SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ २६३ २६४ २६५ २६७ २६८ ३४४ तत्त्वार्थाधिगमसूत्रम् . सूत्रपाठः अधिकारः आर्तस्य तृतीयो विकल्पाः ३४ निदानं च आर्तस्य चतुर्थो विकल्पः 'निदान'शब्दस्य सिद्धिः ३५ तदविरत-देशविरत-प्रमत्तसंयतानाम् आर्तध्यानस्य स्वामिनः ३६ हिंसा-ऽनृत-स्तेय-विषयसरक्षणेभ्यो रौद्रमविरत-देशविरतयोः रौद्रध्यानस्य स्वामिनः ३७ आज्ञा-ऽपाय-विपाक-संस्थानविचयाय धर्ममप्रमत्तसंयतस्य धर्मध्यानस्य चातुर्विध्यं तत्स्वामिनश्च 'विषय शब्दस्य निष्पादनम् कर्माष्टकस्य फलानि ३८ उपशान्तक्षीणकषाययोध ३९ शुक्ले चाये ४० पूर्वविदः ४१ परे केवलिनः अन्तिमशुक्लध्यानद्वयस्य स्वामिनः ४२ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरप्तक्रियानिवर्तीनि शुक्लध्यानस्य चातुर्विध्यम् ४३ तत् त्र्येककाययोगायोगानाम् ४४ एकाश्रये सवितर्के पूर्वे 'प्रति 'शब्दस्य अर्थनानात्वम् १५ वितर्कः श्रुतम् ४६ विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः ४७ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः ___· क्रमशोऽसङ्ख्येयगुणनिर्जराः विषमाणि निर्जरणानि श्रावकस्य व्याख्या ४८ पुलाक-बकुश-कुशील-निम्रन्थ-स्नातका निर्ग्रन्थाः निम्रन्थानां पञ्चविधत्वम् .. . . २६९ २७३ २७५ २७८ २७८ २७९ २८० २८१ २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy