टी-एकादशैव परीषहाः पूर्वोक्तचतुर्दशकमध्यादपनीय अमृन् प्रज्ञाज्ञानालाभाख्यास्त्रीन् एकादश शेषा भवन्ति वेदनीयकर्माश्रया जिने । मोहपुरासरेषु ज्ञानदर्शनावरणान्तरायेषु क्षयमात्यन्तिकमुपगतेषु घातिकर्मसु उत्पन्नसकलज्ञेयग्राहिनिरावरणशानो जिन: केवलीतियावत् । तत्रान्त्योपान्त्ययोगुणस्थानयोर्जिनत्वं, तत्र सम्भवः ॥ ११ ॥ सर्वेषां परीषहकारणानां कर्मणामुदयसम्भवमङ्गीकृत्याह-- सूत्रम्-बादरसम्पराये सर्वे ॥ ९-१२ ॥ भा०-बादरसम्परायसंयते सर्वे द्वाविंशतिरपि परीषहाः सम्भवन्ति ॥१२॥ टी० बादरः-स्थूलः सम्परायः-कषायस्तदुदयो यस्यासौ बादरसम्परायः संमतः। स च मोहप्रकृतीः कश्चिदुपशमयतीत्युपशमकः । कश्चित् क्षपयतीति क्षपकः । तत्र सर्वेषां वाविंशतेरपि क्षुदादीनां परीपहाणामदर्शनान्तानां सम्भव इति उक्ता गुणस्थानेषु यथासम्भवं परीषहाः ॥ १२ ॥ सम्प्रति कर्मप्रकृतिवन्तर्भावकथनायाह सूत्रम्-ज्ञानावरणे प्रज्ञाऽज्ञाने ॥ ९-१३ ॥ भा०-ज्ञानावरणीयोदये प्रज्ञाऽज्ञानपरीषहौ भवतः ॥१३॥ टी-प्रज्ञा चाज्ञानं च प्रज्ञाऽज्ञाने। प्रज्ञापरीषहोऽज्ञानपरीषहश्च ज्ञानावरणे भवतः। झानावरणक्षयोपशमात् प्रज्ञाऽज्ञानं च । सत्येव हि ज्ञानावरणे तस्य क्षयोपशमः। ज्ञानावरणोदगाच अप्रज्ञा-निर्बुद्धिकत्वमज्ञानं चेति । कथं पुनरिदमुभयं लभ्यते । १ तुल्या हि संहिता अप्रज्ञा च ज्ञानं च अप्रज्ञाज्ञाने ज्ञानावरणोदये भवत इत्युभयथाऽपि स्पष्टं भाष्यम् ॥ १३ ॥ 'भवपरीषहा' इति छ-पाठः। २' उत्तरगुण. ' इति ङ-पाठः। ३ 'रिदं लभ्यते' इति: ङ-पाठः, 'रिदमुदयं लभ्यते' इति तु च-पाठः । Page #333 -------------------------------------------------------------------------- ________________ २३१ सूत्राणि १४-१६] . वोपज्ञमाष्य-टीकालङ्कृतम् सूत्रम्-दर्शनमोहा-अन्तराययोरदर्शनालाभौ ॥ ९-१४ ॥ भा०-दर्शनमोहान्तराययोरदर्शनालाभौ यथासङ्खचं दर्शनमोहोदयेऽदर्शनपरीषहः । लाभान्तरायोदयेऽलाभपरीषहः ॥ १४ ॥ .टी०-दर्शनमोहः-अनन्तानुबन्धिनो मिथ्यात्वादित्रयं च, यथासङ्ख्यमिति क्रमेण दर्शनमोहे अदर्शनपरीषहः । अन्तराये अलाभपरीषहः । अदर्शनम्-अश्रद्धानं देवादिसद्भावविषयम् , अतो मिथ्यात्वानुबन्धाद् दर्शनमोहेऽन्तःपात इति ॥ १४ ॥ सूत्रम्-चारित्रमोहे नाम्या-रति-स्त्री-निषद्या-ऽऽक्रोश-याचना. सत्कारपुरस्काराः॥ ९-१५ ॥ भा०-चारित्रमोहोदये एते नाग्न्यादयः सप्त परीषहा भवन्ति ॥ १५ ॥ टी०-दर्शनमोहवर्ज शेषं चारित्रमोहनीयम् । चारित्रं मूलोत्तरगुणसम्पन्नान्मोहनात् पराङ्मुखत्वाचारित्रमोहनीयम् । तदुदये सत्येते नाग्न्यादयः सस परीषदा भवन्ति । नाग्न्यं जुगुप्सोदयात् । अरत्युदयादरतिः । स्त्रीवेदोदयात् स्त्रीपरीषहः । निषद्यास्थानासेवित्वं भयोदयात् । क्रोधोदयादाक्रोशपरीषहः । मानोदयातू याच्यापरीषहः । लोमोदयात् सत्कार(पुरस्कार)परीषह इति ॥ १५ ॥ सूत्रम्-वेदनीये शेषाः॥९-१६ ॥ भा०-वेदनीये शेषा एकादश परीषहा भवन्ति ये जिने सम्भवन्तीत्युक्तम् ( अ०९, सू० ११)। कुतः शेषाः ? एभ्यः प्रज्ञा-ज्ञान-दर्शना-लाभनाग्न्या-रति-स्त्री-निषद्या-ऽऽक्रोश-याचना-सत्कारपुरस्कारेभ्य इति ॥ १६ ॥ .टी-वेदनीयकर्मोदये शेषाः एकादश परीषहाः सम्पतन्ति । कुतः शेषाः ? उपर्युक्तेभ्योऽन्ये शेषाः। के पुनरुपयुक्ताः प्रज्ञा-ज्ञाने अदर्शना- लाभौ सप्त च नाग्न्यादयः, एभ्यः शेषाः केवलिनो ये सम्भवन्ति । एकादश जिने प्रागुक्ताः क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगहणस्पर्शमलपरीपहाख्या इति ॥ १६॥ एवमेते व्याख्यातनिमित्तलक्षणविकल्पाः आबादरसम्परायात् सर्वे भवन्ति । परतस्तु नियताः। तत् किमेते कदाचित् सर्वेष्वेकस्य जन्तोर्योगपद्येन सम्भवन्ति न वा ? सम्भवन्तीत्याह १' हवेधात् ' इति घ-पाठः । २'ततः' इति च-पाठः। ३ 'केवलिनि ' इति च-पाठः। Page #334 -------------------------------------------------------------------------- ________________ षहाः २३२ . तत्त्वार्थाधिगमसूत्रम् .. अध्यायः १ सूत्रम्-एकादयो भाज्या युगपदैकोनविंशतः ॥९-१७ ॥ भा०-एषां द्वाविंशतः परीषहाणामेकादयो भजनीया युगपदेकस्मिन् जीवे आ एकोनविंशतेः । अत्र शीतोष्णपरीषहौ युगपन्न योगपद्येन परी र भवतः, अत्यन्तविरोधित्वात्। तथा चर्याशय्यानिषद्यापरी पहाणामेकस्य सम्भवे बयोरभावः ॥ १७॥ टी०-एकादय इति तद्गुणसंविज्ञानो बहुव्रीहिः । अथवैकशेषः । एकश्वासावादिङ कादिः, एक आदि]षां ते एकादयः, एकादिश्च एकादयश्च एकादयः। तदेते बाविंशतिः परीषहा भाज्या-विकल्प्या युगपदेकस्मिन् यतौ। तत्र कस्यचिदेकः कस्यचिद् द्वौ कस्यचित् त्रयस्तावद् यावदेकोनविंशतिरविरोधात् युगपदेकत्रोदयन्ते, विरोधात् तु न द्वाविंशतिरप्येकस्मिन् युगपदिति । भाज्या इति णिजन्ताद्यत् । णिजपि चौरादिकः । आ एकोनविंशतेरिति एकेनोना विशतिरिति तत्र समासः। तृतीयेति योगविभागाननः प्रकृतिभावः। आक्तः, ऊनार्थाभिधायी चात्र नञ् । एकेनोना विंशतिरित्यर्थः । विंशतिशब्दस्य द्विदशवर्गनिवृत्तत्वात द्वौ दशको परिमाणमस्य सङ्घस्य विंशतिः। एकवचनान्तता एकत्वेन निपातनात् । बहुत्वाद् बहुवचनमिति चेत् न, एकार्थत्वाद् यूथ-वनादिवत् । कथं पुनरेकोनविंशतिः समस्ति युगपत् न पुनाविंशतिरपीत्याह-अत्यन्तविरोधादिति । शीतोष्णयोरसहावस्थानलक्षणो विरोधः परस्परपरिहारेण स्थितिः। अत्यन्तग्रहणं पर्यायनयविवक्षाप्राधान्यख्यापनार्थम् । शीतोष्णपर्यायावत्यन्तभिन्नौ-विरुद्धौ, तयोश्चैकस्मिन् काले नैकत्वेनावस्थानम् । द्रव्यार्थिकस्य तु तदेव द्रव्यमपास्तसमस्तपर्यायं शीतमुष्णं चेत्युत्थितासीनपुरुषवद् उत्फणविफणीभूतसर्पवद् वा नास्ति कश्चिद् विरोधः। तथा चर्या शय्या-निषद्यानामेकस्य सम्भवे द्वयोरभावः । चर्यायां सत्यां निषद्या-शय्ये न स्तः । निषद्यायां तु शय्या-चर्ययोरभावः। शय्यायां पुनर्निषद्या-चर्ये न भवतः इति त्रयो वय॑न्त इति ॥ १७॥ उक्तः परीषहजयः । सम्प्रति प्रस्तावप्राप्तं चारित्रमुच्यतेचारित्रस्य सूत्रम्-सामायिक-च्छेदोपस्थाप्य-परिहारविशुद्धिपश्चविधत्वम् सूक्ष्मसम्पराय-यथाख्यातानि चारित्रम् ॥ ९-१८॥ भा०–सामायिकसंयमः १ छेदोपस्थाप्यसंयमः २ परिहारविशुद्धिसंयमः ३ सूक्ष्मसम्परायसंयमः ४ यथाख्यातसंयमः ५ इति पश्चविधं चारित्रम् । तत पुलाकादिषु (अ० ९, सू०४८) विस्तरेण वक्ष्यामः ॥१८॥ - १'आ' इत्यधिको ग-पाठः । २ 'एकानविंशतः एकेन न विंशतिरिति नन्समासः' इति च-पाठः। . Page #335 -------------------------------------------------------------------------- ________________ सूत्र १८] • स्वोपज्ञभाग्य - टीकालङ्कृतम् २३३ टी० - सामयिकादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः केचित् विच्छिन्नपदमेव सूत्रमधीयते, एकमेव चारित्रं समुदाये मा प्रापदिति, तच्च नातीव सूत्रपाठाविमर्शः बहु मन्यामहे, सामायिकमेवेदं छेदोपस्थाप्यादिभेदेन ज्ञापितम्, यतोऽतः परमार्थत एकमेव चारित्रं संयम इति अभेदं मन्यमानो भाष्यकृदाह – सामायिकसंयम इत्यादि । सर्व सावद्ययोगविरतिलक्षणं सामायिकं तद्विशेषा एव छेदोपस्थाप्यादयः, विशुद्ध तराध्यवसाय विशेषाः सावद्ययोगविरतेरेव । तत्र शब्दनिर्भेदः - रागद्वेषविरहितः समः अयो- गमनम् । सकलक्रियोपलक्षणमेतत् । सर्वैव क्रिया साधोररक्तद्विष्टस्य निर्जराफला । समस्यायः समायः, समाय एंव सामायिकमिति स्वार्थिकः ठक् । समाये वा भवं सामायिक, समायेन निर्वृत्तं सामायिकं, समायस्य वा विकारः तन्मयः सामायः, स प्रयोजनमस्येति वा, सर्वत्र यथाऽभिप्रेतेऽर्थे ठक् । तच्च सामायिकं द्विप्रकारम् — इत्वरकालं यावज्जीविकं च । तत्राद्यं प्रथमान्त्य तीर्थकर - तीर्थयोः प्रव्रज्याप्रतिपत्तावारोपितं शस्त्रपरिज्ञाध्ययनादिविदः श्रद्दधतः छेदोपस्थाप्यसंयमारोपणविशिष्टतरत्वाद् विरतेः सामायिकव्यपदेशं सामायिकस्य द्वैविध्यम् जहातीत्यत इत्वरकालम् । मध्यमतीर्थकृतां विदेहक्षेत्रवर्तिनां च यावज्जीविकं - प्रव्रज्याप्रतिपत्तिकालादारभ्य - आप्राणप्रयाणकालादवतिष्ठते । प्रथमान्त्यतीर्थकर - शिष्याणां सामान्य सामायिकपर्यायच्छेदो विशुद्धत र सर्वसावद्ययोगविरताववस्थानं विविक्ततरमहाव्रतारोपणं छेदोपस्थाप्यसंयमः । छेदोपस्थापनमेव छेदोपस्थाप्यम् । पूर्वपर्यायच्छेदे सति उत्तरपर्याये उपस्थापनं भावे यतो विधानात् । तदपि छेदोपस्थाप्यस्य द्विधा, निरतिचार - सातिचारभेदेन । तत्र शिक्षकस्य निरतिचारमद्विविधता धीतविशिष्टाध्ययनविदः मध्यमतीर्थकर शिष्यो वा यदोपसम्पद्यते चरमतीर्थकरशिष्याणामिति । सातिचारं तु भममूलगुणस्य पुनर्ब्रतारोपणात् छेदोपस्थाप्यम् । उभयं चैतत् सातिचारं निरतिचारं च स्थितकल्प एव, आद्यन्ततीर्थङ्करयोरेवेत्यर्थः । परिहारः- तपोविशेषस्तेन विशुद्धं परिहारविशुद्धिकं चेति । तदपि द्विधा - निर्विश्यमानकं निर्विष्टकायिकं च । तत्र निर्विश्यमानकम् - आसेव्यमानकं, परिपरिहारविशुद्धेः भुज्यमानक मित्यर्थः, निर्विष्टकायिकमासेवितमुपभुक्तम्, तत्सहयोगात् द्विविधत्वम् तदनुष्ठायिनोऽपि निर्विश्यमानकाः ताच्छील्ये शक्तौ वा चानय । निर्देश:- उपभोगः, निर्विशमानकास्तत् उपभुञ्जानाः, निर्विष्टकायिकास्तु निर्विष्टः कायो येषामस्ति ते निर्विष्टकायिकास्तत्सहयोगात् तेनाकारेण तपोऽनुष्ठानद्वारेण परिभुक्तः कायो सामायिकशब्दस्य निष्पत्तिः १ 'निर्वर्तितं ' इति ङ-पाठः । '' चारमनविचार ' इति च-पाठः । ३० ३ 'सामान्ययतिपर्याय ' इति ध-पाठः । ३ ' विधत्ते' इति घ-पाठः । Page #336 -------------------------------------------------------------------------- ________________ २३४ तत्वार्थाधिगमसूत्रम् [अध्यायः ९ यैरिति परिभुक्ततादृग्विधतपसः, निर्विष्टकायिका इत्यर्थः । परिहारविशुद्धिकं च तपः प्रतिपन्नानां नवको गच्छः । तत्र परिहाराचारिणश्चत्वारोऽनुपरिहारिणोऽपि चत्वारः कल्पस्थित एकः, वाचनाचार्य इत्यर्थः । सर्वेऽपि ते श्रुताद्यतिशयसम्पन्नाः तथापि रुच्या (रूढ्या ?) कल्पस्थित एकः कश्चिदवस्थाप्यते । तत्र ये कालभेदेन विहितं तपोऽनुतिष्ठन्ति ते परिहारिणः । नियताचाम्लभक्तास्त्वनुपरिहारिणस्तेषामेवाभिसराः, तपोग्लानानां परिहारियां सहायके वर्तन्ते । कल्पस्थितोऽपि नियताचाम्लभक्त एव । तच तपः परिहारिणां ग्रीष्मे चतुर्थषष्ठाष्टमभक्तलक्षणं जघन्यमध्यमोत्कृष्टं क्रमेणैव । शिशिरकाले षष्ठाष्टमदशमानि जघन्यमध्यमोत्कृष्टानि । वर्षास्वष्टमदशमद्वादशभक्तानि जघन्यमध्यमोत्कृष्टानि । पारणाकालेऽप्या चाम्लमेव पारयन्ति । उक्तविधानं तपः षण्मासं कृत्वा परिहारिणोऽनुपरिहारविशुद्धि परिहारित्वं प्रतिपद्यन्ते । अनुपरिहारिणश्च परिहारिणो भवन्ति । तेऽपि संयमस्य सीमा - षण्मासान् विदधते तत् तपः, पश्चात् कल्पस्थित एकाक्येव षण्मासावधिक परिहारतपः प्रतिपद्यते । तस्य चैकोऽनुपरिहारी भवति, तन्मध्ये अपरश्चैकः कल्पस्थित इति, एवमेष परिहारविशुद्धः संयमोऽष्टादशभिर्मासैः परिसमाप्तिमुपयाति । परिसमाते तु तस्मिन् पुनस्तदेव केचित् परिहारतपः प्रतिपद्यन्ते स्वशक्त्यपेक्षाः, केचिद् वा जिनकल्पम् , अपरे तु गच्छमेव वा विशन्तीति । परिहारविशुद्धिकाच स्थितकल्प एव प्रथमचरमतीर्थकरतीर्थयोरेव, न मध्यमतीर्थेष्विति । सूक्ष्मसम्परायसंयमस्तु श्रेणिमारोहतः प्रपततो वा भवति । - श्रेणिरपि द्विप्रकारा-औपशमिकी क्षायिकीच। तत्रौपशमिकी अनन्तानुबन्धिनो मिथ्यात्वादित्रयं नपुंसकत्रीवेदौ हास्यादिषट्कं पुंवेदः अप्रत्याख्यानावरणाः संज्वलनाश्चेति । अस्याश्च आरम्भकोप्रमत्तसंयतः। अपरे तु ब्रुवते-"अविरतदेशप्रमत्ताप्रमत्तविरतानामन्यतमः प्रारभते, र स चानन्तानुबन्धिनश्चतुरोऽपि समकमेव शमयति अन्तर्मुहूर्तेन, ततो का दर्शनत्रिकं, ततोऽनुदीर्ण पुमानारोहनपुंसकवेदं, ततः स्त्रीवेदं, योषिदारोश्रेणी " हन्ती, प्राग नपुंसकवेदं, ततः पुरुषवेदं, तृतीयप्रकृतिरधिरोहन प्राक् स्त्रीवेदं, ततः पुरुषवेदं, ततोऽपि हास्यादिषट्कं ततः (नपुंसक )पुंवेद, ततोऽप्रत्याख्यानानां प्रत्याख्यानावरणानां च युगपदेव द्वौ क्रोधौ संज्वलनक्रोधान्तरितौ शमयति, पश्चात् संज्वलनक्रोध, पुनी मानौ, पश्चात् संज्वलनमानं, पुनझै माये, ततः संज्वलनमायां, पुनद्वौ लोभी, पश्चात् संज्वलनलोभम् । सङ्ख्येयानि खण्डानि कृत्वा क्रमेण चोपशमय्य पश्चिमखण्डमसङ्ख्येयानि खण्डानि करोति । ततः प्रतिसमयमसङ्ख्येयभाममुपशमयन् समस्तमन्तमुहर्तेन शमयति। तचासङ्ख्येयभागान् शमयन् सूक्ष्मसम्परायसंचमी भवति । अत्यन्तकिशुद्धाध्यवसायो दशमगुणस्थानवर्ती, श्रेण्यारोहे च वर्धमानविशुद्धाध्यवसायस्य विशुद्धमवतरता १'षण्मासीं' इति ङ-च-पाठः। २ 'हारिणं' इति -पाठः। ३ 'सावधिकं' इति घ-च-पाठः। Page #337 -------------------------------------------------------------------------- ________________ सूत्र १९) . स्वोपक्षमाय-टीकालङ्कृतम् २३५. सक्लिष्टाभ्यवसायस्य संक्लिष्ट, सूक्ष्मः-लक्ष्णावयवः सम्परायः-कषायः संसारभ्रान्तिहेतुर्यत्र तत् सूक्ष्मसम्परायम् । स चोपशान्तकषायोऽपि स्वल्पप्रत्ययलाभाद् दवदग्धाञ्जनद्रुमवदुदकासेचनादिप्रत्ययलाभादरादिरूपेण भस्मच्छन्नानिवद् वा वारिवन्धनादिप्रत्ययतः स्वरूपमुपदर्शयति, तद्वदसौ मुखवस्त्रिकादिषु ममत्वसमीरणेन सन्धुक्षमाणः कषायानिश्चरणेन्धनमामूलतो दहन प्रख्याव्यते प्रतिविशिष्टाध्यवसायादिति । क्षायिकी तु श्रेणिरनन्तानुबन्धिनो मिथ्यात्वमिश्रसम्यक्त्वानि अप्रत्याख्यानप्रत्याख्यानावरणाः नपुंसकस्त्रीवेदौ हास्यादिषट्कं पुंवेदः संज्वलनाथ, अस्याश्चोरोहकः अविरतदेशप्रमत्ताप्रमत्ताविरतानामन्यतमो विशुध्यमानाध्यवसायः। स र चानन्तानुबन्धिनो युगपदेव क्षपयत्यन्तर्मुहूर्तेन । ततः क्रमेण दर्शनत्रिकं, क्षपकश्रेणीवर्णनम् " ततोऽप्रत्याख्यानप्रत्याख्यानावरणांश्च युगपदेव क्षपयितुमारभते । विमध्य - भागे चैषामिमाः षोडश प्रकृतीः क्षपयति-नरकतिर्यग्गती एतदानुपूज्यों एकद्वित्रिचतुरिन्द्रियजातीयातपोद्दयोतस्थावरसाधारणसूक्ष्मनामानि, ततो निद्रानिद्राप्रचला. प्रचलास्त्यानीः , ततोऽष्टानां शेषं, ततोऽनुदीर्ण वेदं जघन्यं पूर्ववत् , ततो हास्यादिषट्कं, ततोऽप्युदितं वेदं, ततः संज्वलनानामेकैकं क्रमेण क्षपयति, सावशेषे च पूर्वसंज्वलनकषाये उत्तरं क्षपयितुमारभते । सर्वत्र पूर्वशेषं चोत्तरेणैव सह क्षपयति यावत् संज्वलनलोभसङ्ख्येयभागः। तमपि सख्येय( भाग)मसङ्ख्यानि खण्डानि कृत्वा प्रतिसमयमेकैकं खण्ड क्षपयति, तदा[पि] सूक्ष्मसम्परायसंयमी भवति । समस्तमोहनीयोपशमे तु एकादशगुणस्थानप्राप्त उपशान्तकषायो यथाख्यातसंयमी भवति । क्षपकस्तु सकलमोहार्णवमुत्तीर्णो निग्रन्थो यथाख्यातसंयमी जायते । अथशब्दो यथाशब्दार्थे । यथा ख्यातः संयमो भगवता तथाऽसावेव, कथं च ख्यातः १, अकषायः, स चैकादशद्वादशयोर्गुणस्थानयोः, उपशान्तत्वात् क्षीणत्वाञ्च कषायाभाव इति । एवं पञ्चविधं चारित्रमष्टविधकर्मचयरिक्तीकरणात् । तच पुलाकादिषु विस्तरेण वक्ष्यामः पुलाकादिसूत्रे उपरिष्टात् ( अ० ९, सू० ४८), पुलाकादिभेदेषु सामायिकादिसंयमः पश्चप्रकारोऽपि पञ्चसु पुलाकादिनिग्रन्थेषु विस्तरेण-प्रपञ्चेन भावयिष्यत इति ॥१८॥ उक्तं चारित्रं, प्रकीर्णकं च तपः, सम्प्रत्यनशनादिकं तपो भण्यते सा सूत्रम्-अनशना-ऽवमौदर्य-वृत्तिपरिसङ्ख्यान-रसपरिपइविधता त्याग-विविक्तशय्यासन-कायक्लेशा बाह्यं तपः॥९-१९॥ टी-द्विविधं तपः-बाह्यमभ्यन्तरं च, तत्र बाह्याभ्यन्तरशब्दार्थः प्राइनिरूपितः। तदेकैकं पोढा । तत्र बाघस्य तावद् भाष्यकारो भेदानाचष्टे षडपि सूत्रं विवृण्वन् बाह्यतपसः १ ‘न्धनादिमामूल' इति घ-पाठः । २ · स्त्वारोहकः' इति च-पाठः । ३ ' जातिरातपो' इति घ-पाठः । Page #338 -------------------------------------------------------------------------- ________________ २३६ तवार्थाधिगमसूत्रम् - [अन्यायः भा०-अनशनं १ अवमौदर्य २ वृत्तिपरिसङ्ख्यानं ३ रसपरित्यागः ४ विविक्तशय्यासनता ५ कायक्लेशः ६ इत्येतत् षविषं बाह्यं तपः ॥ “सम्यम् योगनिग्रहो गुप्तिः" (अ० ९, सू० ४) इत्यतःप्रभृति सम्यगित्यनुवर्तते, संयमरक्षणार्थ कर्मनिर्जराथं च चतुर्थषष्ठाष्टमादि सम्यगनशनं तपः॥ टी०-अनशनमवमौर्य वृत्तिपरिसङ्ख्यानमित्यादि । प्राक् प्रकृतः सम्यकशब्दो. ऽनुवर्तते । स च विशेषणम्-सम्यगनशनं सम्यगवौदर्यम् , एवं च सर्वत्र वृत्तिपरिसङ्ख्यानादिष्वपि । किं पुनर्विशेषणेन व्यावय॑ते १, नृपशत्रुतस्करकृताहारनिरोधादि तथा पक्लिनिमित्त माजीवादिहेतोः उपहतभावदोषस्य हि न संयमरक्षणं न च कर्मनिर्जरेत्यतः सम्यग्ग्रहणे हेतवः सम्यग्ग्रहणम् । यस्तु प्रवचनोदितशु(श्रा)द्धतया स्वसामर्थ्यापेक्षो द्रव्यक्षे. त्रकालभावाभिज्ञः क्रियाश्चाहापयनहोरात्राभ्यन्तरकार्योः करोत्यनशनादितपः स कर्मनिर्जराभाए भवतीत्येवैमर्थमनुवय॑ते । सम्यग्ग्रहणं पालतपःप्रतिषेधार्थ च । संयमः सप्तदशभेद उक्तः (अ०९, सू०६), चारित्रं वा पञ्चप्रकारं संयमः। तत्परिपालनाय रसत्यागादि सम्यक्तपो भवति । कर्म ज्ञानावरणादि तस्य निर्जरा-आत्मप्रदेशेभ्यः परिशांटनम् । यथोक्तम् (प्रशमरतौ श्लो० १५९)-यद्वद् विशेषणादुपचितोपीत्यादि । तपश्च प्रायः सर्व समये प्रतीतं शुभाशुभकर्मक्षयायेत्येवं कर्मनिर्जरणार्थ चेत्युक्तम् । चशब्दः समुच्चयार्थः । तत्रानशनमादावेव, आहारगवेषणे यत्नवानपि संयतः केनचिदतीचारकलङ्केन युज्यत एवेति तत्परिहारायोपन्यस्तं सप्रपञ्चं चतुर्थषष्ठाष्टमादीत्यादिना, अशनम्-आहारस्तत्परित्यागोऽनशनम् । तद् द्विधा-इत्वरं यावज्जीवकं च। तत्रेत्वरं इत्वरमनशनम्न - नमस्कारसहितादि । चतुर्थभक्तादि तु भाष्यकारेणोपन्यस्तमतीत्वर ___ त्वादितरदुपेक्षितम् चतुर्थभक्तादि षण्मासपर्यवसानमित्वरमनशनं भगवतो महावीरस्य तीर्थे । यावज्जीविकं तु त्रिविधम् –पादपोपगमनं, इङ्गिनी, भक्तप्रत्याख्यान र मिति । तत्र पादपोपगमनं द्विधा-सव्याघातमव्याघातं च । सतोऽप्याशनस्य भेदभदाः युषो यदोपक्रान्तिः क्रियते समुपजातव्याधिनोत्पन्नमहावेदनेन तत् सव्याघातम् । निर्व्याघातं तु प्रव्रज्याशिक्षापदादिक्रमेण जराजर्जेरितशरीरः करोति यदुपहितचतुर्विधाहारप्रत्याख्यानो निर्जन्तुकं स्थण्डिलमाश्रित्य पादप इवैकेन पादपोगमना . पार्श्वन निपत्याऽपरिस्पन्दस्तावदास्ते प्रशस्तध्यानव्यापृत्तान्तःकरणो - यावदुत्क्रान्ताः प्राणास्तदेतत् पादपोपगमनाख्यं अनशनम् । इङ्गिनी श्रुतविहितक्रियाविशेषस्तद्विशिष्टं मरणमिङ्गिनीमरणम् । अयमपि हि १'व्यावृत्यते । इति ङ-पाठः। २ 'त्येवमनु ' इति ङ-पाठः । ३ 'शटनं ' इति च-पाठः । ४ सम्पूर्ण पर्य यथा “यद्वद् विशोषणादुपचितोऽपि यत्नेन जीयते दोषः। तद्वत् कर्मोपचितं निर्जरयति संवृतस्तपसा ॥" नशनम् Jair Education International Page #339 -------------------------------------------------------------------------- ________________ नशनम् सूत्रं १९) .स्वोपज्ञभाष्य-टीकालङ्कृतम् २३७ प्रवज्यादिप्रतिपत्तिक्रमेणैवायुषः परिहाणिमवबुध्य आत्तनिजोपकरणः स्थावरजङ्गमप्राणि विवर्जितस्थण्डिलस्थायी एकाकी कृतचतुर्विधाहारप्रत्याख्यानः छायात - उष्णं उष्णाच्छायां सङ्क्रामन् सचेष्टः सम्यग्ज्ञानपरायणःप्राणान् जहाति। एतदिङ्गिनीमरणमपरिकर्मपूर्वकं चेति । भक्तप्रत्याख्यानं तु गच्छमध्यवर्तिनः, स कदाचित त्रिविधाहारप्रत्याख्यायीति, कदाचिच्चतुर्विधाहारप्रत्याख्यायी, पर्यन्ते कृतसमस्तप्रत्याख्यानः समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीराचुपकरणममत्व: स्वयमेवोद्राहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो वा उद्वर्तनपरिवर्तनादि कुर्वाणः समाधिना करोति कालमेतद् भक्तप्रत्याख्यानं मरणमिति ॥ उक्तमनशनम् । अवमौदर्यमुच्यते भा०-अवमौदर्यम् । अवममित्यूननाम । अवममुदरमस्य ( इति ) अवमोदरः । अवमोदरस्य भावः अवमौर्यम् ॥ टी-अवमौर्यम् । अवममित्यूननामेत्यादि । अवमं न्यूनमुदरमस्येत्यवमोदरः तद्भावोऽवमौदर्य-न्यूनोदरता॥ कवलप्रमाणनिरूपणार्थमाह भा०-उत्कृष्टावकृष्टौ च वर्जयित्वा मध्यमेन कवलेन त्रित्रैविध्यम् विधमवमौदयं भवति । तद्यथा-अल्पाहारावमवौदर्य, उपा - विमौदर्य, प्रमाणप्राप्तात् किश्चिदूनावमौदामिति । कवलपरिसङ्ख्यानं च प्रार द्वात्रिंशद्भयः कवलेभ्यः ॥ टी-उत्कृष्टावकृष्टावित्यादि । उत्कृष्टो विकृत्य मुखविवरं यत्नतो महाप्रमाणं कृत्वा यः प्रक्षिप्यते, अवकृष्टस्त्वत्यन्तलघुकः, तौ वर्जयित्वा मध्यमेन कवलेनाविकृतस्वमुखप्रमाणेनावमौदर्य कार्यम्, तच्च त्रिविधमवमौदर्य तद्यथेत्यादिना प्रत्यक्षीकरोतिअल्पाहारावमौदर्यमित्यादि । तत्राहारः पुंसो द्वात्रिंशकवलप्रमाणः । कवलाष्टकाभ्यवहारोऽल्पाहारावमौदर्यम् । उपार्धावमौदर्य द्वादश कवलाः, अर्धसमीपम् उपाध, द्वादश कवला:, यतः कवलचतुष्टयप्रक्षेपात् सम्पूर्णमधं भवति । प्रमाणप्राप्ताहारो द्वात्रिंशत्कवलः । स चैकेन कवलेन न्यूनः किश्चिदूनावमौदर्यं भवति । इतिशब्दः प्रकारार्थः । प्रमाणप्राप्तावमौदर्य चतु .. विंशतिः कवलाः । [भागद्वयावमौदर्य षोडश कवला:] त्रिविधे चावमौदर्ये पुरुषप्रमदानां एकैककवलहासेन बहूनि स्थानानि जायन्ते । सर्वाणि च तान्यवमौदर्य विशेषाः । कवलपरिसङ्ख्यानं चेति पुरुषस्य द्वात्रिंशत् , योषितोऽष्टाविंशतिः, अतो विभागः कार्यः॥ . १' साधुकृत ' इति ग-पाठः। २ 'ममूनमुदर० ' इति ग-पाठः । Page #340 -------------------------------------------------------------------------- ________________ शेषः २२८ तत्त्वार्थाधिगमसूत्रम् [ अध्यापः ९ भा-वृत्तिपरिसख्यानमनेकविधम् । तद्यथा-उत्क्षिसनिक्षितान्तप्रान्त. पर्यादीनां सक्तुकुल्माषौदनादीनां चान्यतममभिगृह्यावशेषस्य प्रत्याख्यानम् । टी०-वृत्तिसङ्ख्यानमनेकविधमित्यादि । वर्त्यते यया सा वृत्तिः-भैक्षं तस्याः परिसङ्ख्यानं-परिगणनं, आगमविहितोऽभिग्रहो वा परिगणनं. - दत्तीनां भिक्षाणां वा । तत्र दत्तिर्यदेकमुखेन प्रक्षिपति पात्रकादी _ पटलकेन वा दोहनकादिना वा । भिक्षा तु हस्तेनोत्क्षिप्य यद ददाति कडुच्छुकेन ओदङ्किकया वा तत् परिगणनम्-एका दत्तिं ग्रहीष्याम्यद्य द्वे तिस्रो वा इत्यादि । एवं भिक्षाणामपि परिगणनं गोचरप्रवेशकाले करोति । तद्यथेत्यादिना अभिग्रहा नेकविधत्वं दर्शयति-उत्क्षिप्सनिक्षिप्तान्तेत्यादिना । उत्क्षिप्त पटलका दिकं कडुच्छुकादिनोपकरणेन दानयोग्यतया दायकेनोद्यतं तादृशं यदि लप्स्ये ततो ग्रहीष्यामि, नावशिष्टमित्युत्क्षिप्तचों-उत्क्षिप्ताभ्यवहरणमिति । तथा परो निक्षिप्तचेंरकः पूर्वोक्तविपरीतग्राही । इत्थमुत्क्षिप्तचर्यादीनामन्यतममभिग्रहमभिगृह्य पर्यटति मिक्षायै । सक्तुकुल्माषौदनादीनां चेत्यनेन द्रव्य-क्षेत्र-काल-भावविभक्तानभिग्रहान् सूचयति । तत्र द्रव्यतः सक्तुकुल्माषानशुष्कौदनम् । आदिशब्दात् तनं एककमाचाम्लपर्णकं मण्डकान् वा ग्रहीष्ये, क्षेत्रतो देहली जङ्घयोरन्तः कृत्वा, कालतो विनिवृत्तेषु सर्वभिक्षाचरेषु, भावतो हसनरोदनादिव्यापृतो निगडादिबद्धोऽक्ताक्षः कृततमालपत्रो वा दायको ददाति यत्, तदेवेमन्यतमं द्रव्याद्यमिगृह्य शेषप्रत्याख्यानं वृत्तिपरिसङ्ख्यानं तप इति ।। भा०–रसपरित्यागोऽनेकविधः । तद्यथा-मद्य-मांस-मधु-नवनीतादीनां रसविकृतीनां प्रत्याख्यानं विरसरुक्षाद्यभिग्रहश्च ॥ टी०-रसपरित्यागोऽनेकविध इत्यादि । रस्यन्ते-खाद्यन्तेऽतिशयेनेति रसाः। तत्परित्यागो हि तत्परिहारः । सोऽनेकप्रकारस्तद्बहुत्वादेव । तद्यथेत्यादिना रसान् प्रत्यक्षीकरोति, मद्य-मांसेत्यादि । तत्र मद्यं गौडपिष्टद्राक्षाखजूरादिद्रव्यसम्भारोपजातमदसामर्थ्य विषगरादिवज्जीवमस्वतन्त्रं करोति, अस्वतन्त्रश्च तद्वशः कार्याकार्यविवेकशून्यः प्रभ्रष्टस्मृतिसंस्कारो न किञ्चिन्नाचरति गर्हितम् । [ अतो नित्यावपरिहार्यद्रव्यक्षेत्रकालभावापेक्षयाऽनुयुक्तितः शुद्धनागमानुसारिणा यथायुक्तमाचरणीयं,] सर्वथा तत्परित्यागस्तपः। मांसं तु प्राणिशरीरावयवः, तच्च प्राणव्यपरोपणमन्तरेण दुष्प्रापम् । प्राणातिपातश्च स्वशरीरसम्भूतदुःखानुमानेन न शक्यः प्राज्ञेन कर्तु, स्वयं न करोतीत्यन्यः कार्यत इत्येतदपि न, अन्योऽपि नैव कार्यते । न १ 'तान्तप्रान्त ' इति घ-पाठः । २ 'कटुच्छकेन ' इति उ-च-पाठः । ३ ' उदङ्किकया ' इति ग-च-पाठः । ४' चरकां' इति ड-पाठः ५' देवमद्रव्या' इति उ-पाठ Page #341 -------------------------------------------------------------------------- ________________ २३९ सूत्र १९] . स्वोपज्ञभाष्य-टीकालङ्कृतम् चानुमोदनीयः। स्वयमेव कुर्वन् मुनिना साधुभ्यो दास्यामीति, एवं कृतकारितानुमतिभिः मांसभक्षणे निषेधः पारा र परिहारः सर्वथा मुमुक्षोरुपदिष्टः शासनप्राणायिना सर्वज्ञेनेति । अथ यत् या कृतकारितानुमतिपरिशुद्धमोदनादिवत् तत् किमिति न वर्ण्यते ? । तदपि गाग्रंपरिहारार्थ यतयः परिहरन्त्येव द्रव्यादिचतुष्टयापेक्षाः ।। ननु चैवमोदनादयोऽपि गायपरिहारिणा त्याज्याः १, नैतदेवम्, मांसरसो हि सर्वरसातिशायी वृष्यतमच किल। तत्र चावश्यंभावि गाय॑म् । न चैवमोदनादयः॥ ननु च क्षीर-दधि घृतादयोऽपि रसा वृष्या एवेति, उच्यते-तेऽपि हि मुमुक्षोः सर्वदा नैवानुज्ञाता भगवद्भिः। यदाऽप्यनुज्ञातास्तदापि मात्रया ततायोभाजनप्रक्षिप्तधृतादिबिन्दुक्षयवन्न चरणबाधायै प्रत्यलाः। परेणाप्यवश्यमिदमभ्युपेयं, न नियोगतोऽभ्यवहर्तव्यं सर्वमेव, त्रिकोटिपरिशुद्धश्चाहिगजाश्वनरमांसाभ्यवहारप्रसङ्गात् । तस्मान सर्वमेव त्रिकोटिपरिशुद्धमभ्यवहार्यम् । मद्यपाने चातिप्रसङ्गः । अथ मद्यपानं प्रकृतिसावधमिति परिहियते । एतदप्यसत् प्राणातिपातसम्बन्धात् रसातिशयगाध्योच । मांसमपि प्रकृतिसावद्यमेव । अपि च-मद्यमुपभुञ्जते युक्तितो येन न तेषु किश्चिदवद्यमुपलभ्यते । तस्मान्मांसरसपरित्यागः श्रेयानिति । मधु त्रिप्रकारम्-माक्षिकं कौतिक मधुनस्त्रविध्य भ्रामरं च । एतदपि प्राण्युपघातनिष्पन्नमेवेति परिहार्य द्रव्यादिचतुष्टनवनीतस्य च चातुर्विध्यम् । चयापेक्षयेति । गो-ऽमहिष्य-ज्जा-विकानां नवनीतं चतुर्धा । स चापि रसो वृष्य इति परिहार्यः। आदिग्रहणात् क्षीर-दधि-गुड-धृत-तेलाख्याः पश्चावरुध्यन्ते विकृतयः। तत्र क्षीरविकृतिः पञ्चप्रकारा गो-महिष्यःऽजा-विको-ष्ट्रीणाम् । दधिविकृतिरपि करभीवर्जानां चतुःप्रकारैव । गुडविकृतिरिक्षुविकारः। फाणितादि प्रसिद्धं, खण्डक्षीरादिविकृती शर्करावर्जः । दधिविकृतिरिव घृतादिविकृतिरपि चतुर्विधैव । तैलविक" तिरपि चतुर्विधा । तिला-ऽतसी-सिद्धार्थक-कुसुम्भकाख्यानि तैलानि । दशमी धृताधवगाहनिष्पना । अवगाह्यकविकृतिरपूपादिका । सापि आदिग्रहणादागृहीतैव । एवमेतासां रसविकृतीनां प्रत्याख्यानं तपः । एता हि वृष्यत्वाद् वाजीकरणप्रसिद्धेश्च, न सर्वदाऽभ्यवहार्याः, चित्तविकारहेतुभूतत्वात् । एवं च विकृतयोऽन्वर्थसज्ञां लमन्ते । अतो मुमुक्षुणा ललनाऽङ्गप्रत्यङ्गविलोकनवत् प्रत्याख्येयाः । इत्थं च रसपरित्यागलक्षणं विशिष्टं तपः । विरसरूक्षाद्यभिग्रहश्चेत्यनेन विनापि विकृतिभिः शक्यं प्राणसंरक्षण यतिनेति दर्शयन्ति। विगतरसं विरसम्, विकृतिभिरसंसृष्टं विरसं वा । तस्माद् रसात् प्रच्युतं रूक्षं कोद्रवाम्लपर्णकम् । आदिग्रहणादन्तप्रान्तपरिग्रहः ॥ भा--विविक्तशय्यासनता नाम एकान्तेऽनाबाधेऽसंसक्ते स्त्रीपशुपण्डकवर्जिते । 'प्रणायिमा ' इति उ-पाठः । २ षण्डकविवर्जिते' इति घ-पाठः। Page #342 -------------------------------------------------------------------------- ________________ २४० तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ टी०-विविक्तशय्यासनता नामेति । शय्याग्रहणेन प्रतिश्रय-फलक-संस्तारकग्रहणम् । आसनग्रहणेन पीठसिकादिविविक्तं गर्हितजनसम्पातरहितं अचलाशुषिरादि च । विविक्तं च तत् शय्यासनं च विविक्तशय्यासनं तद्भावो विविक्तशय्यासनता । नामशब्दो वाक्यालङ्कारार्थः अभिधानवचनो वा । अस्यैव विवरणमेकान्तेऽनाबाध इत्यादि, पर्यायकथनेन व्याख्यानम् । विविक्तम्-एकान्तम् अनाबाधम् असंसक्तं स्त्रीपशुपण्डकवर्जितमिति पर्यायाः । अथवा एकान्ते इति । 'अम गत्यादिषु' (पा० धा०४६६) "सर्वे गत्यर्था ज्ञानार्थाः" इति वचनादमनम्-अन्तः श्रुतज्ञानं तद्व्यापार एवैको यत्र वाचना-प्रच्छनादिभिरुत्सर्पति तदेकान्तम् । अनावाधे इति। आबाधः-शरीरोपघातः, स न विद्यते यत्र तदनाबाधम् । असंसक्ते इति सूक्ष्मस्थूलजन्तुरहिते। स्त्रीपशुपण्डकवर्जित इति । स्त्रियो-मानुष्यः पशवो-गो-महिष्य-जाविकाद्याः पण्डका-नपुंसकानि। वस्तुतश्चारित्रोपघात एवैष सर्वः॥ तदेवैकान्तादिगुणयुक्तं प्रतिश्रयादि दर्शयति भा०-शून्यागार-देवकुल-सभा-पर्वतगुहादीनामन्यतमस्मिन् समाध्यर्थ संलीनता ॥ . टी०--शून्यागारेत्यादिना। शून्यागारं शून्यगृहमदोषम् । देवकुलं दुर्गाद्यायतनादि । समा पत्र प्राङ्मनुष्याः समवायमकक्षत । सम्प्रति तु न तत्र समवयन्ति । पर्वतगुहा-पर्वतविवरं गिरिनगरादाविव लयनानि । आदिग्रहणादन्यदपि जीर्णोद्यानमध्यवर्ति मण्डपकादि परिगृह्यते । एषां यथोक्तानां अन्यतमस्थाने व्यवस्थानम् । किमर्थमिति चेत् समाध्यर्थम् । समाधिर्ज्ञानदर्शन-चारित्र-तपो-वीर्यात्मकं पञ्चधा । समाधानं समाधिः ज्ञानादीनामपरिहाणिईद्धिश्च । इत्थमियं संलीनता तपोविशेषः । इन्द्रियाणि संयम्य सस्वान्तानि क्रोधादिकषायकदम्बकं च विविक्तं शय्यासनमासेवमानस्य संलीनता भवति । प्राप्तेष्विन्द्रियविषयेषु भवितव्यमरक्तद्विष्टेन कषायसंलीनता। क्रोधस्य तावदुदयनिरोधः, प्राप्तोदयस्य च वैफल्यापादनम्, एवं शेषाणामपि । तथा अकुशलमनोनिरोधः कुशलचित्तोदीरणं वा । एवं वागपि वाच्या। कायव्यापारस्तु समुत्पन्नप्रयोजनस्य यत्नवतः संलीनताव्यपदेशमश्नुते । विना तु प्रयोजनेन निश्चलासनमेव श्रेयः। विविक्तचयों तु भाष्यकृतैवोक्ता। भाल-कायक्लेशोऽनेकविधः। तद्यथा-स्थानवीरासनोत्कटुकासनैकपार्श्वदण्डायतशयनातापनाप्रावृतादीनि । टी-कायक्लेशोऽनेकविध इत्यादि । कायः-शरीरं तस्य क्लेशो-बाधनम् । कायात्ममोरभेदः संसार्यवस्थायामन्योन्यानुगतत्वात् क्षीरोदकादेरिव, अतः कायबाधायामात्मनो बाधा १ एव एतत्सर्व ' इति च-पाठः । २ निरूपयति' इति ड-च-पाठः। ३ 'मकृषत ' इति च-पाठः । 'दाहरणं वा' इति उ-पाठः । Page #343 -------------------------------------------------------------------------- ________________ सूत्रं १९ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २४१ ऽवश्यम्भाविनी, एकत्वपरिणतेश्व विना संसार्यात्मनः सुखदुःखाभाव एव स्याद्, एवमात्मनः कायद्वारेण क्लेशोपपत्तिः “ सम्यग्योगनिग्रहो गुप्तिः" (अ० ९, सू० ४ ) इत्येतस्मात् सम्यग्ग्रह - णमनुवर्तते, तच्च कायक्लेशविशेषणम् । आगमानुसारिणी सम्यक्क्लेशोत्पत्तिः निर्जरायै न्याय्या | स चागमेऽनेकप्रकारः कायक्लेश उपन्यस्तः । तद्यथेत्यादिना तदनेकविधत्वं दर्शयतिस्थानवीरासनेत्यादि । स्थानग्रहणादूर्ध्वस्थानलक्षणकायोत्सर्गपरिग्रहः । तस्य चाभिग्रहविशेषात् स्वशक्त्यपेक्षतः कालनियमचंन्द्रावतंसक नृपतेरिवावगन्तव्यः । वीरासनं तु जानुप्रमाणासनसन्निविष्टस्याधस्तात् समाकृष्यते तदासनं, निवेष्टा च तदवस्थ एवास्ते यदा तदा कायक्लेशाख्यं तपो भवति । तत्राप्यभिग्रह विशेषादेव स्वसामर्थ्यापेक्षातः कालनियमः । उत्कदुकानं तु प्रसिद्धमेव विनाऽऽसनेन भूमौ वा प्राप्तस्फिग्द्वयस्य भवति । एकपार्श्वशायित्वं त्वधोमुख उत्तानमुखस्तिर्यग्व्यवस्थितो वा कालनियमभेदेन यदवतिष्ठते तत् तपः कायक्लेशाख्यम् । तथा दण्डायतशायित्वं नाम तपः ऋजुकृतशरीरः प्रसारितजङ्घाद्वयश्चलन रहितस्तिष्ठति यदा तदा तद् भवति । तथा आतापनमपि ऊर्ध्व बाहोरूर्ध्वस्थितस्यै निविष्टस्य निषण्णस्य वा प्रज्वलितगभस्तिजालस्य सवितुरभिमुखस्थितस्य भवति । अप्रावरणाभिग्रहः शिशिरसमये प्रावरणाग्रहणम् । आदिग्रहणात् हेमन्तेऽपि रजनीष्वातापनं सन्तापनमात्मनः, शीतार्तिसदनमित्यर्थः । तथा सलगण्डशायित्वमप्रतिकर्मशरीरत्वमस्त्रानकं केशोल्लुश्चनमित्येवमेतानि स्थानवीरासनादीनि ॥ भा० – सम्यक् प्रयुक्तानि बाह्यं तपः । टी० - सम्यक् प्रयुक्तानि आगमचोदितानि - अनुगता (नि) बाह्यं तपः । यथाशक्ति विधिनाऽनुष्ठेयम्, अन्यथा त्वविधिप्रयोगादात्मानमितरांश्च धर्मावश्यकविधानात् पीडयेदविध्युपयुक्त विषवत् । किं पुनरितो बाह्यात् तपसः फलमवाप्यत इत्याह- बाह्यतपसः अनेकविधं फलम् भा० - अस्मात् षड्विधादपि सङ्गत्याग- शरीरलाघवे-न्द्रियविजय-संयमरक्षण-कर्मनिर्जरा भवन्ति ॥ १९ ॥ टी० - अस्मात् षड्विधादपीति । सङ्गत्यागः शरीरलाघवं इन्द्रियविजयः संयमरक्षणं कर्मनिर्जरा चेत्यनेकं फलमासाद्यते । तत्र निःसङ्गत्वं बाह्याभ्यन्तरोपधिष्वन बाह्यात् तपसः १' क्षात्' इति ङ-पाठः । २ एतद्वर्णनार्थं विलोक्यतां योगशास्त्रस्य स्वोपज्ञं विवरणं (पृ. १७७ ) । ३ ' निश्चेष्टा' इति ङ-पाठः । ४' देतत्' इति ङ-पाठः । ५ पेक्षात् ' इति ङ-पाठः । इति ग-पाठः । ७ ' चोदनानि नुगता बाह्यं ' इति च पाठः । ६' नियमस्थस्य ' ३१ Page #344 -------------------------------------------------------------------------- ________________ २४२ तासा तत्त्वार्थाधिगमसूत्रम् . [ अध्यायः ९ भिष्वङ्गो-निर्ममता । प्रतिदिनमतिमात्राहारोपयोगात् प्रणीताहारोपयोगाच शरीरस्य गौरवं, ततश्च मासकल्पविहारित्वायोग्यता । तद्वर्जनात् तु शकटाभ्यञ्जनवदुपयोगाद् वा शरीरलाघवमुपजायते । ततश्चाप्रणीतशरीरस्योन्मादानुद्रेकादिन्द्रियविजयः । भक्तपानार्थमहिण्डमानस्य चर्याजनितजन्तूपरोधाभावात् संयमरक्षणं निःसङ्गादिगुणयोगादनशनादितपोऽनुतिष्ठतः शुभध्यानव्यवस्थितस्य कर्मनिर्जरणमवश्यं भवतीति । अत्र केचिन्मोहान्धतमसछाया(च्छ)नाश्चोद __ यन्ति-आतापनशिरोलुश्चनानशनकायोत्सर्गादिकायक्लेशोपक्रमेण न कर्म विच्छेदो भवतीति प्रतिजानते। विकल्प्य चैनमर्थं युक्त्या प्रसाधयन्ति । दुःखं चेत् पूर्वकृतजं व्यर्थो यत्नो न वा क्षयः, कर्माभावो न वा मोक्षो वेति नाकृतद्वन्द्वः। यत् तदनेकेनोपक्रमेणातापनादिना प्रयोगेणौपक्रमिकं बुद्धिपूर्वकमात्मानं तापयतां दुःखमुपजायते तत् किं पूर्वकृतकर्महेतुकमाहोस्विदातापनाद्युपक्रमेणैव जनितमिति १ । तत्र यदि प्रथमो विकल्पः पूर्वकृतकर्महेतुकं तदातापनादिजं दुःखमेव तर्हि व्यर्थ एवातापनाद्युपक्रमः। पूर्वकृतकर्मविपाके ह्यातापनादिप्रयत्नस्यानीश्वरत्वदर्शनान्नारकादिष्विति । ततश्चार्हतानामात्मसन्तापनाशुपक्रमविशेषवैयर्थ्यमन्यजन्मकृतकर्मफलोपभोगित्वान्नारकादिवदिति प्रयोगः । न च तत् पूर्वकृतकर्मजं दुःखं प्रयत्नानुविधायित्वानर्तकीभ्रूभङ्गवदिति । अथ द्वितीयो विकल्पः-आतापनाद्युपक्रमजनितमेव दुःखं, न पूर्वकृतकर्महेतुकम् , एवं तार्ह न वा क्षयः, कर्मणां क्षयाभावो वा यत्नवैयर्थ्य वेति वाशब्दाद् विकल्पः। नहि पूर्वकृतस्य पापस्य क्षयः सिद्धयति, तत्फलाप्रतिवेदनात्, अदत्तफलत्वादित्यर्थः। न तस्य कर्मणः परिक्षयः, अदत्तफलत्वात्, इतरादत्तफलकर्मवत् । अथ आतापनादिप्रयत्नोऽपि पूर्वकृतहेतुक एवाभ्युपेयते, न तर्हि कश्चित् पुरुषकारोऽस्तीति प्राप्तः काभावः। असति च पुरुषकारे प्राक्तनस्याकृतत्वादभाव: स्यात् कमेणो यस्यायमातापनादिप्रयत्न फलमभ्युपगम्यते तदपि प्राक्तनं कमें न सिध्यति इत्यत्यन्ताभाव एव कर्मणां प्राप्तः । न वा मोक्षः। अथ योऽसौ पापस्य कर्मणो विपाकः सोऽपि कर्मैव प्रतिज्ञायते, अतस्तदप्यौपक्रमिकं कर्म प्राप्नोति, पापविपाकत्वात् । अतो न सिध्यति मोक्षः, पापक्षयासम्भवात् । न वा पापस्य कर्मणः कुशलो विपाक आतापनादिः समस्ति, कुशलस्यापि अकुशलविपाकप्रसङ्गादिति । स एव मोक्षाभावप्रसङ्गः । नैवार्हतानां पापस्य कर्मणः क्षयः सम्भाव्यते। असञ्चेतिता कृतवन्धतः असञ्चेतितमपि प्राणातिपातादि कुर्वन्नेनसा युज्यते । लोकश्च व्याप्तः स्थावरजङ्गमजन्तुभिः सूक्ष्मै दरैश्च । तत्र चावश्यम्भावी चक्रमणादिक्रियासु जन्तुवधः। तथा अप्रकुर्वतोऽपि च पापं परेषामनुत्पादयन्तोऽपि च दुःखं कामक्रोधशोकभयादीनां निमित्तीभवन्तः पापेन युज्यन्ते। एवमसञ्चेतितबन्धतोऽकृतबन्धतश्च १ 'चर्याजन्तूप' इति उ-च-पाठः । २ ‘भावीति' इति ङ-च-पाठः। ३ 'प्रपन्नानु' इति च-पाठः । ४'कर्मणः' इति ङ-पाठः । Page #345 -------------------------------------------------------------------------- ________________ उत्तरपक्षः सूत्रं १९] स्वोपज्ञभाष्य-टीकालङ्कृतम् २४३ जैनानां नास्त्येव मोक्ष इति । अत्रोच्यते-द्विविधः कर्मपरिपाकहेतुर्भग व वद्भिक्तः-स्थितिक्षयस्तपश्च । तत्र प्रणिधानादिगमनमन्तरेण कर्मक्षयः स्थितिक्षयात् । यथोक्तं (अ० ८, सू० १५-१८)-" आदितस्तिमृणामन्तरायस्य च त्रिंशत् सागरोपमकोटीकोव्यः परा स्थितिः, सप्ततिर्मोहनीयस्य, नामगोत्रयोविंशतिः त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य" इति च । स्फुटमिदं प्रणिधानमन्तरेण स्थितिक्षयात् कर्मविनाशः । तथा अपरं कर्मक्षपणार्थमर्हता दर्शितं तपो द्विविधम्-अभ्यन्तरं बाह्यं च । एकैकं चापि पइभेदम् । लोके परसमयेषु च यत् प्रथितं तत् तपो भवति बाह्यम् । अभ्यन्तरमप्रथितं कुशलजनेनैव तु ग्राह्यं तथैतदागोपालाङ्गनादिजनप्रसिद्धमशुभकर्मक्षपणकारीति । रात्रावभोजनं चैकभोजनं निष्प्रतिक्रियत्वं च रोमनखधारणं वृक्षमूलवीरासनादीनि अज्ञातपिण्डपातोत्थादप्रतिबद्धमटन मामरणात् । अदर्शनधावनचीवरधारणभूकाष्ठशय्याश्च इत्येवमादयः कायस्य तपोलक्षणम् क्लेशा ननु प्रसह्यन्ते सर्वैरपि पापण्डिभिः । अतस्तपस्तद् भवति सिद्धं दुःखसहनार्थितालक्षणं सुखेऽनादरस्तपः कष्टं देहत्यागो वीर्योद्यमौ च विषयेष्वसङ्गत्वं स्वात्मवशीकरणं च । प्रियधर्माणां च वीर्यसञ्जननं कायक्लेशस्य गुणाः प्रभावना ध्यानदाढ्यं च । तपसः सार्थकता । ... ततश्चैवं प्रमाणयतो मायासूनवीयस्य 'आर्हतानामात्मसन्तापनाद्युपक्रमवि " शेषवैयर्थ्यम' (पृ० २४२) इति लोकविरोधिनी प्रतिज्ञा। लोके त्वविगानतोऽनशनादितपः प्रसिद्धं कर्मक्षयकृत् , तदपढुवानस्य परिस्फुट एव लोकविरोधः । तथा मध्याहादुपर्योदनादि न भोक्तव्यं बुभुक्षितेनापि । रात्रौ च कालोपस्थायिभिक्षुदर्शननिमित्तगर्भपातादीनां च दर्शनान्न भोक्तव्यं इति । कालविशेषाश्रयणेन नीरुजस्यापि अशनप्रतिषेध उक्तो वृक्षमूलासेवित्वनिष्प्रतिक्रियत्वादि च कायक्लेशलक्षणं तपः स्वागमेऽभ्युपेतमिति । अतस्तपोऽकिञ्चित्करमित्यागमविरोधः । तथा सर्वज्ञप्रणीतागमानुसारिलोचमौण्ड्यातापनादिकः कायक्लेशः प्रतिविशिष्टेष्टफलः आगमचोदितत्वे सति कायक्लेशत्वाद् वृक्षमूलासेवित्वनिष्प्रतिक्रियादिवत् । अन्यजन्मकृतकर्मफलोपभोगित्वादिति यद्यन्यजन्मकृतं ददाति स्वतन्त्रसेवनोपभोक्तुः कश्चिद् व्यापारः, ततो द्रव्य-क्षेत्र-काल-भावनिरपेक्षत्वादसिद्धो हेतुः । नहि किञ्चिदपि द्रव्यादिनिरपेक्षं फलमिष्टं जैनेन्द्रैर्येने कर्मणां विपाकोपशमावात्मचेष्टापूर्वको, न तु यादृच्छिकौ । अतः कथं व्यर्थता लोचमौण्ड्यादिक्रियायास्तदुदयहेतुकायाः ।। यथोक्तम्--- " यदि भाग्यं फलहेतु-ननु विफलो हेतुनाऽप्यनुपदेशः। न्यायया पाचयति नृणा-मीहा पुण्यं हि सापेक्षम् ॥१॥-आर्या १ 'दिकाय ' इति ङ-पाठः । २ ' यतः कर्म ' इति ङ-पाठः । ३ ' यादृच्छिकादिवत् ' इति च-पाठः । Page #346 -------------------------------------------------------------------------- ________________ २४४ तत्त्वार्थाधिगमसूत्रम् .. [अध्यायः १ उभयोपशमौ युक्तौ; सापेक्षौ कर्मणोः शुभाशुभयोः। स्याद् विफलेहा सर्व, निरपेक्षं कर्म कल्पयतः ॥२॥-आर्या तस्मादवश्यभावा, अप्यास्ते प्रयोगतः सिद्धाः। न त्विहं नौमिर्भवति, कदाचिदनुन्नं सलिलमन्यैः॥३॥"-आर्या । तस्मान्मुमुक्षोः श्राद्धस्य प्रवचनानुसारिप्रवृत्तौ स्ववीर्येण कर्मोदयमाविर्भावयतो न व्यर्थ आतापनादिक्रियाकलापः कर्मनिर्जरणफलः ॥ अथ न स्वतन्त्रमेव फलं ददाति कर्म, न तर्हि व्यर्थमातापनादि तपः पूर्वकृतं तद् भवति कम । न च व्यर्थो यत्नः, पुरुषप्रयत्नेन विपच्यमानत्वात् । ततश्च नारकदृष्टान्तः साध्यशून्यः। नारकीयमपि कर्म [अन्य]जन्मान्तरोपात्तं नरकभवापेक्षमुदयति । स्वपरिणामापेक्षं च न व्यर्थ, निर्जराफलत्वात् । एवं चातापनादिप्रयत्नस्थानीश्वरत्वमसिद्धं, कमोपगमहेतुत्वात् । यच्चोक्तं (पृ. २४२) 'न च तत्पूर्वकृतकर्मजं दुःखं प्रयत्नानुविधायित्वात्' इति, तदप्यपेशलम् । यद् यत् प्रयत्नानुविधायि तत् तत् पूर्वकृतकर्मन भवति,यथा नर्तकीभ्रूभङ्गकर्मेति। खदिरशलाकाभीतः किल नश्यन्ननाकुलः सुगतःप्रयत्नवानपि पादे विद्धः शलाकया। तच्च पादवेधनकर्म प्रयत्नानुविधायि भवति पूर्वकृतकर्मजं चेत्यनेकान्तः । "इत एकनवते कल्पे, शक्त्या मे पुरुषो हतः। तस्य कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः ! ॥१॥" इति तसिद्धान्तः । नर्तकीभ्रूभङ्गोऽपि पूर्वकृतकर्म एव । भ्रूभङ्ग इति ध्रुवोविन्यासः-औदारिकशरीरावयवः । तच्चौदारिकं पूर्वकृतकर्मजं क्रियाक्रियावतोरभेदादिति साधनशून्यो दृष्टान्तः।न च कर्म क्रियैवाहतानाम् । कर्म हि पौगलिकमिष्टं तच्च पूर्वमिति । अथातापनाद्युपक्रमजनितमेव तद् दुःखं, न पूर्वकृतकर्मजं, ततः कर्मक्षयाभाव इति यदुक्तं (पृ०२४२,५०१५) तदसम्बध्यकमानमेव । यस्मात् पूर्वकृतमेव कर्म द्रव्याद्यपेक्षमुदेति, न पुनरातापनादिक्रियया तदपूर्वमेवोत्पद्यत इत्यज्ञातजैनसिद्धान्तेन वैयावृत्त्यादि कल्पितं मूढेनेति । तचाशङ्कितमातापनादिप्रयत्नोऽपि पूर्वकर्मकृत एवेति, ततश्च पुरुषकाराभाव इत्येतदप्यज्ञानविजृम्भितम् । जीवकर्मणोरनादिसम्बन्धः । आत्मा च संसारी सकर्मकः कर्ता। क्रियत इति च कर्म, वीर्यान्तरायक्षयोपशमाच्च । वीर्य-प्रयलविशेषः आत्मनः करणजन्यः । करणानि च कर्तृव्यापारापेक्षाणि प्रयत्नमारभन्त इति । ईदृशि प्रक्रियायां कथं पुरुषकाराभावश्चोत्पद्यते । तथा अपरमुक्तमज्ञेन (पृ०२४२,पं० २१) यदि पापस्य कर्मणो यो विपाका सोऽपि कर्म, ततो मोक्षाभावः, पापक्षयासम्भवात् । यस्मात किल तदप्यौपक्रमिकं कर्म तस्याप्यपरो विपाकस्तस्याप्यपर इति कुतो मोक्षः। अत्राप्यज्ञानमेवापराध्यति । कर्मपुद्गलानां विपाकोऽनुभावो रसविशेषः । स कर्मैव गुणगुणिनोः कथञ्चिदैक्यात् । तच्च कर्म १ नन्विहानोर्मी भवति' इति च-पाठः । २ प्रवृत्तेः' इति इ-च-पाठः । ३ 'मानकमेव' इति ज-पाठः। Page #347 -------------------------------------------------------------------------- ________________ सूत्रं १९] .. स्वोपज्ञभाष्य-टीकालङ्कृतम् पकं परिशटति जीवप्रदेशेभ्यः, न हि ततोऽन्यत् कर्मोपादानमस्ति, कथं मोक्षाभावः । न चायं नियमः-पापस्य कर्मणः पापेनैव विपाकेन भवितव्यं कुशलस्य च कुशलेनैवेति, स्थित्यनुभावबन्धयोर्विपर्यासवचनात् । यथोक्तम्-- " मूलप्रकृत्यभिन्नाः, सङ्क्रमयति गुणत उत्तराः प्रकृतीः । न त्वात्माऽमूतत्वा-दध्यवसानप्रयोगेण ॥१॥--आर्या शिथिलयति दृढं बन्धं, शिथिलं द्रढयति च कर्म ननु जीवः । उत्कृष्टाश्च जघन्या, स्थितिर्विपर्यासयति चापि ॥२॥-आर्या तारीकरणं ताम्र-स्य शोषणस्तेमने मृदः क्रमशः। वृक्षपरिपाचनं वा, काले तेषूपदृष्टान्ताः ॥ ३॥"-आर्या सङ्क्रमस्य तारीकरणं, स्थितेः शोषणस्तेमने, वृक्षपरिपाचनमित्युदीरणाः। "अनुभावांश्च विपर्या-सयति तथैव प्रयोगतो जीवः । तीव्रत्वमन्दत्वावस्थासु प्रकृतिष्वभिन्नासु ॥ ४ ॥-आर्या यद्वद् वा मन्दं सत्क्षारी-क्रियते हरिद्रया चूर्णम् । वातातपादिभिश्च, क्षारं मन्दीक्रियेत यथा ॥५॥"-आर्या इति । यदप्युक्तं (पृ० २४२) असश्चेतिता कृतबन्धतो मोक्षाभावः इति तदप्ययुक्तम् । यदि सञ्चेतितमेव शुभमशुभं वा बध्यते नासश्चेतितं, एवं तर्हि न कश्चिन्मिथ्याडष्टिरस्ति । न हि साङ्खथः काणभुजो वो द्विजादिवा स्वं दर्शनं मिथ्येति सञ्चेत्य प्रतिपद्यते । सर्वोऽपि हि स्वं दर्शनं निश्चितमेव सम्यगित्यभ्युपगच्छति, न मिथ्येति सञ्चेतयति । अथैवमाशङ्कथा:विपरीताभिनिवेशात् तस्य मिथ्यादर्शनम् । तदेवं सति रज्जुबुद्धया छिन्दतः सर्पमवश्यम्भाविनी हिंसाप्राप्तिः, विपरीताभिनिवेशात् संसारमोचकयाज्ञिकगलाकार्तप्रभृतीनां च निघ्नतां धर्मोज्यमेवेति पापमिति वा सञ्चेतनान पापं स्यात् । न हि ते अपुण्यमेव सञ्चेतयन्ति । अथ यथा तथा वा प्राणवधे विहिते पापं भवति, ततः सिद्धैव हिंसा नावश्यम् । यदि प्राणी च भवति प्राणिसंज्ञा च भवति वधकचित्तं वाऽस्योत्पद्यते वधितश्च भवति ततो हिंसेति । अथ ते हिंसामित्येवं सञ्चेतयन्ति संसारमोचकादयो भिक्षुरपि तर्हि सञ्चेतयितुं नियमेन जीववधो भवत्यारम्भ इति । यथोक्तम् " भूकाष्ठाग्न्यपगोमय-बनवायुवनस्पतीन् पशून् प्रेष्यान्। . मत्वाऽऽरभमाणस्य, प्राणव्यपरोपणं नियतम् ॥१॥-आर्या .. १ 'निगमः' इति ङ-पाठः। २ सानानयोगेन' इति डा-पाठः। ३ 'न तु' इति अ-पाठः । ४'वा द्विजो वा' इत्यधिको इ-पाठः। . Page #348 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् . [ अध्यायः ९३ आरम्भे सचेतन-मस्त्येतेषां च न तु जिघांसायाम् । इति तदपि तुल्यमुभये-षामप्यन्याभिसन्धित्वात् ॥ २ ॥-आर्या सश्चेत्यहिंसकोऽतिनृ-शंसस्तेषां तथा तु नारम्भी। बन्धोऽपि तदनुरूपो, बन्धविशेषो हि भाववशात् ॥३॥"--आर्या अजाननवमन्यमानो वा यः शोणितमुत्पादयति मायासूनोस्तस्यानन्तर्यकमबुद्धबुद्धित्वान समस्ति । न च भक्तिशून्यस्य बुद्धोऽयमिति तत्त्वतोऽशुद्धिरस्ति । यस्य चास्ति भक्तिः स उपासकः कथमुत्पादयेद् बुद्धस्यामृक् । न च संशयितस्याश्रद्दधतश्च सञ्चेतनमिष्टम् । नो चेद् बाह्यारम्भेऽपि सर्वपाखण्डिनां भवेद् दोषः । यत् ते विदन्ति निर्ग्रन्थानां जीवाः किलेमे इति । आनन्तर्यकमेवं मातापित्रहतां वधेऽवाय स्तूपभिदश्च तथैव चौर्योण्यनृताधकुशलानि यथोक्तेन चतुष्टयसंयोगेनेति । बालस्य पांसुमुष्टी राज्यं फलित इति वास्ति बुद्धोक्तिः। न च पांसुष्वमत्वं व्यक्तम् । सञ्चेतयन्ति पसिन् रन्धनाद्यारम्भोपदेशित्वाच्च बुद्धस्य हिंसकत्वं प्राप्तं, न तु चेतयति स जन्तून् काष्ठाद्याश्रितकुन्थूद्देहिकापिपीलिकादीन् नो चेन्न भवेत् स सर्वज्ञः यद्यसञ्चेतितः कर्मबन्धो न भवति, ततः सवे एव प्रयत्नो व्यर्थः स्यात् । "ई भाषादानो-त्सर्गस्थानशयनाशनादिषु च । यतनं व्यर्थ सर्व, प्रतिलिख्यसमीक्ष्यकरणादि ॥१॥-आर्या पात्रपरीक्षणमुदक-स्रावणमुपसम्पदादिनियमाश्च। भावप्रामाण्येन तु, बुद्धस्य भवन्त्यपार्थानि ॥२॥—आर्या शुभबुद्धया शुभफलदं, यदि च शुभं कर्म तत् समारब्धम् । शुभबुद्धथा विप्राणां, पश्वादिवधे कथमधर्मः? ॥३॥"--आर्या यदप्युक्तं गन्धसमुद्गकवजन्तूनामापूर्णो लोकः । तदत्राहिंसकत्वं दुर्लभमिति । उक्तं च "जीवव्याप्ते लोके, यतेरहिंसा कथं भवेत कृत्स्ना । उदधिमवगाहमानः, कथं न सचट्टयेत् सलिलम् ? ॥१॥-आर्या अत्रोच्यते" इत्येष विप्रलापो, यत्कायाः सूक्ष्मपरिणताः पञ्च । अप्रतिघातिन इष्टाः, स्कन्धप्रतिभेद उक्तश्च ॥२॥-आर्या अपि चाचित्ताः कायाः, प्रचुराः सन्तीह जीवनिर्मुक्ताः। स्याद् येषु यतेवृत्ति-निश्वासप्रभृतिचेष्टासु ॥ ३ ॥-आर्या १५भिनिवेशसन्धित्वात् ' इति ग-पाठः। २ 'बुद्धिबुद्धत्वात् ' इति डा-पाठः। ग-पावः। ४ 'वीर्याण्य' इति ग-पाठः। ५ 'श्रितं उद्देहिका' इति -पाठः । ३ 'वीयोसू' इति Page #349 -------------------------------------------------------------------------- ________________ .' सूत्र १९] वोपज्ञभाष्य-टीकालङ्कृतम् अपि वा प्रमत्तमाह-हिंसकमहन्न वक्रजडकरणम् । सूत्रोदितेन मार्गे-ण विहारथाप्रमादाख्यः॥४॥-आर्या ज्ञानस्य हि सगुणो यत्, स्वाध्यायशुभाय कर्मणे यतते । नोऽसाध्यं साधयितुं, प्रवर्तते ज्ञानवान् पुरुषः॥५॥-आर्या ज्ञानी कर्मक्षपणा-र्थमुत्थितो नो शठः प्रयतमानः।। सूत्रोदितेन विधिना, न बन्धकः सत्त्वमरणेऽपि ॥ ६॥-आर्या स्यानाम यदा बन्ध-श्छमस्थस्य प्रमाददोषेण । तस्य प्रायश्चित्तं, दशविधमातिष्ठति तदा सः॥७॥-आर्या उपपादिताश्च कायाः, सर्वे मोक्षश्च सर्वतन्त्रेष्टः । यदि चैवं नाहिंसा, स्यात् तस्मान्मोक्ष एव ननु ॥ ८॥-आर्या ब्रुवते परामहिंसां, सर्वे धर्मप्रवादिनो लोके । तिष्ठति भिक्षावृत्तौ, ज्ञानरतौ सा त्वनारम्भे ॥ ९॥"-आर्या . तस्मादसञ्चेतितोऽपि कर्मबन्धः समस्ति जीवव्याप्तेऽपि लोकेऽस्त्यहिंसकः साधुरिति । यथोक्तमनुत्पादयन्तोऽपि दुःखं परस्य कामक्रोधादीनां निमित्ततां प्रतिपद्यमानाः काययोगद्वारेणैव सायुज्यन्ते । यतः सर्वाङ्गोपाङ्गसुन्दरो मुनिर्योषितां कामानिमुद्दीपयति कस्यचिच तदर्शनात् प्रद्वेषः। यदि च बाह्यनिमित्तमात्राद् बन्धः, ततो मृगोऽपि वधहेतुरिति स्यात, न तस्यापि वधनिमित्तत्वाद् बन्धः। तथा जैनैश्चोद्यते-नैमित्तिकं पापमनिच्छतो मायासूनवीयस्य मांसभक्षणमप्यदोषं स्यात् । एवं चोदित आह-यदि त्रिविधमाशयं नोत्पादयति । तद्यथामांसरसगृद्धाशयं तत्पर्येष्टेयाशयं वध्ये नेण्याशयं चेत्येतदप्यज्ञातपरसमयस्य फल्गु वचनम् । यतो यावदात्माधिष्ठितः कायस्तावदप्रमत्तस्य आगमानुसारेण यतमानस्य नैवास्त्येनसा योगः । यथोक्तम् “यो रक्तो द्विष्टो वा, मूढो वा यं प्रयोगमाचरति। . तस्माद्धि तदनुरूपो, बन्धस्तस्याहता प्रोक्तः॥१॥"—आर्या यदा त्वचेतनः कायोपविद्धः सत्वेन तदाऽत्युत्सृष्टस्त्रिविधस्त्रिविधेनेति न तज्जनितः कर्मबन्धोऽस्ति । एतेन काष्ठादीनां पुण्यपापप्रसङ्ग उक्तो वेदितव्यः। यथोक्तमार्षे-"यं हि धर्मपुण्यपापक्रियायामिच्छतः क्रुद्धस्येव पुण्यार्थिनो निर्ग्रन्थशिरोलुश्चने पापप्रसङ्गात्" इत्यादि सर्व प्रतिहतं बोद्धव्यम् । न च दृष्टान्तः सर्वैर्विकल्पैरुपनेयः, अनुमानाभावप्रसङ्गादिति । - यथोक्तम्--" मृगस्यापि वधनिमित्तकर्मबन्धः" इति। तत्राप्युक्तमेव पूर्व इति चानुक्तोप 'कस्याश्चिच्च' इति ग-पाठः। २ 'पर्येष्याशयं' इति ङ-पाठः । ३ 'चेति तदपि' इतिपाला Page #350 -------------------------------------------------------------------------- ________________ CRec तत्त्वार्थाधिगमसूत्रम् .. [अध्यायः ९ लम्भोऽयम् । बन्धो हि नः प्रयोगवशात् । न च तस्य हन्यमानस्य तत्र हिंसाप्रयोगोऽस्ति । औद्देशिकाद्यारम्भे चावश्यंभावी जीववधः शाक्यानाम् । यथोक्तम् " प्रतिसेवासंवासः, प्रतिश्रुतिश्चानुमोदना हीष्टाः। औद्देशिकादिनिर्व-तने च नियमेन जीववधः ॥ १॥-आया मिथुनुद्दिश्य हते, दोषो न तु मांसभक्षणेऽभीष्टः।। शाक्यानां सर्वानु-द्दिश्यारब्धमदन भिक्षुः॥२॥"-आर्या कथमदुष्टः ? यस्मात् सङ्घोऽपि हि न भिक्षुव्यतिरेकेणान्योऽस्ति । यच्च समुद्दिश्य कृतं तद् भिक्षुदेशेनैव कृतं, तदव्यतिरेकात् । मायासूनवीयश्चोदयति "कथमेषणीयमपि भि-क्षुरदन् हिंसां न सोऽनुमन्येत । परितुष्यति यल्लब्ध्वा, ग्रहणं नास्त्यसति दोषे ॥१॥"-आर्या जैनेन्द्रास्त्वाहुः... "इत्येष विप्रलापो, न स तुष्यति येन जीवघाताय । सुखमुत्सर्पति मेयं, धर्मोऽनेनेति तुष्यति तु ॥२॥--आर्या ननु देहेन समर्थ-नानेन सुखं तपोऽधितिष्ठामि।। इति तुष्यतोऽस्ति न यते-र्मातापितमैथुनानुमतिः ॥३॥"---आर्या .. अथ कदाचिदाशङ्कत " औदेशिकादिभोज्यपि, तथैव न तु तुष्यतीत्यपि न युक्तम् । . आत्मार्थ हि हितानां, न यतिर्दयते स जीवानाम् ॥ ४ ॥आर्या हत्वाऽऽत्मार्थे सत्त्वं, समक्षमुपहृतमुदीक्ष्य तन्मांसम् । न हि गृह्णाति दयालु-गृहन् ननु निर्दयो भवति ॥५॥—आर्या परमुद्दिश्यारब्ध-मपि तद् गृह्णन् कथं न विकृपः स्यात्। इत्येष विप्रलाप-स्तद्धयारब्धं स्वभावेन ॥६॥-आर्यों गृहिणा नह्यारम्भः, शक्यो वारयितुं सर्व एव जीवानाम् । स हि धर्मः संसरतां शक्यस्त्वौद्देशिकारम्भः ॥७॥"—आर्या - निवारयितुं यच्चोक्तमाशयत्रयविशुद्धमदतो मांसं न दोष इति (पृ० २४७, पं० १९) तत्रोक्तं रसपरित्यागस्तपसि तत्वमिति ॥ १९ ॥ प्रकृतमुच्यते । किश्च प्रकृतं तपस्तत्र बाह्यमुक्तम् । अधुनाऽऽभ्यन्तरमुच्यते । तच्चातिसयेन कर्मनिर्दहनक्षमम् । Page #351 -------------------------------------------------------------------------- ________________ २४९ व्यत्पत्ति: सूत्रे २०-२१] स्वोपज्ञभाष्य टीकालङ्कृतम् सूत्रम्-प्रायश्चित्त-विनय-चैयावृत्त्य-स्वाध्यायअभ्यन्तराणि षट् तपांसि व्युत्सर्ग-ध्यानान्युत्तरम् ॥ ९-२०॥ भा०-सूत्रक्रमप्रामाण्यादुत्तरमित्यभ्यन्तरमाह । प्रायश्चित्तं १ विनयो २ वैयावृत्त्यं :३ स्वाध्यायो ४ व्युत्सर्गो ५ ध्यानं ६ इत्येतत् षड्विध अभ्यन्तरं तपः ॥ २०॥ अभ्यन्तरतपो- टी०–अन्तर्व्यापारभूयस्त्वा-दन्यतीर्थविशेषतः। लक्षणम् बाह्यद्रव्यानपेक्षत्वा-दान्तरं तप उच्यते ॥१॥-अनु० प्रायश्चित्तादीनां ध्यानान्तानां द्वन्द्वः। मूलोत्तरगुणेषु स्वल्पोऽप्यतीचारः चित्तं मलि .. नयतीति तत्प्रकाशनाय तच्छुद्धथैव प्रायश्चित्तं विहितं, पापच्छेदका. प्रायश्चित्तादीनां " रित्वात् प्रायश्चित्तमिति । पृषोदरादित्वाच्छब्दसंस्कारः । प्रायो बाहु ल्येन चित्तविशुद्धिहेतुत्वात् प्रायश्चित्तम् । विनीयते येनाष्टप्रकार कर्मापनीयते स विनयः । श्रुतोपदेशेन व्यावृत्तो-व्यग्रस्तद्भावो वैयावृत्त्यम् । सुष्टु-मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वाऽऽध्यायः स्वाध्यायः। विविधस्यानपानवस्त्रपात्रादेः संसक्तस्यातिरिक्तस्य च परित्याग उत्सर्गो व्युत्सगेः। वाकायचित्तानां आगमविधानेन निरोधो ध्यानम् । उत्तरमिति पूर्वसूत्रोपन्यस्तबाह्यतपोऽपेक्षया सूत्रानुपूर्वीप्रामाण्यादुत्तरमित्यभ्यन्तरमाह । एतदपि षट्प्रकारमभ्यन्तरं तप इति तदेतदभ्यन्तरं तपः ॥२०॥ अभ्यन्तरतपो सूत्रम्-नव-चतुर-दश-पञ्च-दिभेदं यथाक्रम भेदनिर्देशः प्राग् ध्यानात् ॥ ९-२१ ॥ भा०-तदभ्यन्तरं तपः नव-चतुर-दश-पञ्च-विभेदं भवति यथाक्रम प्रागू ध्यानात् । इत उत्तरं वक्ष्यामः ॥ २१ ॥ तद्यथा टी.-नवादीनां भेदशब्दोपसंहितानां भेदशब्देन बहुव्रीहिः, द्विपदवृत्तौ समासे समानाधिकरणे बहुलमुत्तरपदलोपविज्ञानमुष्टमुखन्यायेन । नव च चत्वारश्च दश च पञ्च च द्वौ च भेदाश्च ते नवचतुर्दशपञ्चदिभेदाः। एते भेदा यस्येत्येकस्य भेदशब्दस्य लोपः । यथाक्रममिति यथासङ्खयम् । प्राग ध्यानात् प्रायश्चित्तादारभ्य यावद् व्युत्सर्ग इति । इतःअस्मात् सूत्रादुत्तरं यद् वक्ष्यामः प्रायश्चित्तादित्थंभेदमवसेयमिति ॥ २१॥ १' उत्सर्गः-परित्यागः' इति प्रतिभाति । ३२ Page #352 -------------------------------------------------------------------------- ________________ २५० तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ .. तद्यथेत्यनेन सूत्रं सम्बध्नाति । अभ्यन्तरतपोभेदस्याद्यस्य निर्दिष्टविकल्पसङ्ख्यस्य तद्भेदानामाख्याविशेषप्रक्लत्यर्थमिदमुच्यतेऽत्र सूत्रम्-आलोचन-प्रतिक्रमण-तदुभय-विवेक-व्युत्सर्गप्रायश्चित्तस्य ___ नव भेदाः तप-श्छेद-परिहारो-पेस्थापनानि ॥ ९-२२ ॥ भा०–प्रायश्चित्तं नवभेदम् । तद्यथा-आलोचनं, प्रतिक्रमणं, आलोचनप्रतिक्रमणे, विवेकः, व्युत्सर्गः, तपः, छेदः, परिहारः, उपस्थापनमिति ॥ टी०-आलोचनादय उपस्थापनान्ताः कृतद्वन्द्वा नपुंसकलिङ्गेन निर्दिष्टाः । प्रायश्चित्तं नवभेदमित्यादि विवरणम् । औपसङ्ख्यानिकः सुट् । तद्यथेत्यादिना नवापि भेदान् विवेकेन दर्शयति । तदुभयमित्येतद् व्याचष्टे-आलोचन-प्रतिक्रमणे इति । तदित्यनेनालोचनं प्रतिक्रमणं च सङ्गृहीतम् । एष च तृतीयो भेदः । आलोचनादीन भाष्यकार एव क्रमेण विवृणोति । अनया मर्यादया दोषरहितः कार्याकार्याव्युत्पन्नबालजल्पितवत् सकलमतीचारमाचष्टे-प्रत्यक्षीकरोति प्रकाशयत्यालोचनाहोय गुरवे । तत्र कश्चिदतीचारः प्रकाशमात्रेणैवापोह्यते, यथाश्रुतोपदिष्टव्यापारानुष्ठायी मोक्षाय प्रयतमानोऽवश्यकरणीयेषु प्रत्युपेक्षणप्रमार्जनवैयावृत्त्यस्वाध्यायतपश्चरणाहाराघुच्चारविहारावनिचैत्ययतिवन्दनादिषु कार्येषु अत्यन्तोपयुक्तो 'निःसपत्नः प्रवर्तते व्यस्तस्थूलातिचारः सूक्ष्मास्रवप्रमादक्रियाविशुद्धयर्थमालो. चनमात्रादेव विशुध्यति । तस्यालोचनस्यैकार्थाः पर्यायाः व भा०-आलोचनं "विवरणं प्रकाशनमाख्यानं प्रादुष्करणपर्यायाः मित्यनान्तरम् ॥ टी०-आलोचनं मर्यादनं मर्यादया गुरोनिवेदनम् । पिण्डिताख्यानस्य विवरण द्रव्यादिभेदेन । प्रकाशनं गुरोश्चेतसि सम्यगतीचारसमारोपणम् । आख्यानं प्रथमं मृदुना चेतसा । प्रादुष्करणं निन्दा-गहाद्वारेण । इति-एवमनर्थान्तरम्-एकार्थत्वं परमार्थत इति ॥ प्रतिक्रमणमित्यादि स्वयमेव विवृणोति भाष्यकार: भा०-प्रतिक्रमणं मिथ्यादुष्कृतसंप्रयुक्तं प्रत्यवमर्शः प्रत्याख्यानं कायोत्सर्गकरणं च ॥ टी०-अतीचाराभिमुख्यपरिहारेण प्रतीपं क्रमणम्-अपसरणं प्रतिक्रमणम् । एतदाह-मिथ्या-अलीकमुत्सूत्रमुन्मार्गः । दुष्टं कृतं दुष्कृतं चरणविराधनमित्यर्थः । तेन सम्प्र आलोचनस्य १'प्रकृत्यर्थ' इति ङ-च-पाठः । २'स्थानानि' इति च-पाठः। ३ 'स्थानमिति' इति ग-पाठः । निष्पन्नः' इति च-पाठः। ५ 'प्रकटनं ' इति घ-पाठः । Page #353 -------------------------------------------------------------------------- ________________ स्वोपज्ञभाष्य टीकालङ्कृतम् सूत्रं २२ ] २५१ युक्तः प्रत्यवमर्श:-पश्चात्तापः उत्सूत्रमिदं मया दुष्टं कृतमिति स्वच्छन्दतो न सूत्रानुसारेणेति समुपजातविप्रतिसारः प्रतीपमपसर्पति प्रत्याख्याति-न पुनरेवं करिष्यामीति प्रत्याख्यानं प्रतिक्रमणं, कायोत्सर्गकरणं चेति । कायस्य-शरीरस्य उत्सर्गः-उज्झन भावतः कायोत्सर्गः। यस्मात् सुविशुद्धभावस्यापि ममायं कायो बलानिपतितः कायेष्विति न मे भावदोष इति । तदेतदेवं विधं प्रतिक्रमणं प्रायश्चित्तमहिंसकस्य गुप्तिसमितिप्रमादिनो गुरूनासादयतो विनयहानिमाचरत इच्छाकारादिसामाचारीमप्रयुञ्जानस्य लघुकमृषादत्तमूर्छावतो विधिशून्यकासजृम्भितक्षुतवातमोक्षणकन्दर्पहासविकथादिमतो विहितं तदुभयप्रायश्चित्तनिरूपणायाह भा०–एतदुभयमालोचनप्रतिक्रमणे । विवेको विवेचन विशोविवेकस्य ' धनं प्रत्युपेक्षणमित्यनर्थान्तरम् । स एष संसक्तानपानोपधिपर्यायाः शय्यादिषु भवति ॥ टी-एतदुभयमालोचनप्रतिक्रमणे इति । आलोचनं व्याख्यातं प्रतिक्रमणं च । एतदेवोभयं प्रायश्चित्तं प्रागालोचनं पश्चाद् गुरुसन्दिष्टस्य प्रतिक्रमणम् । एतच्चोभयं प्रायश्चित्तं सम्भ्रमभयातुरापत्सहसाऽनाभोगानात्मवशगतस्य दुष्टचिन्तितभाषणचेष्टावतश्च विहितम् । सम्प्रति विवेकप्रायश्चित्तावसर:-विवेको विवेचन मित्यादि । विवेकः-त्यागपरिणामः। विवेचनं-भावविशुद्धिः। विशोधन-निरवयवता पुनः प्रत्युपेक्षणं प्रस्फोटनमीक्षणमेव वा प्रयत्नेन स्वल्पोऽप्यवयवो नास्तीति । विशुद्धिरित्येते पर्यायशब्दा अभिन्नमर्थमभिदधति । विवेकप्रायश्चित्तस्य विषयं दर्शयति स एष विवेकः संसक्तानपानोपकरणादिषु भवतीति । उपयुक्तेन गीतार्थेन गृहीतं प्राक् पश्चादवगतमशुद्ध विवेकाहम् । अन्नपानग्रहणात् पिण्डपरिग्रहः । उपधिरौधिकौपग्रहिकलक्षणः। शय्या प्रतिश्रयः । आदिग्रहणाद् डगलकभस्ममल्ल(क)भेषजादिपरिग्रह इत्येवं विवेक एव प्रायश्चित्तमिति ॥ ___ सम्प्रति व्युत्सर्गप्रायश्चित्तमुच्यते . भा०-व्युत्सर्गः प्रतिष्ठापनमित्यनर्थान्तरम् । एषोऽप्यव्युत्सर्गस्य पर्यायः नेषणीयान्नोपकरणादिषु अशङ्कनीयविवेकेषु च भवति ॥ टी-व्युत्सर्ग इत्यादि । विशिष्ट उत्सर्गो व्युत्सर्गः-प्रणिधानपूर्वको निरोधः । कांग्रवाग्व्यापारस्य, पर्यायान्तरेण व्याचष्टे-प्रतिष्ठापनमित्यनान्तरम् । प्रतिष्ठापनशब्दः परित्यागार्थः। कायोत्सर्गप्रायश्चित्तस्य विषयमादर्शयति-एषोऽपि कायोत्सर्गः प्रायश्चित्तं भवति। क ? अनेषणीयादिषु-त्यक्तेषु । तत्रानेषणीयमुद्गमाद्यविशुद्धमन्नपानमुपकरणं वा प्रतिष्ठाप्य ११'कायव्यापारस्य' इति क-पाठः । Page #354 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् २५२ [ अध्यायः ९ कायोत्सर्गः कार्यः । आदिग्रहणाद् गमनागमनविहारश्रुतसावद्यस्वप्नदर्शन नौसन्तरणोच्चार - प्रस्रवणावरणपरिग्रहः । अशङ्कनीयविवेकेषु चेति । घनसंसक्तसक्तुदधितक्रादिषु न प्राणिनो विवेक्तुं शक्यन्त इत्यशङ्कनीयविवेकेषु च सक्तप्रभृतिषु प्रतिष्ठापितेषु कायोत्सर्गत एव तपः प्रायश्चित्तं भवतीति ॥ तपः प्रायश्चित्तविवक्षया त्वाह भा०—तपो बाह्यमनशनादि प्रकीर्ण चानेकविधं चन्द्रप्रतिमादि ॥ टी० - तपो बाह्यमनशनादि । प्रायश्चित्तमित्यभ्यन्तरं तपः, अनशनादि तु बाह्यम् । बाह्याभ्यन्तरता च केनचिदंशेनेत्यविरोधः । तत्रानशनग्रहणाच्चतुर्थ भक्तपरिग्रहः, श्रुतानुसारात् पञ्चमव्यवहारानुसाराच्च । तच्च मध्यमग्रहणं मध्यमग्रहणाच्चाद्यभेदपरिग्रहोऽपि । तत्राद्याः पञ्चक-दशक-विंशति-पञ्चविंशतिभेदा लघवो गुरवश्च । मासोऽपि च लघुर्गुरुः । चत्वारश्व मासा लघवो गुरवश्च । षट् च मासा लघुगुरवः मध्यं च । भिन्नमासो लघुगुरुभेदः । सर्वमेतत् तपः प्रायश्चित्तं ज्ञानदर्शनचारित्रापराधानुरूपमागमेऽतिचारविशुद्धयर्थम् । सम्प्रति पश्चमव्यवहारप्रमाणेन यतयो भूयसा विशुद्धिमाचरन्ति । तच्च निर्विकृत्याद्यष्टमभक्तान्तम् । तच्चानेकातिचारविषयम् । यथा उद्देशकाध्ययनश्रुतस्कन्धाङ्गेषु प्रमादिनः कालविनेयातिक्रमादिषु क्रमेण निर्विकृत्याद्याचाम्लान्तमनागाढयोगे, आगाढे तु पुरस्तादर्धचतुर्थभक्तान्तम् । एवमादि प्रकीर्णकं चानेकविधं चन्द्रप्रतिमादीत्युक्तलक्षणं बाह्ये तपसि प्राक् प्रपञ्चनेति ॥ छेदप्रायश्चित्ताभिधित्सयोवाच - भा०- छेदोऽपवर्तनमपहार इत्यनर्थान्तरम् । स प्रव्रज्यादिवसपक्ष- मास-संवत्सराणामन्यतमेषां भवति ॥ छेदस्य पर्यायाः टी० - छेदोऽपवर्तनमपहार इत्यभिन्नार्थाः पर्यायाः । स च छेदः पर्यायस्य महाव्रतारोपणकालादारभ्य गण्यते । एतदेवाह – प्रव्रज्येत्यादि । प्रव्रज्यादिवस-पक्ष-माससंवत्सराणामन्यतमेषां भवति । प्रव्रज्यादिवसो यत्र महाव्रतारोपणं कृतं तदादिः पर्यायः । तत्र पञ्चकादिच्छेदपर्यायस्य यथा यस्य तावद् दश वर्षाण्यारोपितमहाव्रतस्यापराधानुरूपः कदाचित् पञ्चकच्छेदः कदाचिच्च दशक इत्यादि यावत् षण्मासपरिमाणच्छेदो लघुगुरुर्वा, एवंविधेन छेदेन छिद्यमानः प्रव्रज्यादिवसमप्यपहरतीति । अस्य च विषयस्तपसा गर्वितः तपसोऽसमर्थस्तपञ्चाश्रद्दधानः तपसा च यो न दाम्यत्यतिपरिणामकश्चेत्यादि ॥ सम्प्रति मूलप्रायश्चित्तमभिधीयते - उपस्थापनस्य पर्यायाः भा० - परिहारो मासिकादिः । उपस्थानं पुनर्दीक्षणं पुनचरणं पुनर्ब्रतारोपणमित्यनर्थान्तरम् ॥ १' श्रुताङ्गेषु' इति ङ-पाठः । २ ' विनयता ' इति ङ-पाठः । ३ ' दिवसादिपक्ष ' इति ग-पाठः । Page #355 -------------------------------------------------------------------------- ________________ सूत्र २२] स्वोपज्ञभाष्यटीकालङ्कृतम् २५३ टी०-परिहारो मासिकादिरिति । इदं मूलप्रायश्चित्तोपलक्षणम् । परिहियते अस्मिन् सति वन्दनालापानपानप्रदानादिक्रियया साधुभिरिति परिहारः। स च मासादिकः षण्मासान्तः। तस्य चान्ते कचिन्मूलं पुनर्वतारोपणं तद्विषयः सङ्कल्पात् कृतः प्राणातिपातो _ दर्पाच्चतुर्थासेवनमुत्कृष्टं मृषावादादि वा सेवमानस्येत्येवमादिः । अनवअनवस्थाप्यपार-. चिकयोरन्तर्भावः । स्थाप्यपारश्चिकप्रतिपादनार्थमाह-उपस्थापनं पुनःक्षणमित्यादि । ___ अनवस्थाप्यपारश्चिकप्रायश्चित्ते लिङ्गक्षेत्रकालतपःसाधम्योदेकस्थीकृत्योक्ते तत्र यथोक्तं तपो यौवन्न कृतं तावन्न व्रतेषु लिङ्गे वा स्थाप्यते इत्यनवस्थाप्य तेनैव तपसातिचारपारमश्चतीति पारश्चिकः । पृषोदरादिपाठाच संस्कारः शब्दस्य । तयोः पर्यन्ते तेषपस्थापन-व्यवस्थानं पुनर्दीक्षणं-पुनः प्रव्रज्याप्रतिपत्तिः पुनश्चरणं-चारित्रं पुनर्वतारोपणमित्यनर्थान्तरम् । तत्रानवस्थाप्यविषयः साधर्मिकान्यधार्मिकास्तेयहस्तताडनादिः दुष्टमूढान्योन्यकरणादिः पारश्चिकस्येति ॥ भा०—तदेतनवविधं प्रायश्चित्तं देशं कालं शक्ति संहननं संयमविराधनां च कायेन्द्रियजातिगुणोत्कर्षकृतां च प्राप्य विशुध्यर्थं यथाऽहं दीयते चाचर्यते च ॥ टी०–तदेतन्नवविधं प्रायश्चित्तमित्यादि । तदेतदित्यालोचनादेः परामर्शः । नवविधमिति खकृतसूत्रसन्निवेशमाश्रित्योक्तम् । आर्षे तु दशधा विशप्रायश्चित्तप्रकाराणां सङ्ख्या । तिधा वाभिहितं प्रायश्चित्तं वक्ष्यमाणनिर्वचनम् । देशो निर्गुणः किले " क्षेत्रम् । कालः स्निग्धो रूक्षः साधारणश्च । शक्तिः प्रायश्चित्तकारिणो वीर्य-सामर्थ्यम् । संहननं वज्रर्षभनाराचादि । संयमः सप्तदशभेदः समस्तो वा मूलगुणोत्तरगुणकलापः तस्य विराधना-खण्डनमतिचरणम् । चशब्दः समुच्चयार्थः । तां विराधनां विशिनष्टि-कायेन्द्रियेत्यादि । कायाः पृथिव्यादयः षट्सङ्ख्याः। तत्रावनि-जल-ज्वलन-पवन-प्रत्येकवनस्पतिषु सट्टन-परितापना-ऽवद्रावणविषयमन्यादृशं प्रायश्चित्तमन्यादृक् साधारणवनस्पतावन्यादृशं च द्वि-त्रि-चतु:-पञ्चेन्द्रियकायेषु इत्थमुपयुज्य यथावद् देयम् । एवं कालादयोऽपि पर्यालोचनीयास्तदनुरूपं च देयमिति । तथा एक-द्वि-त्रिचतुः-पश्चेन्द्रियप्राणिप्रत्युपेक्षणेन च विभजनीयं प्रायश्चित्तम् । अथवा एक-द्वि-त्रि-चतु:पञ्चेन्द्रियजातिद्वारेण गुणा राग-द्वेष-मोहाः तेषामुत्कर्षा-ऽपकर्ष-मध्यावस्थाः समीक्ष्य मृगराज-गवादिव्यापादकवत् तत्कृतां च विराधनां प्राप्य अतिचारविशोधनार्थ यथाऽहमपराधानुरूपं दीयते चाचर्यते च प्रायश्चित्तमिति ॥ १ 'मूलं व्रता' इति उ-पाठः। २ ‘यावत्कृतं ' इति ङ-पाठः। ३ 'लिङ्गे वा स्थाप्यः' इति ङ-पाठः । ४ 'कृत-स्तत्र' इति ङ-पाठः। ५'खिलक्षेत्रं ' इति ङ-च-पाठः। Page #356 -------------------------------------------------------------------------- ________________ २५४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ सम्प्रति प्रायश्चित्तमिति शब्दं व्युत्पादयतिभां०-'चिंती सज्ञानविशुद्धयोः' धातुः । तस्य चित्तमिति भवति ___ निष्ठान्तमौणादिकं च ॥ एवमेभिरालोचनादिभिः कृच्छ्रस्तपोप्रायश्चित्तशब्दस्य स्य विशेषैनिताप्रमादः तं व्यतिक्रमं प्रायश्चेतयति, चेतयंश्च न व्युत्पादनम् - पुनराचरतीति । अतःप्रायश्चित्तमपराधो वा प्रायस्तेन विशुध्यत इति । अतश्च प्रायश्चित्तमिति ॥ २२ ॥ टी-चिती सज्ञानविशुद्धयोर्धातुरित्यादि । भीमसेनात् परतोऽन्यैर्वैयाकरणैरर्थद्वये पठितो धातुः सञ्ज्ञाने विशुद्धौ च । इह विशुद्धयर्थस्य सह सज्ञानेन ग्रहणम् । अथवाऽनेकार्था धातव' इति सज्ञाने पठितो विशुद्धावपि वर्तते । भाष्यकृता चोपयुज्यमानमेवार्थमभिसन्धाय विशुद्धिरपि पठिता तस्य चित्तमिति रूपं भवति निष्ठान्तमौणादिकं च चेततीति चित्तं विशुद्धयतीत्यर्थः । भावविशुद्धिमुपजायमानां सञ्जानीते चेततिप्रणिदधान इति । 'अजधृसिभ्यः क्तः' (उणादिसूत्रे ३७७) क्तस्य च निष्ठासज्ञा । औणादिकं चैतच्छब्दरूपं चित्तमिति नान्यलक्षणमन्वेष्यम् 'उणादयो बहुलं' (पा० अ० ३, पा० ३, मू०१) इति चितेरपि क्तः कतरि । केन पुनः प्रकारेण विशुद्धिरित्याहएवमेभिरित्यादि । उक्तलक्षणैरालोचनादिभिः पारश्चिकावसानैः कृच्छः-दुष्करैस्तपोविशेषैनिताप्रमादः कृताप्रमादः, अप्रमत्त इत्यर्थः । तं च मूलोत्तरविषयं व्यतिक्रममतिचारमुपयुक्तः प्रायो-बाहुल्येन चेतयति । प्रायोग्रहणमत्यन्तसूक्ष्मातिचारव्युदासार्थम् । चेतयंश्च-सञ्जानानो न पुनराचरति-आसेवते तादृशमपराधमित्यतः प्रायश्चित्तमुच्यते । प्रायःशब्देन वाऽपराधोऽभिधीयते । तेनालोचनादिना सूत्रविहितेन सोऽपराधो विशुद्धयत्यपीति । अतश्च-अस्माच्च हेतोः प्रायश्चित्तमिति ॥ २२ ॥ उक्तं प्रायश्चित्तम् । अधुना विनयोऽभिधीयते । तत्प्रतिपादनायाहविनयस्य चातु- सूत्रम्-ज्ञानदर्शनचारित्रोपचाराः ॥९-२३ ॥ भा०-विनयश्चतुर्भेदः । तद्यथा-ज्ञानविनयः, दर्शनविनयः, चारित्रविनया, उपचारविनय इति । तत्र ज्ञानविनयः पञ्चविधो मतिज्ञानादिः । टी०-ज्ञानादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः । एतद्विवरणायाह-विनयचतुर्भेद इति। विनयनिर्वचनमुपरि व्याख्यास्यते ताश्चतुर्धा भेदानामग्रोहमाचष्टे । तद्यथाशब्दस्तदुपन्यासार्थः । ज्ञानविनय इत्यादि । तत्र-तेषु चतुएं भेदेषु ज्ञानविनयस्तावत् पञ्च १'चिती सज्ञाने' इति पाणिनीये (धा० ३९)। २ 'प्रहणमा' इति ङ-पाठः। Page #357 -------------------------------------------------------------------------- ________________ २५५ सूत्रं २३ ] ___ स्वोपज्ञभाष्य टीकालङ्कृतम् विधो मतिज्ञानादिः। आदिग्रहणात् श्रुता-ऽवधि-मनःपर्याय-केवलज्ञानपज्ञानविनयस्य रिग्रहः । अस्मिन् सति ज्ञानादिपञ्चके भक्तिर्बहुमानो ज्ञानस्वरूप श्रद्धानं तद्विषयं श्रद्धानं च ज्ञानविनयः । श्रुते च विशेष:-"काले विणए बहुमाणे उवहाणे" इत्यादि । दर्शनविनयस्य भा०-दर्शनविनयस्त्वेकविध एव सम्यग्दर्शनविनयः । एकविधत्वम् टी०-दर्शनविनयस्त्वेकविध एव । "तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" (अ०१,सू०२) इत्येकलक्षणत्वादेकविध एव सम्यग्दर्शनविनयः। तथाऽर्हत्प्रणीतस्य च धर्मस्याचार्योंपाध्याय-स्थविर-कुल-गण-सङ्घ-साधु-संभोगा(मनोज्ञा )नां चानासादनाप्रशम-संवेग-निर्वेदानुकम्पाऽऽस्तिक्यानि च सम्यग्दर्शनविनय इति ॥ भा०-चारित्रविनयः पञ्चविधः। सामायिकविनयादिः । औपचारिकविनयोऽनेकविधः- टी-सामायिकादयः प्रागुक्तलक्षणाः सामायिकादिस्वरूपश्रद्धानपूर्वकं चानुष्ठानविधिना च प्ररूपणमित्येष चारित्रविनयः। औपचारिकेत्यादि । उपचरणं उपचारः-श्रद्धानपूर्वकः क्रियाविशेषलक्षणो व्यवहारः, स प्रयोजनमस्येत्यौपचारिकः । स चानेकप्रकारः । तस्य विषयनिर्देशार्थमाह भा०-सम्यग्दर्शनज्ञानचारित्रादिगुणाधिकेषु अभ्युत्थानासनप्रदानवन्दनानुगमनादिः । विनीयते तेन तस्मिन् वा विनयः ॥२३॥ टी०-सम्यग्दर्शनेत्यादि । सम्यक्त्वज्ञानचरणानि गुणास्तैरभ्यधिका ये मुनयः। आदिग्रहणाद् दशविधसामाचारीसम्पत्परिग्रहः तेषु । अभ्युत्थानासनप्रदानेत्यादि । अभिमुखमागच्छति गुणाधिके उत्थानमासनादभ्युत्थानं अदृष्टपूर्वे च साधुवेषभाजि कार्यमभ्युत्थानम तदनन्तरमासनप्रदानं ततो वन्दनप्रतिपत्तिः । गच्छतः कतिचित् पदान्यनुगमनमनुव्रजनम् । आदिग्रहणान्मुकुलितकरकमलद्वयस्य ललाटदेशे न्यासोऽञ्जलिप्रग्रहः, वस्त्रादिपूजासत्कारः। सद्भूतगुणोत्कीर्तनं सन्मानः । विनयशब्दनिर्भेदप्रदर्शनायाह-विनीयते-क्षिप्यतेऽनेनाष्टप्रकार कर्मेति विनयः । पचायचि करणसाधनम् । विनीयते चास्मिन् सति ज्ञानावरणादिरजोराशिरिति विनयः। अधिकरणसाधने च ॥ २३ ॥ १ सम्पूर्णा गाथा तच्छाया चैवम् "काले विणए बहुमाणे उवहाणे तह अनिन्हवणे । वंजण अत्थ तदुभए अविहो नाणमायारो ॥" [ काले विनये बहुमाने उपधाने तथा अनिवने । व्यञ्जनेऽर्थे तदुभये अष्टविधो ज्ञाने आचारः॥] . Page #358 -------------------------------------------------------------------------- ________________ २५६ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ सम्प्रति वैयावृत्त्यमुच्यतेवैयावृत्त्यस्य सूत्रम्-आचार्यो-पाध्याय-तपस्वि-शैक्षक ग्लान-गणदशविधता कुल-सङ्घ-साधु-समनोज्ञानाम् ॥९-२४ ॥ टी०-आचार्यादीनां समनोज्ञान्तानां कृतद्वन्द्वानां षष्ठीबहुवचनेन निर्देशः ॥ भा०-वैयावृत्त्यं दशविधम् । तद्यथा-आचार्यवैयावृत्त्य, उपाध्यायवैयावृत्त्यं, तपस्विवैयावृत्त्यं, शिक्षकवैयावृत्त्यं, ग्लानवैयावृत्त्यं, गणवैयावृत्त्यं, कुलवैयावृत्त्यं, सङ्घवैयावृत्त्यं, साधुवैयावृत्त्यं, समनोज्ञवैयावृत्त्यं, इति व्यावृत्तभावो वैयावृत्त्यमिति व्यावृत्तकर्म वां॥ टी०-वैयावृत्त्यं दशविधमित्यादि । आचार्यादिभेदाद दशधा । तान् दश प्रकारान् नामग्राहमाख्याति-आचार्यवैयावृत्त्यमित्यादिना । वैयावृत्त्यशब्दव्युत्पादनायाह-व्यावत्तेत्यादि । व्यावृत्तो-व्यापारप्रवृत्तः, प्रवचनचोदितक्रियाविशेषानुष्ठानपरः, तस्य यो भाव:तथाभवनं तथापरिणामस्तद्वैयावृत्त्यम् । व्यावृत्तकर्म वेति । तथाभूतस्य यत् कर्म क्रियते तद् वैयावृत्त्यम् । पूर्वत्र क्रियाक्रियावतोः प्राधान्यमुत्तरत्र क्रियाया इति । तच्च वैयावृत्त्यं यथासम्भवं क्षेत्रवसतिप्रत्यवेक्षणभक्तपानवस्त्रपात्रभेषजशरीरशुश्रूषणतदादेशगमनविद्यामन्त्रप्रयोगसाध्यादिः। आचार्यायुद्देशेनाचार्यादीनां यत् कर्तव्यं तत्र व्यग्रता ॥ भा०-तत्राचार्यः पूर्वोक्तः (अ० ९, सू० ६) पञ्चविधः । आचारगोचरज य विनयं स्वाध्यायं वाऽऽचार्यादनु तस्मादुपाधीयत इत्युपाध्यायः, अर्थः सङ्ग्रहोपग्रहानुग्रहार्थ चोपाधीयते सङ्ग्रहादीन् वाऽस्योपाध्येतीत्युपाध्यायः । बिसङ्ग्रहो निर्ग्रन्थः आचार्यो-पाध्यायसंग्रहः । त्रिसङ्ग्रहा निर्ग्रन्था आचार्यो-पाध्याय-प्रवर्तिनीसङ्ग्रहाः ॥ टी०-आचार्यः पूर्वोक्तः पञ्चविध इत्यादि । आचरत्याचरयति वेत्याचार्यः । 'कृत्यल्युटो बहुलं' (पा० अ०३, पा०३, सू० ११३) वचनात् । पूर्वोक्त इति ('उत्तमः) क्षमामादेवा दिसूत्रे (पृ० १८९) पञ्चप्रकार:-प्रव्राजकः १ दिगाचार्यः २ श्रुतोदेष्टा ३ श्रुतसमुद्देष्टा ४ आम्नायवाचक ५श्चेति । आचारोज्ञानादिभेदः पञ्चधा । तस्य गोचरो-विषयो यथास्वं तद्विषयो विनयस्तमाचारगोचरविनयं स्वाध्यायं पश्चप्रकारं वक्ष्यमाणं आचार्याल्लब्धानुज्ञाः साधवोऽनुपश्चात् तस्मादुपाधीयत इत्युपाध्यायः अपादानसाधनो घञ् । सङ्ग्रहोपग्रहानुग्रहार्थ चेति । वस्त्रपात्रप्रदानात् सङ्ग्रहः। अन्नपानभेषजप्रदानाद् उपग्रहः । एतदर्थ चोपाधीयते-सेव्यत १'च' इति घ-पाठः। २ 'त्तरक्रियाया' इति ङ-पाठः । Page #359 -------------------------------------------------------------------------- ________________ सूत्रं २४ ] सोपज्ञभाष्य टीकालङ्कृतम् २५७ हरयुपाध्यायः पृषोदरादित्वात् । सङ्ग्रहादीन वास्योपाध्येतीति संग्रहोपग्रहानुग्रहान् वाऽस्य सम्बन्धिनस्तत्समीपभवांस्तत्कृतानुपाध्येति स्मरतीति उपाध्यायः विसङ्ग्रहो निग्रन्थ इति । सगृह्यतेऽनेनेति सङ्ग्रहः । द्वाभ्यां सङ्गृह्यते इत्यर्थः॥ ... का पुनरियं प्रवर्तनीत्याह भा०-प्रवर्तनी दिगाचार्येण व्याख्याता। हिताय प्रवर्तते प्रवर्तयति चेति प्रवर्तनी ॥ टी-प्रवर्तनी दिगाचार्येण व्याख्यातेति । दिगाचार्यो दिशामनुजानाति । सचित्ताचित्तमिश्रप्रदायीत्यर्थः। तेन व्याख्याता तत्सदृशी द्रष्टव्या श्रुतसकलनिशीथाध्ययनासमुचितकल्पव्यवहारस्तत्र ग्राहिणी संविना प्राप्तदिगनुज्ञा चात्महिताय प्रवर्तते निःश्रेयसायैव घटते । अन्याश्च प्रवर्तयति साध्वीः स्मारणावधारणवारणादिप्रयोगेणेति प्रवर्तनी ॥ भा०-विकृष्टोग्रतपोयुक्तस्तपस्वी । अचिरप्रव्रजितः शिक्षयितव्यः शिक्षा, शिक्षामहतीति शैक्षो वा। ग्लानः प्रतीतः। गणः स्थविरसन्ततिसंस्थितिः । कुलं एकाचार्यसन्ततिसंस्थितिः । सङ्घश्चतुर्विधः श्रमणादिः । साधवः-संयताः। सम्भोगयुक्ताः समनोज्ञाः॥ टी-विकृष्टत्यादि। विकृष्टं-दशमादि किश्चिन्न्यूनषण्मासान्तं उग्रं-भावविशुद्धमनिश्रितमल्पसत्त्वस्य वा भयानकमुग्रं तपस्तेन युक्तस्तपस्वीति । अचिरप्रव्रजित इत्यादि। आद्यपश्चिमतीर्थयोर्मध्यमतीर्थेषु च कतिचिदहानि प्रतिपन्नस्य सामायिकस्य गतानि यस्य सोऽचिरप्रव्रजितः । अनारोपितविविक्तव्रतो वा ग्रहणासेवनशिक्षामुभयी शिक्षयितव्यः शिक्षः। शिक्षामहतीति । वा शिक्षाशीलो वा शैक्षः । छत्रादित्वाण्णप्रत्ययः । ग्लानो मन्दोऽपटुाध्यभिभूतः। प्रतीतः-सुज्ञात एवेत्यर्थः । कुलानि स्थानीयादीनि । कुलं-समुदायः। गणः-स्थविरसन्ततिसंस्थितिः। स्थविरग्रहणेन श्रुतस्थविरपरिग्रहः, न वयसा पर्यायेण वा, तेषां सन्ततिः-परम्परा तस्याः संस्थानं-वर्तनं अद्यापि भवनं संस्थितिः कुलमाचार्य र सन्ततिसंस्थितिः एकाचार्यप्रणेयसाधुसमूहो गच्छः । बहूनां गच्छानां पारया एकजातीयानां समूहः कुलम् । तत्र ये आचार्यगुणोपेतास्तत्सन्ततिसंस्थितिः कुलं तेषां प्राधान्यम् । सङ्घश्चतुर्विधः-साधु-साध्वी-श्रावक-श्राविकाः। तत्र ये व्यवस्थिताः ज्ञान-दर्शन-चरणगुणास्ते परमार्थतः सचः श्रमणादिरिति । 'पुरुषोत्तरो धर्म:' इति ज्ञापनार्थमुक्तम् । साधवः संयता इति । ज्ञानादिलक्षणाभिः पौरुषेयीभिः शक्तिभिः साध १'अविरते प्रव्रजित' इति घ-पाठः। २ 'आचार्य' इति घ-पाठः। ३ गुणो.यस्तत्' इति -पाठ । ४ “धम्मो पुरिसप्पभवो पुरिसवरदेसिओ पुरिसजिहो। लोए वि पहू पुरिसो किं पुण लोगुत्तमे धम्मे?॥" इत्युल्लेत उपदेशमालायो ( गा० १६ )। ५ ' लक्ष्याभिः' इति ग-पाठः । ३३ Page #360 -------------------------------------------------------------------------- ________________ २५८ तार्थाधिगमसूत्रम् [ अध्यायः यन्तीति साधवो मोक्षम्, संयता इति मूलोत्तरगुणसम्पन्नाः द्वादशविधसम्भोगभाजः समनोज्ञानदर्शनचारित्राणि मनोज्ञानि सह मनोज्ञैः समनोज्ञाः तानि तानि वा सम्भोगकारणानि संविज्ञेष्वपि विद्यन्ते ॥ - भा० – एषामन्नपानवस्त्र पात्र प्रतिश्रयपीठफलक संस्तारादिभिर्धर्मसाधनैरुपग्रहः शुश्रूषा भेषजक्रिया कान्तारविषमदुर्गोपसर्गेषु अभ्युपपत्तिरित्येतदादि वैयावृत्त्यम् ॥ २४ ॥ - टी० - एषामित्यादि । आचार्यादयः समनोज्ञान्ताः सम्बन्ध्यन्ते एषामित्यनेन । अन्नपानादयः प्रसिद्धाः तैरुपग्रहः – उपकारः । शुश्रूषा - विश्रामणादिका । भेषजक्रिया - मान्छे सति तदनुरूपभैषजसम्पादनम् । कान्तारम् - अरण्यम् । श्वापदबहुलत्वाद् विषमदुर्ग - गर्ता - कूपकण्टकादिप्रचितम् । उपसर्गो - ज्वरा - तीसार-कास- श्वास - मरकादिः । अभ्युपपत्तिःअभ्युद्धरणं परिपालनं परिरक्षणमन्नपानादि (भिः) यत् तद् वैयावृत्त्यमिति ॥ २४ ॥ सम्प्रति स्वाध्यायोऽभिधीयते - स्वाध्यायस्य पञ्चविधत्वम् सूत्रम् — वाचना- प्रच्छना - ऽनुप्रेक्षा-ऽऽम्नाय - धर्मोपदेशाः ॥ ९–२५ ॥ भा० - स्वाध्यायः पञ्चविधः । तद्यथा - वाचना, प्रच्छनं, अनुप्रेक्षा, आनायः, धर्मोपदेश इति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं धर्मोपदेशस्य ग्रन्थार्थयोः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः । आपर्यायाः नायो घोषविशुद्धं परिवर्तनं गुणनं, रूपादानमित्यर्थः । अर्थोपदेशो व्याख्यानं अनुयोगवर्णनं धर्मोपदेश इत्यनर्थान्तरम् ।। २५ ।। टी० – स्वाध्यायः पञ्चविध इत्यादि । तद्यथेत्यनेन भेदपञ्चकोपन्यासं सूचयति । तत्र वाचनेत्यादि । शिष्याणामध्यापनं वाचना कालिकस्योत्कालिकस्य वाऽऽलापकदानम् । ग्रन्थः सूत्रार्थः सूत्राभिधेयं तद्विषयं प्रच्छनम् । सन्देहे सति ग्रन्थार्थयोर्मनसाऽभ्यासोनुप्रेक्षा । न तु बहिर्वर्णोच्चारणमनुश्रावणीयम् । आम्नायोऽपि परिवर्तनं उदात्तादिपरिशुद्धमनुश्रावणीयमभ्यासविशेषः । गुणनं - सङ्ख्यानं पदाक्षरद्वारेण रूपादानमेकरूपम् । एका परिपाटी द्वे रूपे त्रीणि रूपाणीत्यादि । धर्मोपदेशस्तु सूत्रार्थकथनं व्याख्यानमनुयोगवर्णनमनुयोगद्वारप्रक्रमेण श्रुतचरणधर्मोपदेश इत्यनर्थान्तरमिति ॥ २५ ॥ १ ' म्नाया' इति गन्पाठः । २ ' ग्रन्थः सूत्राभि० ' इति ग-ड-पाठः । ३' रुपदान० ' इति क-पाठः । Page #361 -------------------------------------------------------------------------- ________________ सूत्रे २६-२७] स्वोपज्ञभाष्य-टीकालङ्कृतम् . २५९ अधुना व्युत्सर्गो व्याख्यायते सूत्रम्-बाह्या-ऽभ्यन्तरोपध्योः ॥९-२६ ॥ भा०-व्युत्सों विविधः-बाह्योऽभ्यन्तरश्च । तत्र बाह्यो द्वादशरूपकस्योपधेः । अभ्यन्तरः शरीरस्य कषायाणां चेति ॥ २६॥ टी०-व्युत्सर्गो द्विविध इत्यादि । विविधस्योत्सर्गो व्युत्सर्गः। संसक्तासंसक्तपानादेः विधिना प्रवचनविहितेनोत्सर्गो व्युत्सर्गः । स द्विप्रकारः बाह्या-ऽभ्यन्तरभेदात् । तत्र तयोबाह्यस्य तावद् द्वादशरूपकस्योपधेः पात्रतद्वन्धपात्रस्थापनादीनि द्वादश रूपाण्यस्येति द्वादशरूपकः । उपग्राहकत्वादुपकारत्वादुपधिः। अभ्यन्तरः शरीरस्य कषायाणां चेति । शरीरस्य पर्यन्तकाले विज्ञायाकिञ्चित्करत्वं शरीरकं परित्यजति-उज्झति । यथोक्तम् (भग० श० २, उ० १, सू० ९५)-"जं पि य इमं सरीरं इदं कंतं" इत्यादि । क्रोधादयः कषायाः संसारपरिभ्रमणहेतवः तेषां व्युत्सर्गः-परित्यागो मनो वाक्-कायैः कृतकारिता-ऽनुमतिभिश्चेति ॥२६॥ सम्यक्त्वादित्रयं मोक्षसाधनं, तत्रापि ध्यानं गरीयस्तनिरूपणायाह सूत्रम्-उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानस्य लक्षणम् ध्यानम् ॥ ९-२७॥ भा०–उत्तमसंहननं वज्रर्षभनाराचं वज्रनाराचं नाराचं अर्धनाराचं च। तयुक्तस्यैकाग्रचिन्तानिरोधश्च ध्यानम् ॥ २७ ॥ टी०–उत्तम-प्रकृष्ट संहननम्-अस्मां बन्धविशेषः । उत्तम संहननमस्येत्युत्तमसंहननं, तदुत्तमसंहननं चतुर्विधं वज्रर्षभनाराचं वज्रनाराचं नाराचं अर्धनाराचम् । वज्र-कीलिका, ऋषभः-पट्टः, नाराचो-मर्कटबन्धः । प्रथमं त्रितययुक्तम् । द्वितीयसंहनने पट्टो नास्ति । तृतीये वज्रर्षभौ न स्तः । ततो वर्षभं अर्धवज्रर्षभं नाराचं चेत्यनेन चत्वारो भेदाः प्रतिपाद्याः उत्तमसंहननवाच्याः । उत्तमसंहननग्रहणं निरोधे कार्ये प्रतिविशिष्टसामर्थ्यप्रतिपादनार्थम् । तस्योत्तमसंहननस्य एकाग्रचिन्तानुरोधो ध्यानम् । अग्रम्-आलम्बनं एकं च तदग्रं चेत्येकाग्रं, एकालम्बनमित्यर्थः। एकस्मिन्नालम्बने चिन्तानिरोधः । चलं चित्तमेव चिन्ता, तनिरोधस्तस्यैकत्रावस्थापनमन्यत्रोप्रचारो निरोधः । अतो निश्चलं स्थिरमध्यवसानमेकालम्बनं छबस्थविषयं ध्यानम् । केवलिनां पुनर्वाक्काययोगनिरोध एव ध्यानम्, अभावान्मनसः । नद्यवाप्तकेवलस्य १छाया यदपि च इदं शरीरमिष्टं कान्तम् । २ 'भमवज्रनाराचं च ' इति घ-पाठः । ३ 'नाराचं कीलका' इति ग-पाठः । ४ 'त्रिनयन' इति च-पाठः । ५'मन्यत्राथवा निरोधः' इति च-पाठः। Page #362 -------------------------------------------------------------------------- ________________ २६० तत्त्वार्थाधिगमसूत्रम् . [ अध्यायः ९ मनोव्यापारः समस्ति, सकलकरणग्रामनिरपेक्षत्वादिति । तद्युक्तस्येति तेन प्रतिविशिष्टेन संहननत्रयेणायेन चतुर्विधेन वा युक्तस्य-सम्पन्नस्य । एकाग्रचिन्तानिरोधः। चशब्दाद् वाक्-कायनिरोधश्च ध्यानम्। अत्र च ध्याता संसार्यात्मा ध्यानस्वरूपमेकाग्रचिन्तानिरोधः। ध्यातिानमिति भावसाधनः । कालतो मुहूर्तमात्रं चतुःप्रकारमार्तादिभेदेन । ध्येयप्रकारास्त्वमनोज्ञविषयसंप्रयोगादयः। शोकाक्रन्दनविलपनादिलक्षणमात, उत्सनबद्धादिलक्षणं रौद्रं, जिनप्रणीतभावश्रद्धानादिलिङ्गं धर्म्य, अबाधाऽसम्मोहादिलक्षणं शुक्लम् । फलं पुनस्तिर्यङ्-नरक-देवगत्यादिमोक्षाख्यमिति क्रमेण उत्तमसंहननपदार्थलभ्यो ध्याता अभिहितः। ध्यानस्वरूपं भावसाधनता च विज्ञेया॥२७॥ सम्प्रति ध्यानकालप्रमाणनिरूपणायाहध्यानस्य कालमानम् सूत्रम्-आ मुहूर्तात् ॥ ९-२८॥ भा०—तद्धधानमा मुहूर्तात् भवति परतो न भवति दुर्ध्यानत्वात् ॥ २८ ॥ टी-आ मुहूर्तादिति । घटिकाद्वयं मुहूर्तः। अभिविधावाङ् । अन्तर्मुहूर्तपरिमाणं न परतो मुहूर्तादित्यर्थः। तद्धयानमित्यादि । तदेतत् सामान्यलक्षणोक्तं ध्यानं चतुर्विधमप्यामुहूर्तात् भवति, परतो न भवत्यशक्तेरेव । यस्मान्मोहनीयकर्मानुभावात् संक्लेशाद् वा विशोध्य वान्तर्मुहूर्तात् परावर्तते । उक्तं च "नान्तर्मुहूर्तकालं, व्यतीत्य शक्यं हि जगति सङ्क्लेष्टुम् ।। नापि विशोढुं शक्यं, प्रत्यक्षो ह्यात्मनः सोऽर्थः ॥”–आर्या किं पुनः कारणं परतो न ध्यानमस्तीत्याह-दुनित्वात्। दुरितिशब्दो वैकृते वर्तते । विकृतो वर्णो दुर्वर्ण इति यथा, एवं विकृतं ध्यानं विकारान्तरमापन्नं दुर्ध्यानमिति । अथवा ... व्युद्धौ दुःशब्दः । ऋद्धिवियुक्ता यवना दुर्यवनं दुष्क(?) बीजमिति । एवं दुःशब्दस्य अथाः ध्यानलक्षणविनिर्मुक्तं दुर्व्यानं । अनीप्सायां वा दुःशब्दः। अनीप्सितोऽस्या भग इति दुर्भगा कन्या । एवमनीप्सितं दुर्ध्यानमिति तद्भावो दुर्ध्यानत्वं तस्मादू दुर्ध्यानत्वान्न परतो ध्यानमस्ति ॥२८॥ सामान्येन ध्यानलक्षणमभिधाय सम्प्रति भेदकथनायाहध्यानस्य चतुर्विधता सूत्रम्-आर्त-रौद्र-धर्म्य-शुक्लानि ॥९-२९ ॥ भा०–तचतुर्विधं भवति-तद्यथा आर्त, रौ, धर्य, शुक्लमिति ॥ २९ ॥ तेषाम् 'प्यानमिति' इति ग-पाठः । २'धर्म' इति घ-पाठः। ३ 'धर्म' इति घ-पाठः । Page #363 -------------------------------------------------------------------------- ________________ व्युत्पत्तिः सूत्रं ३०] स्वोपज्ञभाष्य टीकालङ्कृतम् ___टी-कृतद्वन्द्वान्यादीनि नपुंसकबहुवचनेन निर्दिष्टानि-तच्चतुर्विधं भवतीत्यादि। तद्धयानं सामान्येन लक्षितं चतुर्विधं भवति-चतुर्धा भिद्यते । चतस्रो विधा यस्य तच्चतुर्विधम् । 'विधाप्रदर्शनायाह-तद्यथेति । आतै, रौद्रं, धर्म्य, शुक्लमिति । तत्रार्तस्य शब्दनिर्भेदाभिधानम् । ऋतशब्दो दुःखपर्यायवाच्याश्रीयते । अर्तेर्गमिक्रियापरिस्पन्दिनो निष्ठाप्रत्ययान्तः । तस्मादागतार्थे तद्धितप्रत्ययो णित् । आत दुःखभवं आर्तादीनां दुःखानुबन्धि चेति । तथाचामनोज्ञविषयप्रयोगो दुःखम् । वेदना च नेत्र शिरोदशनादिका दुःखमेव । तथा मनोज्ञविषयविप्रयोगोऽशमैव । निदानमपि चित्तदुःखासिकयैव क्रियत इत्युपपन्नः प्रत्ययार्थः । तथा रोदयत्यपरानिति रुद्रो दुःखस्य हेतुः तेन कृतं तत्कर्म वा रौद्रं प्राणिवधबन्धपरिणत आत्मैव रुद्र इत्यर्थः । धर्मः क्षमादिदशलक्षणकस्तस्मादनपेतं धर्म्यम् । शुक्लं-शुचि निर्मलं सकलकर्मक्षयहेतुत्वादिति । शुग्वा दुःखमष्टप्रकारं कर्म तां च शुचं क्लमयति-ग्लपयति निरस्यति शुक्लं इत्येतावदेव ध्यानं चतुर्विधमिति ॥ २९॥ तेषामित्यनेन सूत्रं सम्बध्नाति सूत्रम्-परे मोक्षहेतू ॥ ९-३०॥ भा०-तेषां चतुर्णा ध्यानानां परे धर्म्य-शुक्ले मोक्षहेतू भवतः। पूर्वे स्वातरौद्रे संसारहेतू इति ॥३०॥ टी-तेषां चतुर्णामित्यादि । यानि प्रस्तुतानि ध्यानानि तेषामार्त-रौद्र-धर्म-शुक्लानां चतुर्णा ध्यानानांसूत्रसन्निवेशमाश्रित्य परे धर्म्य-शुक्ले मोक्षहेतू-मुक्तेः कारणतां प्रतिपद्यते। तत्रापि साक्षात् मुक्तेः कारणीभवतः। पाश्चात्यो शुक्लध्यानभेदी सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियां वा निवर्ति, धर्म्यध्यानं पुनराद्याभ्यां सह शुक्लभेदाभ्यां पारंपर्येण मोक्षस्य कारणं भवति, न साक्षादिति । ततश्चैतद्धHध्यानादि देवगतेमुक्तेश्च कारणं, न मुक्तरेव । अर्थादिदमगम्यमानमाह-पूर्वे त्वार्तरौद्रे संसारहेतू इति । आर्त-रौद्रयोः संसारहेतुतैव, न जातुचिन्मुक्तिहेतुता। संसारश्च नारकादिभेदश्चतुर्गतिक इति । परमार्थतस्तु रागद्वेषमोहाः संसारहेतवः। तदनुगतं चार्तरौद्ररूपमपि प्रकृष्टतमरागद्वेषमोहभाजः, अतः संसारपरिभ्रमणहेतुता तयोरिति ॥३०॥ भा०-अत्राह-किमेषां लक्षणमिति । अत्रोच्यते टी-सम्प्रति ध्येयप्रकाराः विषयविषयिविकल्पनिमित्तभेदेनोच्यन्ते–अत्राहेत्यादि। सम्बन्धो लक्ष्यते येन तल्लक्षणं विलापशोकादि । अमनोज्ञविषयसम्बन्धे क्रन्दति शोचतीति लक्ष्यते आर्तध्यायी ॥ १ 'तत्प्रदर्शनाय.' इति क पाकः । “विधानप्र०' इति च पाठः। Page #364 -------------------------------------------------------------------------- ________________ २६२ तत्त्वार्थाधिगमसूत्रम् , [ अध्यायः ९ भास्य प्रथमो सूत्रम्-आर्तममनोज्ञानां सम्प्रयोगे तदिप्रयोगाय विकल्पः स्मृतिसमन्वाहारः॥ ९-३१॥ भा०-अमनोज्ञानां विषयाणां सम्प्रयोगे तेषां विप्रयोगार्थ यः स्मृतिसमन्वाहारो भवति तदातध्यानमित्याचक्षते ॥३१॥ किश्चान्यत् टी-आर्तमनोज्ञानां इत्यादि। आर्तशब्दः पूर्ववद् व्याख्येयः । अयं चापरप्रकारः। आर्तशब्दस्य - अर्तिीतुर्दुःखार्थः । तस्यार्तिरिति रूपम् । अर्तिश्च-दुःखं शारीरं मानसं चानेकप्रकारं तस्यां भवमात ध्यानम् । अमनोज्ञा-अनिष्टाः शब्दादयः - निष्पत्तिः " तेषां सम्बन्धे इन्द्रियेण सह सम्पर्के सति चतुर्णा शब्द-स्पर्श-रस-गन्धानामेकस्य च योग्यदेशावस्थितस्य द्रव्यादेस्तेनं विषयिणा ग्राह्यग्राहकलक्षणे सम्प्रयोगे सति तधिप्रयोगायेति । तदित्यमनोज्ञविषयाभिसम्बन्धः । तेषाममनोज्ञानां शब्दादिनां विप्रयोगः अपगमस्तदर्थं विप्रयोगायानिष्टशब्दादिविषयपरिहाराय यः स्मृतिसमन्वाहारस्तदातम् । स्मृतिसमन्वाहारो नाम तद्विप्रयोगादेवानुग्रहप्रतिपत्तीच्छया य आत्मनः प्रणिधानविशेषः स समन्वाहारः स्मृतेः कथमहमसादमनोज्ञविषयसम्प्रयोगाद विमुच्येयेति । सर्यतेऽनेनेति स्मृतिमनोऽभिधीयते । स्मृतिहेतुत्वाद् वा स्मृतिर्मनः। तस्याः स्मृतेः प्रणिधानरूपायाः समन्वाहरणं समन्वाहारः । अमनोज्ञविषयविप्रयोगोपाये व्यवस्थापनं मनसो निश्चलमार्तध्यानं केनोपायेन वियोगः स्यादित्येकतानमनोनिवेशनमार्तध्यानमित्यर्थः ॥ ३१ ॥ किञ्चान्यदिति सम्बध्नाति। प्रकारान्तरमन्यदस्यार्तस्यास्तीत्याहआर्तस्य द्वितीयो "विकल्पः सूत्रम्-वेदनायाश्च ॥ ९-३२॥ टी-वेदन-वेदनाया अनुभवः । अनन्तरसूत्रमनुवर्तते तदभिसम्बभन् भाष्यकृदाह__ भा०-वेदनायाश्चामनोज्ञायाः सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहार आर्तमिति ॥ ३२॥ किश्चान्यत् टी०-वेदनाया अमनोज्ञाया इत्यादि । सुखा दुःखा चोभयी वेदना । तत्रामनोज्ञायाः सम्प्रयोगे वेदनायाः प्रकुपितपवनपित्तश्लेष्मसनिपातनिमित्तैरुपजातायाः शूलशिरःकम्पज्वराक्षिश्रवणदशनादिकायास्तद्विप्रयोगाय स्मृतिसमन्वाहारो ध्यानमार्तमेष द्वितीयो विकल्पः । किश्चान्यदित्यातप्रकारान्तरं दर्शयति १ 'स्वेन' इति छ पाठः। Page #365 -------------------------------------------------------------------------- ________________ स्योपज्ञभाष्य–टीकालङ्कृतम् आर्तस्य तृतीयविकल्पः सूत्रम् - विपरीतमनोज्ञानाम् ॥ ९-३३ ॥ भा० - मनोज्ञानां विषयाणां मनोज्ञायाञ्च वेदनाया विप्रयोगे तत्सम्प्रयोगाय स्मृतिसमन्वाहार आर्तम् ॥ ३३ ॥ किञ्चान्यत् सूत्रे ३३-३४ ] टी० - मनोज्ञा-अभिरुचिता इष्टाः प्रीतिहेतवः तेषां विपरीतं संयोजनं कार्यम् । मनोज्ञानामित्यादि । मनोज्ञानां विषयाणां वेदनायाश्च मनोज्ञायाः विपरीतप्रधानार्थाभिसम्बन्धो विपरीतशब्देन क्रियत इत्याह-- विप्रयोगे तत्सम्प्रयोगायेत्यादि । तत्सम्प्रयोगार्थः तत्सम्प्रयोगाय सम्प्रयोगप्रयोजनः स्मृतेः समन्वाहारः । कथं नु नाम भूयोऽपि तैः सह मनोज्ञविषयैः संप्रयोगः स्यान्ममेति । एवं प्रणिधत्ते दृढं मनस्तदप्यार्तमिति ॥ ३३ ॥ किञ्चान्यदिति तुरीयमार्तप्रकारं दर्शयति आर्तस्य चतुर्थो विकल्पः सूत्रम् - निदानं च ॥ ९-३४॥ टी० – निपूर्वाद् दातेर्लवनार्थस्य ल्युटि रूपम् । निदायते - लूयते लुप्यते येनात्महितमै - निदानशब्दस्य कान्तिकात्यन्तिकानाबाधसुखलक्षणं तन्निदानमिति । चशब्दः समुच्चये । सिद्धिः । एष चार्तकार इत्यर्थः । र्थमाह भा० - कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यानं भवति ॥ ३४ ॥ टी० - कामोपहतचित्तानामित्यादि । काम - इच्छाविशेषः शब्दाद्युपयोगविषयः । अथवा मदनः -- कामः चिरमुग्रतपोनिष्ठाय कर्मक्षपणक्षमदीर्घदर्शितया स्वल्पस्य विनश्वरस्यावितृप्तिकारिणः सुरमनुजसुखैश्वर्यसौभाग्यादेः कृते तत्रैव कृतदृढप्रणिधाना बह्वविनश्वरं सतततृप्तिकारणमुक्तिसुखमनुपम मेवमन्य, प्रवर्तमानाः कामोपहतचेतसः पुनर्भवविषयगृद्धा विदधति यन्निदानं तदार्तध्यानं निदानरूपम् । एष एवार्थो विभक्त्यन्तरेण प्रतिपादितः । कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यानं भवतीति । तस्यैतस्यार्तध्यानस्य चतुःप्रकारस्यापि शोकादीनि लक्षणानि भवन्ति । यैरार्तध्यायी लक्ष्यते करतलपर्यो - म्लानवदनः शोचति ऋन्दति विलपति हा हा अहो धिक् कष्टं हुं मनस्योरस्ताडं परिदेवते दीर्घ निश्वसिति कवोष्णं शून्यव्याक्षिप्तचित्त इवोपलक्ष्यते । तथा कलहमायामात्सर्यासूयास्तथा अरतिः स्त्रीभोजनकथासुहृत्स्वजनानुरागाश्च तस्य लक्षणानि भवन्ति परिस्फुटानीति ॥ ३४ ॥ इत्थमार्तध्यानं सभेदकमभिधायाऽधुनास्यैव ध्यातारः स्वामिनो निरूप्यन्ते इति तद १ 'मवगम्य' इति च पाठः । ३ ' मारस्ताडनं ' ङ-पाठः । ------ २६३ २ 'पर्यस्तप्रम्लान ०' इति ग-पाठः, 'पर्यन्तप्रलान०' इति तु ङ-पाठः । Page #366 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् । [ अध्यायः ९ आर्तध्यानस्य सूत्रम्-तदविरतदेशविरतप्रमत्तसंयतानाम् । ९-३५॥ चमतदापाराशावर समनपतप - स्वामिनः भा०-तदेतदातध्यानं अविरतदेशविरतप्रमत्तसंयतानामेव भवतीति ॥ ३५॥ टी-तदित्यार्तमभिसम्बध्यते । तदार्तध्यानमविरतसम्यग्दृष्टयादीनां त्रयाणां स्वामिनां सम्भवति । एतस्य त्रयः स्वामिनश्चतुर्थ-पञ्चम-षष्ठगुणस्थानवर्तिनः क्रमेणाविरतदेशविरतप्रमत्तसंयताः। अविरतश्चासौ सम्यग्दृष्टिश्चेति अविरतसम्यग्दृष्टिः प्रत्याख्यानावरेणोदये सति विरतिलक्षणस्य संयमस्याभावादविरतसम्यग्दृष्टिः। आह च " आवृण्वन्ति प्रत्या-ख्यानं स्वल्पमपि येन जीवस्य । तेनाप्रत्याख्याना-वरणास्ते नञ् हिंसोऽल्पार्थः ॥१॥-आर्या प्रत्याख्यानावरणसदृक्त्वाद् वा तत् तथा भवति सिद्धम् । न त्वब्राह्मणवचने, तत्सदृशः पुरुष एवेष्टः॥२॥"-आर्या औपशमिक-क्षायोपशमिक-क्षायिकभेदाच त्रिविधं सम्यग्दर्शनं, तद्योगात् सम्यग्दृष्टिः देशविरतः संयतासंयतः हिंसादिभ्यो देशतो विरतत्वात् संयतः, अन्यतः सावद्ययोगादनिवृत्त इति स एवासंयतः, सोऽविरतसम्यग्दृष्टिस्थानादसंख्येयानि विशोधिस्थानानि गत्वा अप्रत्याख्यानावरणकषायेषु क्षयोपशमं नीतेषु प्रत्याख्यानावरणकषायोदयात् कृत्स्नप्रत्याख्यानाभावाद् देशविरतः । आह च " तस्मादविरतसम्यग-दृष्टिस्थानादू विशोधिमुपगम्य । स्थानान्तराण्यनेका-न्यारोहति पूर्वविधिनैव ॥१॥-आर्या क्षपयत्युपशमयति वा, प्रत्याख्यानावृतः कषायांस्तान्। सततो येन भवेत् त-स्य विरमणे बुद्धिरल्पेऽल्पा ॥२॥-, तस्य तथैव विशोधि-स्थानान्यारोहतोऽतिसङ्ख्यानि।। गच्छन्ति सर्वथापि, प्रकर्षतस्ते क्षयोपशमम् ॥३॥-, श्रावकधर्मो द्वादश-भेदः सञ्जायते ततस्तस्य । पञ्चत्रिचतुःसङ्ख्य-व्रतगुणशिक्षामयः शुद्धः ॥४॥-, सर्व प्रत्याख्यानं, येनाकृश्वन्ति तदभिलषतोऽपि ।। तेन प्रत्याख्याना-वरणास्ते निर्विशेषोक्ताः ॥५॥"-, इदानीं प्रमत्तसंयतः । तस्मादसङ्खयेयानि विशोधिस्थानान्यारोहतस्तृतीयकषायेषु प्रकर्षात् क्षयोपशमं गतेषु सर्वसावद्ययोगप्रत्याख्यानविरतिर्भवति । उक्तं च .. १ 'संयतानां' इति ङ-पाठः । २ ‘वरणो देशविरति' इति च-पाठः। ३ संयतीसंयतः' इति घ-पाठः। ४'धितस्थानानि' इति च-पाठः । ५'शमनीयेषु' इति घ-पाठः। Page #367 -------------------------------------------------------------------------- ________________ २६५ सूत्रं ३६] म्वोपज्ञभाष्य-टीकालङ्कृतम् "देशविरतोऽपि ततः, स्थानात् स विशोधिमुत्तमां प्राप्य । स्थानान्तराणि पूर्व-विधिनैव संयात्यनेकानि ॥१॥ -आर्या क्षपयत्युपशमयति वा, प्रत्याख्यानावृतः कषायांस्तान् । सततोदयेन भवेत् , तस्य विरमणे सर्वतोपि मतिः ॥२॥-, छेदोपस्थाप्यं चा-वृत्तं सामायिकं चरित्रं वा । स ततो लभते प्रत्या-ख्यानावरणक्षयोपशमात् ॥३॥ -, तस्येदानी महाव्रतगुप्तिसमितियुक्तस्य कषायनिग्रहाद् इन्द्रियदमाञ्च निरुद्धाश्रवस्य निर्वेदा दिवैराग्यभावनाभिः स्थिरीकृतसंवेगस्य यथोक्तद्वादशप्रकारतपोयोगात् सञ्चितानि कर्माणि निर्जरयतः सूत्रानुसाराद् यतमानस्यापि मोहनीयकर्मानुभावात् सङ्क्लेशाद् वा विशोध्या वाऽन्तर्मुहात् परावर्तते । ततः सज्वलनकषायोदयाद् , इन्द्रियविकथाप्रमादाद् , योगदुष्प्रणिधानात् , कुशलेष्वनादराच्च प्रमत्तसंयतो भवति, तस्मात् सङ्क्लेशाद्धायां वर्तमानः प्रमत्तसंयतः। एते त्रयोऽप्यातध्यायिनो भवन्ति, आर्तध्यानस्वामिन इत्यर्थः । एतदातध्यानमविरतादीनामेव भवति, नाप्रमत्तसंयतादीनामित्यर्थः । तदेतदात नातिसंक्लिष्टकापोतनीलकृष्णलेश्यानुयायि द्रष्टव्यमिति॥३५॥ सम्प्रति रौद्रध्यानं सस्वामिकमभिधित्सुराह सूत्रम्-हिंसा-ऽनृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रस्वामिनः मविरतदेशविरतयोः ॥९-३६ ॥ भा०-हिंसार्थमनृतवचनार्थ स्तेयार्थ विषयसंरक्षणार्थं च स्मृतिसमन्वाहारो रौद्रध्यानं, तदविरतदेशविरतयोरेव भवति ॥ ३६॥ टी-हिंसा अनृतं स्तेयं विषयसंरक्षणं चेति द्वन्द्वः । ततो द्वन्द्वसमासः । लिङ्गान्यस्योत्सन्नबहज्ञानामरणदोषाः । तत्र हिंसानन्दादीनां चतुर्णा प्रकाराणामन्यतमभेदेऽनवरतमविश्रान्त्या प्रवर्तमानस्य बहुकृत्वः सञ्चितदोष उत्सनशब्दवाच्यः । यथोत्सन्नकालान्तरमुपचितमिति । तथा हिंसानन्दादिषु चतुर्ध्वपि प्रवर्तमानस्याभिनिविष्टान्तःकरणस्य बहुदोषता अज्ञानदोषता तेष्वेव हिंसादिषु अधर्मकार्येष्वभ्युदयकार्यबुद्धिव्यपाश्रयस्य चैकतानविधानावलम्बितसंसारमोचकस्येव भवति । अथवा नानाप्रकारेषु हिंसानन्दाधुपायेषु प्रवर्तमानस्य प्रचण्डक्रोधाविष्टस्य महामोहाभिभूतस्य तीव्रवधबन्धसंक्लिष्टाध्यवसायस्य नानाविधदोषता, पाठान्तरव्याख्यानं तृतीयविकल्पस्य । तुर्यदोषस्तु मरणावस्थायामपि हिंसानन्दादिकृतः स्वल्पोऽपि पश्चात्तापो यस्य नास्ति तस्यामरणान्तदोषतेति ॥३६॥ ध्यानस्य ४ भाष्यस्य बिरतेऽपि' इति -पाठः। २'चरित्रं' इति ङ-पाठः। ३'प्रमोदात्' इति उ-पाठः। विवरणं समुपलभ्यतेऽनन्तरसत्रटीकायाम्। ५'हिंसादिषु' इति च-पाठः। ३४ Page #368 -------------------------------------------------------------------------- ________________ २६६ तार्थाधिगमसूत्रम् आर्तरौद्रे व्याख्याते । सम्प्रति धर्मध्यानव्याख्यावसरः । माख्यायते - धर्मध्यानस्य चातुविध्यं तत्स्वामिनश्च सूत्रम् - आज्ञा-पाय- विपाक संस्थान विचयाय धर्ममत्रमत्तसंयतस्य ॥ ९-३७॥ भा०- - आज्ञाविचयाय अपायविचयाय विपाकविचयाय संस्थानविश्चयाय च स्मृतिसमन्वाहारो धर्मध्यानम् । तदप्रमत्तसंयतस्य भवति ॥ ३७ ॥ किञ्चान्यत् टी० - आज़ादीनां कृतद्वन्द्वानां विचयशब्देन सह षष्ठीसमासः । आज्ञादीनां विचय:पर्यालोचनम् । विचयशब्दः प्रत्येकमभिसम्बध्यते । आज्ञाऽपायविपाकसंस्थानविचयशब्दात् ताद चतुर्थी । धर्मशब्दो व्याख्यातः । अप्रमत्तसंयतस्येति स्वामिनिर्देशः । तत्राज्ञा- सर्वज्ञप्रणीत आगमः । तामाज्ञामित्थं विचिनुयात् पर्यालोचयेत् — पूर्वापरविशुद्धामतिनिपुणाशेषजीवाहितामनवद्यां महार्था महानुभावां निपुणजनविज्ञेयां द्रव्यपर्यायप्रपञ्चवतीमनाद्यनिधनां “ईच्चेइयं दुवालसंगं गणिपिडगं न कयाइ णासी" इत्यादि (नन्दी सू० ५८ ) वचनात् । 'तंत्र प्रज्ञायाः परिदुर्बलत्वादुपयुक्तेऽपि सूक्ष्मया शेमुष्या यदि नावैति भूतमर्थं सावरणज्ञानत्वात् । यथोक्तम् [ अध्यायः ९ तच्च सभेदं सस्वामिक " नहि नामानाभोग - च्छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ॥ १ ॥" आर्या तथाप्येवं विचिन्वतोऽवितथवादिनः क्षीणरागद्वेषमोहाः सर्वज्ञा नान्यथाव्यवस्थितमन्यथा• वयन्ति भाषन्ते वाऽनृतकारणाभावात् । अतः सत्यमिदं शासनमनेकदुःखगहनात् संसारसागरादुत्तरकमित्याज्ञायां स्मृतिसमन्वाहारः । प्रथमं धर्मध्यानमाज्ञाविचयाख्यम् । अपायविचयं द्वितीयं धर्मध्यानमुच्यते । अपाया - विपदः शारीर-मानसानि दुःखानीति पर्यायास्तेषां विचयः - अन्वेषणमिहामुत्र च रागद्वेषाकुलितचेतोवृत्तयः सत्त्वा मूलोत्तरप्रकृतिविभागार्पितजन्मजरामरणार्णवभ्रमणपरिखेदितान्तरात्मानः सांसारिकसुखप्रपञ्श्चेष्ववितृप्तमानसाः कायेन्द्रियादिष्वास्रवद्वारप्रवाहेषु वर्तमाना मिथ्यात्वाज्ञानाविरतिपरिणतिभिर्निवृत्ताः । प्रातिपदिकात् ताद चतुर्थीबहुवचनम् । हिंसायै हिंसार्थं हिंसाप्रयोजनं रौद्रं भवति ध्यानम् । एवमनृताय स्तेयाय विषयसंरक्षणाय चेति वाच्यं रौद्रमित्युक्तं निर्वचनं प्राक् । अविरतश्च १ छाया इत्येतद् द्वादशाङ्के गणिपिटकं न कदापि नासीत् । २ ' विचित्रता' इति च-पाठः । -- Page #369 -------------------------------------------------------------------------- ________________ सूच ३७] स्वोपज्ञभाष्य-टीकालङ्कृतम् देशविरतश्च कृतद्वन्द्वौ स्वामिनी रौद्रध्यानस्य निर्दिष्टौ षष्ठीद्विवचनेन । अविरत-देशविरतयोस्तु रौद्रध्यानमेतावस्य ध्यातारावित्यर्थः। एतदेव भाष्यकारो विवृणोति-हिंसार्थमित्यादिना । स्पष्टमेव तादर्थ्य दर्शयति । “प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" (अ०७, सू० ८.) तच्च सखव्यापादनोद्वन्धपरितापनताडनकरचरणश्रवणनासिकाऽधरवृषणशिश्नादिच्छेदनखभावं हिंसानन्दम् । तत्र स्मृतिसमन्वाहारो रौद्रध्यानम् । येच जीवव्यापादनोपायाः परस्य च दुःखोत्पादनप्रयोगोस्तेषु च स्मृतिसमन्वाहारो हिंसानन्दमिति प्रथमो विकल्पः । ... प्रबलरागद्वेषमोहस्य अनृतप्रयोजनवत् कन्याक्षितिनिक्षेपापलापपिशुनासत्यासद्भूतघाताभिसन्धानप्रवणमसदभिधानमनृतं तत्परोपघातार्थमनुपरततीवरौद्राशयस्य स्मृतेः समन्वाहारः। तत्रैवं दृढप्रणिधानमनृतानन्दमिति । - स्तेयार्थ स्तेयप्रयोजनमधुनोच्यते । तीव्रसङ्क्लेशाध्यवसायस्य ध्यातुः प्रबलीभूतलोभप्रचा' राहितसंस्कारस्य अपास्तपरलोकापेक्षस्य परस्वादित्सोरकुशलः स्मृतिसमन्वाहारः। द्रव्यहरणोपाय एव चेतसो निरोधः प्रणिधानमित्यर्थः । • विषयसंरक्षणार्थ चेति चतुर्थो विकल्पः । चशब्दः समुच्चये । विषयपरिपालनप्रयोजन . विषयशब्दस्य । __ च भवति रौद्रं ध्यानम् । विषमिव यान्ति विसर्पन्ति परिभुज्यमानाः । निष्पादनम् 4 पृषोदरादित्वात् संस्कारः । अथवा 'पिञ् बन्धने (पा० धा० १४७८) - भोक्तारं विशेषेण विविधं वा सिन्वन्ति-बनन्तीति विषयाः-शब्दादयः । तत्साधनानि च चेतनाचेतनव्यामिश्रवस्तूनि विषयशब्दवाच्यानि । विषीदन्ति वा प्राणिनो येषु परिभुञ्जानास्ते विषयाः । यथोक्तं (प्रशमरतौ श्लो० १०७).......... " यद्यपि निषेव्यमाणा, मनसः परितुष्टिकारका विषयाः। किम्पाकफलादनवद्, भवन्ति पश्चादतिदुरन्ताः ॥”—आर्या विषयाणां च संरक्षणमुक्तं परिग्रहेष्वप्राप्तनष्टेषु काङ्क्षाशोको प्राप्तेषु रक्षणमुपभोगे चावितृप्तिः । इत्थं च विषयसंरक्षणाहितक्रौर्यस्य म्लेच्छमलिम्लुचाग्निक्षेत्रमृद्दायादिभ्यः समुदितायुधस्यानायुधस्य वा रक्षतः तीव्रण लोभकषायेणानुरक्तचेतसः तद्गतप्रणिधानस्य तत्रैव स्मृतिसमन्वाहारमाचरतो विषयसंरक्षणानन्दम् रौद्रं भवति ध्यानम् । तच्चैतदविरतस्वामिकम् । तौ च पूर्वोक्तलक्षणौ । तयोरेव च भवत्येतत् प्रमत्तसंयतादीनामिति । रौद्रध्यायिनः तीव्रसंक्लिष्टाः कापोतनीलकृष्णलेश्यास्तिस्रस्तदनुगमाच नरकगतिमूलमेतत् । पर्याप्तमादाय कर्मजालं दुरन्तं .. १.ये च व्यापादनो ' इति ङ-पाठः। २' प्रसंगा' इति च-पाठः। ३ 'ध्वप्राप्तनष्टेषु' इति च-पाठः । ४ 'त्येव त(१) प्रमत्त ' इति ग-पाठः। ५ संक्केशाः' इति -पाठः। ६ ' नीललेश्या' इति ङ-पाठः । Page #370 -------------------------------------------------------------------------- ________________ २६८ तत्त्वार्थाधिगमसूत्रम् . [अध्यायः९ नरकादिगतिषु दीर्घरात्रमपायैर्युज्यन्ते । केचिदिहापि कृतवैरानुबन्धाः परस्परमाक्रोशवधबन्धाद्यपायमाजो दृश्यन्ते क्लिश्यन्ते इत्यतः प्रत्यवायनायेऽस्मिन् संसारेऽत्यन्तोद्वेगाय स्मृतिसमन्वाहारतोऽपायविचयं धर्मध्यानमाविर्भवति । तृतीयं धर्मध्यानं विपाकविचयाख्यमुच्यते-विविधो विशिष्टो वा पाको विपाकःअनुभावः । अनुभावो रसानुभवः । कर्मणां नरक-तिर्यङ्-मनुष्या-ऽमरभवेषु तस्य विचयः--अनुचिन्तनं मार्गणं तदर्पितचेताः । तत्रैव स्मृतिं समन्वाहृत्य वर्तमानो विपाकविचयाध्यायी भवति। ज्ञानावरणादिकमष्टप्रकारं कर्म प्रकृति-स्थित्य-ऽनुभाव-प्रदेशभेदमिष्टानिष्टविपाकपरिणामं जघन्यमध्यमोत्कृष्टस्थितिकं विविधविपाकम् । तद्यथा-ज्ञानावरणाद् दुर्मेधस्त्वम् । दर्शनावरणाचक्षुरादि ... वैकल्यं निद्रायुद्भवश्च । असद्वेद्याद् दुःखं, सद्वेद्यात् सुखानुभवः । मोहनीकर्माष्टकस्य ___ याद् विपरीतग्राहिता चारित्रविनिवृत्तिश्च । आयुषोऽनेकभवप्रादुर्भावः । २. फलानि नाम्नोऽशुभप्रशस्तदेहादिनिर्वृत्तिः। गोत्रादुच्चनीचकुलोपपत्तिः । अन्तरायादलाभ इति । इत्थं निरुद्धचेतसः कर्मविपाकानुसरण एव स्मृतिसमन्वाहारतो धयं भवति ध्यानमिति ॥ संस्थानविचयं नाम चतुर्थं धर्मध्यानमुच्यते-संस्थानम्-आकारविशेषो लोकस्य द्रव्याणां च। लोकस्य तावत् तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकं स्थालमिव च तिर्यग्लोकमूर्ध्वमधोमल्लकसमुद्गम्। तत्रापि तिर्यग्लोको ज्योतिर्व्यन्तराकुलः। असङ्ख्येया द्वीप-समुद्रा वलयाकृतयो धर्मा-ऽधर्मा-ऽऽकाश-पुद्गल-जीवास्तिकायात्मका अनादिनिधनसनिवेशभाजो व्योमप्रतिष्ठाः क्षितिवलयद्वीपसागरनरकविमानभवनादिसंस्थानानि च । तथाऽऽत्मानमुपयोगलक्षणमनादिनिधनमर्थान्तरभूतं शरीराद् , अरूपं कर्तारमुपभोक्तारं च स्वकृतकर्मणः शरीराकारं, मुक्तौ विभागहीनाकारम् । ऊर्ध्वलोको द्वादशकल्पा असकलसकलनिशाकरमण्डलाकृतयो नव ग्रैवेयकाणि पञ्च महाविमानानि मुक्ताधिवासश्च । अधोलोकोऽपि भवनवासिदेवों नारकाधिवसतिः । धर्माऽधर्मावपि लोकाकारौ गतिस्थितिहेतू, आकाशमवगाहलक्षणं, पुद्गलद्रव्यं शरीरादिकार्ये, इत्थं संस्थानस्वाभाव्यान्वेषणार्थ स्मृतिसमन्वाहारो धर्मध्यानमुच्यते । पदार्थस्वरूपपरिज्ञानं तत्त्वावबोधस्तत्वावबोधाच क्रियानुष्ठानं तदनुष्ठानान्मोक्षावाप्तिरिति । तदेतदप्रमत्तसंयतस्य भवति धर्मध्यानं प्रमत्तसंयतस्थानाद् विशुद्धयमानाध्यवसायोप्रमत्तस्थानमाप्नोति । यथोक्तम् " निर्माता एव तथा, विशोधयोऽसङ्ख्यलोकमात्रास्ताः । तरतमयुक्ता या अधि-तिष्ठन् यतिरप्रमत्तः स्यात् ॥ १॥"-आर्या १'चारित्रेतिनिवृत्तिश्च' इति उ-पाठः। २: 'धय॑ध्यानं' इति ङ-पाठः। ३ 'तत्राधातुखगलंक' इति ड-पाठः। ४ 'देवनार' इति ङ-पाठः । ५ 'स्थान एव नरतच्छमाणकामाप्नोति' इति ग-पाठः। , .... Page #371 -------------------------------------------------------------------------- ________________ सूत्र ३८] . स्वोपज्ञभाष्य-टीकालङ्कृतम् २६९ अतो विशुद्धाद्धायां वर्तमानोऽप्रमत्तसंयतस्तस्य च भगवतो धर्मध्यानादितपोयोगैः कर्माणि क्षपयतो विशोधिस्थानान्तराणि आरोहतः ऋद्धिविशेषाः प्रादुर्भवन्त्यणिमादयः । उक्तं हि "अवगाहते च स श्रुत जलधिं प्राप्नोति चावधिज्ञानम् । मानसपर्याय वा, विज्ञानं वा कोष्टादिबुद्धिर्वा ॥१॥-आर्या चारणवैक्रियसौं-पधा[वद्यावापि लब्धयस्तस्य । प्रादुर्भवन्ति गुणतो, बलानि वा मानसादीनि ॥ २ ॥"-, अत्र च श्रेणिप्राप्त्यभिमुखः प्रथमकषायान् दृष्टिमोहत्रयं चाविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम उपशमश्रेण्याभिमुख्यादुपशमयति, क्षपकश्रेण्याभिमुख्यात् क्षपयति । यथोक्तम् "क्षपयति तेन ध्याने न ततोऽनन्तानुबन्धिनश्चतुरः।। मिथ्यात्वं संमिश्र, सम्यक्त्वं च क्रमेण ततः ॥१॥-आर्या क्षीयन्ते हि कषायाः, प्रथमास्त्रिविधोऽपि दृष्टिमोहश्च । देशयतायतसम्यग-दृगप्रमत्तप्रमत्तेषु ॥२॥ -, पाणिग्राहारीस्तान् , निहत्य विगतस्पृहो विदीर्णभयः। . प्रीतिसुखमपक्षोभः, प्राप्नोति समाधिमत्स्थानम् ॥३॥"-, इति ॥ ३७॥.. किश्चान्यदित्यनेन खाम्यन्तरं सम्बध्नाति सूत्रम्-उपशान्तक्षीणकषाययोश्च ॥९-३८॥ भा०–उपशान्तकषायस्य क्षीणकषायस्य च धर्म ध्यानं भवति ॥ ३८॥ किश्चान्यत् टी०-चशब्दः समुच्चये। कषायशब्दः प्रत्येकमभिसम्बध्यते । उपशान्ताः कषाया यस्यासावुपशान्तकषायः एकादशगुणस्थानवर्ती । क्षीणाः कषाया यस्य स क्षीणकषायः । भसच्छन्नाग्निवदुपशान्ताः निरवशेषतः परिशटिताः क्षीणा विध्मातहुताशनवदनयोश्च उपशान्तक्षीणकषाययोरप्रमत्तसंयतस्य च ध्यानं धर्म भवति । तत्रोपशान्तक्षीणकषायस्वरूपनिर्ज्ञानाय अधस्तनं गुणस्थानत्रयमवश्यंतया प्ररूपणीयम् , अन्यथा तदपरिज्ञानमेव स्यादिति । अप्रमत्तस्थानादसङ्ख्येयानि विशोधिस्थानान्यारुह्यापूर्वकरणं प्रविशति । समये समये स्थिति-घात-रसघातस्थितिबन्ध-गुणश्रेणि-गुणसङ्क्रमणकरणमपूर्व निर्गच्छतीत्यपूर्वकरणम् । अप्राप्तपूर्वकत्वाद् वा १ "भिमुख ' इति ङ-पाठः । २ 'यतायतेन सम्यग्' इति च-पाठः । Page #372 -------------------------------------------------------------------------- ________________ २७० तवार्थाधिगमसूत्रम् । [ अध्यायः ९ संसारे तदपूर्वकरणम् । न तत्र कस्याश्चिदपि कर्मप्रकृतेरुपशमः क्षयो वा । उपशमनाभिमुख्यात् तत्पुरस्कारादुपशमकः क्षपणाहेत्वाच्च क्षपक इति । उक्तं च "स ततः क्षपकश्रेणिं, प्रतिपद्य चरित्रघातिनीः शेषाः। .. क्षपयन् मोहप्रकृतीः, प्रतिष्ठते शुद्धलेश्याकः॥१॥—आर्या प्रविशत्यपूर्वकरणं, प्रस्थित एवं ततोऽपरं स्थानम् । तदपूर्वकरणमिष्टं, कदाचिदप्राप्तपूर्वत्वात् ॥२॥" -, ततोऽप्युत्तरोत्तरविशोधिस्थानप्राप्त्या अनिवृत्तिस्थानं भवति । परस्परं नातिवर्तन्ते इत्यनिवृत्तयः । परस्परतुल्यवृत्तय इत्यर्थः। सम्परायाः कषायास्तदुदयो बादरो येषां ते बादरसम्परायाः । अनिवृत्तयश्च ते बादरसम्परायाश्च त इत्यर्थः। ते उपशमकाः क्षपकाश्च । तत्र नपुंसकस्त्रीवेदषट्नोकषायादिक्रमान्मोहप्रकृतीरुपशमकः शमयति “अणदंसणपुंसगइत्थिवेयछकं च पुरसवेयं च । दो दो एगंतरिए, सरिसे सरिसं उवसमेइ ॥१॥"-आर्या -आवश्यकनियुक्तौ गा० ११६ क्षपको निद्रानिद्रादिउदय(यादित्रय?)क्षयात् त्रयोदशनामकर्मक्षयाचाप्रत्याख्यानावरणादि कपायाष्टकनपुंसकस्त्रीवेदक्रमाच क्षपयति । उक्तं च " अथ स क्षपयति निद्रा-निद्रादित्रयमशेषतस्तत्र । नरकगमनानुपूर्वी, नरकगतिं चापि कात्स्न्येन ॥ १॥-आर्या सूक्ष्मस्थाघरसाधा-रणातपोद्योतनामकर्माणि । तिर्यग्गतिनाम तथा, तिर्यग्गत्यानुपूयों च ॥२॥ -" चतुरेकद्वित्रीन्द्रिय-नामानि तथैव नाशमुपयान्ति । तिर्यग्गतियोग्यास्ताः, प्रकृतय एकादश प्रोक्ताः ॥३॥-, अष्टौ ततः कषायान् , पण्डकवेदं ततस्ततः स्त्रीत्वम् । क्षपयति पुंवेदे सङ्-क्रमय्य षण्णोकषायांश्च ॥४॥ -, पुंस्त्वं क्रोधे क्रोध, माने मानं तथैव मायायाम् । मायां च तथा लोभे, स क्षपयति सङ्क्रमय्य ततः ॥५॥-, १ छाया - अनदर्शनपुंसकस्त्रीवेदषट्कं च पुरुषवेदं च । द्वौ द्वौ एकान्तरितौ सदृशे सदृशं उपशामयति ॥ २ 'पूच्चि ' इति ग-पाठः, 'पूर्वी च ' इति च-पाठः। ३ 'पुंवेदो' इति ङ-पाठः। Page #373 -------------------------------------------------------------------------- ________________ : सूत्रं ३८] .. स्वोपज्ञभाष्य-टीकालङ्कृतम् २७१ लोभस्य यावद् बादरप्रकृतीर्वेदयति तावदनिवृत्तिबादरसम्परायसंयताः। ततः सूक्ष्मप्रकृतिवेदनाल्लोभकषायस्य सूक्ष्मसम्परायसंयतः उपशमकः सञ्ज्वलनलोभमुपशमयति क्षपका क्षपयति । यथोक्तम् " अथ सूक्ष्मसम्पराय-स्थानं प्राप्नोति बादरे लोभे। क्षीणे सूक्ष्मे लोभे-कषायशेषे विशुद्धात्मा ॥१॥ यत् सम्परायमुपजन-यन्ति स्वयमपि च सम्परायन्ति । व्यासङ्गहेतवस्ते न कषायाः सम्परायाख्याः ॥२॥ सम्यग्भावपरायण-हेतुत्वाद् वापि सम्परायास्ते । प्रकृतिविशेषाच्च पुनर्लोभकषायस्य सूक्ष्मत्वम् ॥ ३॥ स ततो विशुद्धियोगे, नयति स्थानान्तरं व्रजस्तमपि । क्षपयन् गच्छति यावत्, क्षीणकषायत्वमाप्नोति ॥४॥" ततोऽष्टाविंशतिविधमोहनीयोपशमादुपशान्तकषायवीतरागश्छद्मस्थः वीतो-गतो (रागो यस्मादिति वीतरागः) छद्म-आवरणं तत्र स्थितः छद्मस्थः मोहनीयस्य कृत्स्नक्षयात् स क्षीणकपायवीतरागच्छद्मस्थः ततः क्षीणकषायो धर्मशुक्लाद्यद्वयध्यानविशेषाद् यथाख्यातसंयमविशुद्धयाऽवशेषाणि कर्माणि क्षपयति। तत्र निद्राप्रचले द्विचरमसमये क्षपयति। ततोऽस्य चरमसमये आवरणद्वयान्तरायक्षयात् केवलज्ञानदर्शनमुत्पद्यत इति । धर्मध्यानानुप्रवेशपरिकर्माणि च भावनादेशकालासनादीनि । तत्र चतस्रो भावना ज्ञान-दर्शन-चारित्र-वैराग्याख्याः। ज्ञाने नित्याभ्यासान्मनसः तत्रैव प्रणिधानमवगतगुणसारश्च निश्चलमतिरनायासेनैव धर्म्य ध्यायति । तथा विगतशङ्कादिशल्यः प्रशम-संवेगनिर्वेदा-ऽनुकम्पा-ऽऽस्तिक्य-स्थैर्य-प्रभावना-यतना-सेवन-भक्तियुक्तः असम्मूढचेता दर्शनभावनया विमलीकृतमतिरस्खलितमेव धर्म ध्यायति । तथा चरणभावनाधिष्ठितः कर्माण्यपराणि नादत्ते, पुरातननिर्जरणं शुभानि वा सञ्चिनुते । ततश्चायत्नेनैव धर्मध्यायी भवति । तथा जगत्कायस्वभावालोचनात् सुविदितजगत्स्वभावो निःसङ्गो निर्भयो विरागो वैराग्य भावनावष्टब्धचेताः लीलयैव धर्मध्यायी भवति । देशोऽपि निष्कण्टको यः। कण्टकाः स्त्री-पशु-पण्डकाः। कालोऽपि यस्मिन्नेव काले मनसः समाधिरुत्पद्यते स एव ध्यानकालः । यथोक्तम् "थि कालो अकालो वा झायमाणस्स भिक्खुणो।" आसनं कायावस्थाविशेषः। य एवाबाधकोऽभ्यस्तो जितः स एव कायविकल्प आसनम् यथोक्तम्'-१'च शेषाणि' इति च-पाठः। २ 'विमलकृत' इति च-पाठः । छाया नास्ति कालोऽकालो वा ध्यायमानस्य भिक्षोः। | Page #374 -------------------------------------------------------------------------- ________________ २७२ तत्त्वार्थाधिगमसूत्रम् .. [अध्यायः ९ "कालः समाधिर्ध्यानस्य, कायावस्था जितासनम् । शुचिनिष्कण्टको देश-स्ते च स्त्री-पशु-पण्डकाः ॥ १॥" आलम्बनान्यपि वाचना-प्रच्छना-परिवर्तन-चिन्तनानि सद्धर्मावश्यकादीनि च सामायिकादीनि । एभिरालम्बनैर्धर्मध्यानं समारोहति ध्यानप्रतिपत्तिक्रमश्च मनोयोगनिग्रहादिः । भवकाले केवलिनः शेषस्य ध्यातुर्यथा समाध्यपेक्षमिति । लेश्यास्तु पीत-पद्म-शुक्लाख्यास्तीत्र-मन्दादिभेदाः। निसर्गा-ऽधिगमाभ्यामशेषजीवादिपदार्थश्रद्धानं जिनसाधुगुणोत्कीर्तनं प्रशंसा-विनय-दानानि च धर्मध्यानलिङ्गम् । "तस्मादथाप्रमत्त-स्थानात् स विशोधिमुत्तमं प्राप्य । स्थानान्तराण्यनेका-न्यारोहति पूर्वविधिनैव.॥१॥-आर्या देशे ततो विविक्ते, समे शुचौ जन्तुविरहिते कल्पे । ऋज्वायम्य स देहं, बद्ध्वा पल्यङ्कमचलाङ्गः ॥२॥-, वीरासनादि चासन-मथ समपादादि वाचलं स्थानम् । यद् वाऽधिष्ठाय यतिः, शयनं चोत्तानशयनादि ॥३॥-, ज्ञेयमखिलं विविदिष-नधितिष्ठासंश्च मोक्षविधिमखिलम् । सन्धाय स्मृतिमात्मनि, किश्चिदुपावर्त्य दृष्टिं स्वाम् ॥४॥-, विषयेभ्य इन्द्रियाणि, प्रत्यवहृत्य च मनस्तथा तेभ्यः। धारयति मनः स्वात्मनि, योग प्रणिधाय मोक्षाय ॥५॥-, ध्यानं ततः सधये, भिक्षुर्विचिनोति मोहनाशाय । उत्तमसंहननबलः, क्षपकश्रेणीमुपयियासन् ॥ ६॥ तल्लक्षणान्युपशमा-र्जवमार्दवलाघवानि दृष्टानि । उपदेशाज्ञासूत्रनि-सर्गास्तद्रुचय इष्यन्ते ॥७॥ -, तत्प्रश्नवाचनानु-प्रेक्षापरिवर्तनावलम्बनकः। तदनुप्रेक्षाः संसा-रेक्यानित्याशरणचिन्ताः ॥ ८॥ --, एकाग्रेण मनः स्वं, निरुध्य भावाजिनाज्ञया ग्राह्यान् । विचिनोति यथातत्त्वं, तथैव च शुभाशुभापायान् ॥९॥--,, संस्थानानि च सवे--द्रव्याणां कर्मफलविपाकाश्च । प्रवचनसम्भिन्नमति-विशुद्धलेश्याः प्रविचिनोति ॥ १० ॥--, -, १ 'मनःसमाधि' इति च-पाठः । २ 'पेक्षमेति' इति च-पाठः। ४'स्तत्र' इति च-पाठः। ५'द्रचय' इति च-पाठः। ३ 'तद्वाधि' इति च पाठः । Page #375 -------------------------------------------------------------------------- ________________ सूत्र ३९] स्वोपज्ञभाष्य-टीकालङ्कृतम् २७३ क्षपयति तेन ध्यानेन ततोऽनन्तानुबन्धिनश्चतुरः। मिथ्यात्वं संमिश्र, सम्यक्त्वं च क्रमेण ततः ॥११॥-आर्या . क्षीयन्ते हि कषायाः, प्रथमास्त्रिविधोऽपि दृष्टिमोहश्च ।। देशयतायतसम्यग्--दृगप्रमत्तप्रमत्तेषु ॥ १२ ॥"--- , एवं पूर्वोक्तेन क्रमेण क्षपयन् कर्मप्रकृतीरुपशान्तकंपायस्थानप्राप्त उपशान्तकषायः क्षीणकषायश्च भवतीति ॥ ३८ ॥ उपशान्तक्षीणकषाययोश्चेत्युक्तमविशेषेण धर्मध्यानं, ततधैकादशाङ्गविदो द्रष्टव्यम् । एवमवस्थिते किं धर्ममेव ध्यानं तयोः ? नेत्युच्यते । किश्चान्यदिति सम्बभाति । न केवलमेतयोधयं, शुक्लं च ध्यानमुपशान्तक्षीणकपाययोर्भवति । किं चतुर्विधमपि-पृथक्त्ववितक एकत्वसविचारं सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियमनिवर्तीति ?। उच्यते न खलु चतुष्प्रकारमपि तयोः शुक्लध्यानं भवति, किं तर्हि ? सूत्रम्--शुक्ले चाद्ये ॥९-३९ ॥ भा०-शुक्ले चाये ध्याने पृथक्त्ववितकैकत्ववितर्के 'चोपशान्तक्षीणकषाययोर्भवतः ॥ ३९ ॥ टी-शुक्ले चाद्ये चे(इ?)ति । शुक्ले ध्याने उपशान्तक्षीणकषाययोर्भवतः । के पुनस्ते ? पृथक्त्वैकत्ववितर्के। स्वरूपतः कीदृशे ? । उच्यते-पृथग्र-अयुतकं भेदः तद्भावः पृथक्त्वम्-अनेकत्वं तेन सह गतो वितकेः, पृथक्त्वमेव वा वितकः सहगतं वितकेपुरोगं पृथक्त्ववितर्कम् । तच्च परमाणुजीवादावेकद्रव्ये उत्पादव्ययध्रौव्यादिपर्यायानेकतयाऽपि तत्त्वं तत् पृथक्त्वं पृथक्त्वेन पृथक्त्वे वा तस्य चिन्तनं वितर्कसहचरितं सविचारं च येत् तत् पृथक्त्ववितके सविचारं तच पृथक्त्वमर्थव्यञ्जनयोगानां वक्ष्यति-" त्र्येककाययोगायोगानां", "वितर्कः श्रुतं", " विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः" (अ०९, सू० ४३, ४६, ४७)। पूर्वगतभङ्गिकश्रुतानुसारेणार्थव्यञ्जनयोगान्तरप्राप्ति:-गमनं विचारः।अर्थाद् व्यञ्जनसङ्क्रान्तिः, व्यञ्जनादर्थसङ्क्रान्तिः, मनोयोगात् काययोगसङ्क्रान्तिर्वाग्योगसङ्क्रान्तिर्वा । एवं काययोगान्मनोयोग वाग्योग वा सङ्क्रामति । तथा वाग्योगान्मनोयोगं काययोगं वेति । यत्र सङ्क्रामति तत्रैव निरोधो ध्यानमिति । एकस्य भाव एकत्वं, एकत्वगतो वितर्क एकत्ववितर्कः। एक १' कषायस्थः क्षीणकषायः क्षीण.' इति छ-पाठः। २ स्थानप्राप्त उपशमकषायः' इति च-पाठः। ३.तर्क सवि.' इति ङ-पाठः। ४ ' उप० । इति ग-पाठः। ५'यत्र' इति च-पाठः। ३५ Page #376 -------------------------------------------------------------------------- ________________ २७४ तत्वार्थाधिगमसूत्रम् एव योगस्त्रयाणामन्यतमस्तथा अर्थो व्यञ्जनं चैकमेव पर्यायान्तरानर्पितमेकपर्यायचिन्तनमुत्पादव्ययधौव्यादिपर्यायाणामेकस्मिन् पर्याये निवातशरणप्रतिष्ठितप्रदीपवनिष्प्रकम्पं, पूर्वगतश्रुतानुसारि चेतो निर्विचारमर्थव्यञ्जनयोगान्तरेषु तदेकत्ववितर्कमविचारम् । आह च 'क्षीणकषायस्थानं, तत् प्राप्य ततो विशुद्धलेश्यः सन् । एकत्ववितर्कावीचारं ध्यानं ततोऽध्येति ॥ १ ॥ - एकार्थाश्रयमिष्टं, योगेन च केनचित् तदेकेन । ध्यानं समाप्यते यत्, कालोऽल्पोऽन्तर्मुहूर्तश्च ॥ २ ॥ — श्रुतमुच्यते वितर्कः, पूर्वाभिहितार्थनिश्चितमतेश्च । ध्यानं तदिष्यते येन तेन सवितर्कमिष्टं तत् ॥ ३॥― अर्थव्यञ्जनयोगा-नां सङ्क्रान्तिरुदितो हि विचारः । तदभावात् तद् ध्यानं, प्रोक्तमविचारमर्हद्भिः ॥ ४॥― व्युत्सर्गविवेकात् सं-मोहाव्ययलिङ्गमिष्यते शुक्लम् | 44 आर्या प्रीत्यप्रीतिविरहितं ध्यायंस्तदुपेक्षकः प्रसन्नं सः ॥ ६ ॥ - प्राप्नोति परं ढादं, हिमातपाभ्यामिव विमुक्तम् । तेन ध्यानेन यथा - ख्यातेन च संयमेन घातयति ॥ ७ ॥ -- शेषाणि धातिकर्माणि युगपदपरञ्जनानि ततः । कात्स्यान्मस्तकशूच्यां यथा हतायां हतो भवति तालः ॥कर्माणि क्षीयन्ते, तथैव मोहे हते कात्स्यत् ॥ ८ ॥ - निद्राप्रचले द्विचरम -- समये तस्य क्षयं समुपयातः । चरमान्ते क्षीयन्ते, शेषाणि तु धातिकर्माणि ॥ ९॥ आवरणचरमसमये, तस्य दयाभावितात्मनो भवति । जीवैस्ततं जगत् पश्यतो हि भावक्षयोपशमः ॥ १० ॥ शटितप्रायं हि तदाssवरणं परमावधिश्च भवति तदा । अथ कात्स्यत् तत्पतनाद् द्वितीयसमये क्षयायैति ॥ ११ ॥ 19 " न च सम्भवन्ति कान्यें - न तानि लिङ्गानि मोहवतः ॥ ५ ॥ -,, व्युत्सर्गः सङ्गत्यागः देहोपधीनां विवेकः । 77 77 "" [ अध्यायः ९ 99 " 22 19 १ निवातव्यशरणमप्रति' इति छ- पाठः । २ ' योग्यन्तरेषु इति ङ-पाठः । ३ ' मुहूर्तः सः' इति ङपाठ: । ४ ' वीचारः' इति ङ-पाठः । ५ यद्यपि इयं पङ्क्तिः सर्वासु प्रतिषु समस्ति तथापि अशुद्धेव सा प्रतिभाति । ६' विमुक्तः ' इति ङ-पाठः । ७ ' समुपघातः ' इति च - पाठः । ८' क्षयात्राम' इति छ -पाठः । ९ ' समयोपक्षयायैति' इति च - पाठः । " Page #377 -------------------------------------------------------------------------- ________________ २७५ सूत्रे ४०-४१] स्वोपज्ञभाष्य-टीकालङ्कृतम् तस्य हि तस्मिन् समये, केवलमुत्पद्यते गततमस्कम् । ज्ञानं च दर्शनं चा-वरणद्वयसङ्ख्याच्छुद्धम् ॥ १२ ॥- आर्या चित्रं चित्रपटनिभं, त्रिकालसहितं ततः सलोकमिमम् । पश्यति युगपत् सर्व, सालोकं सर्वभावज्ञम् ॥ १३ ॥- , वीर्य निरन्तरायं, भवत्यनन्तं तथैव तस्य तदा । कल्पातीतस्य महा-त्मनोऽन्तरायक्षयः कात्ात् ॥ १४ ॥--,, स ततो वेदयमानो, विहरति चत्वारि शेषकर्माणि । आयुष्यस्य समाप्ति-यावत् स्याद् वेद्यमानस्य ॥१५॥"-, भाष्यकारस्तु पूर्वविद इति सूत्रावयवं पृथग् विवृणोति सम्बन्धयति । एवमेते शुक्लध्याने पूर्वविदो भवतः ॥३९॥ सूत्रम्-पूर्वविदः॥९-४०॥ भा०-आद्ये शुक्ले ध्याने पृथक्त्ववितकैकत्ववितर्के पूर्वविदो भवतः॥४०॥ टी.-पूर्वविदो यौ उपशान्तक्षीणकषायौ तयोर्भवतः। सूत्रान्तरमिव व्याचष्टे, न तु परमार्थतः पृथक सूत्रम् । पूर्व प्रणयनात् पूर्वाणि चतुर्दश तद्विदः पूर्वविदस्ते भवन्ति नैकादशाङ्गविदः। एवमाघशुक्लध्यानद्वयस्य स्वामिनियमनं विहितम् ॥ ४०॥ अथ पश्चाच्छुक्लध्यानद्वयस्य कः स्वामीति तनिर्दिदिक्षयोवाच सूत्रम्-परे केवलिनः॥९-४१॥ भा०-परे वे शुक्ले ध्याने केवलिन एव भवतः, न छद्मस्थस्य ॥४१॥ . अन्तिमशध्यान- अत्राह-उक्तं भवता पूर्वे शुक्ले ध्याने परे शुक्ले ध्याने . वयस्य स्वामिनः इति । तत् कानि तानीति ? अनोच्यते टी-परं च परं च परे सूत्रसन्निवेशमाश्रित्य सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रिय चानिवर्ति ग्रहीतव्यं, ते च केवलिन एव त्रयोदशचतुर्दशगुणस्थानक्रमेणैव भवतः। छमस्थस्य तु नैते जातुचिद् भवत इति तत्र सूक्ष्मक्रियमप्रतिपातीति । सूक्ष्मा क्रिया यत्र तत् सूक्ष्मक्रियम् । तच्च योगनिरोधकाले भवति । वेद्य-नाम-गोत्रकर्मणां भवधारणायुष्कादधिकानां समुद्धातसाम र्थ्यादचिन्त्यैश्वर्यशक्तियोगादायुष्कसमीकृतानां मनो-वाक्-काययोगपरिणतस्यौदारिकशरीरत्रिभागोनस्थस्य केवलिनः संज्ञिपञ्चेन्द्रियपर्याप्तकमनोऽसङ्खयेयगुणकहीनं सूक्ष्मयोगित्वमप्रतिपात्यच्युतस्वभावमा व्युपरतक्रियानिवृत्तिध्यानावाप्तेः । उक्तं च--- १ 'भावज्ञः' इति -पाठः। २ 'शुभध्याने ' इति ग-पाठः । Page #378 -------------------------------------------------------------------------- ________________ २७६ . तत्त्वार्थाधिगमसूत्रम् - [अध्यायः ९ "अप्रतिपाति ध्यायन् , कश्चित् सूक्ष्मक्रिय 'विहृत्यन्ते ।। आयुःसमीक्रियाऽर्थ, त्रयस्य गच्छेत् समुद्धातम् ॥१॥-आर्या आर्द्राम्बराशुशोषव-दात्मविसारणविशुष्कसमकर्मा । समयाष्टकेन देहे, स्थित्वा योगात् क्रमाद् द्वन्द्वे ॥ २॥" तथाऽन्य आह आयुषि समाप्यमाने, शेषाणां कर्मणां यदि समाप्तिः । न स्यात् स्थितिवैषम्याद्, गच्छति स ततः समुद्धातम् ॥१॥-आर्या स्थित्या च बन्धनेन, च समीक्रियार्थ हि कर्मणां तेषाम् । अन्तर्मुहूर्तशेषे, तदायुषि समुज्जिघांसति सः ॥२॥आर्द्र विरल्लितं सद्, वस्त्रं मझ्वेव ननु विनिर्वाति । संवेष्टितं तु न तथा, तथा हि कर्मापि मूर्तत्वात् ॥ ३॥- , . स्नेहक्षयसाम्यात् (स्थितिबन्धनहेतुर्हि) स्नेहः स च हीयते समुद्घातात् । क्षीणस्नेहं शटति हि भवति तदल्पस्थिति च शेषम् ॥४॥-, आयुष्कस्यापि विरल्लितस्य, न हास्यते स्थितिः कस्मात् ।। इति वा चोधं चरम-शरीरोऽनुपक्रमायुर्यत् कङ्कटुकवत् ॥ ५॥ दण्डकपाटकरुचक-क्रिया जगत्पूरणं चतुःसमयम् । क्रमशो निवृत्तिरपि च त-थैव प्रोक्ता चतुःसमया ॥ ६॥ - विकसनसङ्कोचनधर्मत्वाज्जीवस्य तत् तथा सिद्धम् । यच्चाप्यनन्तवीर्य, तस्य ज्ञानं च गततिमिरम् ॥ ७॥ -, शेषायाः शेषायाः, समये संहत्य सङ्ख्येयान् ।। भागान् स्थितेरनन्तान् , भागान् शुभानुभावस्य ॥ ८॥ -, स ततो योगनिरोधं, करोति लेश्यानिरोधमपि काङ्क्षन् । समसमयस्थितिं बन्धं, योगनिमित्तं स हि रुरुत्सन् ॥ ९॥-, समये समये कर्मा-दाने सति सन्ततेने मोक्षः स्यात् । यद्यपि हि न मुच्यन्ते, स्थितिक्षयात् पूर्वकर्माणि ॥१०॥ -" नोकर्माणि हि वीर्य, योगद्रव्येण भवति जीवस्य । तस्यावस्थाने ननु, सिद्धः समयस्थितिबन्धः ॥ ११॥ -, १ 'विकृत्यन्ते' इति च-पाठः। २ ग-च-छ-प्रतिष्वपि चिह्निताक्षराण्यधिकानि सन्ति। ३ 'वितरति' इति च-पाठः । ४ 'तद् भास्यते' इति ग-पाठः। ५'प्रोक्तश्चतुःसमये' इति ङ-पाठः। ६ 'नोकर्मणा हि' इति ङ-पाठः। Page #379 -------------------------------------------------------------------------- ________________ २७७ सूत्र:४१] स्वोपज्ञभाष्य-टीकालङ्कृतम् आदरतत्वात् पूर्व, वाङ्मनसे बादरे स निरुणद्धि क्रमेणैव । आलम्बनाय करणं, हि तदिष्टं तत्र वीर्यवतः ॥ १२॥ -आर्या सत्यप्यनन्तवीर्य-त्वे बादरतनुमपि निरुणद्धि ततः। सूक्ष्मेण काययोगेना(न?) न निरुध्यते हि मूक्ष्मो योगः॥१३॥-,, सति बादरे योगे, न हि धावन् वेपथु वारयति । नाशयति काययोग, स्थूलं सोपूर्वफडुकीकृत्य । शेषस्य काययोग-स्य तथा कृतीश्च स करोति ॥ १४ (१)॥ -, सूक्ष्मेण काययोगेन ततो निरुणद्धि सूक्ष्मवाङ्मनसे । भवति ततोऽसौ सूक्ष्म-क्रियस्तदाकृतिगतयोगः ॥ १५॥ -, तमपि स योगं मूक्ष्म, निरुरुत्सन् सर्वपर्ययानुगतम् । ध्यानं सूक्ष्मक्रिय-मप्रतिपात्युपयाति वितमस्कम् ॥ १६ ॥ -, ध्याने दृढार्पिते पर-मात्मनि ननु निष्क्रियो भवति कायः। . प्राणापातनिमेपो-न्मेषवियुक्तो मृतस्येव ॥ १७ ॥ ध्यानार्पितोपयोग-स्यापि न वाङ्मनसक्रिये यस्मात् । अन्तर्वर्तित्वादप-रमतस्तेन तयोर्ध्यानेन निरोधनं नेष्टम ॥१८॥ सततं तेन ध्याने न 'निरुद्ध सूक्ष्मकाययोगेऽपि । निष्क्रियदेशो भवति, स्थितोऽपि देहे विगतलेश्यः ॥ १९॥–आर्या तुर्यध्याने योगाभावात् समयस्थितिना(नोड)पि न कर्मणो भवति बन्धः । ध्यानार्पणसंहारात, किञ्चिच ससंहतावयवाः ॥२०॥ -, लेश्याक्रियानिरोधो, योगनिरोधश्च गुणनिरोधेन ।। इत्युक्तो विज्ञेयो, बन्धनिरोधश्च हि तथैव ॥ २१ ॥" त्रसबादरपर्याप्तादेयशुभगकीर्तिमनुजनाम्नि पञ्चेन्द्रियतामन्यतरच वेद्यम् उच्चैस्तथा गोत्रम् । मनुजायुष्कं च स एकादशं वेदयति कर्मणां प्रकृतीः वेदयति तु तीर्थकरो द्वादशसहतीर्थकृत्त्वेन सततो देहत्रयमोक्षार्थमनिवर्ति सर्वगतमुपयाति समुच्छिन्नयिमतमस्कं परं ध्यानं व्युपरतक्रियमनिवर्तीत्यर्थः। तद्धि तावनिवर्तते यावन्न मुक्तः॥४१॥ १ 'वीर्यत्वे' इति ङ-पाठः । २ ‘पदानुगतं' इति ङ-पाठः । ३ 'क्रिया' इति ङ-पाठः । ४'निरुद्धं ' इति ङ-पाठः। ५'वयवलेश्याः ' इति ग-पाठः। ६ नामनि' इति ग-पाठः । ७ 'प्रकृतयः' इति ङ-पाठः। ८ 'क्रिययातमस्कं' इति ङ-पाठः। ९ 'गच्छे' इत्यधिको ग-पाठः। Page #380 -------------------------------------------------------------------------- ________________ २७८ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ अत्राह-उक्तमित्यादिसम्बन्धः । शुक्ले चाये द्वे पूर्वविदः इत्युक्तं (अ०९, सू०३९, ४०), परे द्वे केवलिन इति चाभिहितं ( अ० ९, मू० ४१)। तत् कानि तानीति अजानानेन प्रश्ने कृते अन्रोच्यते इत्याह सूत्रम्-पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिशुक्लध्यानस्य चातुर्विध्यम् व्युपरतक्रियानिवर्तीनि ॥९-४२॥ भा०-पृथक्त्ववितर्कम्, एकत्ववितर्क, सूक्ष्मक्रियमप्रतिपाति, व्युपरतक्रियानिवर्तीति चतुर्विधं शुक्लध्यानम् ॥ ४२ ॥ टी०-पृथक्त्ववितर्कमित्यादिना भाष्येण नामग्राहं पठति चतुरोऽपि भेदान् ॥४२॥ एते चोक्तलक्षणा भेदाः शुक्लध्यानमित्थं चतुर्विधमिति सस्वामिकमुक्तम् । तस्याधुना पूर्वोक्तस्वामिन एव विशेष्य कथ्यन्ते सूत्रम् तत् त्र्येककाययोगायोगानाम् ॥ ९-४३ ॥ भा०—तदेव चतुर्विध शुक्लध्यानं त्रियोगस्यान्यतमयोगस्य काययोगस्यायोगस्य च यथासङ्ख्यं भवति । तत्र त्रियोगानां पृथक्त्ववितर्क, एकान्यतमकयोगानामेकत्ववितर्क, काययोगानां सूक्ष्मक्रियमप्रतिपाति, अयोगानां व्युपरतक्रियानिवर्तीति ॥ ४२ ॥ टी० तदेतच्चतुर्विधं शुक्लध्यानं प्रथमद्वितीयो(?)त्तमसंहननवतो भवति । तत्राचं पृथक्त्ववितर्क त्रियोगस्य भवति, मनो-वाक्-काययोगव्यापारवत इत्यर्थः । एकान्यतमयोगानामिति । अन्यतमैकयोगानामेकत्ववितर्क एकोऽन्यतमः कायादीनां योगो यस्य ध्यायिनो व्याप्रियते, कदाचिन्मनोयोगः कदाचिद् वाग्योगः कदाचित् काययोग इति । काययोगानामिति कायैकयोगभाजामेव सूक्ष्मक्रियमप्रतिपाति शुक्लध्यानमिति । निरुद्धयोगद्वयावस्थानां कायव्यापारवतां सूक्ष्मक्रियं भवति, न च प्रतिपतति । अयोगानामिति शैलेश्यवस्थानां हस्वाक्षरपञ्चकोच्चारणसमकालानां मनो-वाक्-काययोगत्रयरहितानां व्युपरतक्रियमनिवर्ति ध्यानं भवति । उक्तं च " यदर्थव्यञ्जने काय-वैचसी च पृथक्त्वतः। मनः सङ्क्रमयत्यात्मा, स विचारोऽभिधीयते ॥१॥-अनु० सङ्क्रान्तिरथोंदर्थे यद, व्यञ्जनाद् व्यञ्जनं तथा।। योगाच्च योगमित्येष, विचार इति वा मतः ॥२॥ -, १'बाह्ये ' इति उ-पाठः । २-३ निवृत्ती' इति घ-पाठः। ४ वचसा' इति ङ-पाठः । Page #381 -------------------------------------------------------------------------- ________________ सूत्रं ४४] . २७९ स्वोपज्ञभाष्य-टीकालङ्कृतम् अर्थादि च पृथक्त्वेन, यद् वितर्कयतीव हि । ध्यानमुक्तं समासेन, तत् पृथक्त्वविचारवत् ॥३॥ -अनु० अविकम्प्यमनस्त्वेन, योगसङ्क्रान्तिनिःस्पृहम् ।। तदेकत्ववितकोख्यं, श्रुतज्ञानोपयोगवत् ॥ ४॥ सूक्ष्मकायक्रिया-रुद्धसूक्ष्मवाङ्मनसक्रियः । यद् ध्यायति तदप्युक्तं, सूक्ष्ममप्रतिपाति च ॥ ५॥ -, कायिकी च यदेषाऽपि, सूक्ष्मोपरमति क्रिया । अनिवर्ति तदप्युक्तं, ध्यानं व्युपरतक्रियम् ॥ ६॥"॥ ४२ ॥-, सूत्रम्- एकाश्रये सवितर्के पूर्वे ॥९-४४ ॥ भा०–एकद्रव्याश्रये सवितर्के पूर्वे ध्याने प्रथमद्वितीये । तत्र सविचार प्रथम, अविचारं द्वितीयं, अविचारं सवितर्क द्वितीयं ध्यानं भवति ॥४४॥ टी०- एक आश्रय-आलम्बनं ययोस्ते एकाश्रये एकद्रव्याश्रये इति पूर्वविदोरभ्ये मतिगर्भश्रुतप्रधानन्यापाराच्चैकाश्रयतापरमाणुद्रव्यमेकमालम्ब्यात्मादिद्रव्यं वा श्रुतानुसारेण निरुद्धचेतसः शुक्लध्यानमिति “ वितर्कः श्रुतम्" वक्ष्यति (अ०९, सू०४५) इति । सह वितर्केण सवितर्क, पूर्वगतश्रुतानुसारिणीत्यर्थः। पूर्व च पूर्वं च पूर्वे ध्याने । एतदेव निश्चिनोतिप्रथमद्वितीये इति पृथक्त्ववितर्कमेकत्ववितर्क च । तत्र-तयोर्यत् प्रथमम्-आद्यं पृथक्त्ववितर्क तत् सविचारं सह विचारेण सविचारं, सह सङ्क्रान्त्येति यावत् । वक्ष्यति (अ०९, सू०४६)"विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः" । कथं पुनरनुपात्तं सूत्रे सविचारमिति गम्यते । अविचारं द्वितीयमिति वचनादर्थलभ्यं प्रथम सविचारमिति । . अविचारं द्वितीयम् । अविद्यमानविचारं अविचारं, अर्थव्यञ्जनयोगसङ्क्रान्तिरहितमित्यर्थः। द्वितीयमिति सूत्रक्रमप्रामाण्यांदेकत्ववितर्कमविचारं भवति ध्यानमिति ॥ ४४ ॥ भा०–अत्राह-वितर्कविचारयोः कः प्रतिविशेष इति । अत्रोच्यतेटी०-अत्राहेत्यादि वितर्कविचारयोर्विशेषमजानानः स्वरूपमवगच्छन् पर पृच्छति-कः प्रतिविशेष इति । प्रतिशब्दस्तत्त्वाख्यायां वर्तते । वस्य यथा-शोभनश्चैत्रः प्रतिमातरं एवं प्रतिविशेषः स्वरूपमितरेतरव्यावृत्तं तत्त्वं अर्थनानात्वम् वितर्कविचारयोः कीदृगिति तत्त्वमाख्यायताम् । अत्रोच्यत इत्याह 'प्रतिशब्दस्य १ 'कम्पमन' इति ड-पाठः । २ 'दारम्भे' इति उ-पाठः। ३ 'देकत्वविचारं ' इति -पाठः । Page #382 -------------------------------------------------------------------------- ________________ २८० तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ सूत्रम्-वितर्कः श्रुतम् ॥९-४५॥ भा०-यथोक्तं श्रुतज्ञानं वितर्को भवति ॥ ४५ ॥ टी०-वितर्को-मतिज्ञानं विकल्पः । वितळते-येनालोच्यते पदार्थः स वितर्कः तदनुगतं श्रुतं वितर्कः तदभेदाद् विगतं तर्क वा वितर्क, संशयविपर्ययोपेतं श्रुतज्ञानमित्यर्थः । इदमेव सत्यमित्यविचलितस्वभावम् । यथोक्तमिति पूर्वगतमेव, नेतरत् । श्रुतज्ञानमाप्तवचनं वितर्क उच्यते इति ॥ ४५ ॥ सम्प्रति विचारस्वरूपनिरूपणायाह सूत्रम्-विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः॥९-४६ ॥ भा०-अर्थव्यञ्जनयोगसङ्क्रान्तिर्विचार इति । एतदभ्यन्तरं तपः संवरत्वादभिनवकर्मोपचयप्रतिषेधक निर्जरणफलत्वात् कर्मनिर्जरकम् । अभिनवकर्मोपचयप्रतिषेधकत्वात् पूर्वोपचितकर्मनिर्जरकत्वाच निर्वाणप्रापकमिति ॥४६॥ टी--अर्थव्यञ्जनयोर्योगेषु च सङ्क्रमण सङ्क्रान्तिः । अर्थः-परमाण्वादिः, व्यञ्जनं तस्य वाचकः शब्दः, योगा-मनोवाकायास्तेषु सङ्क्रमणं सक्रान्तिरेकद्रव्ये अर्थस्वरूपा(त्) व्यञ्जनं व्यञ्जनस्वरूपादर्थं वर्णादिकः पर्यायोऽर्थः व्यञ्जनशब्दः। एतदुक्तं भवति-प्राक्शब्दस्ततस्तत्त्वालम्बनमिदमस्य स्वरूपमयमस्य पर्यायस्ततस्तदर्थचिन्तनं साकल्येन, ततः शब्दार्थयोः स्वरूपविशेषचिन्ताप्रतिबन्धःप्रणिधानमर्थसङ्क्रान्तिः, काययोगोपयुक्तध्यानस्य वाग्योगसञ्चारः, वाग्योगोपयुक्तध्यानस्य वा मनोयोगसञ्चारः इत्येवमन्यत्रापि योज्यम् । इत्थंलक्षणो विचार इत्यस्ति वितर्कविचारयोः प्रतिविशेष इति ॥ एतद्भ्यन्तरं तप इत्यादि संवरकारणं संवरप्रस्तावे (अ० ९, मू० ३ ) इदमुक्तं " तपसा निर्जरा च" इति । संवरो निर्जरा च भवति उभयं करोति तपः। तच्च तपो बाह्यमाभ्यन्तरं च संवरकारणं संवररूपत्वाच्च स्थगितास्रवद्वारस्याभिनवकर्मोपचयप्रतिषेधकोरि नापूर्वकर्मपुद्गलप्रवेशः । कर्मनिर्जरा चेति निर्जरणफलत्वात् कर्मनिर्जरकं कर्म निर्जरयति, परिशाटयतीत्यर्थः । ततश्चाभिनवकर्मोपचयप्रतिषेधकारित्वात् पूर्वोपचितकमेनिजेरकत्वाच सकलकर्मपरिक्षयान्निवाणप्रापकमिति ॥४६॥ भा०-अत्राह-उक्तं भवता (अ० ९, सू० २-३) परीषहजयात् तपसोऽनुभावतश्च कर्मनिर्जरा भवतीति । तत् किं सर्वं सम्यग्दृष्टयः समनिर्जरा आहोस्विदस्ति कश्चित् प्रतिविशेष इति । अत्रोच्यते टी०-अत्राह-उक्तं भवतेत्यादि सम्बन्धग्रन्थः । किमुक्तं तद् दर्शयति-परीषहजयात्, क्षुत्पिपासादयः परीपहास्तज्जयात्-सम्यगतिसहनात् । तपो द्वादशभेदमनशन १ 'कारिता अपूर्व ' इति च-पाठः। Page #383 -------------------------------------------------------------------------- ________________ सूत्र ४७] स्वोपज्ञभाष्य टीकालङ्कृतम् प्रायश्चित्तादि तदनुष्ठानात् । अनुभावतश्च । अनुभावो विपाकस्तस्माच्च विपाकात् कर्मणः परिशाटो निर्जरा भवतीति । एवमनूद्य निर्जरां सन्देहस्थानमुपन्यस्यति । यस्मादेवं तस्मात् किं सम्यग्दृष्टयः सर्वे एव समनिर्जरास्तुल्यमेव कर्म निर्जरयन्ति आहोस्विदस्ति कश्चित् प्रतिविशेष इति ? । विशेषो विषमनिर्जरणं, न तुल्यनिर्जरत्वमिति । आचार्योऽपि हृदि व्यवस्थाप्य विषमनिर्जरणामाह-अत्रोच्यत इति । यत् तत्त्वं तदाख्यायत इत्यर्थः॥ सूत्रम्-सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोप शमकोपशान्तमोहक्षपकक्षीणमोहर्जिनाः क्रमशोऽसङ्ख्येविषमाणि निर्जरणानि यगुणनिर्जराः॥९-४७॥ भा०-सम्यग्दृष्टिः, श्रावकः, विरतः, अनन्तानुबन्धिवियोजकः, दर्शनमोहक्षपकः, मोहोपशमकः, उपशान्तमोहः, मोहक्षपकः, क्षीणमोहः, जिनः इत्येते दश क्रमशः असङ्ख्येयगुणनिर्जरा भवन्ति । तद्यथा-सम्यग्दृष्टेः श्रावकोऽसङ्ख्येयगुणनिर्जरः, श्रावकाद् विरतः, विरतादनन्तानुबन्धिवियोजका, इत्येवं शेषाः ॥४७॥ __टी-सम्यग्दृष्टिरिति । तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तद्युक्तः सम्यग्दृष्टिः, सम्यग्दर्शनमात्रमागित्यर्थः । आचार्यप्रभृतीन पर्युपासीनः प्रवचनसारं शृणोतीति श्रावकः । शृण्वंश्च सकल चरणकरणाक्षमो गृहस्थयोग्यमनुगुणशिक्षाबतलक्षणं धर्ममनुतिष्ठति । यथाश्रावकस्य व्याख्या स्वव्या शक्ति वा द्वादशप्रकारस्य धर्मस्यैकदेशानुष्ठाय्यपि श्रावक एव । विरतस्तु साधुधर्मानुष्ठायी सर्वस्मात प्राणातिपाताद यावज्जीवं विरतः, एवं मृषावादादिभ्योऽपिः अनन्तः संसारस्तदनुबन्धिनोऽनन्ताः क्रोधादयस्तान् वियोजयति क्षपयत्युपशमयति वा अनन्तवियोजकः । दर्शनमोहक्षपक इति । दर्शनमोहोऽनन्तानुबन्धिनश्चत्वारः सम्यग्-मिथ्यात्व-तदुभयानि च । अस्य सप्तविधस्य दर्शनमोहस्य क्षपकः। तथाऽस्यैवोपशमकः । मोहोऽष्टाविंशतिभेदः षोडश कषायाः सम्यक्त्व-मिथ्यात्व-सम्यग्मिथ्यात्व-हास्यरति-अरति-भय-शोक-जुगुप्सा-स्त्री-पुं-नपुंसकवेदाश्च । अस्योपशमनादुपशान्तमोहः । अस्यैव सकलस्य क्षपणान्मोहक्षपकः । क्षपणोपशमनक्रियाविशिष्टयोग्रहणम् । क्षपितनिरवशेषमोहः क्षीणमोहः। स चतुर्विधघातिकर्मजयनान्जिन:-केवली। एते सम्यग्दृष्टयादयो जिनावसाना दश क्रमेण क्रमश:-परिपाट्या यथोपन्यस्तास्तथैवासङ्ख्येयगुणनिर्जरा भवन्ति, न तु तुल्यनिर्जरा इत्यर्थः । तामेवासङ्ख्येयगुणां निर्जरां स्पष्टयति भाष्यकार:-सम्यग्दृष्टेः श्रावकोऽसङ्ख्येयगुणनिजेर इत्यादिना । केवलसम्यग्दृष्टेः प्रतिपन्नाणुव्रतादि १.जिनानां' इति ग-पाठः। ३६ Page #384 -------------------------------------------------------------------------- ________________ २८२ तत्त्वार्थाधिगमसूत्रम् . [ अध्यायः ९ कलापः श्रावकोऽसङ्ख्येयगुणनिर्जरो भवति यांवन्ति कर्माणि निर्जरयति सम्यग्दृष्टिः सम्यग्दर्शनप्रभावात् तत्कापरेणासङ्ख्येयराशिना गुणितं तद् यावद् भवति तावद् देशविरतः क्षपयति । एवं पूर्वस्मात् पूर्वस्मादुत्तरोत्तरोऽसङ्ख्येयगुणनिर्जरो भवतीति दर्शयति श्रावकाद् विरतो विरतादनन्तानुबन्धिवियोजक इत्येवं शेषा यावज्जिनः सर्वेभ्य एवासङ्ख्येयगुणनिर्जर इति । अस्य वैचित्र्यभाजः संवरचारित्रस्य के स्वामिन इति तनिर्दिदिक्षयाऽऽह सूत्रम्-पुलाक-बकुश-कुशील-निर्ग्रन्थ-स्नातका निग्रन्थानां पञ्चविधत्वम् निर्ग्रन्थाः ॥ ९-४८॥ भा०-पुलाको बकुशः कुशीलो निम्रन्थः स्नातक इत्येते पञ्च निर्ग्रन्थविशेषा भवन्ति ॥ टी०–पुलाकादयः पश्चान्वर्थसञ्ज्ञका निर्ग्रन्थाः स्वामिनः । तद्विवरणार्थमाह-पुलाकः बकुशः कुशीलः निर्ग्रन्थः स्नातक इति । एते पञ्च निग्रन्थविशेषा-भेदा भवन्ति निर्ग्रन्थानामिति । ग्रन्थः कर्माष्टकप्रकारं मिथ्यात्वा-विरति-(कषाय)दुष्प्रणिहितयोगाश्च । __. तज्जये प्रवृत्तानि निर्ग्रन्थानि । निर्गच्छद्रन्था निर्ग्रन्थाः धर्मोपकरणाहते निग्रन्थशब्दाथः परित्यक्तबाह्याभ्यन्तरोपधयो निर्ग्रन्थाः । पुलाकादिस्वरूपनिरूपणायाह भा०-तत्र सततमप्रतिपातिनो जिनोक्तादागमानिन्थपुलाकाः। 'नैपुलाक बकुशयोः न्थ्यं प्रति प्रस्थिताः शरीरोपकरणविभूषाऽनुवर्तिनः ऋद्धियश- स्वरूपम् स्कामाः सातगौरवाश्रिताः अविविक्तपरिवाराः छेदशबलयुक्ता निर्ग्रन्था बकुशाः॥ टी०-तत्र सततमित्यादि । तत्र-तेषु पञ्चसु निर्ग्रन्थेषु पुलाकास्तावदेवंविधाः । पुलाको निःसार इति प्ररूढं लोके । पलञ्जिस्तन्दुलकणशून्या पुलाकः । पुलकिशब्दाथा एवं निर्ग्रन्थोऽपि लब्धिमुत्पन्नां तपःश्रुताभ्यां हेतुभ्यामुपजीवन् सकलसंयमगलनात् पलञ्जिरूपं निःसारमात्मानं करोति । ज्ञानदर्शनचरणानि च सारः तदपगमानिःसारः। जिनप्रणीतादागमाद्धेतुतः, सदैवाप्रतिपातिन आगमाश्च सम्यग्दर्शनमूलज्ञानचरणे निर्वाणहेतू इत्यस्मादपरिभ्रष्टाः श्रद्दधाना ज्ञानानुसारेण क्रियाऽनुष्ठायिनो लब्धिमुपजीवन्तो निग्रेन्थाः पुलाका भवन्ति । उपजीवन्तश्च निःसारतामात्मनः कुर्वन्तीति ग्राह्यम्। सततमप्रमादिन इत्यपरे पठन्ति । जिनोक्ताद् वाऽऽगमाद्धेतुभूतान्मुक्तिसाधनेषु न प्रमाद्यन्ति व्याख्याभेदः जातुचिदिति ॥ १ ' यावत् कर्म' इति च-पाठः। २ 'दिदिक्षुराह' इति च-पाठः। ३ 'पञ्चविधा' इति ग-पाठः। ४ शब्दसाम्यार्थं विलोक्यतां तत्त्वार्थराजवार्तिकं (पृ. ३५८)। . Page #385 -------------------------------------------------------------------------- ________________ सूत्रं ४८ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २८३ बकुशशब्दार्थः कुश इति शबलपर्यायः । शबलो वर्णव्यतिकरः क्वचिद् वलक्षः कचित् कृष्णः कचिद् रक्तः एक एव पटः । एवमयमपि निर्ग्रन्थः । सातिचारत्वाच्चरणपटं शबलयति विशुद्धयशुद्धिव्यतिकीर्णस्वभावं करोति । स च द्विधा - शरीरोपकरणभेदेन । तदाह वृत्ति (भाष्य?) कारः - नैर्ग्रन्थ्यं प्रति प्रस्थिता इत्यादि । निर्ग्रन्थस्य भावो नैर्ग्रन्थ्यंअष्टाविंशतिविधमोहनीयक्षयस्तत् प्रति प्रस्थिताः - प्रवृत्तास्तदभिमुखास्तत्क्षबकुशस्य द्वैविध्यम् याकाङ्क्षिणः । शरीरम् - अङ्गोपाङ्गसङ्घातः उपकारित्वादुपकरणं वस्त्रपात्रादि तद्विषयां विभूषाम् - अलङ्कृतिमनुवर्तन्ते, तच्छीलाचेति । शरीरे तावदनागुप्तव्यतिरेकेण कर-चरण-चदनप्रक्षालनमक्षि-कर्ण - नासिकावयवेभ्यो दूषिकामलाद्यपनयनं दन्तपवनभ(स्र)क्षणं केशसंस्कारं च विभूपार्थमाचरन् शारीरवकुशो भवति । उपकरणचकुशस्तु अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिश्वोक्षकवास:प्रिय पात्रदण्डकाद्यपि तैलपात्रया (च्या) उज्ज्वलीकृत्य विभूषार्थमनुवर्तमानो बिभर्ति ऋद्धीः प्रभूतवस्त्रपात्रादिकास्ता इच्छन्ति कामयन्ते तत्कामाः यशः ख्यातिगुणवन्तो उपकरणबकुशस्य विशिष्टाः साधवः इत्येवंविधः प्रवादस्तच्च यशः कामयन्त इति ऋद्धिस्वरूपम् शस्कामाः । सातगौरवमाश्रिता इति । सुखशीलता - सातगौरवं तदाश्रिताः । आदरवचनो गौरवशब्दः । सुखे य आदरः तदवाप्तिव्यापारप्रवणता तदाश्रिताः नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यताः । अविविक्ता इति नासंयमात् पृथग्भूता घृष्टजङ्घाः तैलादिकृतशरीरमृजाः कर्तरिकाकल्पितकेशा एवंविधः परिवारो येषां ते अविविक्तपरिवाराः सर्वदेशच्छेदार्हातीचारजनितशबलेन वैचित्र्येण युक्ताः एवंविधा निर्ग्रन्थाः बकुशसंज्ञाः ॥ शारीरवकुशस्य स्वरूपम् कुशीलस्वरूपनिर्धारणायाह भा०-- कुशीला द्विविधाः - प्रतिसेवना कुशीलाः कषायकुशीलाश्च । तत्र कुशीलस्य द्वैविध्यं प्रतिसेवनाकुशीला नैर्ग्रन्थ्यं प्रति प्रस्थिता अनियमितेन्द्रियाः प्रतिसेवनाकुशील- कथञ्चित् किञ्चिदुत्तरगुणेषु विराधयन्तश्चरन्ति ते' प्रतिसेवनास्य स्वरूपं व कुशीलाः ॥ टी० - कुशीला द्विविधा इत्यादि । अष्टादशसहस्रभेदं शीलं तदुत्तरगुणभङ्गेन केन - चित् कषायोदयेन वा कुत्सितं येषां ते कुशीला द्विप्रकाराः । तत्प्रकाराख्यानायाह - प्रतिसेवनाकुशीलाः कषायकुशीलाश्चेति । आसेवनं - भजनं प्रतिसेवना तया कुत्सितं शीलमेषामिति प्रतिसेवनाकुशीलाः । कषायाः संज्वलनाख्यास्तदुदयात् कुत्सितं शीलमेषामिति कषायकुशीलाः । १' ते ' इत्यूनो ग - पाठः । Page #386 -------------------------------------------------------------------------- ________________ २८४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ तत्र-तयोः प्रतिसेवनाकुशीला नैर्ग्रन्थं प्रति प्रस्थिता अनियमितेन्द्रिया-इन्द्रियनियमशून्या रूपादिविषयेक्षणकृतादराः कथञ्चित् केनचित् प्रकारेण व्याजमुपदिश्य किञ्चिदेवोत्तरगुणेषु पिण्डविशुद्धि-समिति-भावना-तपः-प्रतिमा-ऽभिग्रहादिषु विराधयन्त:-खण्डयन्तोऽतिचरन्तः सर्वज्ञाज्ञोल्लधनमाचरन्ति ते प्रतिसेवनाकुशीलाः ॥ कषायकुशीलानाचष्टे भा०-येषां तु संयतानां सतां कथञ्चित् सज्वलनकषाया उदीर्यन्ते ते कषायकुशीलाः ॥ टी०-येषां त्वित्यादि । येषां संयतानां सतां-मूलोत्तरगुणसम्पदुपेतानामपि भवतां कथञ्चित्-केन प्रकारेण स्वल्पेनापि हेतुना कुड्यकाष्ठलोष्टविषमकाश्यपीप्रस्खलनादिना सञ्ज्वलनकषायाः क्रोधादयः उदीयन्ते-उदयमुपनीयन्ते, किञ्चिदेव कारणमासाद्योदयं गच्छन्ति ते कषायकुशीलाः ॥ सम्प्रति निर्ग्रन्थनिरूपणार्थमाह . भा०-ये वीतरागच्छद्मस्था र्यापथप्राप्तास्ते निर्ग्रन्थाः । ईर्यायाः पर्यायाः ईर्या योगः, पन्थाः संयमः, योगसंयमप्राप्ता इत्यर्थः । टी०-ये वीतरागच्छद्मस्था इत्यादि । उपशमितक्षपितमोहजाला विगताशेषरागद्वेषमोहत्वात् एकादश-द्वादशगुणस्थानवर्तिनस्ते वीतरागच्छद्मस्थाः। छद्म-आवरणं तत्र स्थिताः। सावरणज्ञानाः छमस्थाः । ईयोपथं प्राप्ताः अकषायत्वादुपशान्तकषायाः क्षीणकषायाश्च एकसमयावस्थायीयोपथं कर्म बन्नन्ति । ईयायाः पन्था ईयोपथः । इयों व्यापारो योग इति पर्यायाः। तस्य व्यापारस्य विषयः-पन्थाः स च संयमः सप्तदशप्रकारः। एनमेवार्थ स्पष्टतरमाचष्टे-योगसंयमप्राप्ता इत्यर्थः। योगेन-विशिष्टक्रियया विशिष्टमेव संयम यथाख्याताख्यं प्राप्ता इति यावत् । ते निर्ग्रन्था विकीर्णमोहग्रन्थय इत्यर्थः ॥ भा०—सयोगाः शैलेशीप्रतिपन्नाश्च केवलिनः स्नातका इति ॥ ४८ ॥ टी-सयोगा इत्यादिना स्नातकनिरूपणं करोति । योगः-कायादिचेष्टा । सह योगेन सयोगाः त्रयोदशगुणस्थानवर्तिनो निरस्तघातिकर्मचतुष्टयाः केवलिनः स्नातकाः, प्रक्षालितसकलघातिकर्ममलपटला इत्यर्थः । शैलेशीप्रतिपन्नाश्चेत्यनेनायोगकेवलिन उपाचाः। ते च केवलिनो विहृत्य कञ्चित् कालं ततोऽकृतसमुद्धाताः समुद्धाताद् विनिवृत्ताः क्रमेण योगान् निरुन्धन्ति वा । स चोक्त एव क्रमः प्राक् । निरुद्धयोगाश्च व्युपरतक्रियानिवर्तिनो ध्यानेन शेषकर्माशान् क्षपयन्ति । यथोक्तम् Page #387 -------------------------------------------------------------------------- ________________ २८५ सूत्र ४९] स्वोपज्ञभाष्य-टीकालङ्कृतम् ." ध्यानं ह्यभिसन्धान, ध्यानेन च कर्मणो भवति मोक्षः। ध्यानेन ततः क्षपयति, कर्माणि स पञ्चमात्रेण ॥१॥"-आर्या पञ्च मात्रा यत्र ध्यान इति । एवंविधावस्थाः शैलेशीप्रतिपन्ना उच्यन्ते तदा चेमाः प्रकृतीः क्षपयन्ति " स्पर्शरसवर्णगन्धा-ऽनादेयनिर्माणदेहनामानि । संहननाङ्गोपाङ्गा-नि तथा संस्थाननामानि ॥१॥-आर्या नृसुरगतिप्रायोग्ये, सुरगत्युपघातमगुरुलघुता च । उच्छासपराधाता, पयोप्तशुभाशुभानि तथा ॥२॥-, दुर्भगदुःस्वरमुच्चै-नीचैर्गोत्रस्थिरास्थिराणि तथा ।। अन्यतरवेद्यखगति, प्रत्येकशरीरमयशश्च ॥३॥-, प्रकृतय एता द्विचरम-समये तस्य क्षयं समुपयान्ति । क्षपयत्ययोगिवेद्या-श्च ततः प्रकृतीः स चरमान्ते ॥४॥-, तैजसशरीरबन्धो-ऽपि तस्य नामक्षयात् क्षयं याति । औदारिकबन्धो-ऽपि, क्षीयत आयुःक्षयात् तस्य ॥ ५॥-, एवमशेषकर्मक्षयान्मुक्तो भवति ॥ ४८॥ एवमेते पुलाकादयोऽभिहिताः पञ्च निर्ग्रन्थाः स्वरूपतः । अथैषां कः कस्य संयमविकल्पः श्रुतादिविकल्पो वेत्याहअनुगमविकल्पा- सूत्रम्-संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपाष्टकम् तस्थानविकल्पतः साध्याः॥ ९-४९॥ टी-संयमादयोऽष्टौ स्थानान्ताः कृतद्वन्द्वा विकल्पशब्देन सह समस्यन्ते । संयमादीनां विकल्पा:-चरणभेदाः तैः संयमादिविकल्पैः । संयमादिविकल्पतः संयमादिकारणैर्हेतुभिः साध्याः-साधनीयाः प्रतिविशिष्टाः संयमादिरूपेण । केचित् तु विकल्पव्याख्याऽन्तरम् शब्दं स्थानसन्निधावेव नियुञ्जते स्थानस्य विकल्पाः संयमस्थानभेदा इति ॥ ___ भा०—एते पुलाकादयः पञ्च निर्ग्रन्थविशेषाः एभिः संयमादिभिरनुयोगविकल्पैः साध्या भवन्ति । तद्यथा-संयमः । कः कस्मिन् संयमे भवतीति । उच्यते-पुलाक-बकुश-प्रतिसेवनाकुशीला द्वयोः संयमयोःसामयिके छेदोपस्थाप्ये च, कषायकुशीला द्वयोः परिहारविशुद्धौ सूक्ष्मसंपराये च, निर्ग्रन्थ-सातको एकस्मिन् यथाख्यातसंयमे ॥ १' गमविकल्पैः' इति घ-टी-पाठः । Page #388 -------------------------------------------------------------------------- ________________ पलाकस्य पञ्च . . .... . .... ..। शादः पाश २८६ तत्त्वार्थाधिगमसूत्रम् . [अध्यायः ९ ____टी०-एते पुलाकादय इत्यादि। एत इत्युक्तलक्षणाः पुलाकादयः पञ्च निर्ग्रन्थाः । एभिः संयमादिभिरष्टाभिरनुगमविकल्पैरनुगमनम्-अनुसरणमनुगमोऽनुयोगद्वाराण्यापेणमुखानि तद्विकल्पैः-तद्भेदैः साध्या भवन्ति । तद्यथेत्यादिना। तान् संयमादिविकल्पानुपन्यस्यति । संयम इति प्रथमोऽनुगमविकल्पः । पुलाकादीनां पश्चानां निर्ग्रन्थानां कः कस्मिन् संयमे सामायिकादौ भवति-वर्तत इत्यज्ञप्रश्नः । उच्यते-यो यस्मिन् संयमादौ भवति स तथा भण्यते । पुलाक-बकुश-प्रतिसेवनाकुशीलास्त्रयो निर्ग्रन्थाः संयमद्वये वर्तन्ते सामयिकसंयमे छेदोपस्थाप्यसंयमे च । तत्र पुलाकः पञ्च व भेदः ज्ञान-दर्शन-चरण-लिङ्ग-सूक्ष्माख्यः । स्खलितादिभिर्ज्ञानपुलाकः । विधता ५ शा कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः । मूलोत्तरगुणप्रतिसेवनातवरणपुलाकः । यथोक्तलिङ्गाधिकरणाल्लिङ्गपुलाकः । किञ्चित्प्रमादात् सूक्ष्मपुलाकः । एष पञ्चप्रकारोऽपि संयमद्वये वतेते । बकुशोऽपि ओभोगा-ऽनाभोग-संवृता-संवृत-सूक्ष्मबविध्यम् व कुशभेदात् पञ्चप्रकारः । तत्र सश्चिन्त्यकारी आभोगबकुशः । सहसाकारी अनाभोगबकुशः । प्रच्छन्नकारी संवृतबकुशः । प्रकटकारी असंवृतबकुशः । किश्चित्प्रमादी सूक्ष्मबकुशः । प्रतिसेवनाकुशीलोऽपि ज्ञान-दर्शन-चरण-लिङ्ग सूक्ष्मभेदेन पञ्चप्रकारः । ज्ञानाद्यतिचारप्रतिसेवनादिति । प्रतिगता सेवना प्रतिसेवना। क्रियायोगात्यये सत्युपसर्गसञ्ज्ञाभावात् षत्वाभावोऽतिसिक्तवत् । अन्ये तु प्रतिषेवणामेवेच्छन्ति । कषाय कुशीलाः परिहारविशुद्धिसंयमे सूक्ष्मसम्परायसंयमे च द्वयोरेव न्तरम् दर्शिता भाष्यकारेण । अपरे तु ब्रुवते-“कषायकुशीलाः सामायिकादिषु चतुर्षु संयमेषु यथाख्यातसंयमरहितेषु वर्तन्ते"। यथाऽऽह "आधचारित्रयोराद्या-त्रय एकश्चतुर्वपि । निम्रन्थ-स्नातकौ नित्यं, यथाख्यातचरित्रिणौ ॥१॥"-अनु० प्रतिसेवनाकुशीलवत् कषायकुशीलोऽपि पञ्चभेद एव । निर्ग्रन्थः स्नातकश्च एकस्मिन्नेव यथाख्यातसंयमे वर्तेते । उपशान्तक्षीणमोहा निर्ग्रन्थाः । स्नातकाः सयोगायोगकेवलिनः। निर्ग्रन्थोऽपि पञ्चभेद एव, प्रथमसमया-प्रथमसमय-चरमसमया-ऽचरमसमय-सूक्ष्मभेदतः । स्नातकोऽपि पञ्चप्रकारः-अच्छविः, अशवलः, अकाशः, अपरिश्रावी, संशुद्धज्ञानदर्शनधरश्चेति । छविः-शरीरं तदभावात् काययोगनिरोधे सति अच्छविर्भवति । निरतिचारत्वादशबलः । क्षपितकर्मत्वादकोशः। निष्क्रियत्वात् सकलयोगनिरोधे त्वपरिश्रावी । ज्ञानान्तरेणासम्पृक्तत्वात् संशुद्धज्ञानदर्शनधर इति ॥ मतान्तरम १.स्खलनादिभिः' इति उ.-पाठः। २'आभिकानाभोग' इति ग-पाठः। Page #389 -------------------------------------------------------------------------- ________________ २८७ सुत्रं ४९] स्वोपज्ञभाष्य-टीकालङ्कृतम् श्रुतं कियत् कस्येत्याह भा०-श्रुतम् । पुलाक-बकुश-प्रतिसेवनाकुशीला उत्कृष्टेनाभिन्नाक्षरदशपूर्वधराः। कषायकुशील-निर्ग्रन्थौ चतुर्दशपूर्वधरौ । जघन्येन पुलाकस्य श्रुतमाचारवस्तु । बकुश-कुशील-निग्रन्थानां श्रुतमष्टौ प्रवचनमातरः । श्रुतापगतः केवली स्नातक इति ॥ टी-पुलाक-बकुश-प्रतिसेवनाकुशीला उत्कर्षेण अभिन्नाक्षराणि दश पूर्वाणि धारयन्ति । अभिन्नम्-अन्यूनमेकेनाप्यक्षरेणान्यूनानि दश पूर्वाणीत्यर्थः। कषायकुशीलो निर्ग्रन्थश्च चतुर्दशपूर्वधर उत्कर्षतः । जघन्येन पुलाकस्य नवमपूर्वान्तःपाति तृतीयमाचारवस्तु यावच्छूतम् । बकुश-कुशील-निर्ग्रन्थानामष्टौ प्रवचनमातरः । . श्रुतरहितः केवलीति । आंगमस्त्वन्यथा व्यवस्थितः-"पुलाए णं भंते आगमे मतभेदः केवतियं सुयं अहिजि(ज्जे? )ज्जा ? गोयमा ? जण्हणेणं णवमस्स पुव्वस्स तत्तियं आयारवत्थु, उक्कोसेणं नव पुव्वाई संपुण्णाई, बउसपडिसेवणाकुसीला जहण्णेणं अट्ठपवयणमायाओ, उक्कोसेणं चोद्दस पुवाई अहिजिज्जा कसायकुशीलनिग्गंथा जहण्णेणं अहपवयणमायाओ उक्कोसेणं चोद्दस पुव्वाइं अहिजिजा ॥" सम्प्रति प्रतिसेवनामाश्रित्योच्यते भा०-प्रतिसेवना पश्चानां मूलगुणानां रात्रिभोजनविरतिषष्ठानां पराभियोगाद् बलात्कारेणान्यतमं प्रतिसेवमानः पुलाको भवति । मैथुनमित्येके ॥ टी०-प्रतिसेवना पश्चानामित्यादि । मूलगुणाः प्राणातिपातनिवृत्त्यादयः पञ्च क्षपाभोजनविरतिश्च तानपरेणाभियुज्यमानः सेवते । पराभियोगादित्यस्यैव व्याख्याबलात्कारेण वा परेणाभियुक्तः प्रेरितो यदा भवति तदा प्रवर्तते, न स्वरसत एव । परैस्तु राजादिभिर्बलात्कारेण प्रवत्यते । तदेवमन्यतमं मूलगुणं प्रतिसेवमानः पुलाको भवति । मैथुनमित्येके । अपरे आचक्षते-मैथुनमेवेत्थं पराभियोगात् बलात्कारेण सेवां कार्यते स पुलाकः, न प्राणातिपातं सेवमान इति । अत्राप्यन्यथैवागमः-"पुलाए णं भंते ! किं पडिसेवए _ होजा अप्पडिसेवए होज्जा ? गोयमा! पडिसेवए, नो अपडिसेवए । जइ मतान्तरम् पडिसेवए किं मूलगुणपडिसेवए उत्तरगुणपडिसेवए ? मूलगुणपडिसेवए १ 'आगमरहितः' इति ग-पाठः। २ कोऽयमागम इति न निर्णीयते, सदृक् पाठस्तु समस्ति भगवत्यां (श० २५, उ० ६, सू० ७५७)। ३ छाया-पुलाको भदन्त ! कियत् श्रुतमधीयेत ? गौतम ! जघन्येन नवमस्य पूर्वस्य तृतीयमाचारवस्तु, उत्कृष्टेन नव पूर्वाणि सम्पूर्णानि, बकुशप्रतिसेवनाकुशीलौ जघन्येन अष्टप्रवचनमातरः, उत्कृष्टेन चतुर्दश पूर्वाणि अधीयेयाताम् । कषायकुशीलनिर्ग्रन्थौ जघन्येन अष्टप्रवचनमातरः, उत्कृष्टेन चतुर्दश पूर्वाणि अधीयेयाताम् । ४ 'दस पुव्वाई' इति मुद्रितायां भगवत्याम। ५ प्राय ईहक पाठो वर्तते भगवत्यां (श० २५, उ०६.स.७५५)। ६ पुलाको भदन्त ! किं प्रतिसेवको भवेत् अप्रतिसेवको भवेत् । गौतम 1 प्रतिसेवकः नो अप्रतिसेवकः । यदि प्रति Page #390 -------------------------------------------------------------------------- ________________ २८८ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ उत्तरगुणपडिसेवए य । मूलगुणे पडिसेवमाणे पंचण्हं महव्वयाणं अण्णयरं पडिसेवे उत्तरगुणे पडिसेवमाणे दसविहस्स पञ्चक्खाणस्स अण्णयरं पडिसेवेज्जा ॥" भा०-बकुशो विविधः-उपकरणबकुशः शरीरबकुशश्च । तत्रोपकर _ णाभिष्वक्तचित्तो विविधविचित्रमहाधनापकरणपरिग्रहयुक्तो बकुशस्य द्वैविध्यम् ॥ 'बहुविशेषोपकरणाकाङ्क्षायुक्तो नित्यं तत्प्रतिसंस्कारसेवी भिक्षुरुपकरणबकुशो भवति ॥ टी-बकुशो द्विधा-उपकरण-शरीरभेदात् । तत्र-तयोरुपकरणबकुश उपकरणेवस्त्र-पात्रादौ अभिष्वक्तचित्तः-प्रतिबद्धस्नेहः समुपजाततोषः। वस्त्रं विविधं देशभेदेन पौण्ड्रवर्धनककासाकुलकादि । पात्रमपि पुरिकांगन्धधारकप्रतिग्रहकादिविचित्रं रक्तपीतबिन्दसितपट्टकादिप्रचितं महाधर्न-महामूल्यम् । एवमादिना उपकरणपरिग्रहेण युक्तो ममेदं स्वं अहमस्य स्वामीत्युपजातमूर्छः पर्याप्तोपकरणोऽपि भूयो बहुविशेषोपकरणकाङ्क्षायुक्तः बहुविशेषो यत्र मृदु-दृढ-श्लक्ष्ण-घन-निचित-रुचिरवर्णादि तादृश्युपकरणे लब्धव्ये जातकाङ्क्षो-जाताभिलाषः । सर्वदा च तस्योपकरणस्य प्रतिसंस्कारं प्रक्षालनदशाबन्धघटिकासंवेष्टनादिकं सेवमानस्तच्छील उपकरणबकुशः ॥ ___भा०-शरीराभिष्वक्तचित्तो विभूषार्थ तत्प्रतिसंस्कारसेवी शरीरबकुशः। प्रतिसेवनाकुशीलो मूलगुणानविराधयन् उत्तरगुणेषु काश्चिद् विराधनां प्रतिसेवते । कषायकुशील-निर्ग्रन्थ-स्नातकानां प्रतिसेवना नास्ति ॥ टी-शरीरबकुशस्तु शरीराभिष्वक्तेत्यादि । तस्य-शरीरस्याभ्यञ्जनोद्वर्तनस्नानादिक प्रतिसंस्कार सेवमानस्तच्छील एव भवति । एष चोत्तरगुणभ्रंशकारी, न तु मूलगुणान् विराधयति । यथोक्तमागमे-"बंउसे पुच्छा । गोयमा ! नो मूलगुणपडिंसेवी होज्जा उत्तरगुणपडिसेवी होज्जा । उत्तरगुणे पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अण्णयरं पडिसेवेज्जा"। सेवकः किं मूलगुणप्रतिसेवक उत्तरगुणप्रतिसेवकः ? मूलगुणप्रतिसेवकः उत्तरगुणप्रतिसेवकश्च । मूलगुणान् प्रतिसेवमानः पञ्चानां महाव्रतानां अन्यतरं प्रतिसेवेत उत्तरगुणान् प्रतिसेवमानो दशविधस्य प्रत्याख्यानस्य अन्यतरं प्रतिसेवेत । १'काङ्गधारक' इति ग-पाठः । - २ छाया बकुशे पृच्छा । गौतम ! नो मूलगुणप्रतिसेवी भवेत् , उत्तरगुणप्रतिसेवी भवेत् । उत्तरगुणान् प्रतिसेवमानों दशविधस्य प्रत्याख्यानस्यान्यतरं प्रतिसेवेत । - ३ 'सेवए' इति भगवस्यां (श० २५, उ० ६, सू० ७५५)। Page #391 -------------------------------------------------------------------------- ________________ सूत्र ४९) स्वोपज्ञभाष्य टीकालङ्कृतम् प्रतिसेवनाकुशीलो मूलगुणान, प्राणातिपातनिवृत्त्यादीनविराधयन-अखण्डयनुत्तरगुणेषु दशसु काश्चिद् विराधनां न सा कदाचिदेव प्रतिसेवत इति । "अत्राप्यागमोऽन्यथाऽतिदेशकारी-" पंडिसेवणाकुसीलो जहा पुलागो"। कषायकुशीलस्य निर्ग्रन्थस्नातकयोश्च नास्त्येव प्रतिसेवनेति ॥ . भा०–तीर्थम् । सर्वे सर्वेषां तीर्थकराणांतीर्थेषु भवन्ति । मतान्तरम् एके त्वाचार्या मन्यन्ते-पुलाक-बकुश-प्रतिसेवनाकुशीलास्तीर्थे नित्यं भवन्ति, शेषास्तीर्थे वाऽतीर्थे वा ॥ ____टी०-तरन्त्यनेनेति तीर्थ-प्रवचन प्रथमगणधरो वा । तत्र किं कस्यचिदेव तीर्थकृतस्तीर्थेषु पुलाकादयो भवन्त्युत सर्वेषामेव तीर्थकराणामित्याह-सर्वे सर्वेषामित्यादि । सर्वे पुलाकादयः सर्वेषां तीर्थकृतां तीर्थेषु भवन्ति । एके त्वाचार्या इत्यादि । पुलाको बकुशः प्रतिसेवनाकुशीलश्च नित्यं तीर्थ एव । शेषाः कषायकुशील-निर्ग्रन्थ-स्नातकाः तीर्थे भवन्ति । एते कदाचिदतीर्थेऽपि मरुदेवीप्रभृतयः श्रूयन्त इति । तमद इदमेव चादेशान्तरमाश्रित्यांगममुपलभामहे-"पुंलागे णं भंते ! किं तित्थे होआ अतित्थे वा होजा ? गोयमा ! तित्थे होजा नो अतित्थे । एवं बउसपडिसेवणाकुसीला वि कसायकुसीला तित्थे वा होजा अतित्थे वा होला ? एवं नियंठसिणाया वि" ॥ भा०–लिङ्गम् । लिङ्ग द्विविधं-द्रव्यलिङ्ग भावलिङ्गं च । भावलिङ्ग प्रतीत्य सर्वे पश्च निग्रन्था भावलिङ्गे भवन्ति, द्रव्यलिङ्गं प्रतीत्य भाज्याः ॥ टी-लिङ्ग विविधमित्यादि । लिङ्ग-चिह्न मुमुक्षोः। तच्च द्विधा-द्रव्य-भावभेदात् । तत्र द्रव्यलिङ्गं रजोहरण-मुखवस्त्रिकादि । भावलिङ्ग ज्ञान-दर्शन-चारित्राणि । भावलिङ्गं प्रतीत्य-निसृत्य सर्वे पश्चापि पुलाकादयो भावलिङ्गे भवन्त्येव । द्रव्यलिङ्ग प्रतीत्य भाज्याः कदाचिद् रजोहरणादि भवति कदाचिन्नेति, मरुदेवी-भरतप्रभृतीनामिति ॥ भा०-लेश्याः। पुलाकस्योत्तरास्तिस्रो लेश्या भवन्ति । बकुश-प्रतिसेवना. कुशीलयोः सर्वाः षडपि। कषायकुशीलस्य परिहारविशुद्धस्तित्र उत्तराः सूक्ष्म १ छाया-- प्रतिसेवनाकुशीलो यथा पुलाकः । २'कुसीले जहा पुलाए ' इति भगवत्या (श० २५, उ० ६, सू० ७५५)। ३ सन्तुल्यतां यदुक्तं भगवत्यां (सू. ७५४)। ४ छाया पुलाको भदम्त ! कि तीर्थे भवेत् अतीर्थे वा भवेत् ? गौतम ! तीर्थे भवेत् , मो अतीर्थे । एवं बकुशप्रतिसेवना कुशीला अपि । कषायकुशीलः तीर्थे वा भवेत् अतीर्थे वा भवेत् । एवं निर्ग्रन्थस्नातकौ मपि। Page #392 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ९ सम्परायस्य निर्ग्रन्थ-स्नातकयोश्च शुक्लैव केवला भवति । अयोगः शैलेशीप्रतिपन्नोऽलेश्यो भवति॥ टी०-लेश्याः पूर्वोक्तनिर्वचनाः । उत्तराः पारमर्षक्रमप्रामाण्यात् पुलाकस्य तैजसीपद्म-शुक्लनामानस्तिस्रो भवन्ति । बकुश-प्रतिसेवनाकुशीलयोः सर्वाः । कियन्त्यः ? सर्वाः षडपीत्याह । परिहारविशुद्धिसंयमप्राप्तस्य कषायकुशीलस्य एता एव तिस्रः। सूक्ष्मसम्परायसंयमप्राप्तस्य कषायकुशीलस्य तथा निर्ग्रन्थस्य सयोगस्नातकस्य च त्रयाणामप्येषां शुक्लैव, केवला-अन्यलेश्यानिरपेक्षेति । शैलेशीप्रतिपन्नस्त्वयोगकेवली नियमेनालेश्य एव भवति॥ भा०-उपपातः। पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्रारे । बकुश-प्रतिसेवनाकुशीलयोहाविंशतिसागरोपमस्थितिष्वारणा-ऽच्युतकल्पयोः । कषायकुशीलनिर्ग्रन्थयोस्त्रयस्त्रिंशत्सागरोपमस्थितिषु देवेषु सर्वार्थसिद्धे । सर्वेषामपि जघन्या पल्योपमपृथक्त्वस्थितिषु सौधर्मे । स्नातकस्य निर्वाणमिति ॥ टी०-उपपात इति उपपत्तिः-जन्मान्तरप्राप्तिः, पूर्वजन्मपरित्यागेन स्थानान्तरप्राप्तिरित्यर्थः । सहस्रारेऽष्टादशसागरोपमा स्थितिरुत्कृष्टा । तत्र पुलाकस्योत्पत्तिर्जन्ममरणोत्तरकालम् । बकुश-प्रतिसेवनाकुशीलयोः अच्युते बाविंशतिसागरोपमस्थितिषूत्पत्तिः । कषायकुशील-निर्ग्रन्थयोः सर्वार्थसिद्धविमाने त्रयस्त्रिंशत्सागरोपमस्थितिषूत्पत्तिः। सर्वेषां पुलाकादीनां शमितकषायाणां प्रथमकल्पे जघन्येन द्विप्रभृत्या नवभ्यः पृथक्त्वपरिभाषात् स्थितिकेषु देवेषूत्पत्तिः । स्नातकस्य निर्वाणस्थानप्राप्तिरेवेति स्थानद्वारमधुना चिन्त्यते भा०-स्थानम् असङ्ख्येयानि संयमस्थानानि कषायनिमित्तानि भवन्ति । तत्र सर्वजघन्यानि लब्धिस्थानानि पुलाक-कषायकुशीलयोः । ती युगपदसङ्ख्ये यानिस्थानानि गच्छतः। ततः पुलाको व्युच्छिद्यते। कषायकुशीनिर्ग्रन्थानामध्य- लस्तु असङ्ख्ययानि स्थानान्येकको गच्छति। ततः कषायकुशीबसायस्थानानि ' ल-प्रतिसेवनाकुशील-बकुशा युगपदसङ्ख्येयानि संयमस्थानानि गच्छन्ति । ततो बकुशो व्युच्छिद्यते। ततोऽसङ्ख्ययानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते। ततोऽसङ्ख्येयानि स्थानानि गत्वा कषायकुशीलो व्यच्छिद्यते। अत ऊर्ध्वमकषायस्थानानि निग्रन्थः प्रतिपद्यते । सोऽप्यसइख्येयानि स्थानानि गत्वा व्युच्छिद्यते। अत ऊर्ध्वमेकमेव स्थानं गत्वा निग्रन्थस्नातको निर्वाण प्रामोति । एषां संयमलब्धिरनन्तानन्तगुणा भवतीति ॥ ४९ ॥ १.निम्रन्थकुशीलस्य ' इति ग-पाठः । २ स्थित्युत्पत्तिः' इति च-पाठः। ३ 'कषान्तानां' इति ग-पाठः । 'सर्ध्वमेव ' इति ग-पाठः। ५'एतेषां इति 'ग-पाठः। Page #393 -------------------------------------------------------------------------- ________________ . सूत्र ४९] स्त्रोपज्ञभाष्य-टीकालङ्कृतम् २९१ .... टी--असङख्येयानीत्यादि । स्थानमित्यध्यवसायस्थानं परिणामस्थानं संयमस्थानमिति पर्यायाः । तत्र यावत् सकषायस्तावत् सक्लेशविशोधयोऽवश्यम्भाविन्यः । क्षीणकषायस्य तु विशोधिरेव, न सक्लेशः । तत्र सकषायस्यासङ्ख्येयानि संयमस्थानानि भवन्ति । तत्रैकस्य प्रथमसंयमस्थानस्य पर्यायपरिमाणमिदमागमोक्तम् "संव्यागासपदेसग्गं सव्वागासपएसेहिं अणंतगुणियं पढम संजमहाणं भवति"। का पुनर्भावना ? उच्यते"सेव्वगयं संमत्तं सुए चरित्ते ण पज्जवा सव्वे । देसविरतिं पडुच्च दोण्ह वि पंडिसेहणं कुज्जा ॥१॥ -आर्या सबद्दव्याणि जतो सबद्दव्वाण पज्जवा जे य । सव्वा णय बोधव्या तिकालविसयम्मि जे भणिया ॥२॥-, सव्वे वि य सद्दहओ सबस्स उवएसतो व संमत्तं । तविवरीयं मिच्छत्तं दरिसणं देसियं समए ॥ ३॥ -, एएणं कारणेणं सव्वागासपएसग्गं सव्यागासप्पएसेहिं अणंतगुणियं पढम संजमहाणं पज्जायवग्गेण भवति । ततो एयं चेव पढम संजमहाणं एयप्पमाणपरिणामविसुद्धिनिमित्तेणाधिगतरं भवति । ततो पढमं संजमहाणपरिणामविसुद्धाओ बीयं संजमहाणपरिणामो विसुद्धतरो त्ति काउं पढमसंजमहाणाओ बीयं संजमहाणं अणंतभागमभहियं । एतेण चेव कमेण बीया १ छाया सर्वाकाशप्रदेशकं सर्वाकाशप्रदेशैः अनन्तगुणितं प्रथमं संयमस्थानं भवति । २ आवश्यकनियुक्तेरियं ८३०तमी गाथा। तच्छाया 'चैवम् सर्वगतं सम्यक्त्वं सूत्रे चारित्रे न पर्यवाः सर्वे । देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधनं कुर्यात् ॥ ३ 'सेवणे' इति च-पाठः। ४ छाया सर्वद्रव्याणि यतो सर्वद्रव्याणां पर्यवा ये च। सर्वे नया बोधव्यास्त्रिकालविषये ये भणिताः ॥ सर्वेऽपि च श्रद्धधतः सर्वस्य उपदेशात् वा सम्यक्त्वम् । तद्विपरीतं मिथ्यात्वं दर्शनं देशितं समये ॥ तेन कारणेन सर्वाकाशप्रदेशगं सर्वाकाशप्रदेशैरनन्तगुणितं प्रथम संयमस्थानं पर्यायवर्गेण भवति । तत एतत् चैव प्रथमं संयमस्थानं एतत्प्रमाणपरिणामविशुद्धिनिमित्तेन अधिकतरं भवति । ततः प्रथमं संयमस्थानपरिणामविशद्धेर्द्वितीयं संयमस्थानपरिणामो विशुद्धतर इति कृत्वा प्रथमसंयमस्थानाद् द्वितीयं संयमस्थानमनन्तभागमभ्यधिकम् । एतेन चैव क्रमेण द्वितीयात् तृतीयमनन्तभागमभ्यधिकं यावत् चरममनन्तभागमभ्यधिकम् । - Page #394 -------------------------------------------------------------------------- ________________ २९२ तत्त्वार्थाधिगमसूत्रम् - [ अध्यायः १ ओ ततियं अणंतभागममहियं जाव चरिमं अणंतभागमभहियं "। एवं संयमस्थानप्ररूपणा । "एतेसिं चेव जहा भणिताणं संजमहाणाणं असंखिज्जाणं समुदएणं जं निप्पज्जा तं कंडगं ति वा अंतरकंडगं ति वा भणइ । एगंमि कंडके केवतियाई संजमहाणाई ? असंखिज्जाई असंखिजाहिं उस्सप्पिणीहि कालओ अवहारंति, खेत्तओ अंगुलस्स असंखिज्जाई भागेणं ॥ सम्प्रति भाष्यभावना क्रियते । पुलाकादिस्थाननिरूपणद्वारेण निदर्शनमात्रमिदं भाष्यभावनार्थमुपन्यस्तं पुलाकस्य कषायकुशीलस्य सर्वजघन्यानि स्थानान्यधः । ततस्तौ युगपदसङ्ख्येयानि स्थानानि गच्छतः, तुल्याध्यवसानत्वात् । ततः पुलाको व्युच्छिद्यते, हीनपरिणामत्वात् । व्युच्छिन्ने पुलाके कषायकुशीलस्त्वेक एवासङ्ख्येयानि स्थानानि गच्छति, वर्धमानपरिणामत्वात् । ततः कषायकुशील-प्रतिसेवनाकुशील-बकुशा युगपदसङ्ख्येयानि स्थानानि प्राप्नुवन्ति । ततश्च बकुशो व्युच्छिद्यते । ततोऽप्यस ख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते। ततोऽप्यसङ्ख्येयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते । एवमेतानि स्थानानि द्रष्टव्यानि । अत ऊर्ध्वमिति कषायकुशीलव्युच्छेदनादुपरि अकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते । सोऽप्यसङ्ख्यातानि गत्वा व्युच्छिचते । अत ऊर्व-निर्ग्रन्थस्थानादुपरि गत्वा निर्ग्रन्थः क्षपितसकलकाशः स्नातको निर्वाणमेवाप्नोति । एषां च पुलाकादीनां संयमलब्धिः संयमस्थानप्राप्तिरुत्तरोत्तरस्यानन्तानन्तगुणा भवतीति भावितमेवेति ॥४९॥ इति श्रीतत्त्वार्थाधिगमेहत्प्रवचनसंग्रहे भाष्यानुसारिण्यां तत्त्वार्थटीकायां संवरस्वरूपनिरूपको नाम नवमोऽध्यायः समाप्तः ॥९॥ १ एतेषु चैव यथा भणितानां संयमस्थानानाम् असङ्ख्येयानां समुदयेन यत् निष्पद्यते तत् कण्डकमिति वा अन्तरकण्डकमिति वा भणति । एकस्मिन् कण्डके कतिपयानि संयमस्थानानि ? असङ्खयेयानि असङ्ख्याताभिरुत्सर्पिणीमिः कालतोऽवहारन्ति, क्षेत्रतोऽगुलस्य असङ्ख्यातानि भागेन । Page #395 -------------------------------------------------------------------------- ________________ श्रीपरमगुरुभ्यो नमः। दशमोऽध्यायः १० उपक्रमः टी-निर्दिष्टे संवर-निर्जरे "आस्रवनिरोधः संवरः" (अ० ९, सू० १), " तपसा . निर्जरा च" (अ० ९, सू० ३) इति । सम्प्रति तत्फलं मोक्षः तं वक्ष्यामः । स च केवलज्ञानोत्पत्तिमन्तरेण न जातुचिर्दभूद् भवति भविष्यति । अतः केवलोत्पत्तिमेव तावद् वक्ष्यामःसूत्रम्-मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच केवलम् ॥ १०-१॥ टी-अथवा तपसा निर्जरातश्च कर्मणां केवलज्ञानमुत्पद्यते । तत् केषां कर्मणां निर्जरातः केन वा क्रमेण निर्जरणे सति केवलज्ञानमाविर्भवतीति ? | तानि कर्माणि क्रम चानेव सूत्रेण दर्शयति-मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच केवलम् ॥ ... भा०–मोहनीये क्षीणे ज्ञानदर्शनावरणान्तरायेषु क्षीणेषु च केवलज्ञानदर्शनमुत्पद्यते । आसां चतसृणां प्रकृतीनां क्षयः केवलस्य हेतुरिति । तत्क्षयादुत्पद्यते इति। टी-मोहनान्मोहोऽष्टाविंशतिभेदः पूर्वोक्तः (पृ० १४२)। तस्य क्षयो-निरवशेषतः परिशाटनमात्मप्रदेशेभ्यः । क्षीणे च सकलभेदमोहनीये ज्ञानावरणदर्शनावरणान्तरायेषु च पश्च-चतुः-पञ्चभेदेषु युगपत् क्षीणेषु-निरवशेषीकृतेषु केवलज्ञानं दर्शनमाविर्भवतिसमस्तद्रव्यपर्यायपरिच्छेदिघातिकर्मविगमादुत्पद्यते । यथोक्तम् " तस्य हि तस्मिन् समये, केवलमुत्पद्यते गततमस्कम् । ज्ञानं च दर्शनं चावरणद्वयसङ्क्षयाच्छुद्धम् ॥ १॥-आर्या चित्रं चित्रपटनिभ, त्रिकालसहितं ततः स लोकमिमम् । पश्यति युगपत् सर्वं, सालोकं सर्वभावज्ञाः ॥२॥" आसामिति सूत्रनिर्दिष्टानां कियतीनाम् ? चतसृणां कर्मप्रकृतीनां-कर्मस्वभावानां मोहन आच्छादनं विनकारित्वं चेति स्वभावाः । क्षयो-निःशेषसादः। केवलस्य ज्ञानस्य दर्शनस्य च । हेतुः कारणं निमित्तमिति पर्यायाः । फलसाधनयोग्यः पदार्थो हेतुरिति भाषितः । Page #396 -------------------------------------------------------------------------- ________________ २९४ तत्वार्थाधिगमसूत्रम् • [ अध्यायः १० अभावोऽपि हि निमित्तं भवति यथा विपक्षे हेतुरभावद्वारेण गमकः । तत्क्षयादुत्पद्यत इति, घातिकर्मक्षयाज्जायत इत्यर्थः । अतस्तद्विगमलक्षणो गुणो हेतुः । "विभाषा गुणेऽस्त्रियां" ( पा० अ० २, पा० ३, सू० २५ ) इति ॥ भा० - हेतौ पञ्चमीनिर्देशः । मोहक्षयादिति पृथकरणं क्रमप्रसिद्ध्यर्थम् । यथा - गम्येत पूर्व मोहनीयं कृत्स्नं क्षीयते । ततोऽन्तर्मुहूर्त छद्मस्थवीतरागो भवति । ततोऽस्य ज्ञान दर्शनावरणान्तरायप्रकृतीनां तिसृणां युगपत् क्षयो भवति । ततः केवलमुत्पद्यत इति ॥ १ ॥ टी० - हेतौ पञ्चमीनिर्देशः । मोहक्षयादिति । सापेक्षे कर्मचतुष्टये व्यपेते निरावरणो जीवस्वभावो ज्ञानदर्शनलक्षणः सदा चकास्ति । तस्य च सापेक्षकर्मविगमो निमित्तं किरणमालिन इवातिबलाभ्रपटलप्रच्छादितमण्डलस्य सङ्कुचित किरणकलापस्य तदपगमे निरावरणसमस्तगभस्तिविस्तरणवद् विकसति ज्ञानं दर्शनं च । मोहक्षयादिति पृथक्करणं प्रतिविशिष्टक्रमप्रसिद्ध्यर्थम् । क्रमप्रसिद्धिः यथाऽऽगमे तत् प्राङ्मोहनीयक्षय एव सर्वस्य मुमुक्षोः । ततश्च मोहसागरमुत्तीर्यान्तर्मुहूर्तमात्रं विश्राम्यति छद्मस्थवीतरागावस्थः । ततोऽस्य ज्ञानदर्शनावरणान्तरायक्षयो युगपदेव भवति । तत्समनन्तरमेव च केवलज्ञानं केवलदर्शनं चोपजनमासादयति । यथोक्तमागमे वीसमिऊण नियंठो” इत्यादि “ चरिमे नाणावर " इत्यादि ॥ १ ॥ भा० – अत्राह-उक्तं ( पृ० २९३ ) मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलमिति । अथ मोहनीयादीनां क्षयः कथं भवतीति ? । अत्रोच्यते टी० – अत्राह – उक्तमित्यादिनोत्तरसूत्रं सम्बध्नाति । मोहक्षयात् केवलज्ञानोत्यत्तिः । अथैषां मोहादीनां क्षयः कथं केन प्रकारेण भवतीति । अयमभिप्रायः प्रश्नयतः - यावदपि सकषाययोगस्तावदपि कर्म सततं बध्नाति कषाययोगप्रत्ययम् । तच्च प्रतिक्षणं मन् कथं क्षयं करोतीति ? । अत्रोच्यत इत्याह कर्मपरिक्षये हेतु सूत्रम् — बन्धहेत्वभाव - निर्जराभ्याम् ।। १०-२ ॥ टी० - आत्मप्रदेशानां कर्मपुद्गलानां चान्योन्यानुगतलक्षणः क्षीरोदकवद् बन्धः । तस्य हेतुर्मिथ्यादर्शनादिपञ्चविधः । तस्य हेतोरभावादपूर्वकर्मागमो नास्ति । प्रथमबद्धस्य च निर्जरणं निर्जरा - आत्मप्रदेशेभ्यः परिशटनं कर्मणः । बन्धहेत्वभावश्च निर्जरा च बन्धहेत्वभावनिर्जरे ताभ्यां हेतुभ्यां कर्मपरिक्षयः ॥ १ ' तथा विपक्षे ' इति ङ-पाठः । २-३ छाया विश्रामयित्वा निर्ग्रन्थः; चरमे ज्ञानावरणम् । ४' सन्तानं ' इति ग-पाठः । ५ ' प्रदेशिनां ' इति ग-पाठः । Page #397 -------------------------------------------------------------------------- ________________ २९५ सूत्र २] स्वोपज्ञभाष्य टीकालङ्कृतम् . भा०-मिथ्यादर्शनादयो बन्धहेतवोऽभिहिताः (पृ० १२१)। तेषामपि तदावरणीयस्य कर्मणः क्षयादभावो भवति सम्यग्दर्शनादीनां चोत्पत्तिः । "तत्त्वार्थश्रद्धानं सम्यग्दशनं" (अ० १, सू०२), "तन्निसर्गादधिगमाद् वा" (अ० १, सू० ३) इत्युक्तम् ॥ टी०-मिथ्यादर्शनादय इत्यादि भाष्यम्। प्रागभिहिता मिथ्यादर्शनादयस्तेषामपि मिथ्यादर्शनादीनां बन्धहेतूनां तदावरणीयस्य कर्मणः क्षयादभावो भवति । मिथ्यादर्शनं अज्ञानविशेषः । ज्ञानावरणीयेन कर्मणा ज्ञानमेवाच्छादितं सदज्ञानमुच्यते । अन्यथा व्यवस्थितान् जीवादिपदार्थान् अन्यथा-वैपरीत्येन प्रतिपद्यते, अत आह-तदावरणीयस्य कर्मणः क्षयादात्यन्तिकात् तस्य मिथ्याज्ञानस्य यदावरणं तदभावान्मिथ्यादर्शनाभावः । नाप्यविरतिप्रमाद-कषाया-दर्शनावरणमोहक्षयात् योगनिरोधकाले च योगनिमित्तोऽप्यपैति बन्धः। इत्थं बन्धहेत्वभावे सति निर्जरणमुपचितस्य कर्मणोऽन्त्यकाले समस्ति । सम्यग्दर्शनज्ञानावरणानां चोत्पत्तिः प्रागभिहितानामुपलक्षयति-"तत्त्वार्थश्रद्धानं सम्यग्दर्शनं" (अ०१, सू०२) "तनिसर्गादधिगमाद् वा" (अ० १, सू० ३) इत्युक्तैव न पुनरपि व्याख्यायते । अथवा सर्वमेतत् पूर्वमुक्तम् । भा०--एवं संवरसंवृतस्य महात्मनः सम्यग्व्यायामस्याभिनवस्य कर्मणः उपचयो न भवति। ___टी०-एवं संवरसंवृतस्येत्यादि । एवम् उक्तेन प्रकारेण बन्धहेत्वसम्भव एव संवरस्तेन संवृतस्य-स्थगितसकलास्रवद्वारस्य महात्मनः परमातिशयसम्पन्नस्य सम्यग्व्यायामस्यसम्यक्रियानुष्ठायिनः छद्मस्थस्य सयोगिकेवलिनश्च निरुद्धसकलयोगस्य च अभिनवस्यापूर्वकर्मणः उपचयो बन्धो न भवति॥ भा०-पूर्वोपचितस्य च यथोक्तैर्निर्जराहेतुभिरत्यन्तक्षयः । ततः सर्व द्रव्यपर्यायविषयं पारमैश्वर्यमनन्तं केवलं ज्ञानदर्शनं प्राप्य शुद्धो बुद्धः सर्वज्ञः सर्वदर्शी जिनः केवली भवति । ततः प्रतनुशुभचतुःकोवशेषः आयुःकर्मसंस्कारवशाद् विहरति ॥ २ ॥ ततोऽस्य टी०-पूर्वोपचितस्य-प्राग्बद्धस्य क्षयो यथोक्तैस्तपोऽनुष्ठानादिमिनिर्जराहेतुभिरात्यन्तिको घातिकर्मक्षयः, इतरस्तु भवधारणीयक्षयः। ततो घातिकर्मक्षयात् समनन्तरमेव समस्तद्रव्यपर्यायविषयमित्यनेनैतावदेव ज्ञेयमिति सूचयति । परं-प्रकृष्टमैश्वर्य-विभूतिः परम्असाधारण ईश्वरत्वं ऐश्वर्य अनन्तमपर्यवसानत्वादनुच्छेदित्वात् केवलम्-असहायं मत्यादिरहितं ज्ञानं च दर्शनं च प्राप्य लब्ध्वा शुद्धो धोतोऽपनीतसकलकर्ममलः । बुद्ध इति कर्तरि १ 'सम्यग्दर्शनज्ञानावरणाना' इति ग-पाठः। २ 'अपगत ' इति ग-पाठः।. Page #398 -------------------------------------------------------------------------- ________________ ३९६ तत्वार्थाधिगमसूत्रम् [ अध्यायः १० निष्ठा । बुध्यतेरकर्मकत्वात् सुप्तविबुद्धवल्लोके प्रयोगदर्शनादकर्मकत्वम् । बुध्यत इति बुद्ध:, ज्ञानस्वभाव इत्यर्थः । केवलज्ञानेन सर्वं जानीत इति सर्वज्ञः । केवलदर्शनेन सर्वं पश्यतीति सर्वदर्शी | रागद्वेषमोह जिज्जिनः । केवली केवलज्ञानदर्शनसम्भवात् । तत उत्पन्नकेवलज्ञानः प्रतनूनि - स्वल्पानुभावानि शुभविपाकानि च प्रायश्चत्वारि कर्माण्यवशेषाणि यस्य वेद्याऽऽयुनम-गोत्राणि स चायुषः कर्मणः संस्कारवशात्, प्रतिक्षणमनुवृत्तिः संस्कारः, तद्वशाद् विहरति भव्यजनकुमुदवनबोधनाय शीतरश्मिरिव कदाचिद् ध्याति विहरति तिष्ठन्नपि वा । विविधं रजो हरतीति विहरति ॥ २ ॥ ततोऽस्य विहरत उक्तेन विधिना आयुष्ककर्मपरिसमाप्तावितराण्यपि त्रीणि कर्माणि क्षीयन्ते । अतः -- सूत्रम् - कृत्स्नकर्मक्षयो मोक्षः ॥ १०-३ ॥ टी० - कृत्स्नं सम्पूर्ण निरवशेषं ज्ञानावरणाद्यन्तरायपर्यवसानमष्टविधं मूलप्रकृतिवाच्य, उत्तरप्रकृतीनां तु द्वाविंशत्युत्तरं शतम् । एतत् कृत्स्नं कर्म तस्य क्षयः - शाटः आत्मप्रदेशेभ्योsपगमः । कर्मराशेर्मोक्षः, आत्मनः स्वात्मावस्थानमिति ॥ भा०- - कृत्स्नकर्मक्षयलक्षणो मोक्षो भवति । टी० - कृत्स्नकर्मक्षयलक्षण इत्यादि भाष्यम् । कृत्स्नकर्मक्षयो लक्षणं यस्य मोक्षस्य । कृत्स्नकर्मवित्या आत्मा मुक्त इति लक्ष्यते । स एव मोक्षः सकलकर्म विमुक्तस्य ज्ञानदर्शनोपयोगलक्षणस्यात्मनः स्वात्मन्यवस्थार्न मोक्षः, न पुनरात्माभाव एव । परिणामिनो निरन्वयनाशे न तेदुपपत्तिदृष्टान्तौ परिणामित्वादेव ज्ञानाद्यात्मा न सोऽभावः । स च कर्मणामपगमः क्रमेणामुनेति दर्शयति भा०- पूर्व क्षीणानि चत्वारि कर्माणि पश्चाद् वेदनीय- नाम- गोत्रा - ssयुष्कक्षयो भवति । तत्क्षयसमकालमेवौदारिकशरीरवियुक्तस्यास्य जन्मनः प्रहाणम् । हेत्वभावाच्चोत्तरस्याप्रादुर्भावः । एषाऽवस्था कृत्स्नकर्मक्षयो मोक्ष इत्युच्यते ॥ ३ ॥ किञ्चान्यत् टी० – केवलज्ञानोत्पत्तेः प्राक् पूर्वं मोहनीयज्ञानदर्शनावरणान्तरायाख्यानि चत्वारि धातिकर्माणि क्षीणानि । ततः केवलज्ञानोत्पत्तिः पश्चाद् वेदनीय- नाम- गोत्रा ऽऽयुष्कक्षयो भवतीति । केवलज्ञानोत्पादात् पश्चाद्वेदनीयादीनि चत्वारि कर्माणि क्षयं प्रतिपद्यन्ते भवधारणीयानि । तत्र का प्रकृतिः क गुणस्थाने क्षीणेति प्रपश्चेन प्रदर्श्यते - अविरतसम्यग्दृष्टि-देशयति-प्रमत्ताप्रमत्तस्थानानामन्यतमस्थाने मोहनीयप्रकृतयः सप्त क्षीणाः, अनन्तानुबन्धिनश्चत्वारः सम्यक्त्व-मिथ्यात्व-तदुभयानि च । अतोऽनिवृत्तिस्थाने मोहनीयप्रकृतयो विंशतिः क्षीणाः, १' तदुत्पत्ति' इति पाठः । समा Page #399 -------------------------------------------------------------------------- ________________ सूत्रं ४ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् २९७ नामकर्मप्रकृतयश्च त्रयोदश, दर्शनावरणप्रकृतयश्च तिस्रः । क्रमेणानेनाप्रत्याख्यानाः क्रोधाद्यथत्वारः, प्रत्याख्यानावरणाः क्रोधादयश्चत्वारः, नरकगतिः, नरकगत्यानुपूर्वी, तिर्यग्गतिः, तिर्यग्गत्यानुपूर्वी, एक-द्वि-त्रि- चतुरिन्द्रियजातयः, आतपं, उद्योतं, स्थावरं, सूक्ष्मं, साधारणं च । निद्रानिद्रा प्रचलाप्रचला स्त्यानर्द्धिः । ततो नपुंसक - खीवेदौ हास्य- रत्य - रति-शोक-भय- जुगुप्साः पुरुषवेदश्च संज्वलनक्रोधमानमाया इति सूक्ष्मसम्परायस्थाने चरमसमये संज्वलन लोभः क्षीणः । ततः क्षीणकषायस्थाने निद्रा - प्रचले द्वे द्विचरमसमये क्षीणे । चरमसमये तु प्रकृतयश्चतुर्दश क्षीणाः - ज्ञानदर्शनावरणविघ्नानि पञ्च चतु:[:- पञ्चभेदानि । अयोगिकेवलिनो द्विचरमसमये नामप्रकृतयः पञ्चचत्वारिंशत् क्षीणाः । ताचेमाः - देवगतिः, औदारिकादिशरीरपञ्चकं, संस्थानषट्कं, अङ्गोपाङ्गत्रयं, संहननषट्कं, वर्ण- गन्ध-रस- स्पर्शचतुष्टयं, मनुष्यदेवगत्यानुपूर्व्या, अगुरुलघु, उपघातं, पराघातं, उच्छ्वासः, प्रशस्त विहायोगतिः, अप्रशस्त विहायोगतिः, अपर्याप्तं, प्रत्येकं, स्थिरं, अस्थिरं, शुभं, अशुभं, दुर्भगं, सुस्वरं, दुःस्वरं, अनादेयं, अयशः कीर्तिः, निर्माणम् । बाह्ये च द्वे अन्यतरवेदनीये नीचैर्गोत्राख्ये क्षीणे तीर्थकराऽयोगकेवलिनश्चरमसमये द्वादश क्षीणा:अन्यतरवेद्यं, उच्चैर्गेत्रिं, मनुष्यायुः, नव च नामप्रकृतयः । तद्यथा - मनुष्यगति-पञ्चेन्द्रियजाति-स- बादर-पर्याप्त - सुभगाऽऽदेय-यशः कीर्ति - तीर्थकराख्याः । अतीर्थकराज्योगकेवलिनस्तु चरमसमये एता एवैकादश क्षीणाः तीर्थकरनामवर्जा: । मनुष्यायुश्चैकमेव बद्धं, न शेषाणीत्येकमेव गण्यते । एवं तत्क्षयसमकालमेव-सकलकर्मक्षयतुल्यकालमेव औदारिकशरीरवियुक्तस्यास्य मनुष्यजन्मनः प्रहाणम् - उच्छेदः । बन्धहेत्वभावाच्चो तर जन्मनोऽप्रादुर्भावः । एषाऽवस्थितिः पूर्वजन्मन उच्छेद उत्तरजन्माप्रादुर्भावः । केवल आत्मा ज्ञानाद्युपयोगलक्षणः शुद्धः, इत्येषावस्था कृत्स्नकर्मक्षयलक्षणो मोक्ष इत्याख्यायते । अवस्थाग्रहणमा - स्मानुच्छेदप्रतिपादनार्थमिति ॥ ३ ॥ -S कस्मिन् गुणस्थाने कस्याः प्रकृतेः क्षयः ? किञ्चान्यदित्यनेन तस्यामवस्थायां प्रष्टव्यशेषमाशङ्कते - " औपशमिक क्षायिक भावौ मिश्रच जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च " ( अ० २, सू० १ ) इत्युक्तं जीवस्वतत्वम् । तत् किं तस्यामवस्थायां सकलमेव परिशटति उत नैव क्षीयते किञ्चित् आहोस्वित् किश्चन परिशटति किञ्चिन्नेति सन्देहापनयनार्थमाह सूत्रकारः - सूत्रम् - औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्व-ज्ञानदर्शन - सिद्धत्वेभ्यः ॥ १०-४ ॥ 'रिकशरीर' इति ङ-पाठः । १ ४ ' गम्यते ' इति ङ-पाठः । ३८ २ ' तरवेद्ये' इति ङ-पाठः । ३ ' सुभगोदय' इति ङ-पाठः । Page #400 -------------------------------------------------------------------------- ________________ २९८ तत्त्वार्थाधिगमसूत्रम् . [ अध्यायः १० टी०-'उपशमे भवः उपशमेन वा निवृत्तः औपशमिकः, स आदिर्येषां ते इमे औपशमिकादयः। आदिग्रहणेन क्षायिक-क्षायोपशमिको-दयिक-पारिणामिका गृहीताः । सेत्स्यल्लक्षणं भव्यत्वं औपशमिकादयश्च भव्यत्वं च औपशमिकादिभव्यत्वानि । एषामभावः औपशमिकादिभव्यत्वाभावः । चशब्दः समुच्चये । औपशसिकाद्यभावाद् भव्यत्वाभावाच मुक्तात्मा भवति । किं सर्वेषामौपशमिकादीनामभावः ? । तदुच्यते-अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः शेषा न सन्ति । औपशमिक-क्षायोपशमिको-दयिकाः सर्वथा न सन्त्येव । क्षायिके तु भावे केवलसम्यक्त्वं, क्षायिकसम्यक्त्वमित्यर्थः। केवलज्ञानं केवलदर्शनं सिद्धत्वं च सम्भवति मुक्तात्मनि । पारिणामिके तु भावे भव्यत्वमेव केवलं सिद्धे न सम्भवति । तच्चौपशमिकादिग्रहणाद भव्यत्वं सगृहीतमेव, किमर्थ पुनभेव्यत्वग्रहणम् ? उच्यते-पारिणामिकभावे भव्यत्वमेव केवलं सिद्धे न समस्ति, शेषाः पारिणामिकाः प्रायेण सन्तीति ज्ञापनार्थम् । अस्तित्व-गुणवत्त्वा-ऽनादित्वा-ऽसङ्ख्येयप्रदेशवत्त्व-नित्यत्वादयः सन्त्येव । एतदनुसारिभाष्यम् भा०–औपशमिक-क्षायोपशमिको दयिक-पारिणामिकानां भावानां भव्यत्वस्य चाभावान्मोक्षो भवति अन्यत्र केवलसम्यक्त्व केवलज्ञान-केवलदर्शन-सिद्धत्वेभ्यः । एते ह्यस्य क्षायिका नित्यास्तु मुक्तस्यापि भवन्ति ॥४॥ टी०-औपशमिकेत्यादि । औपशमिकादयः कृतद्वन्द्वाः षष्ठीबहुवचनेन निर्दिष्टाः । एषामभावाद् भव्यत्वाभावाच मोक्षः । अन्यत्र केवलसम्यक्त्वादिभ्यः इत्युपपदलक्षणा पञ्चमी । दर्शनसप्तकक्षयात् क्षायिकं केवलसम्यक्त्वं, समस्तज्ञानावरणक्षयात् क्षायिक केवलज्ञानं अशेषदर्शनावरणक्षयात् क्षायिकं केवलदर्शनं, समस्तकर्मक्षयात् सिद्धत्वमित्येते क्षायिका भावा यस्मान्नित्यास्तस्मान्मुक्तस्यापि भवन्तीति ॥ ४ ॥ स पुनर्मुक्तात्मा यत्र मुक्तः समस्तकर्मभिः किं तत्रैवावतिष्ठते उतान्यत्रेति पृष्टे जगाद सूत्रम्-तदनन्तरमूर्ध्वं गच्छत्या लोकान्तात् ॥ १०-५॥ भा०–तदनन्तरमिति कृत्स्नकर्मक्षयानन्तरं औपशमिकाद्यभावानन्तरं चेत्यर्थः । मुक्त ऊर्ध्वं गच्छत्या लोकान्तात् । कर्मक्षये देहवियोग-सिध्यमानगतिलोकान्तप्राप्तयो ह्यस्य युगपदेकसमयेन भवन्ति । टी-तच्छब्देन कृत्स्नकर्मक्षयः परामृश्यते औपशमिकादिभव्यत्वाभावो वा । तदनन्तरमिति कृत्स्नकर्मक्षयानन्तरं अनु सन्ततमेव मुक्तः सन्नूर्ध्वमेव गच्छति । कियतीं १' उपशमनेन' इति ग-पाठः। २ 'सिद्धा न सन्ति' इति उ-पाठः। ३ 'कादीनां ' इति ग-पाठः । ४ 'केवलदर्शनं' इति उ.पाठः । ५ स्य ' इति घ-पाठः। Page #401 -------------------------------------------------------------------------- ________________ सूत्रं ५] स्वोपज्ञभाष्य-टीकालङ्कृतम् २९९ भूमिमित्याह-आ लोकान्तात् पञ्चास्तिकायसमुदायो लोकः तस्यान्तो-मस्तकः, तोषतप्राग्भारा नाम क्षोणी तुहिनसकलधवला उत्तानकच्छत्रकाकृतिः । तस्याश्चोपरि योजनमेकं लोकः, तस्याधस्तनकोशत्रयं हित्वा तुरीयक्रोशस्य उपरितनके षड्भागे त्रयस्त्रिंशदुत्तरधनुस्त्रिशतीसम्मिते धनुविभागाधिके लोकान्तशब्दो वर्तते । आङो मर्यादायां प्रयोगः आँ उदकान्तादिति यथा, एवमा लोकान्ताद् गच्छति, न ततः परमिति । तस्य च मुक्तात्मनो देहवियोगः सर्वात्मना तैजस-कार्मणयोः क्षयः। सिध्यमानगतिरिति ताच्छील्ये वाऽनङ्सेधनशील एवासौ नान्यशीलोऽवश्यमेव सिध्यति तस्य गतिरितो गमनं मुक्तस्य सतः लोकान्तप्राप्ति:-लोकान्तेऽवस्थानं एतस्त्रितयमप्येकेन समयेन परमनिरुद्धेन कालविशेषेण युगपद् भवति । गतिश्च समयान्तरं प्रदेशान्तरं वाऽस्पृशन्ती भवति । तस्य पर अचिन्त्यसामर्थ्याचैतत् सर्वं युगपद् भवति ।। देहवियोगादि केचिदाहुः कर्मक्षयकालश्च देहवियोगादिसमकाल एव भवतीति । भा०-तद्यथा-प्रयोगपरिणामादिसमुत्थस्य गतिकर्मण उत्पत्तिकारम्भविनाशा युगपदेकसमयेन भवन्ति तद्वत् ॥५॥ टी-तद्यथेत्यादिना दृष्टान्तयति-प्रसिद्धेन दृष्टान्तवस्तुना सिद्धस्य उत्पादादीनामेककालता साध्यते । प्रयोगो वीर्यान्तरायक्षयोपशमात् क्षयाद् वा चेष्टास्वरूपः परिणामः प्रयोगपरिणामः। आदिग्रहणात् स्वाभाविको वा। परमाण्वादीनां गतिपरिणामस्तत्समुत्थस्यतस्माज्जातस्य गतिकर्मणो-गतिक्रियाविशेषस्य कार्यद्वारेणोत्पत्तिकालः कार्यारम्भश्च कारणविनाशश्च पर्यायान्तरेण यणुकादिकायोरम्भः पूर्वपयोयेण विनाशस्तद्वत् सिद्धस्यापि कर्मक्षयदेहवियोगादयः समकाला एकसमयेन भवन्तीत्यर्थः । उत्पादेविगमस्थानवदिति सुज्ञानम् ॥५॥ __भा०-अत्राह-प्रहीणकर्मणो निरास्रवस्य कथं भवतीति । अत्रोच्यते टी०-अत्राहेत्यादि सूत्रं सम्बध्नाति । प्रहीणकर्मण इति क्षपितनिरवशेषकर्मराशेनिरास्रवस्य-निरस्तकायवाङ्मनोयोगस्य कथं-केन प्रकारेण गतिः-लोकान्तप्राप्तिर्भवति । एवं मन्यते-योगाभावात् स तदा निष्क्रियोऽगतिश्च (अ)क्रियातो लोकान्तगमनमनुपपन्नमिति प्रश्नयति । अत्रोच्यते--यथा गमनं समस्ति मुक्तात्मनस्तथोच्यते १ 'तद्देश' इति ङ-पाठः। २ 'कच्छपाकृतिः' इति ङ-पाठः । ३ 'अत्रोदकान्ता०' इति ङ-पाठः, 'अत्रेदं कान्ता' इति तु च-ज-पाठः ।४'विनाशस्थान' इति ग-पाठः। ५ 'लोकगमन' इति ङ-पाठः । मसाला | Page #402 -------------------------------------------------------------------------- ________________ ३०० तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १० मुक्तिगमने सूत्रम्-पूर्वप्रयोगाद्, असङ्गत्वादू, बन्धच्छेदात्, तथाहेतवः गतिपरिणामाच्च तद्गतिः ॥ १०-६॥ भा०-पूर्वप्रयोगात् । यथा हस्तदण्डचक्रसंयुक्तसंयोगात् पुरुषप्रयत्नतश्चाविद्धं कुलालचक्रमुपरतेष्वपि पुरुषप्रयत्नहस्तदण्डचक्रसंयोगेषु पूर्वप्रयोगाद् भ्रमत्येवा संस्कारपरिक्षयात् । टी०-उपरतकर्तृव्यापाराद् यथा कुलालचक्रं 'हस्तदण्डचक्रसंयुक्तसंयोगात्' हस्तेन दण्डः संयुक्तः, दण्डेन चक्रं संयुक्त संयुक्तसंयोगः तस्मात् पुरुषप्रयत्नतश्च-पुरुषपरिस्पन्दाच आविद्धं-वेगितं प्रेरितं उपरतेष्वपि पुरुषव्यापारादिषु पूर्वप्रयोगात् हस्तादिव्यापारप्रेरणाद् भ्रमत्येव आ संस्कारपरिक्षयात्। संस्कारः-अनवरतक्रियाप्रबन्धः। दृष्टान्तेन दार्टान्तिकमर्थं समीकुर्वन्नाह भा०-एवं यः पूर्वमस्य यत्कर्मणा प्रयोगो जनितः स क्षीणेऽपि कर्मणि गतिहेतुर्भवति । तत्कृता गतिः । किश्चान्यत् टी०–एवं यः पूर्वमस्येत्यादि । योगनिरोधाभिमुखस्य यत् कर्म-क्रिया तेन कर्मणा यः प्रयोगो जनितः स क्षीणेऽपि कर्मणि अविच्छिन्नसंस्कारत्वात् योगाभावेऽपि गतिहेतुभवति । तेन हेतुना क्रियते गतिरित्यर्थः। किश्चान्यदिति द्वितीयं हेत्वन्तरमुपन्यस्यति भा०-असङ्गत्वात् । पुद्गलानां जीवानां च गतिमत्त्वमुक्तं, नान्येषां द्रव्याणाम् । तत्राधोगौरवधर्माणः पुद्गलाः, ऊर्ध्वगौरवधर्माणो जीवाः । एष स्वभावः । टी०-असङ्गत्वादिति । सङ्गः-स्खलनं तद्भावः सङ्गत्वं, स्खलितत्वमित्यर्थः। न सङ्गत्वमसङ्गत्वम्-अस्खलितत्वं तस्मादसङ्गत्वात् सिद्धस्योर्ध्व गतिः सिद्धा । न हि स्वाभाविक्या गत्या गच्छन्नूवं कचित् स्खलनमासादयति । एतब्याख्यानायाह-पुद्गलानामित्यादि। पूरणाद् गलनाच पुद्गलाः-परमाणुप्रभृतयः। जीवास्तु ज्ञानदर्शनोपयोगलक्षणाः। एषां पुद्गलजीवानां गतिमत्त्वमुक्तं, नान्येषां-धमोधमोकाशद्रव्याणाम्। तत्र स्वभावत एव अध:अधस्तात् गौरवं भारिकत्वं, परिणामविशेषः। गौरवं धर्मो येषां ते गौरवधर्माणः पुद्गलाः ऊर्ध्वगौरवधर्माणो जीवा इति । जीवानामपि तादृशं गौरवं परिणामविशेषो लाघवं येषामिति । एवंविधं तेषां गौरवं विशिष्टं येनोवं गच्छन्ति एषा(प ?) पुद्गलानां च स्वभावः। . १ 'चक्रसंयोगात् ' इति ग-पाठः । २ · मस्य कर्मणा' इति घ-पाठः। ३ 'मिख्यस्य ' इति च-पाठः । ४ 'गतित्व' इति ग-पाठः। Page #403 -------------------------------------------------------------------------- ________________ सूत्रं ६ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-अतोऽन्यासङ्गादिजनिता गतिर्भवति । यथा सत्स्वपि प्रयोगादिषु गतिकारणेषु जातिनियमेनाधस्तिर्यगूज़ च स्वाभाविक्यो लोष्टवावग्ननिां गतयो दृष्टास्तथा सङ्गविनिर्मुक्तस्यो गौरवादूर्ध्वमेव सिध्यमानगतिर्भवति। संसारिणस्तु कर्मसंङ्गादधस्तिर्यगूर्व च । किञ्चान्यत् टी–अतोऽन्येति स्वाभाविकी गतिमपहाय सङ्गादिजनिता गतिर्भवति । सङ्ग:कर्मकृतं स्खलनम् । आदिग्रहणात् अभिघातप्रेरणादिषु गमनकारणेषु। 'जातिनियमेन' जातिः पृथिव्य-निला-ऽनलव्यक्तिभेदेन भिन्ना । पृथिवीत्व-वायुत्वा-ऽग्नित्वाख्या तया नियमः क्रियते। तत्र पृथिवीत्वनियमेनाधोगतिर्लोष्ठः । यो हि बादरः पृथिवीपरिणामः स सर्वोऽधोगतिः। एवं तिर्यग्गतिर्वायुः । ऊर्ध्वगतिर्दहनः । स्वजातिनियमेनैवमेषामेताः स्वाभाविक्यो गतयो यथा तथा सङ्गविनिर्मुक्तस्य-कर्मकृतस्खलनरहितस्य ऊर्ध्वगौरवात् परिणामविशेषादूर्ध्वमेव सिध्यमानगतिर्भवति । संसारिणस्तु-नरकादिगतिचतुष्टयवर्तिनः संसारे परिभ्रमतः कर्मसङ्गात्-कर्मजनितस्खलनादधस्तिर्यगूज़ चानियमेन गतिर्भवति ॥ किश्चान्यदिति युक्त्यन्तरोपन्याससूचनम् । भा-बन्धच्छेदात्। यथा रज्जुबन्धच्छेदात् पेडाया बीजकोशबन्धनच्छेदाचैरण्डबीजादीनां गतिर्दृष्टा तथा कर्मबन्धनच्छेदात् सिध्यमानगतिः ॥ किश्चान्यत टी-बन्धच्छेदादिति । बध्यते येन रज्ज्वादिना स बन्धः । तस्य छेदः शस्त्रेण त्रोटनं वा । तद् व्याचष्टे-यथा रज्ज्वा गाढमापीड्यापीड्य बद्धायाः कीचकविदलघटितायाः रज्जुबन्धच्छेदादुपरितनपुटस्य गमनमूर्ध्वं दृष्टं बीजकोशबन्धच्छेदाच बीजकोशः फलीफलं वा तस्यास्तु बन्धनं गाढसम्पुटता सवितृकरजालशोषितायाः परिणतिकाले सम्पुटोद्भेदः छेदः। ततश्च एरण्डादिफलभेदे बीजानां गतिर्दृष्टा। तानि तूड्डीयोड्डीय दूरे पतन्ति तथा कर्मबन्धः फलकडाहस्थानीयस्तच्छेदात्-तद्विघटनादनन्तरमेवोर्व सिध्यमानगतिरिति ॥ किश्चान्यदिति विवक्षितार्थप्रसाधनाय हेत्वन्तरमुपादत्ते भा०–तथागतिपरिणामाच । ऊर्ध्वगौरवात् पूर्वप्रयोगादिभ्यश्च हेतुभ्यस्तथाऽस्य गतिपरिणाम उत्पद्यते येन सिध्यमानगतिर्भवति, ऊँवं नास्तिर्यग् वा ॥ टी-तथागतिपरिणामाचेति । तथा-तेन प्रकारेण सर्वकर्मविनिर्मुक्तस्यास्य गतिपरिणामो भवति विगतयोगस्यापि । चशब्दः समुच्चये । एभ्यश्च पूर्वोक्तहेतुभ्यः-ऊर्ध्वगौरवात् पूर्वप्रयोगादिभ्यश्च गतिपरिणाम उत्पद्यते येन सिध्यमानगतिर्भवतीति । १ 'वाद्यादीनां' इति ग-पाठः। २ 'संयोगा०' इति ग-पाठः। ३ “ हेम' इति ज-पाठः । ४ 'ऊर्ध्वमेव भवति' इति घ-पाठः। . Page #404 -------------------------------------------------------------------------- ________________ ३०२ तत्त्वार्थाधिगमसूत्रम् । [ अध्यायः १० स च गतिपरिणाम ऊर्ध्वमेव भवति नाधस्तिर्यग् वा । पूर्वाभिहितहेतुनिरपेक्ष ऊर्ध्वगौरवप्रयोगपरिणामाद् विना असङ्गयोगं चान्तरेणेत्यादि । तदाह __ भा०-गौरवप्रयोगपरिणामासङ्गयोगाभावात् । तद्यथा-गुणवद्भमिभागारोपितमृतुकालजातं बीजो दादङ्गुरप्रवालपर्णपुष्पफलकालेषु अविमानितसेकदौहृदादिपोषणकर्मपरिणतं कालच्छिन्नं शुष्कमलाबु अप्सु न निमज्जति । टी-गौरवप्रयोगपरिणामासङ्गयोगाभावादित्यादि । तद्यथेत्यादिना दृष्टान्तमाह-अलाबुनोऽवस्थाः पूर्विका विशेष्यन्ते । गुणवभूमिभागारोपितमिति बीजावस्था । गुणवान् भूमिभागोऽनुपहतः क्षार-मूत्र-पुरीषादिभिः तत्रारोपितं निखातं सत् काले-वर्षासु न जातं ततश्चोच्छ्नावस्थाद् बीजोद्भेदादङ्कुरः प्रवालं किसलयं पर्णं जरठं " ततः पुष्पं ततः फलं एषां बीजारोपणोद्भेदादङ्करप्रवालपर्णपुष्पफलानां कालेषु स्वेषु स्वेषु विमानितः प्राप्तकालो न कृतः कृतस्त्वविमानितः सेको दौहृदश्च । आदिग्रहणादस्थि-धूम-भस्मावगुण्ठनादिपरिग्रहः । एवमादिना पोषणकर्मणा परिणतंजरठीभूतं पकं काले परिपाकोत्तरकालच्छिन्नं शुष्कमलाबु अप्सु न निमज्जतिन जलेऽन्तः प्रविशति । सर्वेषां विशेषणानामिदं फलं निरुपहतं वातेनानाश्लिष्टं अशुषिरमिति । भा०—तदेव गुरुकृष्णमृत्तिकालेपैनैबहुभिरालिप्तं धनमत्तिकालेपवेष्टनजनितागन्तुकगौरवमप्सु प्रक्षिप्तं तंजलप्रतिष्ठं भवति। यदा त्वस्याद्भिः क्लिन्नो मृत्तिकालेपो व्यपगतो भवति तदा मृत्तिकालेपसङ्गनिर्मुक्तं मोक्षानन्तरमेवोर्च गच्छति आ सलिलोवंतलात्। टी-तदेव च पुनर्गुाः कृष्णमृत्तिकाया लेपैनैः-निरन्तरैबहुभिः-अष्टाभिदर्भवेष्टने कालमालिप्तः तेन च घनमृत्तिकालेपेन वेष्टनेन च दर्भादिजनितमागन्तुकं गौरवं यस्य तदेवंविधमप्सु प्रक्षिप्तं तेजलप्रतिष्ठं भवति उत्तरकालम् । यदा त्वस्याद्भिः सम्बन्धतः क्लिन्नो मृत्तिकालेपो व्यपगतो भवति तदा तत्सङ्गविनिर्मुक्तं दर्भादिबन्धनमृत्तिकामोक्षणसमनन्तरमेवोर्च गच्छत्या सलिलोवतलादित्येष दृष्टान्तः । सम्प्रति दान्तिकं दर्शयति भा०–एवमूर्ध्वगौरवगतिधर्मा जीवोऽप्यष्टविधकर्मलेपमृत्तिकाऽवेष्टितस्तत्सङ्गात् संसारमहार्णवे भवसलिले निमग्नो भवासक्तोऽधस्तिर्यगृधं च गच्छति १ 'तना' इति ज-पाठः। २ मृत्तिकावेष्टन' इति ग-पाठः । ३ तलप्रविष्टं' इति ग-पाठः । वेशनकाल' इति च-ज-पाठः। ५'तलप्रतिष्ठं ' इति च-ज-पाठः। ५ ' मृत्तिकावेष्टितः सन् संसार.' इति ग-पाठः । ६'सम्बन्धेन' इति ग-पाठः । Page #405 -------------------------------------------------------------------------- ________________ • सूत्रं ६ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् सम्यग्दर्शनादिसलिलक्लेदात् प्रहीणाष्टविधकर्ममृत्तिकालेपः ऊर्ध्वगौरवादूर्ध्वमेव गच्छत्या लोकान्तात् ॥ स्यादेतत् । लोकान्तादूर्ध्वं मुक्तस्य गतिः किमर्थं न भवतीति । अत्रोच्यते टी० - एवमूर्ध्वगौरवेत्यादि । संसारोदधौ भवसलिले भवः - औदारिकादिकायनिर्वृत्तिः । भव एव सलिलं तत्र मग्नो भवासक्तः शरीरी अनियमेन अधस्तिर्यगूर्ध्वं च गच्छति । ततः सम्यग्दर्शनज्ञानावरणसलिलाद्रीकृत प्रहीणाष्टविधकर्ममृत्तिकालेपः ऊर्ध्वमेव गच्छति आ लोकान्तादिति । स्यादेतदित्यादिना इदमाशङ्कते - ऊर्ध्वं गच्छत्या लोकान्तादिति को नियमः १ स्वाभाविक्या गत्या लोकान्तादपि परेण गच्छतु गतेर्निवारकस्याभावादिति । अत्रोच्यते भा० - धर्मास्तिकायाभावात् । धर्मास्तिकायो हि जीवपुद्गलानां गत्युपग्रहेणोपकुरुते । स तत्र नास्ति । तस्माद् गत्युपग्रह कारणाभावात् परतो गतिर्न भवत्यप्सु अलाबुवत् । नाधो न तिर्यगित्युक्तम् । तत्रैवानुश्रेणिगतिर्लोकान्तेऽवतिष्ठते मुक्तो निष्क्रिय इति ॥ ६ ॥ ३०३ टी० - धर्मास्तिकायाभावादिति । अस्त्येव निवारकं धर्मद्रव्यं तद्व्यपेक्षाकारणं स्वयमेव गतिपरिणतस्य जीवपुद्गलद्रव्यस्य धर्मद्रव्यमुपग्राहकं भवति मीनस्येव वारिद्रव्यम्, न त्वगच्छन्तं झषं बलाद् वारि नयति । एवं गतिपरिणतस्यात्मन: पुद्गलस्य वा स्वत एव गत्युपग्रहा कारी धर्मास्तिकायः कारणीभवति । स च लोकात् परतो नास्ति । तस्माद् गत्युपग्रहकारिणोऽभावात् परतो गतिर्नास्ति अप्सु यथाऽलाबुनः । अलाबु हि मृल्लेपापगमात् स्वयमेव गच्छज्जलमस्तकप्रविष्टं भवति, न परतो याति, उपग्राहकजलद्रव्याभावात् । ऊर्ध्वमेव च प्रयाति, नाधो न तिर्यगित्युक्तमेव । तत्रैवानुश्रेणिगतिर्लोकान्तेऽवतिष्ठत इति । यत्र देशे स्थितो मुच्यते समस्तैः कर्मभिस्तत्र या शरीरस्योपरि रुद्धा श्रेणिर्नभसस्तयैव गत्वा लोकान्तेऽवतिष्ठते मुक्तात्मा निष्क्रिय इति ॥ यथोक्तम् " धर्माभावाच्चालोके स प्रतिहन्यते न लोकाग्रे | [ न तु स्पर्शित्वात् ] गमनोपकृद्विधर्मो जीवानां पुद्गलानां च ॥ १ ॥ मुक्तोऽनन्तं कालं गच्छत्युपरीति वाऽप्यनुपपन्नम् । मुक्तस्य संसृतिर्हि न युक्ता भ्रमणं हि संसारः ॥ २॥ संसारिणस्तु विश्रमणमस्ति तस्य न महाननर्थः स्यात् । अपि चालोकोऽभीष्टः स च कृतकृत्यस्तथाऽऽत्मवशः ॥ ३ ॥ Page #406 -------------------------------------------------------------------------- ________________ ३०४ तत्त्वार्थाधिगमसूत्रम् । [अध्यायः १० तिष्ठति सर्वार्थान सोऽत्यन्तं पश्यंस्तथा विजानंश्च । नास्ति स्वभावविगमो न तु सर्वस्यापि भावस्य ॥४॥ घातीनि तु कर्माणि स्वभावजातान् गुणान् विवृण्वन्ति । तदभावात् स्वाभाविकगुणभावो भवति न तु सिद्धः ॥५॥ यदि च स्वभावविगमो नेष्टः कस्मात् स निष्क्रियो भवति । इति वा चोचं प्रोक्तं यत्स्पन्दस्तत्स्वभावत्वम् ॥ ६॥ कार्याभावाच्च पुनर्न स्पन्दस्तस्य विद्यतेऽत्यन्तम् । प्रायोगिकोऽप्ययुक्तः स्पन्दः कर्मप्रमुक्तस्य ॥७॥ विषयैश्च तस्य नार्थः क्षुत्-तृट्-स्वेदादि-मोहबाधानाम् । रागादीनां च तथाऽभावादुपयोगहेतूनाम् ॥ ८॥ एतेन व्याख्यातो भाषण-चक्रमण-चिन्तनादीनाम् । चेष्टानां सिद्धस्याभावो विशरीरवाङ्मनसः ॥९॥" एवं तेषां मुक्तात्मनां "पूर्वप्रयोगादिभियुक्तिस्तद्गतिः” इति वचनात् तेषां गतिः सिद्धेति ॥ ६॥ त एते सिद्धान्तज्ञेन सिद्धाः क्षेत्रादिभिर्वादशमिरनुयोगद्वारैरनुगन्तव्याः “प्रमाणनयैरधिगमः" (अ०१, सू० ६) इति वचनादित्याह सूत्रम्-क्षेत्र काल-गति-लिङ्ग-तीर्थ-चारित्र प्रत्येकसिद्धस्य १२ बुद्धबोधित-ज्ञाना-ऽवगाहना-ऽन्तर-सङ्ख्या-ऽल्पबहुत्वतः अनुयोगद्वाराणि साध्याः ॥ १०-७॥ ____टी.-अथवा अमी सिद्धाः परिनिवृत्तदोषाः कार्मणशरीरौपशमिकादिभावनिरुपाख्याः किं पर्यायान्तरेण व्यपदेष्टुमशक्या एव आहोस्विदतीतव्यवहारा एव हि निर्धार्या इति ?॥ उच्यते -शक्यन्त एव व्यपदेष्टुं, यस्मात् ते खलु व्यवजिहीषेद्भिः प्रत्युत्पन्नभूताथोनुग्रहतन्त्रनयद्वितयसामर्थ्य विशेषवद्भिः श्रुतज्ञानाहितदाढ्यैानदर्शनचरणाप्रच्युतमार्गस्तत्त्वप्रतिपत्त्यर्थमात्महितमादधानः क्षेत्रादिद्वारैरनुगमनीया इत्याह-क्षेत्रकाल इत्यादि । क्षेत्रादीनां अल्पबहुत्वान्तानां द्वन्द्वः । द्वन्द्वसमासाभिनिवृत्ताच प्रातिपदिकात् तृतीयार्थे तसिः। सिद्धिविशेषस्यानेकाश्रयत्वात् साध्यवचनम् । क्षेत्रादीनि च द्वादशापि द्वाराणि प्रतिपदं दर्शयति भाष्येण भा०-क्षेत्रं, कालः, गतिः, लिङ्ग, तीर्थ, चारित्रं, प्रत्येकबुद्धबोधितः, ज्ञानं, अवगाहना, अन्तरं, सङ्ख्या, अल्पबहुत्वमित्येतानि द्वादशानुयोगबाराणि सिद्धस्य भवन्ति। Page #407 -------------------------------------------------------------------------- ________________ सूत्रं ७] . • स्वोपज्ञभाष्य-टीकालङ्कृतम् ३०५ टी-तत्र क्षेत्रमाकाशं जीवपुद्गलानां निवासगतिविशेषणाल्लोकाकाशपरिग्रहः । तस्यापि लोकाकाशस्यैकदेशग्रहणम् , अर्धतृतीयद्वीपसमुद्रद्वयमीपत्याग्भारोपलक्षितच गगनप्रदेश इति । कालोऽनादिरनन्तस्तस्योत्सर्पिण्यवसर्पिणी च ग्राह्या । गतिर्नरकादिभेदेन चतुर्विधा । लिङ्गं खी-पुं-नपुंसकाख्यम्, अथवा द्रव्यलिङ्गं भावलिङ्गमलिङ्गमिति। तीर्थमिति तीर्थकरत्वं प्राप्य सिद्धा इत्यादिविकल्पम् । चारित्रं सामायिकादि मूलगुणोत्तरगुणभेदम् । प्रत्येकबुद्धबोधितः स्वयम्बुद्धसिद्धादिभेदः । ज्ञानं मति-श्रुतादिभेदम् । अवगाहनामिति शरीरावगाहग्रहणम्। अन्तरमेकसमयादिकं षण्मासान्तिकम् । सङ्ख्येत्येकस्मिन् समये कियन्तः सिध्यन्तीत्यादि। अल्पबहुत्वमिति क्षेत्रसिद्धाद्यन्तःपातिभेदानां परस्परं चिन्त्यते । एतानि द्वादशानुयोगद्वाराणि सिद्धस्य सिद्धत्वलाभे कारणानि भवन्ति। एतदेव स्पष्टयति भा०-एभिः सिद्धः साध्यः अनुगम्यश्चिन्त्यो व्याख्येय इत्येकार्थत्वम् । तत्र पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनीयश्च द्वौ नयौ भवतः । तत्कृतोऽनुयोगविशेषः। टी०-साध्यपर्यायानाचष्टे-अनुगमनीयोऽनुगम्योऽनुसर्तव्योऽनुसृत्यः। चित्ते व्यवस्थाप्यश्चिन्त्यः व्यवस्थाप्य च व्याख्येयः-कथनीयः। एकस्य-अभिन्नस्यार्थस्य वाचकाः सर्व एते साध्यादयः । अत एव पर्यायत्वं युगपदप्रयोगात् । तत्र-अस्मिन् सिद्धव्याख्याने कर्तव्ये छौ नयो पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनीयश्च । पूर्वम्-अतीतं भावं प्रज्ञापयतीति पूर्वभावप्रज्ञापनीयः । प्रत्युत्पन्न-वर्तमानं भावं प्रज्ञापयतीति प्रत्युत्पन्नभावप्रज्ञापनीयः । नैगमादिप्रसिद्धनयेभ्यश्च नेमौ व्यतिरिक्तौ । एतेषामेव वाचोयुक्तिभेदेन ग्रहणम् । तत्र नैगमसमह-व्यवहाराः सर्वकालार्थग्राहित्वात् पूर्वभावप्रज्ञापनीयशब्दवाच्याः । ऋजुसूत्र-शब्द-समभिरूढैवम्भूतास्तु वर्तमानकालार्थप्रतिग्राहित्वात् प्रत्युत्पन्नभावप्रज्ञापनीयशब्दवाच्या विज्ञेयाः। आभ्यां नयाभ्यां क्षेत्रादयो व्याख्येयाः। तत्कृतः-ताभ्यां कृतोऽनुयोगविशेषो व्याख्याप्रकारः॥ भा०-तद्यथा-कस्मिन् क्षेत्रे सिध्यतीति। प्रत्युत्पन्नभावप्रज्ञापनीयं प्रति सिद्धिक्षेत्रे 'सिध्यतीति। पूर्वभावप्रज्ञापनीयस्य जन्म प्रति पञ्चदशसु कर्मभूमिषु जातः सिध्यतीति । संहरणं प्रति मानुषे क्षेत्रे 'सिध्यतीति । तत्र प्रमत्तसंयताः संयतासंयताश्च संहियन्ते ॥ टी-तद्यथेत्यादिना क्षेत्रं निरूपयति-कस्मिन् क्षेत्रे सिध्यति । तत्र प्रत्युत्पनभावप्रज्ञापनीयस्य सिद्धिक्षेत्रे सिद्धयतीति । तत्र सिद्धः प्रतिष्ठितः। तथा चागमः"" इहं बोंदि चइत्ता णं तत्थ गंतूण सिज्झई" । अप्राप्तस्थानस्तु नैव सिद्धः, कृत्यशेषत्वात् । १-३ 'सिध्यति' इति घ-पाठः । ४ 'प्रतिष्ठितो यः' इति च-ज-पाठः । ५ आवश्यक-नियुक्तेः ९५९समीगाथाया अयमुत्तरार्धः, एतत्पूर्वार्धश्छायापूर्वको यथा " अलोए पडिहया सिद्धा, लोअग्गे अपइद्विआ।" अलोके प्रतिहताः सिद्धा लोकाने च प्रतिष्ठिताः । इह तर्नु त्यक्त्वा तत्र गत्वा सिध्यन्ति ॥ ६ ‘कृत्यं' इति च-ज-पाठः। Page #408 -------------------------------------------------------------------------- ________________ ३०६ तत्वार्थाधिगमसूत्रम् [ अध्यायः १० पूर्व भावप्रज्ञापनीयस्य जन्मप्रतिपन्नजातः कर्मभूमिषु पञ्चसु भरतेषु पञ्चस्वैरावतेषु पञ्चसु विदेहेषु सिध्यति । संहरणं प्रति मानुषक्षेत्रे सिध्यति । संहरणं द्विधा स्वकृतं परकृतं च । तत्र स्वकृतं चारणानां विद्याधराणां चेच्छातो विशिष्टस्थानाश्रयणम् । परकृतं चारण- विद्याधर- देवैः प्रत्यनीकतयाऽनुकम्पया चोत्क्षिप्यान्यत्र क्षेपणं संहरणम् । तच्च न सर्वस्यैव साधोः संहरणं समस्तीत्येतद् विवेकेन दर्शयति -तत्र प्रमत्तसंयताः संयतासंयताश्च - देशविरताः संहियन्ते । केचिदाहुरविरतसम्यग्दृष्टिरपीति । अमी पुनर्न जातुचित् संहियन्ते संहरणस्य द्वैविध्यम् मतान्तरम् भा०- - श्रमण्यपगतवेदः परिहार विशुद्धिसंयतः पुलाश्रमण्यादिसप्तानां कोऽप्रमत्तश्चतुर्दशपूर्वी आहारकशरीरीति' न संन्दियन्ते टी० - श्रमणी संयतीत्यर्थः । अपगतवेदः परिहारविशुद्धिसंयत उक्तलक्षणः तथा पुलाकसंयतः अप्रमत्तसंयतः चतुर्दश पूर्वधरः आहारकशरीरीति । एते सप्तापि न संहियन्ते । आगमोsपि — " " समणीमवगयवेदं परिहारपुलागमप्पमत्तं च । चोपुविं आहारगं च गवि को वि संहरइ || भा०- -ऋजु सूत्रनयः शब्दादयश्च त्रयः प्रत्युत्पन्नभावप्रज्ञापनीयाः शेषा नया उभयभावं प्रज्ञापयन्तीति । टी०- -ऋजुसूत्रनयः शब्दादयश्च त्रयः - शब्द- समभिरूढै-वम्भूताः प्रत्युत्पन्नभावप्रज्ञापनीयाः - वर्तमानार्थग्राहिणः । शेषा-नैगमादयो नया उभयभावं प्रज्ञापयन्त्यतीतं वर्तमानं चेति कालत्रयाभ्युपगमादिति ॥ भा० – कालः । अत्रापि नयद्वयम् । कस्मिन् काले सिध्यतीति ।। प्रत्युत्पन्नभावप्रज्ञापनीयस्य अकाले सिध्यति । पूर्वभावप्रज्ञापनीयस्य जन्मतः संहरणतश्च । जन्मतोऽवसर्पिण्युत्सर्पिण्यामनवसर्पिण्युत्सर्पिण्यां च जातः सिध्यति । एवं तावदविशेषतः । विशेषतोऽप्यवसर्पिण्यां सुषमदुःषमायां सङ्ख्येयेषु वर्षेषु शेषेषु जातः सिध्यति, दुःषमासुषमायां सर्वस्यां सिध्यति, दुःषमसुषमायां जातो दुःषमायां सिध्यति, न तु दुःषमायां जातः सिध्यति, अन्यत्र नैव सिध्यति । संहरणं प्रति सर्वकालेषु अवसर्पिण्यामुत्सर्पिण्यामनवसर्पिण्युत्सर्पिण्यां च सिध्यति ।। १' इति ' इति न्यूनो ग-पाठः । २ छाया श्रमणी मपगतवेदं परिहारं पुलाकमप्रमत्तं च । चतुर्दशपूर्विणमाहारकं च नापि कोऽपि संहरति ॥ ३ प्रवचनसारोद्धारे १४१९ तमीगाथारूपेणोद्धृतेयम् । ܐܕܕ Page #409 -------------------------------------------------------------------------- ________________ सूत्रं ७ ] स्वोपज्ञभाष्य टीकालङ्कृतम् ३०७ टी०-काल इति । अत्रापि तदेव नयद्वयम् । कस्मिन् कालेसिध्यतीति । तत्र प्रत्युत्पनभावप्रज्ञापनीयस्य अकाले अविद्यमानकाले ईषत्प्राग्भारोपलक्षितर्गमनदेशे सिध्यति । न च तत्र कालः समस्ति गतश्च तत्र सिध्यति। इतरस्य तु जन्मतः संहरणतश्च । तत्र जन्मतोऽवसर्पिण्यादिषु त्रिष्वपि जातः सिध्यति । एवं तावदविशेषतः, सामान्येनेत्यर्थः। विशेषतस्तु अवसर्पिण्यां सुषमदुःषमायां-तृतीये कालभागे सख्येयेष वर्षेष शेषेषु जातः सिध्यति। दुःषमसुषमायां सर्वस्यां-चतुर्थे कालविभागे सर्वत्र सिध्यति । दुःषमसुषमायां जातो दुःषमायां-पञ्चमे कालविभागे सिध्यति, न तु दुःषमायां जातः कदाचित सिध्यतीति । अन्यत्रोत्पत्तिः दुःषमायामपि जातो नैव सिध्यति। संहरणं प्रेति विवक्ष्यते यदा तदा सर्वकालेष्ववसर्पिण्यादिष्वपि सिध्यतीति ॥ भा०-गतिः। प्रत्युत्पन्नभावप्रज्ञापनीयस्य 'सिद्धिगत्यां सिध्यति । शेषास्तु नया द्विविधाः-अनन्तरपश्चात्कृतगतिकश्व एकान्तरपश्चात्कृतगतिकश्च । अनन्तरपश्चात्कृतगतिकस्य मनुष्यगत्यां सिध्यति । एकान्तरपश्चात्कृतगतिकस्याविशेषेण सर्वगतिभ्यः सिध्यति ॥ .टी०-गतिद्वारे प्रत्युत्पनभावप्रज्ञापनीयस्य सिद्धगत्यां सिद्धयति, नान्यस्यां गतौ। शेषात्रिकालविषया नया द्विप्रकाराः। अनन्तरपश्चादित्यादि । अनन्तरा पश्चात् कृता गतिर्येषां तेऽनन्तरपश्चात्कृतगतिकास्तेषां मनुष्यगत्यां सिध्यति । एकान्तरेत्यादि । एकान्तराः पश्चात्कृता गतयो येन तस्याप्यविशेषेण सर्वगतिभ्यः सिध्यति। एकमनुष्यगत्या अन्तरिताः-पश्चात्कृता नरकगतयो येनेत्यर्थः॥ . भा०-लिङ्गम् । स्त्री-पुं-नपुंसकानि । प्रत्युत्पन्नभावप्रज्ञापनीयस्यावेदः सिध्यति। पूर्वभावप्रज्ञापनीयस्य अनन्तरपश्चात्कृतगतिकस्य परम्परपश्चात्कृतगतिकस्य च त्रिभ्यो लिङ्गेभ्यः सिध्यति ॥ .टी०-लिङ्ग ख्यादि । तत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य अवेदो-विगतलिङ्गः सिध्यति । लिङ्ग वेद इत्येकोऽर्थः। पूर्वभावप्रज्ञापनीयस्य तु अनन्तरपश्चात्कृतगतिकस्य । अनन्तरपश्चात्कृतलिङ्गस्येत्यर्थः । गतौ चतुर्विधायां नियमेन लिङ्ग, लिङ्गे चावश्यम्भाविनी गतिरिति लिङ्गशब्दो नोचरितः, अविनाभावात् । यदेवानन्तरं पुंल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गं वा एकमेव । एकान्तरपश्चात्कृतगतिकश्चेत्यत्रापि गतिशब्दो लिङ्गवाची। एकेनान्तरेण लिङ्गेन पश्चात्कृतानि शेषलिङ्गानि येन तस्य त्रिभ्यो लिङ्गेभ्यः सिध्यति॥ १'गगन' इति ग-पाठः। २ 'प्रसंहरणं' इति च-ज-पाठः। ३ 'सिद्धगत्यां' इति घ-टी-पाठः। Page #410 -------------------------------------------------------------------------- ________________ ३०८ तत्त्वार्थाधिगमसूत्रम् [अध्यायः १० भा०-तीर्थम् । सन्ति तीर्थकरसिद्धाः तीर्थकरतीर्थे नोतीर्थकरसिद्धास्तीर्थकरतीर्थे अतीर्थकरसिद्धाः तीर्थकरतीर्थे । एवं तीर्थकरीतीर्थे सिद्धा अपि॥ टी–तीर्थमिति। अत्र सन्ति-विद्यन्ते तीर्थकरसिद्धाः तीर्थकरनामकर्मानुभवपूर्वकाः सिद्धाः तीर्थकरसिद्धाः । ते च तीर्थकरतीर्थे तीर्थकरेण प्राक् प्रवर्तितं तीर्थ तस्मिन् सति पुनः स एव तीर्थस्य प्रवर्तयिता तीर्थकरः सिध्यति । नोतीर्थकरसिद्धाः प्रत्येकबुद्धाः । ते च तीर्थकरतीर्थे । अतीर्थकरसिद्धाः साधवः तीर्थकरतीर्थे । एवम्-उक्तेन प्रकारेण तीर्थकरीतीर्थसिद्धा अपि वाच्याः। तीर्थकरीतीर्थतस्तीर्थकरी सिध्यतीत्यादि । सिद्धप्राभृते अमी विकल्पाः-"अस्थि तित्थकरसिद्धा तित्थकरतित्थे नोतित्थसिद्धा तित्थकरतित्थे तित्थसिद्धा तित्थकरतित्थे तित्थसिद्धाओ तित्थकरीसिद्धा तित्थकरीतित्थे नोतित्थसिद्धा तित्थकरीतित्थे तित्थसिद्धा तित्थकरीतित्थे तित्थसिद्धाओ" । अत्र तत्त्वविदः प्रवचनाभिज्ञाः॥ भा०–लिङ्गे पुनरन्यो विकल्प उच्यते-द्रव्यलिङ्ग भावलिङ्ग अलिङ्गमिति । प्रत्युत्पन्नभावप्रज्ञापनीयस्यालिङ्गः सिध्यति । पूर्वभावप्रज्ञापनीयस्य भावलिङ्गं प्रति स्वलिङ्गे सिध्यति । द्रव्यलिङ्गं त्रिविधं-स्वलिङ्गमन्यलिङ्ग गृहिलिङ्गमिति। तत् प्रति भाज्यम् । सर्वस्तु भावलिङ्गं प्राप्तः सिध्यति॥ टी-लिङ्गे पुनरन्यो विकल्प उच्यते ॥ ननु च पूर्वमेवोपन्यसनीयः स्यात् । सत्यमेव क्षम्यतामिदमेकमाचार्यस्य । त्रिप्रकारं लिङ्ग-द्रव्यलिङ्ग भावआचार्यस्य स्खलना लिङ्गमलिङ्गमिति, तीर्थोपाधिकत्वात् वृत्तौ त्रय एव विकल्पाः। तत्र प्रत्यु त्पन्नग्राहिणो नयस्य शुद्धस्य अलिङ्ग एव सिध्यति तदा तु द्रव्यलिङ्गं न सम्भवत्येव । द्रव्यलिङ्ग त्रिविधं रजोहरणमुखवस्त्रिकाचोलपट्टकादि स्वलिङ्गम् । अन्यलिङ्गं भौतपरिव्राजकादिवेषः । गृहिलिङ्गं दीर्घकेश-कच्छा-बन्धादि । तदेवंविधं द्रव्यलिङ्गं भाज्यम्कदाचित् सलिङ्गः कदाचिदलिङ्ग इति। भावलिङ्गं श्रुतज्ञानक्षायिकसम्यक्त्वचरणानि । तत्र किञ्चिदनुयायि किञ्चिन्निवर्तते, श्रुतं नास्ति सिद्धे क्षायिकसम्यक्त्वं तु विद्यते। चरणमपि सामायिकादि आवर्तत एव । पूर्वभावप्रज्ञापनीयस्थ भावलिङ्ग प्रति । श्रुतादिकं स्वलिङ्गं तत्रस्थः सिध्यति । सक्षेपतस्तु सर्वो भावलिङ्ग प्राप्तः सिध्यतीति नियमः॥ १ व्याख्याताः' इति ग-पाठः । २ छाया अस्ति तीर्थकरसिद्धास्तीर्थकरतीर्थे नोतीर्थसिद्धास्तीर्थकरतीर्थे तीर्थसिद्धास्तीर्थकरतीर्थे तीर्थसिद्धास्तीर्थकरीसिद्धाः तीर्थकरीतीर्थे नोतीर्थसिद्धाः तीर्थकरीतीर्थे तीर्थसिद्धास्तीर्थकरीतीर्थे तीर्थसिद्धाः । Page #411 -------------------------------------------------------------------------- ________________ ३०९ सूत्रं ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् . भा०-चारित्रम् । प्रत्युत्पन्नभावप्रज्ञापनीयस्य नोचारित्री नोअचारित्री 'सिध्यतीति । टी-चारित्रमिति। वर्तमानग्राहिणो नयस्य नोचारित्री नोअचारित्री सिध्यति। नोशब्दः सर्वप्रतिषेधे। नास्त्यस्य चारित्रं सामायिकादि नोअचारित्री द्वौ प्रतिषेधौ। तत्र चारित्र्येव गम्यते किं तार्ह अचारित्री अविरत इत्यपि वक्तुं न शक्यते । तस्मान्न विरतो नाविरत इति ॥ . भा०-पूर्वभावप्रज्ञापनीयो द्विविधः-अनन्तरपश्चात्कृतिकश्च परम्परपश्वात्कृतिकश्च । अनन्तरपश्चात्कृतिकस्य यथाख्यातसंयतः सिध्यति। परम्परपश्चास्कृतिकस्य व्यञ्जितेऽव्यञ्जिते च। अव्यञ्जिते त्रिचारित्रपश्चात्कृतः चतुश्चारित्रपश्चास्कृतः पश्चचारित्रपश्चात्कृतश्च । व्यञ्जिते सामायिक-सूक्ष्मसम्पराय-यथाख्यातपश्चास्कृतसिद्धाः छेदोपस्थाप्य-सूक्ष्मसम्पराय-यथाख्यातपश्चात्कृतसिद्धाः सामायिकच्छेदोपस्थाप्य-सूक्ष्मसम्पराय-यथाख्यातपश्चात्कृतसिद्धाः छेदोपस्थाप्य-परिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातपश्चात्कृतसिद्धाः सामायिक-च्छेदोपस्थाप्यपरिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातपश्चात्कृतसिद्धाः॥ टी-पूर्वभावप्रज्ञापनीयो द्विधा । अनन्तरस्य पश्चात्कृतिः-पश्चात्करणं यत्रासावनन्तरपश्चात्कृतिको नयः । अस्य तु यथाख्यातचारित्री सिध्यति । इतरस्य व्यञ्चिते-व्यक्तिमापादिते स्पष्टीकृते विशेषिते अव्यञ्जिते सामान्यमाने अविशेषिते वक्तव्यं तत्राव्यञ्जिते त्रिचतुःपञ्चचारित्रपश्चात्कृतः सिध्यति । कानि त्रीणि चारित्राणि चत्वारि पञ्च वा । अतो व्यज्यते-सामायिक, सूक्ष्मसम्परायं, यथाख्यातं च; अथवा छेदोपस्थाप्यं सूक्ष्मसम्परायं यथाख्यातमिति त्रिचारित्रस्य विकल्पद्वयम् । चतुश्चारित्रस्यापि विकल्पद्वयमेव सुज्ञानम् । पञ्चचारित्रस्यैक एव विकल्पः॥ भा०—प्रत्येकबुद्धयोधितः । अस्य व्याख्या-विकल्पश्चतुर्विधः । तद्यथा र अस्ति स्वयम्बुद्धः। स द्विविध:-अहंश्च तीर्थकरः प्रत्येकबुद्धधितस्य व्याख्याया- सिद्धश्च । बुद्धबोधितसिद्धः त्रिचतुर्थो विकल्पः । परबोधकसिद्धाः श्चातुर्विध्यम् स्वेष्टकारिसिद्धाः॥ टी--प्रत्येकबुद्धबोधित इति चतुर्धा व्याख्यायते-तीर्थकरः प्रत्येकबुद्धः परबोधकः स्वेष्टकारी चेति । तद्यथेत्यादिना दर्शयति । अस्ति स्वयम्बुद्धसिद्धः, स्वयमेव बुद्धः, १ 'सिध्यति' इति घ-पाठः । २ 'पूर्वभावप्रज्ञापनीयस्य नोचारित्री सिध्यतीति' इत्यधिको ग-पाठः । ३ 'अचरित' इति च-ज-पाठः। ४ 'साम्परायिक' इति घ-पाठः। ५ 'सिद्धाः' इति घ-पाठः । Page #412 -------------------------------------------------------------------------- ________________ ३१० तत्त्वार्थाधिगमसूत्रम् - [ अध्यायः १० नान्येन बोधितः । स द्विविधः-तीर्थकरोहतांतीर्थकरनामकर्मोदयभाक् । तथा परः प्रत्येकबुद्धसिद्धः प्रत्येकमेकमात्मानं प्रति केनचिनिमित्तेन सञ्जातजातिस्मरणाद् वल्कलचीरिप्रभृतयः करकरण्उवादयश्च प्रत्येकबुद्धाः । बुद्धबोधितोऽपि द्विविधः । बुद्धेन-ज्ञातसिद्धान्तेन विदितसंसारस्वभावेन बोधितो बुद्धबोधितः। परबोधकः परस्मायुपदेशं ददाति । अपरः पुनः स्वस्मै इष्ट-हित स्वेष्टं तत्करणशीलः स्वेष्टकारी, न परस्मै युगपदुपदिशति किञ्चिदिति चतु र्थो विकल्पः। एते चत्वारोऽपि विकल्पा विकल्पद्वयमनुप्रविशन्ति । तत्र चतुर्विकल्पानां द्वयेन्तर्भावः स्वयम्बुद्धसिद्ध तीर्थकरः प्रत्येकबुद्धश्च बुद्धबोधितसिद्ध परबोधकः स्वेष्टकारी - चेति ॥ भा०-ज्ञानम् । अत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य केवली सिध्यति। पूर्वभावप्रज्ञापनीयो द्विविधः-अनन्तरपश्चात्कृतिकश्च परम्परपश्चात्कृतिकश्च अव्यञ्जिते च व्यञ्जिते च । अव्यञ्चिते द्वाभ्यां ज्ञानाभ्यां सिध्यति । त्रिभिश्चतुभिरिति । व्यञ्जिते द्वाभ्यां मति-श्रुताभ्याम् , त्रिभिति-श्रुता-ऽवधिभिः मति-श्रुत-मनःपर्यायैर्वा, चतुभिमंति-श्रुता-ऽवधि-मनःपर्यायैरिति॥ टी०-ज्ञानमिति । अत्रापि तावेव द्वौ नयौ । तत्र वर्तमानकालग्राहिणः केवलज्ञानवान् सिध्यति । इतरोऽपि द्विविधः। तत्रानन्तरं कदाचित् किञ्चित् ज्ञानं भवति परम्परपश्चास्कृतिकस्य । अव्यञ्जिते व्यञ्जिते चेति चत्वारो विकल्पाः । तत्राव्यञ्जिते द्वे त्रीणि चत्वारि वा ज्ञानानि पश्चात्कृतानि । व्यञ्जिते मते मति-श्रुतवान् मति-श्रुता-ऽवधिमान् मति-श्रुतमनःपर्यायवान् वा मति-श्रुता-ऽवधि-मनःपर्यायवान् सिध्यतीति ॥ भा०–अवगाहना । कः कस्यां शरीरावगाहनायां वर्तमानः सिध्यति । अवगाहना द्विविधा-उत्कृष्टा जघन्या च । उत्कृष्टा पञ्चधनु:शतानि धनु:पृथक्त्वेनाभ्यधिकानि । जघन्याः सप्त रत्नयोऽगुलपृथक्त्वहीनाः। एतासु शरीरावगाहनासु सिध्यति पूर्वभावप्रज्ञापनीयस्य । अप्रत्युत्पन्नभावप्रज्ञापनीयस्य तु एतास्वेव यथास्वं त्रिभागहीनासु सिध्यति ॥ टी०-अवगाहनेति । आत्मनः शरीरेऽवगाहः-अनुप्रवेशः । सङ्कोचविकासधर्मत्वादात्मनस्तच्छरीरं किंप्रमाणमिति चिन्त्यतेऽवगाहना चरमशरीरे। साऽवगाहना द्विधाउत्कृष्टा जघन्या च। तत्रोत्कृष्टा पञ्च धनु:शतानि धनुःपृथक्त्वेनाभ्यधिकानि, १ 'परस्मायुगपदिशति' इति च-ज-पाठः। २'पृथक्त्वेन हीनाः' इति घ-पाठः । Page #413 -------------------------------------------------------------------------- ________________ मवगाहना सूत्र ७] स्वोपज्ञभाष्य-टीकालङ्कृतम् द्विप्रभृत्या नवभ्यः पृथक्त्वसंज्ञा च । एतच्चोत्कृष्टं देहमानं मरुदेवीप्रभृतीनां सम्भवति । तीर्थकराणां पञ्चव धनुःशतान्युत्कृष्टा जघन्या च सप्तहस्तानां तीर्थकराणातीर्थकराणा - मेव । अङ्गुलपृथक्त्वोना सामान्येन तु जघन्या द्विहस्तानां वामनकूर्म सुतादीनामिति । तत्र पूर्वभावप्रज्ञापनीयस्य एतास्वेवावगाहनासु सिध्यति । प्रत्युत्पन्नभावप्रज्ञापनीये तु एतास्वेवावगाहनासु यथास्वं पञ्चधनुःशतादिकासु त्रिभागहीनासु सिध्यतीति ॥ भा०–अन्तरम् । सिध्यमान.नां किमन्तरम् । अनन्तरं च सिध्यन्ति सान्तरं च सिध्यन्ति । तत्रानन्तरं जघन्येन दौ समयौ, उत्कृष्ठेनाष्टौ समयान् । सान्तरं जघन्येनैकं समयं, उत्कृष्टेन षण्मासा इति॥ ____टी०-अन्तरमिति। सिध्यमानानां जीवानामन्तरं च । तत्रान्तरमेको वर्तमानसमये सिद्धस्ततोऽन्यः कियता कालेन सेत्स्यतीति सिद्धेः गमनशून्यः कालोऽन्तरम्, अन्तरालमित्यर्थः । अनन्तरं निरन्तरमन्त्यव्यवच्छेदोऽनुसन्ततमित्यर्थः । तत्र नैरन्तर्येण जघन्यतः सिध्यन्ति द्वौ समयौ उत्कृष्टेनाष्टौ समयानिति । ततः परं व्यवच्छेदः। अन्तरं तु जघन्येनैकसमयः, उत्कृष्टेन षण्मासाः सिध्यन्तः सिध्यतो व्यवच्छिद्यन्ते। व्यवच्छेदः कदाचिदेकस्मिन् समये द्वयोखिषु वेत्यादि यावत् षण्मासा इति ॥ भा०-सङ्ख्या। कत्येकसमये सिध्यन्ति। जघन्येनैकः, उत्कृष्टेनाष्टशतम् ॥ टी-सङ्ख्येति । एकस्मिन् समये कति सिध्यन्ति ? जघन्यत एकः सिध्यति, उत्कृष्टेनाष्टोत्तरशतमिति ॥ भा०-अल्पबहुत्वम् । एषां क्षेत्रादीनामेकादशानामनुयोगद्वाराणामल्पबहुत्वं वाच्यम् । तद्यथा-क्षेत्रसिद्धानां जन्मतः संहरणतश्च कर्मभूमिसिद्धा अकर्मभूमिसिद्धाश्च सर्वस्तोकाः, संहरणसिद्धा जन्मतोऽसङ्ख्येयगुणाः ॥ टी०-अल्पबहुत्वमित्यादि । एषां क्षेत्रादीनां सङ्ख्यातानामेकादशानामल्पबहुत्वं चिन्त्यते जन्मतः संहरणतश्चेति । जन्मतः पञ्चदशसु कर्मभूमिषु अकर्मभूमयस्त्रिंशत् हैमवताद्याः । तत्र संहरणं कर्मभूमिष्वकर्मभूमिषु वा। तत्र सर्वस्तोकाः संहरणसिद्धाः। अत एवासङ्ख्ययगुणा जन्मतः सिद्धाः॥ भा०–संहरणं द्विविध-परकृतं स्वयंकृतं च । परकृतं देवकर्मणा चारण-विद्याधरैश्च । स्वयंकृतं चारण-विद्याधराणामेव । एषां च क्षेत्राणां विभागः कर्मभूमिरकर्मभूमिः समुद्रा दीपा ऊर्ध्वमधस्तियेगिति लोकत्रयम्। तत्र सर्वस्तोका ऊव १ 'सिध्यता' इति उ-ज-पाठः। २ सिद्धाश्च' इति घ-पाठः। Page #414 -------------------------------------------------------------------------- ________________ ३१२ तत्त्वार्थाधिगमसूत्रम् . । अध्यायः १० लोकसिद्धाः, अधोलोकसिद्धाः सङ्ख्येयगुणाः, तिर्यग्लोकसिद्धाः सङ्ख्येयगुणाः, सर्वस्तोकाः समुद्रसिद्धाः, बीपसिद्धाः संख्येयगुणाः। एवं तावद्व्यञ्जिते व्यञ्जितेऽपि सर्वस्तोकालवणसिद्धाः कालोदसिद्धाः सङ्ख्येयगुणाः, जम्बूद्वीपसिद्धाः सङ्ख्येयगुणाः, धातकीखण्डसिद्धाः सङ्ख्येयगुणाः, पुष्कराधसिद्धाः सङ्ख्येयगुणा इति॥ टी-संहरणं द्विविधमित्यादि गतार्थम् । समभूतलाद्भूभागा नव योजनशतान्यारुह्य तत उपयूज़लोकः, अधोलोकोऽपि नव योजनशतान्यवगाह्य परतोऽष्टादशयोजनशतपरिमाणो मध्ये तिर्यग्लोकः । भाष्यशेषं पठितसिद्धम् । एवं क्षेत्रगतमल्पबहुत्वमभिधाय कालकृतमल्पबहुत्वं भण्यते भा०-काल इति त्रिविधो विभागो भवति-अवसर्पिणी उत्सर्पिणी अनवसर्पिण्युत्सर्पिणीति । अत्र सिद्धानां व्यञ्जिताव्यजितविशेषयुक्तोऽल्पबहुत्वानुगमः कर्तव्यः। पूर्वभागप्रज्ञापनीयस्य सर्वस्तोका उत्सर्पिणीसिद्धाः, अवसपिणीसिद्धा विशेषाधिकाः, अनवसर्पिण्युत्सर्पिणीसिद्धाः सङ्ख्येयगुणा इति । प्रत्युत्पन्नभावप्रज्ञापनीयस्याकाले सिध्यति । नास्त्यल्पबहुत्वम् । टी०-काल इति । त्रिविधो विभागो भवतीत्यादि सुज्ञानमेव भाष्यम् ॥ भा०-गतिः। प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिगतौ सिध्यति। नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्यानन्तरपश्चात्कृतिकस्य मनुष्यगतौ सिध्यति । नास्त्यल्पबहुत्वम् । परम्परपश्चात्कृतिकस्याऽनन्तरा गतिश्चिन्त्यते । तद्यथा-सर्वस्तोकास्तियन्योन्यनन्तरगतिसिद्धाः, मनुष्येभ्योऽनन्तरगतिसिद्धाः सङ्ख्येयगुणाः, नारकेभ्योऽनन्तरगतिसिद्धाः सङ्ख्येयगुणाः, देवेभ्योऽनन्तरसिद्धाःसङ्ख्येयगुणा इति॥ टी-गतावल्पबहुत्वं चिन्त्यते-तिर्यग्योन्यनन्तरगतिसिद्धा इति । तिर्यग्योनेरुद्धृत्य मनुष्यगतौ सिद्धास्तथा मनुष्यगतेरेवोद्धृत्य मनुष्येषत्पद्यन्ते सिद्धाः । एवं शेषेष्वपि वाच्यम् ॥ भा०-लिङ्गम् । प्रत्युत्पन्नभावप्रज्ञापनीयस्य व्यपगतवेदः सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका नपुंसकलिङ्गसिद्धाः, स्त्रीलिङ्गसिद्धाः सङ्ख्येयगुणाः, पुंल्लिङ्गसिद्धाः सङ्ख्येयगुणा इति॥ टी०-लिङ्गमिति ख्यादिकम् । नपुंसकसिद्धाः स्तोकाः । स्त्रीसिद्धाः सङ्ख्येयगुणाः। पुंसिद्धाः सङ्ख्येयगुणा इति । १ 'न च अल्प' इति ग-पाठः। Page #415 -------------------------------------------------------------------------- ________________ ३१३ सूत्रं ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०–तीर्थम् । सर्वस्तोकास्तीर्थकरसिद्धाः तीर्थकरतीर्थे नोतीर्थकरसिद्धाः सङ्ख्येयगुणा इति । तीर्थकरतीर्थसिद्धा नपुंसकाः सङ्ख्येयगुणाः । तीर्थकरतीर्थसिद्धाः स्त्रियः सङ्ख्येयगुणाः। तीर्थकरतीर्थसिद्धाः पुमांसः सङ्ख्येयगुणा इति॥ टी-तीर्थमित्यत्राल्पबहुत्वचिन्ता । तीर्थकरतीर्थे नोतीर्थकरसिद्धा अतीर्थकराः सन्तः सिद्धास्तीर्थकरसिद्धेभ्यः सङ्ख्येयगुणास्ते नपुंसकादयोऽपि सर्वे सङ्ख्येयगुणाः॥ ___ भा०-चारित्रम् । अत्रापि नयौ दौ-प्रत्युत्पन्नभावप्रज्ञापनीयश्च पूर्वभावमज्ञापनीयश्च । प्रत्युत्पन्नभावप्रज्ञापनीयस्य नोचारित्री नोऽचारित्री सिध्यति । मास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य व्यञ्जिते चाव्यजिते च । अव्यञ्जिते सस्तोकाः पश्चचारित्रसिद्धाश्चतुश्चारित्रसिद्धाः सङ्ख्येगुणाः विचारित्रसिद्धाः सङ्खयेयगुणाः । व्यञ्जिते सर्वस्तोकाः सामायिक-छेदापस्थाप्य-परिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातचारित्रसिद्धाः छेदोपस्थाप्य-परिहारविशुद्धि-सूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः सामायिक-छेदोपस्थाप्य-सूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः [सामायिक-परिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातसिद्धाः सङ्ख्येगुणाः] सामायिक-सूक्ष्मसम्पराय-यथाख्यात. चारित्रसिद्धाः सङ्खयेयगुणाः छेदोपस्थाप्य-सूक्ष्मसम्पराय-यथाख्यातचारिनसिद्धाः सङ्खयेयगुणाः॥ ___टी-चारित्रमित्यत्रापि तावेव द्वौ नयौ चतुश्चारित्रसिद्धेषु द्वौ विकल्पौ, त्रिचारित्रसिद्धेष्वपि द्वावेव । सर्वत्र सङ्ख्येयगुणत्वम् ।। भा०-प्रत्येकबुद्धबोधितः । सर्वस्तोकाः प्रत्येकबुद्धसिद्धाः । बुद्धबोधितसिद्धा नपुंसकाः सङ्ख्येयगुणाः । बुद्धबोधितसिद्धाः स्त्रियः सङ्ख्येय. गुणाः । बुद्धबोधितसिद्धाः पुमांसः सङ्ख्येयगुणा इति ॥ टी-प्रत्येकबुद्धबोधित इत्यत्र सर्वस्तोकाः प्रत्येकबुद्धसिद्धाः । सर्वत्र सङ्ख्येयगुणत्वम् ॥ भा०-ज्ञानम् । कः केन ज्ञानेन युक्तः सिध्यति । प्रत्युत्पन्नभावप्रज्ञापनीयस्य सर्वः केवली सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका विज्ञानसिद्धाः, चतुर्ज्ञानसिद्धाः सङ्ख्येयगुणाः, त्रिज्ञानसिद्धाः सङ्ख्येयगुणाः । एवं तावदव्यञ्जिते व्यञ्जितेऽपि सर्वस्तोका मति-श्रुतज्ञानसिद्धाः, मतिश्रुता-ऽवधि-मनःपर्यायज्ञानसिद्धाः सङ्ख्येयगुणाः, मति-श्रुता-ऽवधिज्ञानसिद्धाः सङ्ख्येयगुणा इति॥ १'इति' इति पाठो नास्ति घ-पुस्तके। Page #416 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १० टी०-ज्ञानमित्यत्रापि सर्वत्र सङ्ग्येयगुणत्वम् ॥ भा०-अवगाहना । सर्वस्तोका जघन्यावगाहनासिद्वाः । उत्कृष्टावगाहनासिद्धास्ततोऽसङ्ख्येयगुणाः । यवमध्यसिद्धा असङ्ख्येयगुणाः, यवमध्योपरिसिद्धा असङ्ख्येयगुणाः, यवमध्याधस्तात् सिद्धा विशेषाधिकाः, सर्वे विशेषाधिकाः॥ टी०- अवगाहनेत्यत्र उत्कृष्टावगाहनासिद्धा असङ्ख्ययगुणाः। द्वावसयेयगुणौ द्वौ विशेषाधिकाविति ॥ भा०-अन्तरम् । सर्वस्तोका अष्टसमयानन्तरसिद्धाः, सप्तसमयानन्तरसिद्धाः षट्रसमयानन्तरसिद्धा इत्येवं यावद् द्विसमयानन्तरसिद्धा इति सङ्ख्येयगुणाः। एवं तावदनन्तरेषु सान्तरेष्वपि सर्वस्तोकाः षण्मासान्तरसिद्धाः, एकसमयान्तरसिद्धाः सङ्ख्येयगुणाः, यवमध्यान्तरसिद्धाः सङ्ख्येयगुणाः, अधस्ताद्यवमध्यान्तरसिद्धाः संङ्ख्येयगुणाः, उपरियवमध्यान्तरसिद्धा विशेषाधिकाः, सर्वे विशेषाधिकाः ।। टी०-अन्तरमित्यत्राष्टासु समयेषु नैरन्तर्येण सिद्धाः सर्वेऽपि सङ्ख्येयगुणाः । सान्तरेष्वपीत्यादि । एकसमयान्तरसिद्धाः सङ्ख्येयगुणा यवमध्यान्तरे च सङ्ख्येयगुणाः, अधस्तादयवमध्यान्तरे च सङ्ख्येयगुणाः॥ भा० - सङ्ख्या। सर्वस्तोका अष्टोत्तरशतसिद्धाः, विपरीतक्रमात् सप्तोत्तरशतसिद्धादयो यावत् पञ्चाशदित्यनन्तगुणाः । एकोनपश्चाशदादयो यावत् पञ्चविंशतिरित्यसङ्ख्येयगुणाः । चतुर्दिशत्यादयो यावदेक इति सङ्ख्येयगुणा: विपरीतहानिर्थथा-सर्वस्तोका अनन्तगुणहानिसिद्धाः, असङ्ख्येयगुणहानिसिद्धा अनन्तगुणाः, सङ्ख्येयगुणहानिसिद्धाः सङ्ख्येयगुणा इति॥ टी-सङ्ख्येत्यत्र अष्टोत्तरशतसिद्धाः सर्वस्तोकाः । विपरीतक्रमादिति सप्तोत्तरशतसिद्धा अनन्तगुणाः। एवं विपरीतहान्या यावत् पश्चाशदित्यनन्तगुणाः। विपरीतहानिर्यथेत्यादिना दर्शयति । सर्वस्तोका अनन्तगुणहानिसिद्धाः, असङ्ख्येयगुणहानिसिद्धा अनन्तगुणाः, सङ्ख्येयगुणहानिसिद्धाः सङ्ख्येयगुणा इति ।। . भा०–एवं निसर्गा-ऽधिगमयोरन्यतरज तत्त्वार्थश्रद्धानात्मकं शङ्काद्यतिचारवियुक्तं प्रशम-संवेग-निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्याभिव्यक्तिलक्षणं विशुद्धं सम्यगदर्शनमवाप्य सम्यग्दर्शनोपलम्भाद् विशुद्धं च ज्ञानमधिगम्य निक्षेप-प्रमाण नयनिर्देश-सत्-सङ्ख्यादिभिरभ्युपायैर्जीवादीनां तत्त्वानां पारिणामिकौ-दयिको-पश १'असङ्ख्येय ' इति घ-पाठः । Page #417 -------------------------------------------------------------------------- ________________ सूत्रं ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् मिकक्षायोपशमिक क्षायिकानां भावानां स्वतत्त्वं विदित्वा आदिमत्पारिणामिकौयिकानां च भावाना तुत्पत्तिस्थित्यन्यतानुग्रहप्रलयतत्त्वज्ञो उपसंहारः विरक्तो निस्तृष्णः त्रिगुतः पञ्चसमिनो दशलक्षण धर्मानुष्ठानात् फलदर्शनाच्च निर्वाणप्राप्तियतनयाऽभिवर्धितश्रद्धासंवेगो भावनाभि भावितात्माSनुप्रेक्षाभिः स्थिरीकृतात्मानभिष्वङ्गः संवृतत्वान्निरास्रवत्वाद् विरक्तत्वान्निस्तृष्णत्वाच्च व्यपगताभिनवकर्मोपचयः परीवहजयाद् बाह्याभ्यन्तरतपोऽनुष्ठानात् अनुभावतश्च सम्यग्दृष्टयविरतादीनां च जिनपर्यन्तानां परिणामाध्यवसायविशुद्धिस्थानान्तराणाम सङ्ख्येयगुणोत्कर्ष आस्था पूर्वोपचितकर्म निर्जरयन् सामायिकादीनां च सूक्ष्मसम्परायान्तानां संयमविशुद्धिस्थानानामुत्तरोत्तरोपलम्भात् पुलाकादीनां च निर्ग्रन्थानां संयमानु पालन विशुद्धिस्थानविशेषाणामुत्तरोत्तरप्रतिपत्या घटमानोऽत्यन्तप्रहीणार्तराद्र्ध्यानो धर्म व्यानविजयावाससमा - घिबलः शुक्लध्यानयोश्च पृथक्त्वैकत्ववितर्क पोरन्यतरस्मिन् वर्तमानो नानाविधावृद्धिविशेषान् प्राप्नोति । तद्यथा - आमशौषधित्वं विप्रुडोपधित्वं सर्वोषधित्वं शापानुग्रहसामर्थ्यजननीमभिव्याहारसिद्धिमीशित्वं वशित्वं अवधिज्ञानं शारीरविकरणाङ्गप्राशितामणिमानं लघिमानं महिमानं, अणुत्वम् + अणिमा बिसच्छिद्रमपि प्रविश्यासीत । लघुत्वं नाम लघिमा वायोरपि लघुतरः स्यात् । महत्त्वं महिमा मेरोरपि महत्तरं शरीरं विकुर्वीत । प्राप्तिर्भूमिष्ठोऽङ्गुल्यग्रेण मेरुशिखर भा स्करादीनपि स्पृशेत् । प्राकाम्यमत्सु भूमाविव गच्छेत्, भूमावाप्स्वव निमजेदुन्मज्जेच्च ॥ टी० - एवमित्यादिना मन्दबुद्धयनुग्रहार्थं सकलमेव तत्त्वार्थशास्त्रार्थं समासतः कथयति - विशुद्धं सम्यग्दर्शनमवाप्यैतस्य विशेषणानि निसर्गाधिगमादीनि । ज्ञानं च विशुद्धमधिगम्य सम्यग्दर्शनोपलम्भात् मिथ्यादर्शनभावितमज्ञानमेव नियमतो मिथ्यादृष्टेः सम्यक्त्वलाभे तु विशुद्धं ज्ञानम् । निक्षेपो नामादिः । प्रमाणे प्रत्यक्ष-परोक्षे । नया नैगमादयः । तथा निर्देश - स्वामित्वादिभिः सत्-सङ्ख्या - क्षेत्रादिभिव जीवादीनां च पारिणामिकादयो ये भांवास्तेषां स्वरूपं विदित्वा धर्माधर्मादीनां अनादीनामादिमतां च पारिणामिकादीनां घनशरीरादीनामुत्पत्तिस्थितिविनाशवतामनुग्रहः - उपकारस्तत्कृतः प्रलयः - उपघात इत्येवमवगम्य तत्त्वज्ञो विरक्तः सांसारिकेभ्यो भावेभ्यो विगततृष्णो गुप्त्याद्यनुष्ठानात् फलदर्शनाच्चेति निर्वाणमेव फलं तत्प्राप्तौ यत्नार्थमभिवधि श्रद्धासंवेगः पञ्चानां व्रतानां भावना ईर्ष्या समित्यादयस्ताभिर्भावितात्मा अनित्याद्यनुप्रेक्षाभिः स्थिरीकृतात्मा अनभिष्वङ्गो-ने कचिदाबद्धस्नेहः संवृतत्वादिभिर्व्यपगताभिनव १ ' निस्तृप्तः ' इति ग-पाठः । २ ' भाविनः' इति ङ- प्राठः । ३ ' प्रादुर्भावादाबद्ध ' इति ङ-ज- पाठः ३१५ Page #418 -------------------------------------------------------------------------- ________________ ३१६ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १० कर्मोपचयः। कर्मणां चानुभावतः सम्यग्दृष्टयादिगुणस्थानानां केवलिपर्यन्तानामसङ्ख्येयगुणोत्कर्षप्राप्त्या पूर्वोपचितकर्मनिर्जरणात् सामायिकायुपलम्भात् पुलाकादिस्थानावाप्तेर्व्यपेतार्तध्यानरौद्रध्यानो धर्मध्यानविजेयाभ्यासादवाप्ताद्यशुक्लध्यानद्वयस्य नानाविधा लब्धय उत्पद्यन्ते । स्वहस्तपादावयवपरामर्शमात्रेणैव सर्वरोगापनयनसामर्थ्यमामीषधित्वम् । तदीयमूत्रपुरीषावयवसम्पर्काच्छरीरनैरुज्यं विद्युडौषधित्वम् । तथा सर्व एव तदीयावयवा दुःखार्तानामोषधीभवन्तीति सौषधित्वम् । अभिव्याहारसिद्धिर्वामात्रेणैव । शापदानसामर्थ्यमनुग्रहणसामर्थ्य च । ईशित्वं सर्वभूतेश्वरत्वम् । वशित्वं सर्वभूतानि स्ववशवर्तीनि । तथाऽवधिज्ञानमेकरूपं वैक्रियशरीरकरणं तदेव च दर्शयत्यणिमादिविशिष्टम् ॥ भा०-जङ्घाचारणत्वं येनाग्निशिखाधूमनीहारावश्यायमेषवारिधारामर्कटतन्तुज्योतिष्करश्मिवायूनामन्यतममप्युपादाय वियति गच्छेत् । वियद्गतिचारित्वं येन वियति भूमाविव गच्छेत् शकुनिवच प्रडीनावडीनगमनानि कुर्यात् ॥ टी-जङ्घाचारणत्वमग्निशिखाधूमाद्यपि निश्रित्य व्योनि गच्छेत्। मर्कटतन्तुः कोलिककोर्शकृततन्तुः । अपरं वियद्गतिचारणत्वं निर्निश्र एव विस्रब्धो भूमाविव व्योनि गच्छेत्। यथा च शकुनिर्वियति प्रडीनम्-उपरिष्टाद् गमनं अवडीनम्-अधस्ताद् गमनं करोत्येवमसावपि कुयोत्॥ भा०-अप्रतिघातित्वं पवतमध्येन वियतीव गच्छेत् । अन्तर्धानमदृश्यो भवेत् । कामरूपित्वं नानाश्रयानेकरूपधारणं युगपदपि कुर्यात् । तेजोनिसर्गे सामर्थ्यमेतदादि । इति इन्द्रियेषु मतिज्ञानविशुद्धिविशेषाद् दारात् स्पर्शना-55स्वादन-घ्राण-दर्शन-श्रवणानि विषयाणां कुर्यात् । सम्भिन्नज्ञानत्वं युगपदनेकविषयपरिज्ञानमित्येतदादि । मानसं कोष्ठबुद्धित्वं बीजबुद्धित्वं पदप्रकरणोद्देशाध्यायप्राभृतवस्तुपूर्वाङ्गानुसारित्वं ऋजुमतित्वं विपुलमतित्वं परचित्तज्ञानमभिलषितार्थप्राप्तिमनिष्टानवाप्तिमित्येतदादि ॥ टी-गच्छन् पर्वतमित्यादिभिरपि न प्रतिहन्यत इत्यप्रतिघातित्वम् । अन्तर्धानम्-अदृश्यत्वम् । युगपदनेकरूपधारणं कामरूपित्वम् । तेजोलेश्यामोक्षणम् आदिग्रहणात् शीतलेश्यानिसर्गशक्तिः। मतिज्ञानविशुद्धिप्रकर्षाद् विषयाणां-रूपादीनां देशप्रमाणनियमोल्लङ्घनेनापि ग्रहणं कुर्यात् । युगपदनेकविषयग्रहणं सम्भिन्नज्ञानत्वम् । आदिग्रहणादिन्द्रियव्यत्यासेनापि विषयग्रहणसामर्थ्यम् । मानसं-मनोव्यापारजातम् । कोष्ठबुद्धित्वं १'कर्मोच्चयः' इति ग-पाठः । २ 'जयादभ्या' इति ग-पाठः। ३ 'निश्चित्य ' इति ग-पाठः । ४ ' कोशिकतन्तुः ' इति ग-पाठः ! ५ 'दूरात् ' इति ग-पाठः । ६ ‘सम्भिन्नत्वम् ' इति ग-पाठः । Page #419 -------------------------------------------------------------------------- ________________ सूत्र ७] स्त्रोपज्ञभाष्य-टीकालङ्कृतम् यत्किश्चित् पदवाक्यार्थादि गृहीतं तन्न कदाचिनश्यतीति, कोष्ठप्रक्षिप्तधान्यवत् । षीजबुद्धित्वं स्वल्पमपि दर्शितं वस्तु अनेकप्रकारेण गमयति । तद्यथा पदेन प्रदर्शितेन प्रकरणेनोद्देशकादिना सर्वमर्थ ग्रन्थं चानुधावति । परचित्तं जानाति । अभिलषितमर्थं प्राप्नोत्येवं अनिष्टं च नैवाप्नोति । एवमादयोऽतिशयाः शुभानुभावादपरिमितास्तस्य तस्यामवस्थायां प्रादुःष्यन्तीति॥ भा०-वाचिकं क्षीरावित्वं मध्वास्रवित्वं वादित्वं सर्वरुतज्ञत्वं सर्वसत्त्वावबोधनमित्येतदादि । तथा विद्याधरत्वमाशीविषत्वं भिन्नाभिन्नाक्षरचतुर्दशपूर्वधरत्वमिति ॥ टी०-वाचिकमप्यतिशेयवत्त्वम् । तस्य क्षीरास्रवित्वं शृण्वतस्तदीयवचनं क्षीरमिव स्वदते । एवं मध्वात्रवित्वम् । विद्वत्संसन्मध्येष्वपराजितत्वं वादित्वम् । सर्वेषां म्लेच्छमृग-पशु-पक्षिप्रभृतीनां रुतार्थज्ञत्वम् । सर्वान् सत्त्वानबुद्धिकानपि बोधयतीति सर्वसत्त्वावबोधनम् । आदिग्रहणादिक्षुरसास्रवित्वादिग्रहणम् । तथा विद्याधरत्वं महाविद्याः सर्वा एव तस्य तदा स्वयमेवोपतिष्ठन्ते । आशीविषत्वं कर्मजातिभेदादनेकप्रकारम् । भिन्नाक्षराणि किश्चिन्यूनाक्षराणि चतुर्दश पूर्वाणि सम्पूर्णानि वा तद्धारणत्वम् ॥ भा०-ततोऽस्य निस्तृष्णत्वातू तेष्वनभिष्वक्तस्य मोहक्षेपकपरिणामावस्थस्याष्टाविंशतिविधं मोहनीयं निरवशेषतःप्रहीयते। ततश्छद्मस्थवीतरागत्वं प्राप्तस्यान्तमुहूर्तेन ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणि युगपदशेषतः प्रहीयन्ते । ततः संसारबन्धबीजबन्धननिर्मुक्तः फलबन्धनमोक्षापेक्षो यथाख्यातसंयतो जिनः केवली सर्वज्ञः सर्वदर्शी शुद्धो बुद्धः कृतकृत्यः स्नातको भवति । ततो वेदनीय-नामगोत्राऽऽयुष्यक्षयात् फलबन्धननिर्मुक्तो निर्दग्धपूर्वोपात्तेन्धनो निरुपादान इवाग्निः पूर्वोपात्तभववियोगात् हेत्वभावाचोत्तरस्याप्रादुर्भावाच्छान्तः॥ टी०-ततोऽस्येत्यादि । तेषु-अतिशयेष्वनभिष्वक्तस्य-अनुपजातगाद्धर्थस्य मोहक्षपकपरिणामावस्थस्येति । अविरतसम्यग्दृष्टयादिस्थानवर्तिनो मोहक्षपणाभिमुखस्य श्रेण्या निरवशेषमोहक्षये सति ज्ञानावरणादिप्रहाणे च संसारबीजबन्धनं-मोहज्ञानावरणादि तेन निर्मुक्तः केवली भवति । ततश्च फलवन्धनं वेदनीयादिचतुष्कं तन्मोक्षणापेक्षस्तेनापि वेदनीयादिना अशेषफलबन्धनेन विमुक्तो ध्यानाग्निनिर्दग्धपूर्वोपात्तकर्मेन्धनो निरिन्धन इवाग्निः पूर्वोपात्तो भवः-औदारिकादिकायस्तद्रियोगादुत्तरस्य च कायस्य हेत्वभावात् संसारे पुनरप्रादुर्भावाच्छान्तः परमालादमुपगतः कारणापेक्षम्- १ शयत्वम् ' इति ज-पाठः। २'क्षय' इति ङ-पाठः। ३ 'बन्धनिर्मुक्तः' इति घ-पाठः । ४ 'हेतुभावात्' इति ङ-च-पाठः । Page #420 -------------------------------------------------------------------------- ________________ ३१८ तत्वार्थाधिगमसूत्रम् . [ अध्यायः १० भा०-संसारसुखमतीत्यात्यन्तिकमैकान्तिकं निरुपमं नित्यं निरतिशयं निर्वाणसुखमेवामोतीति ॥ ७ ॥ टी-संसारसुखमतीत्यात्यन्तिकं साद्यपर्यवसानमैकान्तिकं एकान्तेनैव भवति, न कदाचिन भवतीत्यर्थः । निरुपममिति नास्ति इह किश्चित् तस्योपमानं तत्सदृशमिति । निरतिशयमिति' नास्यातिशयः प्रकर्षापकर्षलक्षणो विद्यते, सर्वमुक्तानां तुल्यत्वात् । नित्यमिति ध्रुवं कूटस्थमविचालि निवोणसुखमवाप्नोतीति। सत्कारार्हः सततं, निरुत्सुको निर्भयो विरुग् विगदः । निःप्रणयो निषो, निर्द्वन्द्वो नीरजा वितनुः ॥१॥–आर्या संसाराग्निं निर्वा-प्य दहन्तं परमसौख्यसलिलेन । निर्वाति स्वात्मस्थो, गतजाति-जरा-मरण-रोगः ॥२॥-" व्यावाधाभावाच स, सर्वज्ञत्वाच भवति परमसुखी । व्याबाधाभावो नु, स्वस्थस्य ज्ञस्य ननु सुसुखम् ॥३॥-, अनुपमममेयमव्यय-मन शिवमजरमरुजमभयदृषम् । एकान्तिकमात्यन्तिक-मव्याबाधं सुखं ह्येतत् ॥४॥ "त्रिष्वपि कालेषु सुखा-नि यानि तिर्यङ्-मनुष्य-देवानाम् । सर्वाणि तानि न समा-नि तस्य मात्रा सुखेनापि ॥५॥-, तानि हि रागोत्प्लोषा-ण्याबाधापूर्वकाणि च सुखानि ।। नास्ति रागमपवि-ध्य तत्र किञ्चित् सुखमपृक्तम् ॥६॥-, एवं क्षायिकसम्यक्-त्वं वीर्य-सिद्धत्व-दर्शन-ज्ञानैः । आत्यन्तिकैः स युक्तो, निर्द्वन्द्वेनापि च सुखेन ॥७॥-, सम्प्रत्येनमेव शास्त्रार्थ श्लोकैरुपसंहरति, द्विबद्धं सुबद्धं भवतीति ॥ भा०--एवं तत्त्वपरिज्ञानाद, विरक्तस्यात्मनो भृशम् । निरास्रवत्वाच्छिन्नायां, नवायां कर्मसन्ततौ ॥१॥-अनु० __टी०–एवमित्यादि । उक्तनीत्या यानि जीवादीनि तत्त्वानि तत्परिज्ञानाद् विरक्तस्य-विषयसुखवितृष्णस्य भृशमात्मनः स्थगितास्रवद्वारत्वाद् विच्छिन्नायामभिनवकर्मसन्तती-कर्मसन्ताने ॥१॥ १'वाप्नोति' इति ग-पाठः । २ 'पुलाकादिस्वातिशयः' इत्यधिको ज-पाठः। ३ 'स्वस्य ज्ञस्यापि' इति ङपाठः। ४ 'कं निरुपम ' इति घ-पाठः । ५ 'मामि' इति ज-पाठः, च-पाठस्तु 'नाभि'। ..... ..... Page #421 -------------------------------------------------------------------------- ________________ सूत्र ७j स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-पूर्वार्जितं क्षपयतो, यथोक्तैः क्षयहेतुभिः। संसारबीजं कात्स्न्ये न, मोहनीयं प्रहीयते ॥२॥-अनु० टी०-पूर्वेत्यादि । प्राक्तनं कर्म क्षपयतस्तपोऽनुष्ठानादिभिः क्षयितृभिः संसारतरो/जं समस्तमेव मोहनीय प्रहीयते क्षपकश्रेण्याम् ॥ २॥ भा०-ततोऽन्तरायज्ञानघ्न-दर्शनम्नान्यनन्तरम् । प्रहीयन्तेऽश्य युगपत् , त्रीणि कर्माण्यशेषतः ॥३॥-अनु०. टी.-तत इत्यादि । अन्तराये ज्ञानदर्शनावरणयोश्च क्षीणयोर्युगपत् अशेषतः॥३॥ भा०-गर्भसूच्यां विनष्टायां, यथा तालो विनश्यति । तथा कर्म क्षयं याति, मोहनीये क्षयं गते ॥४॥-अनु० टी०-गर्भसूच्यामित्यादि। मस्तकसूच्यां ध्वस्तायां सर्वात्मना विनाशमुपैति सकलस्तालतरुः, एवं मोहनीये क्षीणे शेषं कर्म क्षयमेति सर्वम् ॥ ४॥ भा०- ततः क्षीणचतुःकर्मा, प्राप्तोऽथाख्यातसंयमम् । बीजबन्धननिर्मुक्तः, स्नातकः परमेश्वरः ॥ ५॥ अनु० टी०-तत इत्यादि । क्षिप्तसकलघातिकर्मा यथाख्यातसंयममनुप्राप्तो बीजबन्धनेन-मोहनीयादिना विमुक्तः स्नातकोऽन्तर्मलापगमात् परमेश्वर:-केवलार्द्धप्राप्तः ॥५॥ भा०-शेषकर्मफलापेक्षः, शुद्धो बुद्धो निरामयः। . सर्वज्ञः सर्वदर्शी च, जिनो भवति केवली ॥ ६ ॥-अनु० टी-शेष इत्यादि । वेदनीयादिकर्मफलापेक्षः शुद्धो मोहादिमलापगमात् बुद्धः केवलज्ञानावाप्नेनिरामयो-निर्गताशेषरोगनिदानः केवली भवति ॥६॥ भा०-कृत्स्नकर्मक्षयादूर्व, निर्वाणमधिगच्छति । यथा दग्धेन्धनो वह्नि-निरुपादानसन्ततिः ॥ ७॥-अनु० । टी०--कृत्स्नेत्यादि । सकलकर्मकलङ्कनिर्मुक्त ऊर्ध्वमेव निर्वाणमधिगच्छति । निर्वृतस्य स्थानमप्युपचारानिर्वाणम् । अथवा निर्वाणं-निर्वृतत्वं सिद्धत्व प्रक्षिप्तप्रदाधेन्धनो वहिरिव निरुद्धकाष्ठाधुपादानसन्ततिः ॥७॥ भा०—दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः। . कर्मबीजे तथा दन्धे, नारोहति भवाङ्कुरः ॥ ८॥ अनु० . टी-दग्धे इत्यादि । बीजेऽत्यन्तं-भस्मसात्कृते नाङ्करस्य प्रादुर्भावः, एवं कर्मवीजे ध्वस्ते संसाराङ्करस्याप्रादुर्भावः ॥८॥ .. : Page #422 -------------------------------------------------------------------------- ________________ ३२० तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १० भा०-तदनन्तरमेवोर्ध्व-मालोकान्तात् स गच्छति । पूर्वप्रयोगासङ्गत्व-बन्धच्छेदोर्ध्वगौरवैः ॥ ९॥-अनु० - टी-तदनन्तरेत्यादि । सकलकर्मक्षयसमनन्तरमालोकान्ताव स गच्छति । कथं मुक्तस्य गतिरित्यारेकायामिदमाह-पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदादूर्ध्वगौरवाच गतिरस्य भवति सिद्धा ॥९॥ पूर्वप्रयोगस्योदाहरणानि दर्शयतिभा०-कुलालचके दोलाया-मिषौ वापि यथेष्यते । पूर्वप्रयोगात् कर्मेह, तथा सिद्विगतिः स्मृता ॥१०॥-अनु० टी०-कुलालेत्यादि । पूर्वप्रयोगात् कर्म-क्रिया यथा कुलालचक्रादिषु तथा सिद्धगतिः स्मृता ॥१०॥ भा०-मृल्लेपसङ्गनिर्मोक्षाद् , यथा दृष्टाऽप्स्वलाबुनः । कर्मसङ्गविनिर्मोक्षात्, तथा सिद्धिगतिः स्मृता ॥११॥-अनु० टी०-मृल्लेपेत्यादि । अलावुनोऽप्सून्मजनं दृष्टं मृल्लेपसङ्गनिर्मोक्षात् एवं कर्माष्टकसङ्गत्यागात् सिद्धगतिः सिद्धा ॥११॥ भा०- एरण्डयन्त्रपेडासु, बन्धच्छेदाद् यथा गतिः। कर्मबन्धनविच्छेदात्, सिद्धस्यापि तथेष्यते ॥१२॥-अनु० दी-एरण्डेत्यादि । व्याघ्रपादबीजबन्धनच्छेदाद् यन्त्रबन्धनच्छेदादू पेडाबन्धनच्छेदाच्च गतिर्दृष्टा मिञ्जाकाष्टपेडापुटानामेवं कर्मबन्धनविच्छेदात् सिद्धस्य गतिः ॥ १२॥ भा०-ऊर्ध्वगौरवधर्माणो, जीवा इति जिनोत्तमैः। अधोगौरवधर्माणः, पुद्गला इति चोदितम् ॥१३ ।।-अनु० टी-ऊर्श्वेत्यादि । ऊर्ध्वगमन एव गौरवं धर्मः-स्वभावो जीवानाम् पुद्गलास्त्वधो गमनधर्माण इति सर्वज्ञवचनम् ॥ १३ ॥ . भा०-यथाऽधस्तिर्यगूर्व च, लोष्टवाय्वग्निवीतयः । स्वभावतः प्रवर्तन्ते, तथोर्ध्वं गतिरात्मनाम् ॥१४॥-अनु० टी०--यथेत्यादि । यथाक्रममधोगमनादि । लोष्टानां वीतयो-गतयः स्वभावादेवजायन्ते तथोवंगतिरात्मनाम् ॥१४॥ 'चापि' इति घ-पाठः। २'स्मृताः' इति ज-पाठः। ३ 'ऊर्ध्वमित्यादि' इति ज-पाठः। ४ 'वीचयः' इति ग पाठः। ५'स्वभावगतिरात्मनः' इति ग-पाठः। ६ 'लोष्टत्ववीचयो' इति ग-पाठः। Page #423 -------------------------------------------------------------------------- ________________ सूत्र ७ ] • स्वोपज्ञभाष्य टीकालङ्कृतम् भा०-अतस्तु गतिवैकृत्य-मेषां यदुपलभ्यते । कर्मणः प्रतिघाताच, प्रयोगाच तदिष्यते ॥१५॥ टी०-अतस्त्वित्यादि । अस्मादुक्तप्रकारादन्यथा गतिवैकृत्यं यद् भवति गतिविकाररूपं तत् कर्मणः-क्रियायाः प्रतिघाताद् गिरिभित्यादेः प्रयोगाच पुरुषेच्छानुविधानादिष्यते सर्वम् ॥१५॥ भा०-अधस्तियंगयोधं च, जीवानां कर्मजा गतिः। ऊध्र्वमेव तु तद्धर्मा, भवति क्षीणकर्मणाम् ॥१६॥-अनु० टी०-अध इत्यादि। सर्वतो गतिर्जीवानामधस्तिर्यगूवं च कर्मजा गतिः। क्षीणकर्मणां तूर्ध्वमेव गतिस्तद्धर्मा सा स्वाभाविकी गतिधर्मो येषामिति ॥ १६ ॥ भा०-द्रव्यस्य कर्मणो यद-दुत्पत्त्याऽऽरम्भ-वीतयः । समं तथैव सिद्धस्य, गति-मोक्ष-भवक्षयाः ॥१७॥-अनु० . टी०-द्रव्यस्येत्यादि । द्रव्यस्य-परमाण्वादेः कर्मणः-क्रियाया यथोत्पत्तिरारम्भो गतिश्च सम-युगपत् तथा सिद्धस्य गतिमोक्षभवक्षयाः गतिः मुक्तिर्मोक्षः-स्वात्मन्यवस्थानं भवक्षयो-जन्मक्षयः संसारक्षयो वेति ॥ १७॥ मा०-उत्पत्तिश्च विनाशश्च, प्रकाश-तमसोरिह। युगपद् भवतो यत्, तथा निर्वाण-कर्मणोः ॥१८॥ अनु० टी-उत्पत्तिश्चेत्यादि । प्रकाश-तमसोर्यथा युगपदुत्पत्ति-विनाशौ । यस्मिन् काले प्रकाश उत्पद्यते तस्मिन्नेव काले तमसो विनाश इति युगपद् एवं निर्वाणं कर्मक्षयश्चेत्येक एव कालः । तथाऽन्यत्राप्युक्तम् सं ततो बन्धनमोक्षादूर्ध्व जीवः प्रवेगतो याति । न त्वैरण्डकबीजं, बन्धनमुक्तं व्रजत्यूर्ध्वम् ॥१॥-आर्या सङ्गत्यागाद् वा लघु-रात्मा भूत्वा स उत्पतत्यूर्ध्वम् । न तु गतलेपालाबू-रुदयाति जले निमग्नापि ॥२॥-, ध्यानेन तथा चात्मा, प्रयोजितो येन स व्रजत्यूर्ध्वम् ।। तिष्ठासुरपि न शक्तः, प्रवेगितो ननु नरः स्थातुम् ॥३॥" अपि चामेखि गमनं, स्वाभाविकमूर्ध्वमात्मनस्तस्य । ..... आत्मामिशिखाया गति-रन्या कर्मानिलवशाद्धि ।। ४ ॥" १'वीचयः' इति ग-पाठः। २'उत्पत्तिरित्यादि ' इति च-ज-पाठः।३ ‘स सततो' इति च-ज-पाठा Page #424 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् . । अध्यायः १० स्ववशस्यानमिसन्धे-श्च तस्य न च विग्रहा गतिर्भवति । भवति हि विग्रहगमनं, कर्मवशस्यार्थिनश्चेह ॥ ५ ॥-आर्या अपि चानुश्रेणिगति--र्जीवानां चैव पुद्गलानां च । स्वाभाविकीष्यते ये-न तेनं सा विग्रहा सिद्धा ॥ ६॥" सिद्धस्य गतिरयुक्ता, स्ववशत्वान्निःप्रयोजनत्वाच्च । नो सिद्धावयुक्ता, कर्मविमुक्तस्य निःपततः ॥७॥-" बन्धविमोक्षात् सङ्ग-त्यागात् पूर्वप्रयोगतो वाऽपि । ननु गच्छतोऽन्यवशता न च मुक्तोऽभीष्यते विवशः ॥ ८॥-" इत्येवं विप्रलापो--ऽस्पृष्टगतौ नान्तरास्ति यत्कालः। . सत्यां हि सोत्तराव-स्थायां स्यात् सिद्ध इतरो वा ॥ ९॥-" सोऽस्पृष्टया हि गत्या--ऽनन्तरमेव समये जगच्छिखरम् । अवगाहतेतरां तेन नास्ति ननु भो व्रजत्कालः ॥ १०॥-" सिध्यति गत्वा ह्यात्मा, सिद्धिक्षेत्रेऽपहाय देहमिह । नह्यन्तराऽस्ति सिद्धि-नासिद्धिश्चास्ति मुक्तस्य ॥११॥-" स्ववशस्यानभिसन्धेः, कृतकृत्यस्य च यथा स्वभावेन। तस्योपयोग इष्ट--स्तथा गतिः सा स्वभावेन ॥१२॥" अथ यस्याः पृथिव्या उपरि मुक्तानामवस्थानं सा किंस्वरूपेत्याह- . भा०-तन्वी मनोज्ञा सुरभिः, पुण्या परमभास्वरा । प्रारभारा नाम वसुधा, लोकमूर्ध्नि व्यवस्थिता ॥ १९ ॥-अनु० ही०-तन्वीत्यादि । मध्ये योजनाष्टकबहला प्रदेशपरिहाण्या चोपर्युपरि मक्षिकापत्रात तनुतरा पर्यन्तेऽतितन्वी मनोज्ञेत्यन्तरुचिरा सुरभिः-इष्टगन्धा पुण्यवद्भिः पृथिवीकायिकैनिर्वर्तिता पुण्या भृशं भासनशीला प्रारभारेति नाम तस्याः। सा च लोकमूर्धनि व्यवस्थिता ॥ १९॥ भा०-नृलोकतुल्यविष्कम्भा, सितच्छत्रनिभा शुभा। ___ ऊर्ध्व तस्याः क्षितेः सिद्धा, लोकान्ते समवस्थिताः ॥२०॥-अनु० टी०-नृलोकेत्यादि । नृलोकेऽर्धतृतीयद्वीपा मानुषोत्तरमहीधरपरिक्षिप्ता तत्तुल्यविकम्भा, पञ्चचत्वारिंशद्योजनलक्षविस्तरेत्यर्थः । उत्तानीकृतसितच्छन्त्रकाकृतिः शुभरूपाचात्मिका शुभा तस्याः क्षितरुपरि लोकान्तस्पृशां सिद्धानामवस्थानम् ॥२०॥ १ 'स्याधिन' इति ज-पाठः। २ 'येन सेम (?) सा विग्रहा.' इति ज-पाठः। ३ 'नो सिद्धता च क ति ग-पाठः। ४'भीष्यति' इति ज-पाठ। ५सुरभिगन्धा' इति ज-पाठः। Page #425 -------------------------------------------------------------------------- ________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् भा० - तादात्म्यादुपयुक्तास्ते, केवलज्ञानदर्शनैः । सम्यक्त्वसिद्धतावस्था, हेत्वभावाच्च निष्क्रियाः ॥ २१ ॥ - अनु० डी० - तादात्म्येत्यादि । स आत्मा स्वभावो येषां ते तदात्मानः तद्भावस्तादात्म्यं तस्मात् केवलज्ञानदर्शनस्वभावात् सदैव उपयुक्ताः क्षायिक सम्यक्त्वसिद्धतावस्थाः । हेत्वभावाच्च निष्क्रियाः क्रियापरिणामं प्रति न किञ्चित् तेषामस्ति निमित्तमिति ॥ २१ ॥ भा०- -ततोऽप्यूर्ध्वगतिस्तेषां कस्मान्नास्तीति चेन्मतिः । धर्मास्तिकायस्याभावात् स हि हेतुर्गतेः परः ॥ २२ ॥ टी० - ततोऽप्यूर्ध्वमित्यादि । लोकान्तात् परतोऽपि गतिस्तेषां कस्मान्न भवतीति चेत् गतेर्हेतुर्धर्मास्तिकायः परः -- प्रधानमपेक्षाकारणं तदभावान्न परतो गतिः || २२ ॥ भा० – संसारविषयातीतं मुक्तानामव्ययं सुखम् । अव्याबाधमिति प्रोक्तं परमं परमर्षिभिः ॥ २३ ॥ सूत्र. ७.]. C डी० - संसारेत्यादि । संसारविषयमतीतं मुक्तानां सुखमव्ययत्वाद् विगतव्याबाधं परमं प्रकृष्टं परमर्षिभिः - तीर्थकरादिभिरभिहितम् ॥ २३ ॥ - स्यादेतदशरीरस्य, जन्तोर्नष्टाष्टकर्मणः । भा० कथं भवति मुक्तस्य, सुखमित्यत्र 'मे शृणु ॥ २४ ॥ टी० – स्यादेतदित्यादि । नष्टाष्टकर्मणो विगतयोगत्रयस्य कथमकरणस्य सुखसम्भव इत्यत्र मे शृणु ॥ २४ ॥ भा० - लोके चतुष्विहार्थेषु, सुखशब्दः प्रयुज्यते । विषये वेदनाभावे, विपाके मोक्ष एव च ॥ २५ ॥ - डी० – लोके इत्यादि । प्रतीतिं दर्शयति । सुखे विषयः शब्दादिः तथा दुःखवेदनायावाभावे कर्मविपाके च सद्वेदनीयादिके । तथा सकलकर्मक्षयलक्षणे च मोक्षे ॥ २५ ॥ उदाहरणानि यथाक्रमं दर्शयति भा०- सुखो वह्निः सुखय - विषयेष्विह कथ्यते । दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥ २६ ॥ टी० - सुखो वह्निरित्यादि । उदाहरणानि यथाक्रमं दर्शयति ॥ २६ ॥ भा०- पुण्यकर्मविपाकाच्च, सुखमिष्टेन्द्रियार्थजम् । कर्मक्लेशविमोक्षाच, मोक्षे सुखमनुत्तमम् ॥ २७ ॥ दी० - पुण्यकर्मेत्यादि । तार्थावेतौ श्लोकौ ॥ २७ ॥ १' संशृणु' इति पाठः । २ ' गतार्थावेव ' इति ज-पाठः । ३२३ Page #426 -------------------------------------------------------------------------- ________________ ३२४ तत्त्वार्थाधिगमसूत्रम् , [अध्यायः १० . भा०-सुखप्रसुप्तवत् केचि-दिच्छन्ति परिनिर्वृतिम् । .. .तयुक्तं क्रियावत्वात्, सुखानुशयतस्तथा ॥ २८ ॥ - टी०-सुखप्रसुप्तेत्यादि । शोभनेन स्वात्मनः सुखनिद्रया सुप्तवदिच्छन्ति निति तदेतदयुक्तं योगवत्वात् क्रियावत्त्वात् तथा सुखानुशयाच्च । अनुशयः प्रकोपकर्षत्वम् ।। भा० -श्रम-लम-मद्-व्याधि-मदनेभ्यश्च सम्भवात् । मोहोत्पत्तेर्विपाकाच, दर्शननस्य कर्मणः ॥ २९॥ टी-श्रमेत्यादि । श्रमः-खेदः क्लमो-ग्लानिः मदो-मद्यपानादिजनितः न्याधिःज्वरादिः मदनः-कामसेवनं एभ्यश्च सुखापसुप्तत्वस्य सम्भवात् रत्यरतिभयशोकादिको मोहस्तस्माच सुप्तत्वसम्भवः । दर्शननं-दर्शनावरणकर्म तस्य विपाकात्-उदयात् सुखप्रसुप्तत्वमिति । न चैतानि कारणानि मुक्तानां सम्भवन्ति ॥ २९॥ . भा०-लोके तत्सदृशो ह्यर्थः, कृत्स्नेऽप्यन्यो न विद्यते। उपगीयेत तद् येन, तस्मान्निरुपमं सुखम् ॥३०॥ टी०-लोके इत्यादि । मोक्षसुखसदृशोऽर्थः सकलेऽपि लोके न कचिदस्ति ततोऽनुपमं तत् ॥ ... भा०-लिङ्गप्रसिद्धेः प्रामाण्या-दनुमानोपमानयोः। अत्यन्तं चाप्रसिद्धं तद्, यत् तेनानुपमं स्मृतम् ॥३१॥ टी-लिङ्गेत्यादि । नाप्युपमानं तत्र क्रमते सादृश्याभावात् । सादृश्याख्यं लिङ्गं नास्ति मोक्षसुखस्य । नाप्यनुमानस्य मुक्तिसुखं गोचरीभवति । यस्मात्तस्य प्रामाण्यं लिङ्गप्रसिद्ध कारणात् । पक्षधर्मान्वयव्यतिरेक्येव लिङ्गम् । न चास्ति तादृशो मोक्षसुखप्रतिपत्तावित्यतो नाप्यनुमेयम् ॥ ३१ ॥ भा०-प्रत्यक्षं तद्भगवता-महतां तश्चै भाषितम् । गृह्यतेऽस्तीत्यतः प्राज्ञै-ने छद्मस्थपरीक्षया ॥३२॥ इति टी-प्रत्यक्षमित्यादि । अर्हता-सर्वज्ञानामेव तत् प्रत्यक्ष प्रत्यक्षीकृत्य च तैर्यथावद् भाषितं-व्यपेतरागद्वेषमोहैः श्रद्धेयवाक्यैः सर्वज्ञैरेव तदाख्यातम् । अतः सर्वज्ञप्रणीतागमप्रामाण्यात् तदस्तीति गृह्यते । प्रज्ञाऽसामर्थ्यान छद्मस्थपरीक्षया आगमव्यतिरिक्तैश्च छमस्थप्रत्यक्षादिभिः परीक्ष्यमाणं न जातुचिदुपलभ्यत इति ॥ ३२॥ एवमनुपममव्याबाधं च शाश्वतं स्वाभाविक मुक्तिसुखमनुभवति क्षपितसकलकर्मजालः । १' उपनीयते ' इति ग-पाठः । Page #427 -------------------------------------------------------------------------- ________________ ३२५ सूत्र ७] - स्वोपनभाष्य-टीकालङ्कृतम् भा०-यस्त्विदानी सम्यग्दर्शनज्ञानचरणसम्पन्नो भिक्षुर्मोक्षाय घटमानः कालसंहननायुर्दोषादल्पशक्तिः कर्मणां चातिगुरुत्वादकृतार्थ एवोपरमति स सौधर्मादीनां सर्वार्थसिद्धान्तानां कल्पविमानविशेषाणामन्यतमस्मिन् देवतयोपपद्यते। टी०-यः पुनरधुना दुःखबहुलं संसारमवेक्ष्य तन्निःसरणकृतप्रयत्नः सम्यग्दर्शनज्ञानचरणसम्पन्नो भिक्षुर्मोक्षाय घटमानो-मोक्षार्थकृतोत्साहो दुषमाकालदोषात् परिपेलवकीलिकासेवार्तसंहननदोषादनेकापायाल्पायुर्दोषाचाल्पशक्तिः-अतीव स्तोकवीर्यः कर्मणां च-मोहनीयादीनामतिगुरुत्वादिति तीव्रानुभावादकृतार्थ एव-अक्षपितकर्माष्टक एव उपरमति-कालं करोति स खलूपचितशुभराशिः सौधर्मादीनां द्वादशानां कल्पानां विमानानां च सर्वार्थसिद्धान्तानामन्यतमस्मिन् कल्पे विमाने वा देवत्वायोपपद्यतेदेवत्वेनोपपद्यत इत्यर्थः। भा०-तत्र सुकृतकर्मफलमनुभूय स्थितिक्षयात्प्रच्युतो देशजातिकुलशीलविद्याविनयविभवविषयविस्तरविभूतियुक्तेषु मनुष्येषु प्रत्यायातिमवाप्य पुनः सम्यग्दर्शनादिविशुद्धबोधिमवाप्नोति । अनेन सुखपरम्परायुक्तेन कुशलाभ्यासानुबन्धक्रमेण परं विर्जनित्वा सिध्यतीति॥ टी.-तत्र-सौधर्मादिषु कल्पेषु विमानेषु वा सुकृतकर्म-पुण्यकर्म तस्य फलं-विपाकमनुभूयायुषः स्थितिक्षयात् प्रच्युतो मगधादावार्यदेशे क्षत्रियादौ मनुष्यजातौ इक्ष्वाकुकुलादिषु शीलवत्सु-सच्चेष्टेषु विद्या-मुक्त्यनुगुणं ज्ञानं विनयः-अभ्युत्थानादिः विभव:धन-धान्य-द्रविणसम्पत् विषयाः-शब्दादयः सर्वेषामेवैषां विस्तरः-प्राचुर्य विस्तर एव विभूतिस्तद्युक्तेषु प्रत्यायातिमवाप्य-जन्म समधिगम्य पुनः सम्यग्दर्शनादिविशुद्ध बोधिमवामोति । सम्यग्दर्शनमादिर्ययोनिचारित्रयोर्बोधिस्वरूपयोस्तं बोधिमवाप्नोति । ज्ञानचरणे बोधिशब्दवाच्ये समवाप्नोतीत्यर्थः । अनेन-उक्तलक्षणेन कुशलान्यासानुबन्धकमेण सुखपरम्परायुक्तेन परं-प्रकर्षतस्बिर्जनित्वा मनुष्यो देवः पुनर्मनुष्य इति एवं त्रीणि जन्मानि समवाप्य सम्यक्त्वज्ञानलाभादिहितसंवरस्तपसा क्षपितकर्मराशिः सिध्यति सिद्धिक्षेत्र इति । उक्तं च "एवं संवरवर्मा, पिनह्य सम्यक्त्ववाहमधिरूढः। . ... सज्ज्ञानमहाचापो-ध्यानादितपःशितपृषकैः ॥१॥-आर्या १. विद्या सूक्त्यः ' इति च-पाठः । Page #428 -------------------------------------------------------------------------- ________________ ___तत्त्वार्थाधिगमसूत्रम् . [ अध्यायः १० संयमरणाजिरस्थः, क्लेशचमूः संविधूय भव्यात्मा । कर्मनृपरिपून हत्वा-ऽपवर्गराज्यश्रियं लभते ॥२॥-आर्या एवं कर्मोदयजै-भीवैः कर्मक्षयोपशमजैश्च । संसारमुवाचार्हन्, सिद्धिं कर्मक्षयादेव ॥३॥" . ज्ञानं सुमार्गदीप, सम्यक्त्वं तु तदविप्रणाशाय । चारित्रमास्रवत्वं, क्षपयति कर्माणि तु तपोनिः॥४॥" एतेन भवति सिद्धिः, सिद्धान्तचतुष्टयेन जिनवचने। न तु संवररहितस्य च, सा स्यान्न ज्ञानमात्रेण ॥५॥" इत्येकान्तसमेक-द्वीपं विविधं झपमेकपातालम् । अष्टग्राहं द्विरयं, चतुरावत चतु:कूलम् ॥६॥" त्रिमहावातं त्र्युदयं, षड्वेगं चतुरशीतिनियतोर्मिम् । संसारार्णवमात्मा, नावा चतुरङ्गयोत्तरति ॥७॥" सम्प्रति वाचको निजाचार्यान्वयं द्विप्रकारमप्यावेदयतेभा०-वाचकमुख्यस्य शिव-श्रियः प्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दि-क्षमाश्रमणस्यैकादशाङ्गविदः ॥१॥-गीतिः वाचनया च महावा--चकक्षमणमुण्डपादशिष्यस्य। शिष्येण वाचकाचा--र्यमूलनाम्नः प्रथितकीर्तेः॥२॥ आर्या न्यग्रोधिकाप्रसूते-न विहरता पुरवरे कुसुमनाम्नि।। कौभीषणिना स्वातित-नयेन वात्सीसुतेनाध्यम् ॥३॥" टी०-तत्रायं प्रव्राजकान्वयः-शिवश्री म वाचकः पितामहः सङ्ग्रहकारस्य, तस्य शिष्यो घोषनन्दिक्षमणस्तस्यायं सङ्ग्रहकारः शिष्यः। सम्प्रति वाचनाचार्यान्वयो मुण्डपादों नाम महावाचकः क्षमणः सोऽस्य पितामहः सङ्ग्रहकारस्य । तस्य शिष्यो मूलनामा वाचकस्तस्यायं सङ्ग्रहकारः शिष्यः । सम्प्रत्यात्मीयजन्मान्वयस्थानमाचष्टे-न्यग्रोधिका नाम ग्रामस्तत्र जातेन पाटलिपुत्रे कुसुमपुरनानि विहरता । कौभीषणिनेति गोत्राद्वानम् , स्वातितनयेनेति पितुराख्यानम्, वात्सीसुतेनेति गोत्रेण नाम्ना उमेति मातुराख्यानम् ॥ भा०-अर्हद्वचनं सम्यग्, गुरुक्रमेणागतं समवधार्य। दुःखात च दुरागम-विहतमतिलोकमवलोक्य ॥४॥-आर्या १ 'मवाप्या' इति ज-पाठः । २ 'वाचकाचार्यान्वयो,' :इति ग-पाठः। २ 'समुपधार्य ' इति ध-पाठः । Page #429 -------------------------------------------------------------------------- ________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् इदमुच्चैर्नागरवा-चकेन सत्त्वानुकम्पया दृब्धम् । तत्त्वार्थाधिगमाख्यं, स्पष्टमुमास्वातिना शास्त्रम् ॥ ५ ॥ - - आर्या यस्तत्त्वाधिगमाख्यं ज्ञास्यति च करिष्यते च तत्रोक्तम् । सोऽव्याबाधं सौख्यं प्राप्स्यत्यचिरेण परमार्थम् ॥ ६ ॥ -- आर्या टी० - सम्प्रदायाविच्छेदेनायात मर्हद्वचनं सम्यगवधार्य शारीरैर्मानसैश्च दुःखैरात दुरागमैरैहिक सुखोपदेशप्रायैस्त्रयैः प्रभृतिभिः प्रमाणविघट्टनायामक्षमैविहतमतिम् - उपहतविज्ञानमवलोक्य लोकमुचैर्नागर वाचकेनेति स्वशाखासूचकं तत्त्वार्थाधिगमाख्यं शास्त्रं भव्य सत्त्वानुकम्पया विरचितं स्फुटार्थमुमास्वातिनेति । तदेतच्छास्त्रं जीवादितत्वाधिगमार्थ योऽवभोत्स्यते सूत्रतोऽर्थतचानुष्ठास्यति तत्रोक्तं सोऽव्याबाधसुखलक्षणमनन्तमनुपम परमार्थ मोक्षमचिरेण प्राप्स्यतीति ॥ सूत्र ७] इति श्रीतत्त्वार्थाधिगमेऽर्हत्प्रवचन संग्रहे भाष्यानुसारिण्यां वृत्तौ मोक्षस्वरूपनिरूपको दशमोऽध्यायः ॥ १० ॥ ॥ तत्समाप्तौ च समाप्तेयं तत्त्वार्थटीका ॥ आसीद् दिन्नगेणिः क्षमाश्रमणतां प्रापत् क्रमेणैव यो विद्वत्सु प्रतिभागुणेन जयिना प्रख्यातकीर्तिर्भृशम् । बोढा शीलभरस्य सच्छ्रतनिधिर्मोक्षार्थिनामग्रणी र्जज्वालामलमुच्चकैर्निजतपस्तेजोभिरव्याहतम् ॥ १ ॥ - शार्दूल ० यत्र स्थितं प्रवचनं, पुस्तकनिरपेक्षमक्षतं विमलम् । शिष्यगण सम्प्रदेयं, जिनेन्द्रवक्त्राद् विनिष्क्रान्तम् ॥ २ ॥ - आर्या तस्याभूत् परवादिनिर्जयपंटुः सैंहीं दधच्छूरतां नाम्ना व्यज्यत सिंहसूर इति च ज्ञाताखिलार्थागमः । शिष्यः शिष्टजनप्रियः प्रियहितव्याहारचेष्टाश्रयाद् भव्यानां शरणं भवौघपतनक्लेशार्दितानां भुवि ॥ ३ ॥ - शार्दूल० निर्धूततमः संहति-रखण्डमण्डलशशाङ्कस च्छाया । अद्यापि यस्य कीर्ति -- भ्रमति दिगन्तानविश्रान्ता ॥ ४ ॥ - आर्या शिष्यस्तस्य बभूव रोजि ( ज १ ) कशिरोरत्नप्रभाजलकव्यासङ्गाच्छुरितस्फुरन्नखमणिप्रोद्भासिपादद्वयः । १ 'गणी' इति ज-पाठ २' पदः' इति ङ पाठः । ३ 'राजत' इति च-पाठः । पाठः । ५ सङ्गच्छुरित०' इति च - पाठः । ४ 'जातक' Page #430 -------------------------------------------------------------------------- ________________ ३२८ तत्त्वार्थाधिगमसूत्रम् . [अध्यायः १० भास्वामीति विजित्य नाम जगृहे यस्तेजसां सम्पदा भास्वन्तं भवनिर्जयोद्यतमतिर्विद्वज्जनाग्रेसरः ॥५॥-शार्दूल० क्षमया युक्तोऽतुलया, समस्तशास्त्रार्थविन्महाश्रमणः। गच्छाधिपगुणयोगाद् गुणाधिपत्यं चकारार्थ्यम् ॥ ६॥-आर्या तत्पादरजोवयवः, स्वल्पागमशेमुषीकबहुजाड्यः ।। तत्त्वार्थशास्त्रटीका-मिमां व्यधात् सिद्धसेनगणिः॥७॥" अष्टादशसहस्राणि, द्वे शते च तथा परे। अशीतिरधिका द्वाभ्यां, टीकायाः श्लोकसंग्रहः ॥८॥-अनु० मूलसूत्रप्रमाणं हि, द्विशतं किश्चिदूनकम् । भाष्यश्लोकस्य मानं च, द्वाविंशतिशतानि वै ॥९॥" इति श्रीतत्त्वार्थाधिगमटीका समाप्ता ॥ अङ्कतोऽपि श्लोकसंख्या २०६८० । .... १ 'व्याधां' इति ग-पाठः। २ अतःपरं केवलमयमेव उल्लेखो ज-प्रतौ-'ग्रन्थाग्रन्थ १०२४२ सव संख्या शुभं भवतु । इति श्रीतत्त्वार्थटीका समाप्ता'। Page #431 -------------------------------------------------------------------------- ________________ सूत्रक्रमेणान्तराधिकारसूचा -835DEEEE सूत्राङ्कः सूत्रपाठः अ ः पृष्ठाङ्कः ا षष्ठोऽध्यायः ६ م १ कायवाङ्मनःकर्म योगः و ع ي س : योगशब्दे तुः योगस्यार्थः योगस्य त्रैविध्यम् त्रिविधयोगानां व्याख्या काययोगस्य सप्तविधत्वम् प्रत्येकयोगस्य द्वैविध्यम् कायिकयोगस्य भेदाः वाचिकयोगस्य भेदाः मानसिकयोगस्य भेदाः शुभयोगस्य भेदाः : : : २स आस्त्रवः आस्त्रवव्याख्या : : : : ३ शुभः पुण्यस्य ४ अशुभः पापस्य द्विचत्वारिंशत् पुण्यप्रकृतयः द्वयशीतिः पापप्रकृतयः सकषायाकषाययोः साम्परायिकर्यापथयोः सूत्रगतशब्दानां व्युत्पत्तिः आस्त्रवस्य द्वैविध्यम् इन्द्रियकषायावतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसङ्ख्याः पूर्वस्य भेदाः साम्परायिकास्त्रवस्य ४९ भेदाः पञ्चविंशतः क्रियामां विवेचनम् ७ तीव्रमन्दज्ञाताज्ञातमावीर्याधिकरणविशेषेभ्यस्तद्विशेषः बन्धविशेषाणां हेतवः .. . و م ه ي م س ی Page #432 -------------------------------------------------------------------------- ________________ ३३० सूत्राङ्कः सूत्रपाठः ८ अधिकरणं जीवाजीवाः 35 "" "" ९ आद्यं संरम्भसमारम्भारम्भकृतकारितानुमतकषायविशेंषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः "" "" "" 23 • निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् "" "" "" 23 "" "" ११ तत्प्रदोषनिहृवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः "" 39 "" 35 "3 "" "" "" १२ दुःखशोक तापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेद्यस्य असद्वेद्यस्यास्त्रत्राः "" "" - १३ भूतवत्यनुकम्पा दानं सरागसंयमादियोगः क्षान्तिः शौचमिति सद्वेद्यस्य 99 १७ मायातैर्यग्यो "" "" "" 55 १४ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शन मोहस्य 35 "" 55 तत्वार्थाधिगमसूत्रम् "" 55 "" " "" 53 १५ कषायोदयात् तीव्रात्म परिणामश्चारित्रमोहस्य अधिकारः 99 "" १६ बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः अधिकरणस्य द्वैविध्यम् जीवाधिकरणस्य भेदप्रभेदाः संरम्भादीनां व्याख्या जीवाधिकरणस्य विकल्पसङ्ख्या "" निर्वर्तनादीनां व्याख्या निर्वर्तनाधिकरणस्य स्वरूपम् ज्ञानावरणीयकर्मण आस्रवाः दर्शनावरणीयकर्मण आस्रवाः सद्वेद्यस्यास्त्रवाः दुःखादीनां लक्षणानि भाष्यगतशब्दानां व्याख्या सद्वेद्यस्यान्येऽप्यास्त्रवाः दर्शन मोहस्यास्त्रत्राः केवलिनोऽवर्णवादः श्रुतस्यावर्णवादः संयतादीनामवर्णवादः देवानामवर्णवादः स्त्रीवेदादिनवनोकषायबन्धहेतवः बारम्भपरिग्रहताया व्याख्यान्तरम् पृष्ठाङ्कः १६ "" १७ 35 "" १९ २० 20 3 2 20 २१ २३ २४ 32 33 "" " २५ "" २६ २७ ***V FOV FO २८ "" २९ " Page #433 -------------------------------------------------------------------------- ________________ س س س س " सूत्रक्रमेणान्तराधिकारसूचा ३३१ सूत्राङ्कः सूत्रपाठः अधिकारः पृष्ठाङ्कः १८ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुष्यस्य १९ निःशीलवतत्वं च सर्वेषाम् २० सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य २१ योगवक्रता विसंवादनं चाशुभस्य नाम्नः अशुभनाम्न आस्त्रवाः २२ विपरीतं शुभस्य २३ दर्शनविशुद्धिविनयसम्पन्नता शीलवतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी सङ्घसाधुसमाधिवैयावृत्त्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य तीर्थकरनामकर्मण आस्रवाः विनयस्य भेदप्रभेदाः संवेगस्य व्याख्या २४ परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य नीचैर्गोत्रस्यास्रवाः .. २५ तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य उच्चैर्गोत्रस्यास्त्रवाः २६ विघ्नकरणमन्तरायस्य अन्तरायस्यास्त्रवाः दानलाभादीनां व्याख्या अध्यायोपसंहारः २ س س سه सप्तमोऽध्यायः ७ १ हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् व्रतव्याख्या हिंसादीनां व्याख्या २ देशसर्वतोऽणुमहती रात्रिभोजननिषेधे हेतवः ३ तत्स्थैर्यार्थ भावनाः पञ्च पञ्च व्रतानां भावनानां सङ्ख्या सूत्रपाठविचारः Page #434 -------------------------------------------------------------------------- ________________ ३३२ तत्त्वार्थाधिगमसूत्रम् अधिकारः सूत्राङ्कः सूत्रपाठः अहिंसायाः पञ्च भावनाः सूनृतस्य पञ्च भावनाः अस्तेयस्य पञ्च भावनाः ब्रह्मचर्यस्य पञ्च भावनाः ४ हिंसादिष्विहामुत्र चापायावद्यदर्शनम् हिंसाया विपाकः अनृतस्य विपाकः स्तेयस्य विपाकः अब्रह्मणो विपाकः परदारगमनस्य फलम् परिग्रहस्य विपाकः ५ दुःखमेव वा हिंसादयो दुःखम् मैथुने न सुखावाप्तिः भाष्यस्य सूत्रीकरणे दोषः मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु मैत्रीभावना प्रमोदभावना कारुण्यभावना माध्यस्थ्यभावना जगत्कायस्वभावौ च संवेगवैराग्यार्थम् जगत्स्वभावः कायस्वभावः सूत्रगतशब्दानां व्याख्या ८ प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा हिंसालक्षणम् पञ्चमीविभक्तेर्विचारः द्रव्यहिंसा भावहिंसा प्रमत्तस्य लक्षणान्तरम् Page #435 -------------------------------------------------------------------------- ________________ सूत्राङ्कः ८ "" "" "" "" 0 "" "" 55 33 "" ९ असदभिधानमनृतम् RROR "" 77 "" "" ११ मैथुनमब्रह्म "" "" १२ मूर्च्छा परिग्रहः "" सूत्रपाठः "" 33 33 "" १३ निःशल्यो व्रती "" "" १४ अगार्यनगारश्व "" १० अदत्तादानं स्तेयम् 79 "" "" 3" "" ,” "" "> "" 46 "" "" "" 131 "" "" 55 3 "" 33 "" "" "" @ सूत्रक्रमेणान्तराधिकारसूचा अधिकारः मारणे बौद्धीयः पूर्वपक्षः हिंसालक्षणे बौद्धमतखण्डम् योगव्याख्या एकेन्द्रियादीनां हिंसायां योगविचारः रागद्वेषमोहहेतुका वधाः वध पर्यायाः अनृतस्य लक्षणम् सूत्रविन्यास विचारः असतत्रैविध्यम् आत्मनः परिमाणस्य विचारः आत्मनो निष्क्रियत्वस्य निरास: सम्भिन्नप्रलापतानिरासः स्तेयलक्षणम् सूत्रपाठविचारः भाष्यपाठविचारः देशवृत्तिता अब्रह्मलक्षणम् प्रमत्त योगादित्यस्य नोपयोगे हेतुः परिग्रहलक्षणम् लोभस्य साम्राज्यम् बाह्याभ्यन्तरा मूर्च्छाविषयाः मूर्च्छायाः पर्यायाः व्रतव्रतिनोः सम्बन्धः वाक्यार्थविचारः ३३३ पृष्ठाङ्कः ६५ ६६ suggg === "" ७१ ७२ ७३ * 3 3 0 2 53 "" ७४ ७५ ७६ ७७ "" ७८ = = = = * ~ * * * "" ८० ८१ ८२ "" ८३ ८४ Page #436 -------------------------------------------------------------------------- ________________ ३३४ . तत्त्वार्थाधिगमसूत्रम् सूत्राङ्कः सूत्रपाठः अधिकारः पृष्ठाङ्कः अगारिणां भेदाः ." अनगारभेदाः श्रावकश्रमणशब्दार्थः १५ अणुव्रतोऽगारी १६ दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागवतसम्पन्नश्च गुणशिक्षाव्रताधिकारः दिग्नतव्याख्या क्रमभेदे हेतुः देशव्रतव्याख्या अनर्थदण्डव्याख्या सामायिकलक्षणम् पौषधलक्षणम् चतुर्थभक्तस्यार्थः उपभोगपरिभोगव्रतस्य लक्षणम् पञ्चदश कर्मादानानि अतिथिसंविभागस्य व्याख्या १७ मारणान्तिकी संलेखनां जोषिता १८ शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतिचाराः सम्यग्दर्शनस्य पञ्चातिचाराः शङ्कायाः स्वरूपम् काङ्क्षायाः स्वरूपम् विचिकित्साविचारः शेषातिचारद्वयम् क्रियावादिनां १८० भेदाः अक्रियावादिनां ८४ भेदाः अज्ञानिकानां ६७ भेदाः वैनयिकानां ३२ भेदाः १९ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् . १०२ २० बन्ध-वध-च्छविच्छेदा-ऽतिभारारोपणा-ऽनपाननिरोधाः .१०३ स्थूलप्राणातिपातविरमणव्रतस्यातिचाराः पञ्च , Page #437 -------------------------------------------------------------------------- ________________ . . सूत्रक्रमेणान्तराधिकारसूचा ३३५ सूत्राङ्कः सूत्रपाठः अधिकारः पृष्ठाङ्कः २१ मिथ्योपदेश-रहस्याभ्याख्यान-कूटलेखक्रिया-न्यासापहार-साकारमन्त्रभेदाः १०४ स्थूलमृषावादविरमणव्रतस्यातिचाराः पञ्च ,, २२ स्तेनप्रयोग-तदाहृतादान-विरुद्धराज्यातिक्रम-हीनाधिकमानोन्मान-प्रतिरूपकव्यवहाराः १०६ , , स्थूलादत्तादानविरमणव्रतस्यातिचाराः पञ्च ,, २३ परविवाहकरणे-त्वरपरिगृहीता-ऽपरिगृहीतागमना-ऽनङ्गक्रीडा-तीव्रकामाभिनिवेशाः १०८ स्थूलमैथुनविरमणव्रतस्य पञ्चातिचाराः सूत्रपाठपरामर्शः २४ क्षेत्रवास्तु-हिरण्यसुवर्ण-धनधान्य-दासीदास-कुप्यप्रमाणातिक्रमाः स्थूलपरिग्रहपरिमाणवतस्य पञ्चातिचाराः क्षेत्रवास्तुभेदाः २५ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि दिनतस्य पञ्चातिचाराः २६ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः देशावकाशिकव्रतस्य पञ्चातिचाराः दिग्दर्शवतयोर्विशेषः २७ कन्दर्प-कौत्कुच्य-मौखर्या-ऽसमीक्ष्याधिकरणो-पभोगाधिकत्वानि ११२ अनर्थदण्डविरमणव्रतस्य पञ्चातिचाराः .. २८ योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि सामायिकव्रतस्य पञ्चातिचाराः '११४ पौषधोपवासव्रतस्य पञ्चातिचाराः ३० सचित्त-सम्बद्ध-संमिश्रा-ऽभिषव-दुष्पकाहाराः उपभोगपरिभोगव्रतस्य पञ्चातिचाराः ३१ सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ... ११५ अतिथिसंविभागव्रतस्य पञ्चातिचाराः ३२ जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि ११६ ३३ अनुग्रहार्थे स्वस्यातिसर्गो दानम् ११७ ३४ विधि-द्रव्य-दातृ-पात्रविशेषाच्च तद्विशेषः .. , २९ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ܕܕ . Page #438 -------------------------------------------------------------------------- ________________ ३३६ सूत्राङ्कः "" "" १ मिथ्यादर्शना - ऽविरति - प्रमाद - कषाय- योगा बन्धहेतवः "" "" "" 19 "" "" "" 39 "" "" सूत्रपाठः "" "" २ सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते w ADAV.. 77 """ ७ मत्यादीनाम् "" 11 "" "" 77 "" ३ स बन्धः ४ प्रकृति - स्थित्य - ऽनुभाव- प्रदेशास्तद्विधयः "3 "" 59 "" "" "" 99 ५ आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायाः "" "" " तस्वार्थाधिगमसूत्रम् अष्टमोऽध्यायः ८ "" "" ६ पञ्चनवद्व्यष्टाविंशतिचतुर्द्विचत्वारिंशद्विपञ्चभेदा यथाक्रमम् "" "" "" अधिकारः अध्यायसम्बन्धः कर्मबन्धे हेतुः समस्तपुद्गला न बन्धयोग्याः बन्धयोग्यपुद्गलवर्णनम् औदारिकादिस्कन्धानां प्रदेशाः बन्धस्य विधानचतुष्टयम् प्रकृत्यादीनां साधनता बन्धस्य सामान्यहेतुपञ्चकम् कर्मग्रन्थाद् भिन्नता अज्ञानिकादीनां सूरयः प्रमादस्य म् "" कर्मबन्धहेतूनां चतुर्दशगुणस्थानेषु योजना १२४ योगानां पञ्चदशविधत्वम् बन्धप्रत्ययानां भजना १२५ ८ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धिवेदनीयानि च मूलप्रकृतयोऽष्ट ज्ञानावरणादीनां व्युत्पत्त्यर्थः ज्ञानावरणादीनां क्रमे हेतुः मूलप्रकृतीनामवान्तरभेदसङ्ख्या सूत्रपाठविचारः दर्शनावरणस्य नवोत्तरप्रकृतयः वेदनीयशब्दयोगे हेतुः पृष्ठाङ्कः १२१ 35 "" १२२ १२३ "" "" "" १२७ "" 29 १२८ १२९ "" "" १३१ 2 "" "" "" १३२ 99 १३३ 39 १३४ "" १३५ Page #439 -------------------------------------------------------------------------- ________________ बाद सूत्रपाठः । .सूत्रक्रमेषान्तराधिकारचा . अधिकारः पान्तरपरामर्शः १३५ ९ सदसदेचे ' ३४५ वेदनीयस्य द्वे उत्तरप्रकृती ..१० दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यात्रिद्विषोडशनवभेदाः । सम्यक्त्वमिथ्यात्वातदुभयानि कषायनोकषायौ अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभयजुगुप्साः स्त्रीपुनपुंसकवेदाः १३६ मोहनीयस्याष्टाविंशतिरुत्तरप्रकृतयः अकषायस्यार्थः दर्शनमोहनीयस्य त्रैविध्येऽपि बन्धैकता १३७ सम्यक्त्वप्रकारप्रपञ्चः १३९ अनन्तानुबन्ध्यादिकषायाणामुदये सम्यग्दर्शनादीनामुपधातः १४२ क्रोधस्य पर्यायाः तद्भावानुसारीणि निदर्शनानि च १४३ मानशब्दस्य पर्यायाः मायाशब्दस्य पर्यायाः १४६ लोभशब्दस्य पर्यायाः क्रोधादीनां सचरणोपायाः १४७ सूत्रलाघवपरामर्शः ११ नारक-तैर्यम्योन-मानुष-दैवानि आयुषो व्युत्पत्यर्थः १४८ नामकर्मणः ६७ उत्तरप्रकृतयः नामशब्दस्य व्युत्पत्यर्थाः गत्यादिनामकर्मणामवान्तरभेदसङ्ख्या सूत्रपाठभेदः अङ्गाष्टकम् अर्धवर्षभनाराचव्याख्यायां मतभेदः १५४ साधारणगन्धनिरास: आनुपूर्वीच्याख्यायां मतान्तरम् १५६ पर्याप्तिसङ्ख्यापरामर्शः १६० Page #440 -------------------------------------------------------------------------- ________________ ३३८ १६४ (५५ ६६ तत्त्वार्थाधिगमसूत्रम् सूत्राङ्कः सूत्रपाठः अधिकारः १२ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थानसंहननस्पर्शरसगन्धवर्णानुपूर्व्यगुरुलघूपघातपराघाता तपोद्योतोच्छवासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तस्थिरादेययशांसि सेतराणि तीर्थकृत्त्वं च १६० १३ उच्चैनीचैश्च गोत्रप्रकृती १४ दानादीनाम् अन्तरायस्य प्रकृतिपञ्चकत्वम् १५ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः सूत्रगतशब्दप्रयोजनानि ज्ञानावरणीयादिप्रकृतीनामबाधाकालः १६ सप्ततिर्मोहनीयस्य १७ नामगोत्रयोविंशतिः १८ त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य सातासातयोः परापरौ बन्धौ अपरा द्वादशमुहूर्ता वेदनीयस्य सूत्रपाठभेदः नामकर्मोत्तरप्रकृतीनामुत्कृष्टा स्थितिरबाधा च ,, नामप्रकृतीनां जघन्या स्थितिरबाधा च १६८ २० नामगोत्रयोरष्टौ " ज्ञानावरणादीनां उत्तरप्रकृतीनां जघन्या स्थितिरबाधा च २१ शेषाणामन्तर्मुहूर्तम् १६९ २२ विपाकोऽनुभावः केषाञ्चित् कर्मणां पुद्गलादिषु विपचनम् १७० सङ्क्रमस्थानम् १७१ २३ स यथानाम १७२ २४ ततश्च निर्जरा निर्जराद्वयस्य व्याख्या २५ नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेषु अनन्तानन्तप्रदेशाः १७४ प्रदेशबन्धविचारोऽष्टविधः " १७३ Page #441 -------------------------------------------------------------------------- ________________ ३३९ • सूत्रक्रमेणान्तराधिकारसूचा सूत्रपाठः अधिकारः २५ 'सर्वत:'पदस्य व्याख्याने मतभेदः २६ सद्वेद्य-सम्यक्त्व-हास्य-रति-पुरुषवेद-शुभायु-र्नाम-गोत्राणि पुण्यम् मतान्तरम्, तत्समाधानस्याशक्यत्वम् ८२ पापप्रकृतयः अभिप्रायमिन्नता पृष्ठाङ्क: १७५ १७७ १७८ . -- १८० " १८२ १८४ नवमोऽध्यायः ९ १ आस्रवनिरोधः संवरः संवरलक्षणम् संवरद्वैविध्यम् २ स गुप्ति-समिति-धर्मा-ऽनुप्रेक्षा-परीषहजय चारित्रैः संवरस्य उपायाः ३ तपसा निर्जरा च संवरस्य अपर उपायः उत्तरसूत्रसम्बन्धः ४ सम्यग्योगनिग्रहो गुप्तिः गुप्तिलक्षणम् गुप्तेः प्रकारत्रयं कायगुप्तेर्लक्षणं च शयनविवरणम् ५ ईर्या-भाषै-षणा-ऽऽदाननिक्षेपो-त्सर्गाः समितयः पञ्चविधत्वं समितीनाम् ६ उत्तमः क्षमा-मार्दवा-ऽऽर्जव-शौच-सत्य-संयम-तप-स्त्यागा-ऽऽकिञ्चन्य-ब्रह्मचर्याणि धर्मः धर्मस्य दशविधता क्षमायाः पर्यायाः क्षमाकरणे अन्यान्यालम्बनानि अष्टविधता मानस्य प्रशमरतौ मतान्तरम् औत्पत्तिकीप्रमुखबुद्धिचतुष्टयम् संयमस्य सप्तदशविधत्वम् पृथ्वीकायिकशब्दस्य सिद्धिः १८९ १९० १९२ १९३ १९७ Page #442 -------------------------------------------------------------------------- ________________ २०१ २०६ २०८ २०९ ३४० तत्वाधिगमसूत्रम् सूत्राः सूत्रपाठः अधिकारः पुस्तकग्रहणे हेतुः १९८ तपोलक्षणे मतान्तरम् कनकावलीस्वरूपम् २०० कनकावल्याः पारणाविधिः रत्नावलीस्वरूपम् मुक्तावलीस्वरूपम् क्षुल्लकसिंहविक्रीडितस्वरूपम् महासिंहविक्रीडितस्वरूपम् एकमासिक्याः स्वरूपम् . सप्तरात्रिक्याः स्वरूपम् भाष्यपाठपरामर्शः आचार्याणां पञ्चविधत्वम् ब्रह्मचर्यस्य परिपूर्णतायां साधनानि अनित्या-ऽशरण-संसारै-कवा-ऽन्यत्वा-ऽशुचित्वा-ऽऽस्त्रव-संवर-निर्जरा-लोक-बोधिदुर्लभ-धर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः द्वादश भावनाः अनित्यभावनायाः स्वरूपम् अशरणभावनायाः स्वरूपम् २११ खजन-परजनविवेकः २१२ ८४००००० योनपः शरीरस्याशुचित्वे हेतुपञ्चकम् २१५ उत्तरार्धस्य अर्थद्वयम् २१८ जिह्वादिविषयप्रस्तानां विडम्बनाः २१९ गीतसङ्गीतयोविशेषः निर्जरायाः पर्यायाः विपाकस्य द्वैविध्यम् उत्पत्तेद्वैविध्यम् पाठभेदः २२२ मार्गाच्यवन-निर्जराथै परिषोढव्याः परीषहाः २२३ परीषहसहने हेतू २२० Page #443 -------------------------------------------------------------------------- ________________ २२४ २३० . सूत्रक्रमेणान्तराधिकारसूचा सूत्राका सूत्रपाठः अधिकारः ९ क्षुत्पिपासाशीतोष्णदंशमसकनाग्यारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाचनाऽलाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽज्ञानदर्शनानि २२ परीषहाः स्थविरकल्पः २२५ कल्पे उपधिः अवस्थितकल्पस्य चातुर्विध्यम् अनवस्थितस्य षाडिध्यम् जिनकल्पः धर्माद्यदर्शने हेतवः २२८ १० सूक्ष्मसम्पराय-छमस्थवीतरागयोश्चतुर्दश २२९ ११ एकादश जिने केवलिनः परीषहाः १२ बादरसम्पराये सर्वे १३ ज्ञानावरणे प्रज्ञाऽज्ञाने १४ दर्शनमोहा-ऽन्तराययोरदर्शनालाभौ १५ चारित्रमोहे नाम्या-रति-स्त्री-निषद्या-ऽऽक्रोश-याचना-सत्कारपुरस्काराः १६ वेदनीये शेषाः १७ एकादयो भाज्या युगपदैकोनविंशतः योगपद्येन परीषहाः १८ सामायिक-च्छेदोपस्थाप्य-परिहारविशुद्धिसूक्ष्मसम्पराय-यथाख्यातानि चारित्रम् चारित्रस्य पञ्चविधत्वम् सूत्रपाठविमर्शः सामायिकशब्दस्य निष्पत्तिः सामायिकस्य द्वैविध्यम् छेदोपस्थाप्यस्य द्विविधता परिहारविशुद्धः द्विविधत्वम् परिहारविशुद्धिसंयमस्य सीमा औपशमिकी श्रेणी क्षपकश्रेणीवर्णनम् १९ अनशना-ऽवमौदर्य-वृतिपरिसयान-रसपरित्याग-विविक्तशय्यासन-कायक्लेशा बाह्यं तपः बाह्यतपसः षड्विधता २३२ २ " Page #444 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् . सूत्राङ्कः सूत्रपाठः अधिकारः पृष्ठाङ्कः सम्यग्ग्रहणे हेतवः २३६ इत्वरमनशनम् यावज्जीविकानशनस्य भेदप्रभेदाः पादपोपगमनानशनम् इङ्गिन्यनशनम् भक्तप्रत्याख्यानानशनम् अवमौदर्यस्य त्रैविध्यम् पुरुषप्रमदानां कवलसङ्ख्या दत्तिभिक्षयोर्विशेषः २३८ उत्क्षिप्तवृत्तिः मांसभक्षणे निषेधः मधुनस्वैविध्यं नवनीतस्य च चातुर्विध्यम् , क्षीरादिविकृतिनां विविधता बाह्यतपसोऽनेकविधं फलम् २४१ कायक्लेशस्य विफलतासाधकः पूर्वपक्षः । २४२ उत्तरपक्षः २४३ तपोलक्षणम् तपसः सार्थकता २० प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय-व्युत्सर्ग-ध्यानान्युत्तरम् अभ्यन्तराणि षट् तपांसि अभ्यन्तरतपोलक्षणम् प्रायश्चित्तादीनां व्युत्पत्तिः २१ नव-चतुर्-दश-पञ्च-द्विभेदं यथाक्रमं प्राग् ध्यानात् अभ्यन्तरतपोभेदनिर्देशः २२ आलोचन-प्रतिक्रमण-तदुभय-विवेक-व्युत्सर्ग-तप-श्छेद-परिहारो-पस्थापनानि प्रायश्चित्तस्य नव भेदाः आलोचनस्य पर्यायाः विवेकस्य पर्यायाः व्युत्सर्गस्य पर्यायाः छेदस्य पर्यायाः २५२ WW २४९ " २५० Page #445 -------------------------------------------------------------------------- ________________ सूत्राङ्कः .२२ "" "" "" 33 "" २३ ज्ञानदर्शनचारित्रोपचाराः "" "" सूत्रपाठः 39 २८ आमुहूर्तात् "" 555 "" 33 "" 37 २४ आचार्यो- पाध्याय-तपस्वि-शैक्षक-ग्लान-गण-कुल- सङ्घ- साधु-समनोज्ञानाम् "" .5" "" "" २५ वाचना- प्रच्छना - ऽनुप्रेक्षा -ऽऽम्नाय धर्मोपदेशाः 35 33 ३२ वेदनायाश्च "" "" "" २६ बाह्या-ऽभ्यन्तरोपध्योः २७ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् 77 "" "" " "" २९ आर्त- रौद्र-धर्म्य - शुक्लानि 35 "" "" "" "" . सूत्रक्रमेणान्तराधिकारसूचा "" "" "" "" ३३ विपरीतं मनोज्ञानाम् अधिकार: उपस्थापनस्य पर्यायाः अनवस्थाप्यपारञ्चिकयोरन्तर्भावः प्रायश्चित्तप्रकाराणां सङ्ख्या प्रायश्चित्तशब्दस्य व्युत्पादनम् विनयस्य चातुर्विध्यम् ज्ञानविनयस्य पञ्चविधत्वम् दर्शन विनयस्य एकविधत्वम् ३० परे मोक्षहेतु ३१ आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः वैयावृत्त्यस्य दशविधता गच्छकुलयोरर्थः स्वाध्यायस्य पञ्चविधत्वम् धर्मोपदेशस्य पर्यायाः ध्यानस्य लक्षणम् ध्यानस्य कालमानम् दुःशब्दस्य अर्थाः ध्यानस्य चतुर्विधता आर्तादीनां व्युत्पत्तिः आर्तस्य प्रथमो विकल्पः ' आर्त ' शब्दस्य निष्पत्तिः आर्तस्य द्वितीय विकल्पः ३४३ पृष्ठाङ्कः २५२ २५३ "" २५४ 11 "5 २२५ "" २५६ "" २५७ २५८ 39 "" २५९ "3 "" २६० "" "" "" "" २६१ "" २६२ 39 "" "" "" २६३ Page #446 -------------------------------------------------------------------------- ________________ २६३ २६४ २६५ २६७ २६८ ३४४ तत्त्वार्थाधिगमसूत्रम् . सूत्रपाठः अधिकारः आर्तस्य तृतीयो विकल्पाः ३४ निदानं च आर्तस्य चतुर्थो विकल्पः 'निदान'शब्दस्य सिद्धिः ३५ तदविरत-देशविरत-प्रमत्तसंयतानाम् आर्तध्यानस्य स्वामिनः ३६ हिंसा-ऽनृत-स्तेय-विषयसरक्षणेभ्यो रौद्रमविरत-देशविरतयोः रौद्रध्यानस्य स्वामिनः ३७ आज्ञा-ऽपाय-विपाक-संस्थानविचयाय धर्ममप्रमत्तसंयतस्य धर्मध्यानस्य चातुर्विध्यं तत्स्वामिनश्च 'विषय शब्दस्य निष्पादनम् कर्माष्टकस्य फलानि ३८ उपशान्तक्षीणकषाययोध ३९ शुक्ले चाये ४० पूर्वविदः ४१ परे केवलिनः अन्तिमशुक्लध्यानद्वयस्य स्वामिनः ४२ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरप्तक्रियानिवर्तीनि शुक्लध्यानस्य चातुर्विध्यम् ४३ तत् त्र्येककाययोगायोगानाम् ४४ एकाश्रये सवितर्के पूर्वे 'प्रति 'शब्दस्य अर्थनानात्वम् १५ वितर्कः श्रुतम् ४६ विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः ४७ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः ___· क्रमशोऽसङ्ख्येयगुणनिर्जराः विषमाणि निर्जरणानि श्रावकस्य व्याख्या ४८ पुलाक-बकुश-कुशील-निम्रन्थ-स्नातका निर्ग्रन्थाः निम्रन्थानां पञ्चविधत्वम् .. . . २६९ २७३ २७५ २७८ २७८ २७९ २८० २८१ २ Page #447 -------------------------------------------------------------------------- ________________ ३४५ २८२ २८३ सूत्रक्रमेणान्तराधिकारसूचा सूत्राङ्क: सूत्रपाठ: अधिकारः ४८ पुलाक-बकुश-कुशील-निर्ग्रन्थ-स्नातका निर्ग्रन्थाः निम्रन्थशब्दार्थः पुलाक-बकुशयोः स्वरूपम् पुलाकशब्दार्थः व्याख्याभेदः बकुशशब्दार्थः बकुशस्य द्वैविध्यम् शरीरबकुशस्य स्वरूपम् उपकरणबकुशस्य स्वरूपम् कुशीलस्य द्वैविध्यं प्रतिसेवनाकुशीलस्य स्वरूपं च ईर्यायाः पर्यायाः ४९ संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः अनुगमविकल्पाष्टकम् व्याख्यान्तरम् पुलाकस्य पञ्चविधता बकुशादेः पाञ्चविध्यम् मतान्तरम् आगमे मतभेदः मतान्तरम् बकुशस्य द्वैविध्यम् आगमे मान्यताभेदः मतान्तरम् मतभेदः निर्ग्रन्थानामध्यवसायस्थानानि उपक्रमः २८४ २८५ - २८७ २८८ २८९ २९३ Page #448 -------------------------------------------------------------------------- ________________ 7 २९९ ३४६ तत्त्वार्थाधिगमसूत्रम् सूत्रपाठः अधिकारः पृष्ठाङ्क: दशमोऽध्यायः १० १ मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् २९३ २ बन्धहेत्वभाव-निर्जराभ्याम् २९४ कर्मपरिक्षये हेतू ३ कृत्स्नकर्मक्षयो मोक्षः २९६ कस्मिन् गुणस्थाने कस्याः प्रकृतेः क्षयः ? २९७ ४ औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्व-ज्ञान-दर्शन-सिद्धत्वेभ्यः ५ तदनन्तरमूर्च गच्छत्या लोकान्तात् । २९८ मतान्तरम् ६ पूर्वप्रयोगाद् , असङ्गत्वाद् , बन्धच्छेदात् , तथागतिपरिणामाच्च तद्गतिः ३०० मुक्तिगमने हेतवः अलाबुनोऽवस्थाः ७ क्षेत्र-काल-गति-लिङ्ग-तीर्थ-चारित्र-प्रत्येक-बुद्धबोधित-ज्ञान-ऽवगाहना-ऽन्तर-सङ्ख्याऽल्पबहुत्वतः साध्याः ३०४ सिद्धस्य १२ अनुयोगद्वाराणि संहरणस्य द्वैविध्यम् ३०६ मतान्तरम् श्रमण्यादिसप्तानां संहरणाभावः ३०८ आचार्यस्य स्खलना प्रत्येकबुद्धबोधितस्य व्याख्यायाश्चातुर्विध्यम् ,, चतुर्विकल्पानां द्वयेऽन्तर्भावः ३१० तीर्थकराणामवगाहना ३११ उपसंहारः ३१५ my Page #449 -------------------------------------------------------------------------- ________________ श्वेताम्बरीय-दिगम्बरीयसूत्रपाठभेदसूची - REEEEEसूत्राङ्कः सूत्रपाठः सूत्राङ्कः सूत्रपाठः प्रथमोऽध्यायः श्वेताम्बराम्नायः दिगम्बराम्नायः ९ मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानम् । ९ मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् । १५ अवग्रहेहापायधारणाः। १५ अवग्रहहावायधारणाः २१ द्विविधोऽवधिः।। २२ भवप्रत्ययो नारकदेवानाम् ।। २१ भवप्रत्ययोऽवधिदेवनारकाणाम् । २३ यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् २२ क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् । २४ ऋजुविपुलमती मनःपर्यायः ।* २३ ऋजुविपुलमती मनःपर्ययः। २६ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्याययोः । २५ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः । २७ मतिश्रुतयोर्निबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु । २६ मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु । २९ तदनन्तभागे मनःपर्यायस्य । २८ तदनन्तभागे मनःपर्ययस्य ।। ३४ नैगमसमहव्यवहारर्जुसूत्रशब्दा नयाः। ३३ नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरुढैवम्भूता नयाः । द्वितीयोऽध्यायः ५ ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदा ५ ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्य यथाक्रम सम्यक्त्वचारित्रसंयमासंयमाश्च क्त्वचारित्रसंयमासंयमाश्च । ६ गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्ध- ६ गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्ध___ त्वलेश्याश्चतुश्चतुत्येकैकैकैकषड्भेदाः। लेश्याश्चतुश्चतुत्येकैकैकैकषड्भेदाः । ७ जीवभव्याभव्यत्वादीनि च । ७ जीवभव्याभव्यत्वानि च । १३ पृथ्विव्यम्बुवनस्पतयः स्थावराः । १३ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः । १४ तेजोवायू द्वीन्द्रियादयश्च त्रसाः। १४ द्वीन्द्रियादयस्त्रसाः। १९ उपयोगः स्पर्शादिषु।। १ अनेन तत्त्वार्थराजवार्तिकं ज्ञेयम् । Page #450 -------------------------------------------------------------------------- ________________ ३४८ तत्वार्थाधिगमसूत्रम् सूत्राङ्कः सूत्रपाठः सूत्राङ्कः सूत्रपाठः श्वेताम्बराम्नायः दिगम्बराम्नायः २१ स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः । २० स्पर्शरसगन्धवर्णशब्दास्तदर्थाः । २३ वाय्वन्तानामेकम् । २२ वनस्पत्यन्तानामेकम् । ३० एकसमयोऽविग्रहः। २९ एकसमयाविग्रहा। ३१ एकं द्वौ वाऽनाहारकः । ३० एकं द्वौ त्रीन् वाऽनाहारकः । ३२ सम्मूर्च्छनग पपाता जन्मः । ३१ सम्मूर्छनगर्भोपपादाजन्म । ३४ जराय्वण्डपोतजानां गर्भः । ३३ जरायुजाण्डजपोतानां गर्भः । ३५ नारकदेवानामुपपातः। ३४ देवनारकाणामुपपादः ३७ औदारिकवैक्रियाहारकतैजसकार्मणानि ३६ औदारिकवैक्रियिकाहारकतैजकार्मणानि शरीराणि । शरीराणि । ४१ अप्रतिघाते। ४० अप्रतीपाते। ४४ तदादीनि भाज्यानि युगपदेकस्या चतुर्थः । ४३ तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्व्यः । ४७ वैक्रियमौपपातिकम् ४६ औपपादिकं वैक्रियिकम् । ४८ तैजसमपि । . ४९ शुभं विशुद्धमव्याघाति चाहारक चतुर्दशपूर्व- ४९ शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव । घर एव । ५२ शेषास्त्रेिवदाः। ५२ औपपातिकचरमदेहोत्तमपुरुषासङ्खयेयवर्षा- ५३ औपपादिकचरमोत्तमदेहासङ्ख्येयवर्षायुषोऽनपयुषोऽनपायुषः । वायुषः। तृतीयोऽध्यायः। १ रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभा १ रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभा भूमयो भूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ता- घनाम्बुवाताकाशप्रतिष्ठाः सप्ताघोऽधः । धोऽधः पृथुतराः २ तासु नरकाः। २ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरक शतसहस्राणि पञ्च चैव यथाक्रमम् । ३ [तेषु नारका] नित्याशुभतरलेश्यापरिणाम- ३ नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविदेहवेदनाविक्रियाः । क्रियाः। Page #451 -------------------------------------------------------------------------- ________________ क्षेत्राणि । * * * * * * * * * * * * * * * * श्वेताम्बरीय-दिगम्बरीयसूत्रपाठभेदसूची ३४९ सूत्राङ्क: सूत्रपाठः सूत्राङ्क: सूत्रपाठः श्वेताम्बराम्नायः दिगम्बराम्नायः ७ जम्बूद्वीपलवणादयः शुभनामानो ७ जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः । द्वीपसमुद्राः । १० तत्र भरतहैमवतहरिविदेहरम्यकहैरण्यवतै- १० भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः रावतवर्षाः क्षेत्राणि । १२ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः । १३ मणिविचित्रपार्धा उपरि मूले च तुल्यविस्ताराः । १४ पद्ममहापद्मतिगिञ्छकेसरिमहापुण्डरीकपुण्डरीका ___ह्रदास्तेषामुपरि। १५ प्रथमो योजनसहस्रायामस्तदर्धविष्कम्भो हृदः । १६ दशयोजनावगाहः । १७ तन्मध्ये योजनं पुष्करम् । १८ तद्विगुणद्विगुणा हृदाः पुष्कराणि च । १९ तन्निवासिन्यो देव्यः श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिषत्काः । २० गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्तासीतासीतो दानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः । २१ द्वयोर्द्वयोः पूर्वाः पूर्वगाः ।। २२ शेषास्त्वपरगाः। २३ चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयो नद्यः । २४ भरतः पइविंशतिपञ्चयोजनशतविस्तारः षट् चैकोन विंशतिभागा योजनस्य । २५ तदूद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः । २६ उत्तरा दक्षिणतुल्याः । २७ भरतैरावतयोवृद्धिहासौ षट्समयाभ्यामुत्सर्पण्यवसर्पि णीभ्याम् । २८ ताभ्यामपरा भूमयोऽवस्थिताः । १ तत्वार्थश्लोकवार्तिकेऽस्य चतुर्दशसूत्ररूपेण पृथग् निर्देशः । * * * * * * * * * * * * * * * * * * * * Page #452 -------------------------------------------------------------------------- ________________ * * ३५० तत्वार्थाधिगमसूत्रम् सूत्राङ्कः सूत्रपाठः सूत्राङ्कः सूत्रपाठः श्वेताम्बराम्नायः दिगम्बराम्नायः २९ एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरु बकाः । ३० तथोत्तराः। ३१ विदेहेषु संख्येयकालाः। ३२ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः । १७ नृस्थिती परापरे त्रिपल्योपमातमुहूर्ते __ ३८ नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते । १८ तिर्यग्योनीनां च । ३९ तिर्यग्योनिजानां च । * * * * * * चतुर्थोऽध्यायः। २ तृतीयः पीतलेश्यः । २ आदितस्त्रिषु पीतान्तलेश्याः । ७ पीतान्तलेश्याः। ९ शेषाः स्पर्शरूपशब्दमनःप्रवीचारा द्वयोर्द्वयोः। ८ शेषाः स्पर्शरूपशब्दमन:प्रवीचाराः । १३ ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्ण- १२ ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च . तारकाश्च । २० सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मलोकलान्तक- १९ सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्त महाशुक्रसहस्रारेष्वानतप्राणतयोरारणाच्युतयो- वकापिष्ठशुक्रमहाशुक्रशतारसहस्रारेष्वानतनवसु वेयकेषु विजयवैजयन्तजयन्तापराजितेषु प्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु विजयसर्वार्थसिद्धे च । वैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च । २५ ब्रह्मलोकालया लोकान्तिकाः । २४ ब्रह्मलोकालया लौकान्तिकाः । २८ औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः। २७ औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः । २९ स्थितिः । २८ स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपम त्रिपल्योपमार्द्धहीनमिता। ३० भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् । ३१ शेषाणां पादोने। ३२ असुरेन्द्रयोः सागरोपममधिकं च । ३३ सौधर्मादिषु यथाक्रमम् । २९ सौधर्मेशानयोः सागरोपमेऽधिके । ३४ सागरोपमे। ३५ अधिके च। * * * * * Page #453 -------------------------------------------------------------------------- ________________ श्वेताम्बरीय-दिगम्बरीयसूत्रपाठभेदसूची . ३५१ सूत्राङ्कः सूत्रपाठः सूत्रपाठः श्वेताम्बराम्नायः दिगम्बराम्नायः ३६ सप्त सानत्कुमारे। ३० सानत्कुमारमाहेन्द्रयोः सप्त । ३७ विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदश- __ ३१ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि च। भिरधिकानि तु । ३९ अपरा पल्योपममधिकं च । ३३ अपरा पल्योपममधिकम् । ४० सागरोपमे। ४१ अधिके च। ४७ परा पल्योपमम् । . ३९ परा पल्योपममधिकम् । ४८ ज्योतिष्काणामधिकम् । ४० ज्योतिष्काणां च । ४९ ग्रहाणामेकम् । ५० नक्षत्राणामर्धम् । ५१ तारकाणां चतुर्भागः । ५२ जघन्या त्वष्टभागः। ४१ तदष्टभागोऽपरा । ५३ चतुर्भागः शेषाणाम् । ४२ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् । * * * * * 4 पञ्चमोऽध्यायः। २ द्रव्याणि जीवाश्च । .. २ द्रव्याणि । ३ जीवाश्च । ७ असङ्ख्येयाः प्रदेशा धर्माधर्मयोः । ८ असङ्ख्याः प्रदेशा धर्माधर्मैकजीवानाम् ८ जीवस्य च । १६ प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् । १६ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् । १७ गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः । १७ गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः । २६ सङ्घातभेदेभ्य उत्पद्यन्ते । २६ भेदसङ्घातेभ्य उत्पद्यन्ते । २९ सद् द्रव्यलक्षणम् । ३६ बन्धे समाधिको पारिणामिकौ ३६ बन्धेऽधिको पारिणामिकौ च । १ इदं सूत्रं न विद्यते तत्त्वार्थश्लोकवार्तिक । Page #454 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् सूत्राङ्क: सूत्रपाठ: सूत्रपाठ: दिगम्बराम्नायः सूत्राङ्क: श्वेताम्बराम्नायः ३९ कालश्चेत्येके। ४२ अनादिरादिमांश्च। ४३ रूपिष्वादिमान् । ४४ योगोपयोगी जीवेषु । ३९ कालश्च । * * * षष्ठोऽध्यायः ३ शुभः पुण्यस्य । ३ शुभः पुण्यस्याशुभः पापस्य । ४ अशुभ: पापस्य । ६ अव्रतकषायेन्द्रियक्रियाः पञ्चचतुःपञ्चपञ्चीवंशति- ५ इन्द्रियकषायावतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसङ्ख्याः पूर्वस्य भेदाः। सङ्ख्याः पूर्वस्य भेदाः । ७ तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषे- ६ तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस्तभ्यस्तद्विशेषः । द्विशेषः । १५ कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्य । १४ कषायोदयात् तीव्रपरिणामश्चारित्रमोहस्य । १६ बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः । ... १५ बारम्भपरिग्रहत्वं नारकस्यायुषः । १८ अल्पारम्भपरिग्रहत्वं स्वभाव १७ अल्पारम्भपरिग्रहत्वं मानुषस्य । मार्दवार्जवं च मानुषस्य । १८ स्वभावमार्दवं च। २१ सम्यक्त्वं च । २२ विपरीतं शुभस्य । २३ तद्विपरीतं शुभस्य । २३ दर्शनविशुद्धिविनयसम्पन्नता शीलवतेष्वनति- २४ दर्शनविशुद्धिविनयसपन्नता शीलवतेष्वनतिचारोs चारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तित भीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी स्त्यागतपसी सङ्घसाधुसमाधिवैयावृत्त्य साधुसमाधिवैयावृत्त्यकरणमर्हदाचार्यबहुश्रुतकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरा प्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना वश्यकापरिहाणिर्मार्गप्रभावना प्रवचन प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य । वत्सलत्वमिति तीर्थकृत्त्वस्य । Page #455 -------------------------------------------------------------------------- ________________ सूत्राङ्कः श्वेताम्बराम्नायः * * सूत्रपाठः श्वेताम्बरीय दिगम्बरीयसूत्रपाठ भेदसूची सूत्राङ्कः ४ वामनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च । ५ क्रोध लोभ भीरुत्व हास्यप्रत्याख्यानान्यनुवीचिभाषणं च पञ्च । ६ शून्यागार विमोचितावासपरोपरोधाकरण भैक्ष्यशुद्धिसद्धर्मा विसंवादाः पञ्च । ७ स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षणपूर्वरतानुस्मरणवृष्येष्ट रसस्वशरीरसंस्कारत्यागाः पञ्च । ८ मनोज्ञामनोज्ञेन्द्रियविषयरागद्वेषवर्जनानि पञ्च । ९ हिंसादिष्विहामुत्रापायावद्यदर्शनम् । १२ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् । १६ दिग्दशानर्थदण्डविरतिसामायिक पौषधोपवासोप- २१ दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासोप भोगपरिभोगपरिमाणातिथिसंविभागव्रतसम्प * * ४ हिंसादिष्विहामुत्र चापायावद्यदर्शनम् । ७ जगत्कायस्वभावौ च संवेगवैराग्यार्थम् । ४५ सप्तमोऽध्यायः । संस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि । ३२ जीवितमरणाशंसा मित्रानुरागसुखानुबन्धनिदान करणानि । भोगपरिभोगपरिमाणातिथिसंविभागव्रतस म्पन्नश्च । नश्च । २२ मारणान्तिक सल्लेखनां जोषिता । १७ मारणान्तिकीं संलेखन जोषिता । १८ शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्त- २३ शङ्काकाङ्क्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तत्राः वाः सम्यग्दृष्टेरतिचाराः । सम्यग्दृष्टेरतीचाराः । २५ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि । ३० ऊर्ध्वाधस्तियग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि । २३ परविवाहकरणे त्वरपरिगृहीताऽपरिगृहीताग- २८ परविवाहकरणे त्वरिकापरिगृहीतापरिगृहीतागमनामनाङ्गक्रीडातीव्रकामाभिनिवेशा: । नङ्गक्रीडाकामतीत्राभिनिवेशा: । २७ कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोप ३२ कन्दर्पकौत्कुच्यमौखर्या समीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि । भोगाधिकत्वानि । २८ योगंदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि । २९ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेप ३३ योगदुष्प्रणिधानानादरस्मृतनुस्थानानि । ३४ अप्रत्यवेक्षिता प्रमार्जितोत्सर्गदान संस्तरोपक्रमणानादरस्मृत्यनुपस्थापनानि । ३७ जीवितमरणशंसामित्रानुरागसुखानुबन्धनिदानानि । ३५३ सूत्रपाठः दिगम्बराम्नाय : Page #456 -------------------------------------------------------------------------- ________________ * ३५४ तत्त्वार्थाधिगमसूत्रम् सूत्राङ्कः सूत्रपाठः सूत्राङ्कः सूत्रपाठः श्वेताम्बराम्नायः दिगम्बराम्नायः अष्टमोऽध्यायः । २ सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलाना- २ सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते स दत्ते । बन्धः । ३ से बन्धः । ५ आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्क- ४ आयो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रानामगोत्रान्तरायाः न्तरायाः। ७ मत्यादीनाम् । ६ मतिश्रुतावधिमनःपर्ययकेवलानाम् । ८ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्रा- ७ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रच प्रचलाप्रचलाप्रचलास्त्यानर्द्धिवेदनीयानि च। लाप्रचलास्त्यानगृद्धयश्च । १० दर्शनचारित्रमोहनीयकषायनोकषायवेदनीया- ९ दर्शनचारित्रमोहनीयाकषायाकषायवेदनीयाख्यास्त्रि-द्वि ख्यास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिथ्यात्व- नवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यतदुभयानि कषायानोकषायावनन्तानुबन्ध्य- कषायकषायौ हास्यरत्यरातिशोकभयजुगुप्सास्त्रीपुंप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविक- नपुंसक्वेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानल्पाश्चैकशः क्रोधमानमायालोभाः हास्यरत्य- संज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः। रतिशोकभयजुगुप्सास्त्री(नपुंसकवेदाः । १४ दानादीनाम् । १३ दानलाभभोगोपभोगवीर्याणाम् । १७ नामगोत्रयोविंशतिः । १६ विंशतिनामगोत्रयोः । १८ त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य । १७ त्रयस्त्रिंशत् सागरोपमाण्यायुषः । २१ शेषाणामन्तर्मुहूर्तम् ।। २० शेषाणामन्तर्मुहूर्ता। २५ नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैक- २४ नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाह क्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेष्वनन्ता- स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः । नन्तप्रदेशाः। २६ सद्वद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नाम- २५ सद्वद्यशुभायुर्नामगोत्राणि पुण्यम् । गोत्राणि पुण्यम् । २६ अतोऽन्यत् पापम् नवमोऽध्यायः। ६ उत्तमः क्षमामार्दवार्जवशौचसत्यसंयमतप- ६ उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिञ्चन्य स्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः। . ब्रह्मचर्याणि धर्मः । Page #457 -------------------------------------------------------------------------- ________________ श्वेताम्बरीय-दिगम्बरीयसूत्रपाठभेदसूची . . ३५५ सूत्राङ्क: सूत्रपाठ: सूत्राङ्कः सूत्रपाठः श्वेताम्बराम्नायः दिगम्बराम्नायः १८ सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धसूक्ष्म- १८ सामायिकछेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसम्परायसम्पराययथाख्यातानि चारित्रम् । यथाख्यातमिति चारित्रम् । २२ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतप- २२ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिश्छेदपरिहारोपस्थापनानि । हारोपस्थापनाः। २७ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् । २७ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्त र्मुहूर्तात् । २८ आ मुहूर्तात् । ३३ विपरीतं मनोज्ञानाम् । ३१ विपरीतं मनोज्ञस्य ३७ आज्ञापायविपाकसंस्थानविचयाय धर्ममप्रमत्त- ३६ आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् । संयतस्य । ३८ उपशान्तक्षीणकषाययोश्च । ३९ शुक्ले चाये। ३७ शुक्ले चाये पूर्वविदः । ४० पूर्वविदः । ४२ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरत- ३९ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवृत्तीनि । क्रियानिवर्तीनि। ४३ तत्त्येककाययोगायोगानाम् । ४० त्र्येकयोगकाययोगायोगानाम् । ४४ एकाश्रये सवितर्के पूर्वे । ४१ एकाश्रये सवितर्कवीचारे पूर्वे । k दशमोऽध्यायः २ बन्धहेत्वभावनिर्जराभ्याम् । २ बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः । ३ कृत्स्नकर्मक्षयो मोक्षः । ४ औपशमिकादिभव्यत्वाभावाच्चान्यत्र ३ औपशमिकादिभव्यत्वानां च । केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः । ४ अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः । ५ तदन्तरमूर्व गच्छत्या लोकान्तात् । ५ तदनन्तरमूर्व गच्छत्यालोकान्तात् । ६ पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदात् तथागतिपरि- ६ पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदात् तथागतिपरिणामाच्च तद्गतिः । णामाच्च । ७ आविद्धकुलालचक्रवद् व्यपगतलेपालाबूवदेरण्डबीज . वदग्निशिखावच्च । ८ धर्मास्तिकायाभावात्। * * Page #458 -------------------------------------------------------------------------- ________________ पाठान्तराणि पृष्ठम् पतिः • A & V ะ m mms * * * मूलपाठः तत्प्रणाडिकयवास्रव० साधक० स्वातन्त्र्यस्वाभाव्यात् निश्चयव्यवहारो यथार्थः विरतव्यमिति विना न चिन्तयते सम्भवात् वसामः सापाय उत्पादनारम्भो कुशलचारी इत्युपप्रदर्शने rur * * * * * पाठान्तरम् तत्प्रनाडिकयैवात्रव० साधकतमत्वाद् स्वातन्त्र्याभावात् निश्चयव्यवहारयोर्यथार्थः विरन्तव्यमिति विना चिन्तयते सम्भवी वत्स्यामः सोपाय उच्छेदनारम्भो कुशलां चारित्रतपसी इत्युपदर्शने च पराजयतेवत् पञ्च हिंसाऽनृतस्तेयाब्रह्मपरिग्रहा इत्यादि। तत्त्वार्थाश्रद्धानं वध्यमानस्य वेद्यमानस्य वा गणति० महाप्राणस्याभोगवीर्यातिशयः मात्राधिमात्राभेदेन सूत्रावयवस्फुटी० करणं स्मरतोऽपि टी० १ ४ * * * * तत्त्वार्थश्रद्धानं वध्यमानवेद्यमानस्य गणित० महाप्राणस्य, अतो वीर्यातिशयः मात्रादिभेदेन सूत्र एव स्फुटी० करणस्येतरोऽपि कस्यापि तथैकप्रयोगचितेऽस्य भयस्य कुशल० ०/WWW. * * * तथैकप्रयोगचितस्य भयवेदनीयस्य शिष्टवर्गकुशल० Page #459 -------------------------------------------------------------------------- ________________ पाठान्तराणि पङ्क्तिः मूलपाठः २९ २८ पाठान्तरम् . एवमेते प्रतिपदं M एवमेव पदम् अनुरोधात् निवृत्ते नानुतिष्ठतीति मर्मादि अनुरोधो mm 1 m mx००००० m mm 0 निवृत्तौ नानुतिष्ठन्तीति नर्मादि गुणः अलीकमत्याख्यानम् गुणाः अलीक एवं कृतविकृत अर्जनं स्वभावानि, ५४ भेषजोपयोगः भेषजा० यशस्तत्प्रथनम् अपरः कायस्वभावाद् तदभावादयं प्रमत्तः ६१ MM 9 MMM 2020 2 2m ६१ कृत्यविकृत्य० अर्जनमुपादानं स्वभावानि तथात्मकत्वान्मैथुनं दुःखमेवेत्यादि। भैषज्योपयोगः भैषज्या० यशस्तदवादः अपरकायस्य स्वभावो तद्भावादयं प्रमत्ते योगे दुष्प्रणिधानं च प्रमादोऽष्टविधः स्मृतस्तेन योगात् प्रमत्तः स्यादप्रमत्तस्ततोऽन्यथा । क्रमेण व्यज्यते पशुपुष्टिपांशुमुष्ठी तस्मादेनपद० भोक्तुराप्तविहिता० अवद्येन युज्यते वध० वेन्द्रादिभिः परिगृहीतृभिः कस्मैचिद् लोभ इति निरवायि। वनाशंसावतः ६६ ६७ क्रमेण त्यज्यन्ते पशुपुष्टी तस्मादेनःपद० सुतरामविहिता० अवद्येन, वध० वेन्द्रादिभिः कस्मैचिद् ६८ ६८ ७६ लोभ इति । नादिभावतः Page #460 -------------------------------------------------------------------------- ________________ ३५८ पृष्ठम् ८५ ८६ ९३ ९६ ९६ ९७ १०२ ११३ ११४ १७० १७१ १७५ १८४ १८४ पक्तिः १९६ १९६ २१० २१० २१४ २१६ ≈ w x 5 x 2~ 2 2 १४ १६ १५ ११५ १२२ १३९ १४१ १८ १४९ ८ १५४ ३ १५९ २३ १६१ २८ १६९ २६ ५ २२ १५ १० २१ 299 ७ 6 ू 2 2 2 2 2 2 २० २० १४ १७ २५ १८ २२ २४ तत्त्वार्थाधिगमसूत्रम् मूलपाठः गारिणो भगवती श्राम्यति - तपश्चरति कर्मणां कार्यम् स्यन्ते वा व्यतिक्रमः सिद्ध ( जाय ? ) माना: जनादिषु प्रतीतमिति विशिनष्टि भाष्येण अन्नादेरित्यादि कष्यते यत्र स्यादास्यद्येतना(?) तिनिशलवालेह ० विषयत्वादेव सादिनाम० विद्यावतां जीवानामिव परिनिष्ठायाssसामित्याह कार्यग्रहणम् पूर्वकर्म ० सङ्क्रमति येन यत्रावस्थानं पीठिकाद्यमुयैव दोषाक्षेपि पदलोप ० धर्मध्यानादिष्वासङ्गो शय्याशरीरादि ० ममत्वो अशुचि पाठान्तरम् गारिणोऽङ्गगतभगवतीश्राम्यति तपति - तपश्चरति कर्मणां परिमाणं कार्यम् स्यन्ते अभ्यासमाधीयन्ते वा व्यतिक्रमः - उल्लङ्घनं भिद्यमानाः नादिषु कु प्रतीतमिति भाष्यम् विशिनष्टि सचित्ताहार इत्या दिना भाष्येण अनादेरित्यादि भाष्यम् कष्यते प्रमादप्रत्ययो यत्रात्मा स्यादस्य यातना तिनिशलावालेह ० विशेषत्वादेव साचिनाम० जीवानां परिनिष्ठा आसामित्याह कार्य पूर्वककर्म • सङ्क्रामति ये यन्नावस्थानं पीठिकाद्ययै दोषादरेऽपि पदालाप० धर्मध्यानादिषु व्यासङ्गो बाह्या - शय्याशरीरादि० ममत्वाद् किञ्चान्यदचित् Page #461 -------------------------------------------------------------------------- ________________ ३५९ पृष्ठम् पङ्क्तिः पाठान्तराणि मूलपाठः आस्तूयते २१७ २२६ २३४ २३६ २३६ २३७ २५८ २७१ २८२ २८५ २८८ कालभवाः परिहाराचारिण प्रवचनोदितशु( श्रा)द्ध० अयमपि हि ज्ञानपरायणः सूत्रार्थः यावद् बादर० अस्य दुःस्वरमुच्चैनींचे तस्य प्रदेशक प्रदेशगं प्रकृतीनां यथाऽऽगमे शतम्-एतत् मुखस्य सिध्यमानानां मन्तरं सिध्यतो अविरत सिद्धावयुक्ता ____VM MAM - 2WAAMOM.MA. पाठान्तरम् आस्रवानिहामुत्रापाययुक्तानि त्यादि । आस्तूयते कालभावाः परिहारिण प्रवचनोदितं श्राद्ध अयमपि हि प्रतिपत्ता-अस्याः ज्ञानध्यानपरायणः सूत्रमर्थः यावद् द्वादश बादर० अथास्य दुःस्वरसुस्वरनीचे विभूषार्थ तस्य प्रदेशानं . प्रदेशानं कर्मप्रकृतीनां यथा गम्येत शतमेवमेतत् मुख्यस्य सिध्यमानानामनन्तरं मन्तरं सिध्यता सिध्यन्तो विरत सिद्धा च युक्ता सुखौ सुखो वायु सुस्वाप्रसुप्त प्रत्ययावि दाहित २९३ २९४ २९६ ३०० ३११ ३११ ३१७ ३२२ ३२३ ३२३ ३२४ सुखो सुखप्रसुप्त प्रत्यायाति दिहित ३२५ ३२५ Page #462 -------------------------------------------------------------------------- ________________ अनुभवाधारेणाशुद्धिशोधनपत्रकम् ( Emendations & Alterations) अशुद्धिः पृष्ठम् पङ्क्तिः .४ . २३ 8 tớ 2 v तेषु विवररन्ध्र निर्वर्तनं, शक्ती० गत्यानुपूर्वी v v v v v भवेद् धगतिः उपादानं कर्मकषायस्य कर्मकदम्बको भावत्वमनुदराप्रकृतोपयोगा० वलनादिः निवर्तने० निवर्तने परितापिका तु क्रोधाविष्टा शयत्रपुस्ताद्या० स्तीव्रः v v v 2 = 3 = * * * * * * * * * * * * * * * * * शुद्धिः तेषु भेदेषु विवरं-रन्ध्र निर्वर्तनशक्ती गत्यानुपूर्वी तिर्यग्गतिस्तिर्यम्गत्या नुपूर्वी भवो वा धगत्युपादानं कर्माकषायस्य कषायकदम्बको भावत्वादनुदराप्रकृत उपयोगा० वल्गनादिः निर्वर्तने० निर्वर्तने परितापनिका तु क्रोधाविष्टैः शयवित्तपुस्ताद्या० स्तोकः तस्य वीर्यस्य प्रकर्षापकर्षवर्तिनः कल्पनेत्याशङ्कायां जीवाजीवाः सूत्रक्रम निर्वृत्ति० क्रियाभ्यावाक्संरम्भाधिकरणं मनःसंरम्भाधिकरणम् तस्य प्रकर्षवर्तिनः कल्पस्येत्याशङ्कायां जीवाः = = 2 2 2 2 सत्रक्रम० निवृत्ति क्रियाव्यावासंरम्भाधिकरणम Page #463 -------------------------------------------------------------------------- ________________ पृष्ठम् १९ १९ १९ पतिः ११ १३ १५ २१ १५ २३ १६ २४ २३ एव • अनुभवाधारेणाशुद्धिशोधनपत्रकम् अशुद्धिः शुद्धिः सारणमवसायैव सरणमवसायैव क्रियावादिपदार्थान्त क्रियावाचिपदार्थान्तभिद्यात् भिन्द्यात् शस्त्रकल्पश्च शस्त्रकलापश्च संस्थानादि संस्थापनादि योग्यनिर्मापितौ योग्यद्रव्यनिर्मापितौ अनन्तराय अन्तराय कर्मप्रस्तावात् कर्मबन्धप्रस्तावात् सद्वेद्यस्यास्त्रवाः असद्वेद्यस्यास्रवाः असद्वेद्यस्यास्त्रवाः सद्वेद्यस्यास्त्रवाः संयमादि योगः संयमादियोगः द्युत्पादयन्ति० दयन्ति द्युत्पादयति० दयति इन वनीयकादिषु । वनीपकादिषु रक्तस्यात्म० - लोभकषायरक्तस्यात्म० दुरुपचार० दुरुपचर० तेन अतो न चारम्भकस्य वाऽऽरम्भकस्य योषित्सव्यभिचार० योषित्सु व्यभिचार० व्रतत्वं सर्वेषाम् व्रतत्वं च सर्वेषाम् शीततपनलेश्या० पीतपद्मलेश्या० वोपाये वोपायेन धूपादिचार्य धूपादिचौर्य० त्रिंशदुदयस्यास्रवा त्रिंशदभेदस्यास्रवा दिवस० प्रतिदिवस० स्वगुणदोषाकृष्ट० स्वगुणसन्दोहाकृष्ट० चरणदर्शन चरणदर्शनज्ञानबाधकल्याण बाधककल्याण तद्विपर्ययौ तद्विपर्ययो विपरीतकसावद्यादि विपरीतकटुकसावद्यादि २६ १९ २८ २ २८ २७ ३३ १८ ३४ १५ २४-२५ ३७ २३ Page #464 -------------------------------------------------------------------------- ________________ दर तत्त्वार्थाधिगमसूत्रम् अशुद्धिः २ शुद्धिः विरतिः साध्या करचरणच्छेद० पातालीकस्तेय दिग्रषणाद यातना नाना० परिपालनं ५० सुखार्थी ५७ . w w w w ० mm Surur, w w w w Komm condamaAG20 और विरतिः करणच्छेद० पातालीकास्तेय दिग्रहणात् नाना० पालन सुखार्थे नोपेक्ष्यन्ते परिग्रहता रक्षणे विषयोदयः कारार्थे पायेनाबोध० . भवन्त्यशुभपरि० व्याख्यातौ . वनभिष्वङ्गो तेषु गार्थ्यमिति वाक्यपरि० दृढायुष्यकर्म० दर्शनस्पर्शने परित्यागाकारणं हन्यमानेष्वधर्मों फलत विकप्पितं वाससतं वसुबन्धा(?)रामिष पातहेतुक० शरशृङ्गस्येव मन्तरेण स्पष्ट० . मप्रकृष्टं च स्तावच मद० नापेक्ष्यन्ते परिग्रहः रक्षणं . विषयपादपः कारार्थः पायेन बोध० भवन्त्यशुभशुभपरि० व्याख्यास्येते वैराग्यमभिष्वङ्गो तेष्वगाय॑मिति शक्यपरि० दृढायुष्कं कर्म० देशन स्पर्शने परित्यागाकरणं हन्यमानेष्वेतेष्वधर्मों फलित विकप्पि वाससयं वसुबन्धोरामिष पातनिर्हेतुक० खरशृङ्गस्येव मन्तरेणास्पष्ट० मप्रकृष्टं प्रकृष्टं च स्ताव भ्रमरमद० ६७ ६७ ६ Page #465 -------------------------------------------------------------------------- ________________ पृष्ठम् पतिः लक्ष्य a M22. Woru2MMMmm MMMM • अनुभवाधारेणाशुद्धिशोधनपत्रकम् अशुद्धिः शुद्धिः प्राणिनां प्राणिनां प्राणानां मृषावादादिवृत्तय मृषावादादिनिवृत्तय लक्षणं सत्यम् । गृहिणा सत्यम् , तद् गृहिणा परिमाणबृह० परिमाणो बृह० आमरणं आरमणं तीव्रदेहपरि तीव्रवेदपरिपरम्परा रागात् परम्पराकारिरागात् दूरवर्ति दूरदेशवर्ती द्वित्रिचतुःपाद्भाण्डाख्य द्वित्रिचतुःपाद्भाण्डाख्य वेताऽऽत्मनो वैताऽऽत्मनो त्रिपादिति पाठोऽसङ्गतः प्रतिभाति, परिग्रहाधिकारे त्रिपादा ख्यस्यासम्भवात् ५ 'वत् ६ 'वत् गाय॑म् गर्धः गृद्धस्य गर्धस्य ततोऽप्यात्म० सतोऽप्यात्म० . भवेत् भावतः विविधमेव द्विविधमेव गुणव्रतसंख्या गुणव्रतसञ्ज्ञा सूर्योपलक्षिता सूर्योदयोपलक्षिता कायापेक्षया कार्यापेक्षया करणापेक्षया कारणापेक्षया पुनर्भोगो वा पुनर्भोगो वसनादेः परिभोग इति बहिर्मोंगो वा आदराधानार्थ दण्ड० आदराधानार्थसनर्थदण्ड० : समायः प्रति० समायः, समो हि प्रति० , तस्य माख्याते माख्यायते ९२ १२ यस्य Page #466 -------------------------------------------------------------------------- ________________ ३६४ पृष्ठम् ९२ ९२ तत्त्वार्थाधिगमसूत्रम् अशुद्धिः शुद्धिः पतिः २६ ३० संस्तरः संस्तारः Sonu पोषधोपवास० वादप्रवचन मूलोत्तरसम्पन्ना० घन कोडिक मरणपर्यन्ते युज्यते, साधीयान् हीत्याहि मेवोपदर्शनं नातिगाढमूढघर्घरका यामि० २ घञविधानात् — संस्तार' इति पदं शुद्ध प्रतिभासते। पौषधोपवास वादप्रपञ्च० मूलोत्तरगुणसम्पन्ना० ठञ् कोडिकं मरणाय पर्यन्ते युज्यत इति साधीयान् हीत्यादि भेदोपदर्शनं नातिगाढगूढघर्घरकादिभि० एव सम्बध्यते तिलादिना भूतत्वात् कषाययोगा १०० १०३ १०७ १११ ११३ ११५ १२० १२२ १२२ नोपात्तम् केवलं तु १२४ Muw MAMMA सम्बध्य तिलानां कूलत्वात् कलापयोगासूत्रोपात्तम् केवलं प्रकृतेरादौ करणरूपाः संचलनाः धता शक्यते पात्राधारमस्तुलुङ्गक कर्म, पुद्गल० कुब्जादीना० १३० १३३ १३७ १३७ प्रस्तूतेरादौ कारणरूपाः १४३ १४८ १५२ १५३१ १५६ १८ धाना शक्यते पात्राधारामुस्तुलुङ्गकं कर्मपुद्गल. कुन्थ्वादीना० Page #467 -------------------------------------------------------------------------- ________________ पृष्ठम् १५६ १५६ १६८ १७७ १८४ १८५ १८६ १८६ १८६ १८७ १८७ १९७ २०१ २०९ अर्थ • अनुभवाधारेणाशुद्धिशोधनपत्रकम् अशुद्धिः · शुद्धिः लघूनि लघूनि, न गुरुलघूनि नियामकतमेतत् नियामकमेतत् त्रसेत्यादि त्रसभावनिर्वर्तकं त्रसनामेत्यादि भागभागेन भागेन स्कन्धे वति स्कन्धेष्विति पूर्वकै निरवद्यै पूर्वको निरवद्यो विरतिस्तयोर्गुप्तिः विरतिस्ततो गुप्तिः वजितो वज्जतो प्राणितश्चोदकं प्राणिनश्चोदकं अवमातं० विजल अवपातं० विजलं अवश्यकार्य अवश्यकार्थ बुद्धैरनाचरिता नेमां बुद्धैरनाचीर्णा नैनां अर्थ्य एष पिण्डितः एकपिण्डितः अपरे० इति पाठोऽयमत्रासङ्गतः, तत्स्थानं तु २६तमपङ्किगत सम्प्रति पद्यन्ते' पदस्य उत्तरतः । कदाचित् कश्चित् कदाचित् कचित् किञ्चान्यत् स्वतोऽशुचि स्वतः शुचि एकादशविधो निशीधि( षेधि ?)का नैषेधिका कश्चिदुप० कश्चित् काश्चिदुप० काश्चित् केचित् ( किश्चित्) महाव्रतारोपणं महाव्रतारोपणात् शिक्षकस्य शैक्षस्य रोपणात् रोपणं पादपोगमना पादपोपगमनाखाद्यन्ते स्वाद्यन्ते परिहार्य द्रव्य० परिहार्य द्रव्य० गो-ऽमहिष्य गो-महिष्य १६-१८ २१० २० १४ २१० २१६. २१७ २२५ २२५ २३० १६ १७-१८ २३३ केचित् س س २३३ २३६ २३८ २३८ २३९ १५ Page #468 -------------------------------------------------------------------------- ________________ ३६६ तत्त्वार्थाधिगमसूत्रम् अशुद्धिः २४७ २५१ २५९ २६० २६७ २६९ २७२ ००० 05 FIRMAnm M २७२ द्वारेणैव सायु० पर्यायः संसक्तासंसक्तपाविशोध्य वान्त० विरतस्वामिकम् विध्मातहुता० लिङ्गम् । ऋज्वायम्य नाम्नि जयात, क्षुत्पिपासा० सर्वे एव निर्जरणामाह गच्छत्या दर्शनावरण प्रतिष्ट स्पन्दस्तत २७७ २८० शुद्धिः द्वारेणैव न सायु० पर्यायाः संसक्तासंसक्तभक्तपाविशोध्य अद्धा वाऽन्त० विरतदेशविरतस्वामिकम् विध्यातहुता० लिङ्गम् । यथोक्तम्ऋज्वायस्य नामानि जयात्, सम्यकक्षुत्पिपासा० सर्व एव निर्जरणमाह गच्छत्यांऽऽ दर्शनचरण प्रतिष्ठं स्पन्दस्य तत भिरनु० दृष्टिवि ३९ देवस्य विकृतीनां २८१ १०० ३०२ १०३ १०७ १११ ०.० mmmmm ० 0 ११३ मिरनु० दृष्टय ३०४ ३१५ ३२९ ३३१ ३४२ mmm दैवस्य विकृतिनां १३३ १३ १३. १५ १५ Page #469 -------------------------------------------------------------------------- ________________ f rIT: (Opinions ) : “શ્રીઉમાસ્વાતિવાચકૃત શ્રીતત્વાધિગમસૂત્ર (પ્રથમ વિભાગ) આ મહાન ગ્રન્થના દશ અધ્યાય છે. તેમાંથી આ પ્રથમ વિભાગમાં પાંચ અધ્યાય બુકાકારે બહાર પાડેલ છે. ગ્રંથ સ્વપજ્ઞ ભાષ્ય સહિત અને બે આચાર્યોની કરેલી સંબંધકારિકાવૃત્તિ સહિત છે. તદુપરાંત શ્રીસિદ્ધસેનગણિકૃત ભાષ્યાનુસારી વિસ્તૃત ટીકાયુક્ત છે. પ્રારંભમાં પ્રસ્તાવના વિગેરે પણ બહુ ઉપયોગી આપેલ છે. કીંમત રૂ. ૬) રાખેલ છે. પ્રતિ અનુક્રમણિકા વિગેરે પણ ઉપયોગી આપેલ છે. ગ્રંથાંક ૬૭ છે.” Y. 87, 24. l, 7. 376 ) શ્રીજૈન ધર્મ પ્રકાશ. zi. 9643, H1519294 Prof. Hermann Jacobi, writes from Bonn in his letter, dated the 18th January 1927, as follows: “I have just been looking into the Tattvārthādhigamasūtra and think the edition a very good one, printed in the best style. It fulfils a great want long felt by all Jain scholars interested in philosophy." In his letter, dated the 21st June 1927, he observes: -- "Your request to write a Foreword to the Tattvārthādhigamasūtra puts me at a great inconvenience, as I am overburdened with work through which I can hardly get, especially at my advanced age. Besides, I do not know what I should write in a Foreword of mine, since all that can be said has been so well said already by the editor." Dr. Johannes Hertel, Professor of Sanskrit in the University of Leipzig makes the following remark in his letter of the 23rd August 1927:· "I must congratulate you as well as Prof. Kapadia on publishing this magnificent edition of this highly interesting and importing Sūtra together with the gloss and the commentary and I hope that you will soon be able to publish the 2nd part as well." “This new edition of Umāsvāti's work, so carefully established by you, is valuable to the greatest degree, because it contains the excellent con of Siddhasenagani, that was hitherto properly unknown to western scholars, a short extract from it having been only printed by the late Prof. P. Peterson in his third report. Both the introductions, Sanskrit and English by Prof. Kapadia, when once completed by the second part at the end of the book, will be verily exhaustive, and according to my opinion a preface or Foreword by a Euro ned man becomes indeed neither necessary nor useful. Be pleased to believe that native men like Mr. K. P. Mody or Prof. Kapadia and others have really the same authority as any European one, Page #470 -------------------------------------------------------------------------- ________________ ३६८ तत्त्वार्थाधिगमसूत्रम् For my part, I am very little qualified to write whatever after Prof. Kapadia. All topics are soon or will be worn by him: Umāsvāti, his life and works; Tattvārthasūtra, nature and value of it; the commentaries and the commentators, particularly Siddhasena Gani, his age and works, etc. Truly, nothing is to be added. But, in order to be agreeable to you, I can only write a kind of afterword without significance for which I beg of you to improve the bad English language. Besides you may not print it." --an Extract from Dr. A. Gue'rinot's letter of the 20th June, 1927. મારે કહેવું જોઈએ કે આ સંરકરણ અમદાવાદના સંસ્કરણ કરતાં ઘણું દૃષ્ટિએ મહત્ત્વનું છે. એના સંપાદકે શ્રમ કર્યો છે...........વિસ્તારનો ભય છતાં છેવટે જણાવી દઉં કે તમારી સંસ્થાએ પ્રશંસાપાત્ર પ્રકાશનનું ઘણું કામ કર્યા છતાં આદર્શ પ્રકાશનનું કાર્ય હજી કર્યું નથી, જે કરી શકાય તેમ છે. તમારી સંસ્થાનું આ તત્વાર્થપ્રકાશન કાંઈક આશાપ્રદ છે. એને ગમે તેટલે ખર્ચે અને ગમે તેટલે ભેગે વિશિષ્ટ પ્રસ્તાવનાથી અલંકત કરાવી આજ સુધીના સમગ્ર પુસ્તક પ્રકાશનેનો કલશ બનાવો.” -4. YUGG 1 al. 96 Hl. R 14741N. July 11th 1927. Dear Sir, I was glad to receive the large volume containing Sri Umāswāti's Tattvārthādhigamasūtra with his own Bhāshya, and his introductory Kārikās and commented upon by Siddhasenā Gani. This volume being finished, the first half of a very praiseworthy work has been done, and by the forms No. 1-16 you kindly sent me too, I learn that the definitive completion is soon to be expected. Let me express my very best congratulations for the Trustees of sheth D. L. P. Fund and for Professor H. R. Kapadia, the learned editor. All scholars interested in the study of Jainism will be thankful to see a printed edition of the valuable commentaries which until now has to be studied from Manuscript copies only, as e. g. Professor Jacobi was obliged to do in 1906. An idea of Siddhasena's personality can best be acquainted when one thoroughly studies the whole text of his sīkā. This is one of the reasons which, as I am sorry to say, prevent me from accomplishing to your kind request to write an introduction to the Second part of your work. Another one is this that my preparations for a journey to India do not give me the necessary leisure for undertaking a work equal to that of Professor Kapadia, who, according to my opinion, would be the best man to do it owing to his thorough knowledge of the subject. I beg to express my sincere thanks for the proposal with which you have honoured me. Let me add my request to send me the second volume when completed, for which you will get back the forms named above. I remain, Dear Sir, Yours truly W. Schubring. this that my undertaking would be there to express ording to m of the subje have honoompleted, your Wonive me the lin, who, acin knowledgn which you Page #471 -------------------------------------------------------------------------- ________________ अभिप्रायाः શ્રેણિ શ્રીદેવચંદ લાલભાઈ જૈન પુરતદ્વાર કુંડ તરફથી પ્રગટ થયેલ પ્રાચીન જૈન પુરતમાં તત્વાર્થાધિગમસત્રને નંબર ૬૭ મે આવે છે. અને તે એ કંડના એક સેક્રેટરી શ્રી. જીવણચંદ પ્રગટ કર્યું છે. આ પુસ્તકના રચનાર પ્રસિદ્ધ જૈન વિદ્વાન મુનિરાજ શ્રીઉમાસ્વાતિ વાચક છે, જ્યારે તેના ઉપર શ્રીદેવગુપ્તસૂરિએ અને શ્રીસિદ્ધસેનગણિએ ટીકા લખી છે. સંપાદકે આ પુસ્તકની પ્રસ્તાવના અંગ્રેજીમાં અને સંસ્કૃતમાં આલેખી છે. પુસ્તક આસરે સાડી પાંચ પાનાનું છે અને તે શ્રીતપાગચ્છાચાર્ય શ્રીમદ્ ૧૦૦૮ વિજયસિદ્ધિસૂરીશ્વરને અર્પણ કરાયેલ હોવાથી તેમની અને શેઠ દેવચંદ લાલભાઈની ત્રિરંગી છબીઓ તેમાં આપી છે. “તત્ત્વાધિગમસૂત્ર” એ નામ ઉપરથી જ કેઈ સમજી શકે એમ છે કે તેમાં જૈન ધર્મનાં મૂળ તોનું વર્ણન હોવું જોઇએ અને તે પણ તેમજ. આ પુસ્તક જૈન ધર્મના પાયારૂપ છે. તેમાં વિશ્વનાં જુદાં જુદાં ત અને તેના સંબંધોનું લંબાણથી વર્ણન કરવામાં આવ્યું છે. પુસ્તકના પહેલા અધ્યાયમાં ૭ તરનું, જ નિક્ષેપાનું અને છ નાના સ્વરૂપનું, બીજો અધ્યાયમાં આત્માનું, ત્રીજા અધ્યાયમાં નારકીના જીવન અને માનવસૃષ્ટિનું અને તિર્યંચોનું, ચોથા અધ્યાયમાં દેવોનું અને પાંચમા અધ્યાયમાં અજીવનું વર્ણન છે. આ પાંચે અધ્યાયો જૈન ધર્મના પાયારૂપ તના વર્ણનરૂપે છે અને જે કઈ તેને અભ્યાસ કરે તેને જૈન ધર્મ વિષે નો પ્રકાશ મળ્યા વગર નહિ રહે. એ પછીના અધ્યાયમાં પણ ધર્મ, અર્થ, કામ અને મોક્ષને લગતી બાબતો સમજાવે છે. ટૂંકમાં આખા પુસ્તકમાં સૃષ્ટિરચનાનું એવું અદ્ભુત કથન છે કે જે હાલની શોધની સાથે સરખાવતાં પણ પ્રાચીન તત્ત્વજ્ઞાનીઓ માટે માન જ ઉત્પન્ન કરે. સંપાદકે પુસ્તક રચનાર શ્રીમદ્દ ઉમાસ્વાતિ વાચકનું જીવનવૃત્તાંત પણ સંસ્કૃત અને અંગ્રેજી ભાષાએમાં આપ્યું છે જે પણ વાંચવા લાયક છે. સંપાદકે આ પુસ્તકનું ગુજરાતી ભાષાંતર કરી પુસ્તકમાં આવેલ તની હાલની વૈજ્ઞાનિક શોધે સાથે સરખામણી કરી હેત તે સંસ્કૃત અને અંગ્રેજી ભાષાથી અજાણ જીજ્ઞાસુઓને વધારે ઉપયોગી થઈ પડત. આ પુસ્તકમાં શ્રી સિદ્ધસેનગણિકૃત ૧૮૦૦૦ શ્લેકની ટીકા તેમજ શ્રીઉમાસ્વાતિ વાચક રચિત ૨૨૦૦ શ્લોકનું ભાષ્ય પણ આપવામાં આવ્યું છે, જેની સામગ્રી આચામાં આવેલ શ્રીવિજયધર્મલક્ષ્મી જ્ઞાનમંદિરમાંથી મળેલી સંવત ૧૭૨૨ વર્ષમાં લખાયેલ પ્રત ઉપરથી મળી છે. શદ્ધિપત્રક તૈયાર કરવામાં ઉપાધ્યાય શ્રીમંગલવિજયજી મહારાજે બહુ મહેનત લીધી જણાય છે. આ ગ્રંથમાં પૂરાવાઓ સહિત આ પુસ્તક રચનાર શ્વેતાંબર કે દિગંબર સંપ્રદાયના હતા તેની દલીલ આપીને. કતાને શ્વેતાંબર સંપ્રદાયના સાબીત કરવામાં આવેલ છે.”—તા. ૧૩-૯-૩૦, “ એક શહેરી.” –તા. ૨૦-૯-૩૦ ને દિને મુંબઈ સમાચારમાં પ્રસિદ્ધ થયેલ. Page #472 -------------------------------------------------------------------------- ________________