SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ३४५ २८२ २८३ सूत्रक्रमेणान्तराधिकारसूचा सूत्राङ्क: सूत्रपाठ: अधिकारः ४८ पुलाक-बकुश-कुशील-निर्ग्रन्थ-स्नातका निर्ग्रन्थाः निम्रन्थशब्दार्थः पुलाक-बकुशयोः स्वरूपम् पुलाकशब्दार्थः व्याख्याभेदः बकुशशब्दार्थः बकुशस्य द्वैविध्यम् शरीरबकुशस्य स्वरूपम् उपकरणबकुशस्य स्वरूपम् कुशीलस्य द्वैविध्यं प्रतिसेवनाकुशीलस्य स्वरूपं च ईर्यायाः पर्यायाः ४९ संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः अनुगमविकल्पाष्टकम् व्याख्यान्तरम् पुलाकस्य पञ्चविधता बकुशादेः पाञ्चविध्यम् मतान्तरम् आगमे मतभेदः मतान्तरम् बकुशस्य द्वैविध्यम् आगमे मान्यताभेदः मतान्तरम् मतभेदः निर्ग्रन्थानामध्यवसायस्थानानि उपक्रमः २८४ २८५ - २८७ २८८ २८९ २९३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy