SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ 7 २९९ ३४६ तत्त्वार्थाधिगमसूत्रम् सूत्रपाठः अधिकारः पृष्ठाङ्क: दशमोऽध्यायः १० १ मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् २९३ २ बन्धहेत्वभाव-निर्जराभ्याम् २९४ कर्मपरिक्षये हेतू ३ कृत्स्नकर्मक्षयो मोक्षः २९६ कस्मिन् गुणस्थाने कस्याः प्रकृतेः क्षयः ? २९७ ४ औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्व-ज्ञान-दर्शन-सिद्धत्वेभ्यः ५ तदनन्तरमूर्च गच्छत्या लोकान्तात् । २९८ मतान्तरम् ६ पूर्वप्रयोगाद् , असङ्गत्वाद् , बन्धच्छेदात् , तथागतिपरिणामाच्च तद्गतिः ३०० मुक्तिगमने हेतवः अलाबुनोऽवस्थाः ७ क्षेत्र-काल-गति-लिङ्ग-तीर्थ-चारित्र-प्रत्येक-बुद्धबोधित-ज्ञान-ऽवगाहना-ऽन्तर-सङ्ख्याऽल्पबहुत्वतः साध्याः ३०४ सिद्धस्य १२ अनुयोगद्वाराणि संहरणस्य द्वैविध्यम् ३०६ मतान्तरम् श्रमण्यादिसप्तानां संहरणाभावः ३०८ आचार्यस्य स्खलना प्रत्येकबुद्धबोधितस्य व्याख्यायाश्चातुर्विध्यम् ,, चतुर्विकल्पानां द्वयेऽन्तर्भावः ३१० तीर्थकराणामवगाहना ३११ उपसंहारः ३१५ my For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy