SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ समर्पणपत्रम् । अयि प्रशमपीयूषपयोनिधि-शान्त-तपोमूर्ति-मूरिमन्त्राराधक-तपागच्छाधिपति प्रातःस्मरणीय-आचाय्येवर्य-श्री १००८ विजयसिद्धिसूरीश्वरपादाः! समाकृष्टमस्ति मन्चेतो भगवत्पादानामप्रतिमैः शमदमादिगुणगणैः । सुविहितनामधेयानां भवतां गभीरता, “मुधादायी मुधाजीवी" इत्यादिशास्त्रीयवचनानुसारिण्युपदेशप्रवृत्तिश्चापूर्वा वर्तत इति तु सर्वजनाऽविगानमेव । 'सा मम समग्रस्य कुटुम्बस्य सधर्मजीवनं निर्मातुमतीवोपयोगिन्यभूत्' इत्येतत् सूचयति खलु मां प्रति निरतिशयं वात्सल्यं सदा संस्मरणीयानां श्रीमताम् । समग्रमाणिगणहितपरायणानां भगवत्पादानां प्राग् दर्शिताया एतस्याः स्तुत्योपकृतस्तथा 'अस्मदीयसंस्थायै श्रीमद्भिर्वितीर्यमाणायाऽनानुमतेविश्वोपकारकसर्वोत्तमसाहित्यसंशोधनप्रचारकर्मणि स्वकीयस्वहस्तसंशोधितानेकशास्त्रप्रतिप्रदानादिना मम परोपकारैकनिष्ठेमुनिपुङ्गवैर्भवद्भिर्विहितं भूरि भूरि साहाय्यं' तस्य च चिरस्मरणाय महनीयेभ्योऽपि महनीये भवतां कराम्भोजे समर्प्यतेऽयमपूर्वग्रन्थो मया भवदभिलाषाहतेऽपि । सकलवस्तुतत्त्वप्रज्ञापके श्रीमहावीरदेवशासने द्रव्यानुयोगाद्यनेकमेदभिन्नं ज्ञानादिरत्नत्रयप्रापकमत एव सकलशास्त्रेभ्योऽतिशयितं त्रिभुवनाश्चर्यकरं साहित्यनिधानं वरिवर्ति । तस्य प्रचारकर्मणि चतुस्त्रिंशदतिशयशालि-सकलसुरासुरसंसेवितसकलोपमातीत-देवाधिदेव-श्रीमहावीरदेवाज्ञापरिपालनपरैः श्रीवीरशासनवियत्प्रकाशनहिमांशुभिर्महर्षिभिः शासनरसिकैः श्राद्धरत्नैश्च कामं कामं व्यवसितं तस्याग्रे मम प्रयत्नास्तु सर्वथाऽकिञ्चित्करा एव, तथापि ते फलेग्रहिणोऽभूवन् तत् कृपावतां भवादृशां कृपाफलमित्येव मन्येऽहम् । साहित्यप्रचारकस्य मम स्वल्पा अपि यत्नाः फल वैपुल्यभाजो भवन्त्विति मनोभिलाषपूर्वकं विरमाम्यहम् । सूर्यपूर्याम् वि.सं. १९८६ भवदीयचरणसेवासमुत्सुकः आषाढमासे अमावास्यां शुक्रवासरे साकरचन्द्रात्मजो जीवनचन्द्रः। ("दिवासा'पर्वदिने) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy